________________
श्रीभग लघुवृत्ती
कथं ?, मनुष्यादिष्वविग्रहेणागतः, तत्र प्रथमसमय एव सर्वबन्धको भूत्वा पूर्वकोटिं स्थित्वा ३३ सागरोपमाणि सर्वार्थसिद्धे नरके
वाट शतके देवो नारको वा भूत्वा त्रिसमयेन विग्रहेणौदारिकशरीरीजातः, तत्र विग्रहस्य द्वौ समयावनाहारकः, तृतीयसमये सर्वबन्धक औदारि- ९ उद्देशः | कशरीरस्य, एवं यौ तौ द्वावनाहारकसमयौ तयोरेकः पूर्वकोटिसर्वबन्धसमयस्थाने क्षिप्तः, ततः पूर्णा पूर्वकोटी जाता, एकः समयो|ऽधिकः, एवं सर्वबन्धस्य सर्वबन्धस्य चोत्कृष्टमन्तरं यथोक्तमानं स्यादिति, देसबंधंतरं ति देशबन्धस्यान्तरं जघन्येनैकं समयं,कथं ?,
देशबन्धको मृतः सन् अविग्रहेणोत्पन्नः, तत्र प्रथमसमये सर्वबन्धकः, द्वितीयादिसमयेषु देशबन्धको जातः, तदेवं देशवन्धस्य देश| बन्धस्य चान्तरं जघन्यत एकस्समयः सर्वबन्धसंबन्धी स्थात् , 'उकोसेणं'ति उत्कृष्टतः ३३ सागराणि त्रिसमयाधिकानि देशबन्धान्तरं स्यादिति, कथं ?, देशबन्धको मृतः ३३ सागरायुरुत्पन्नस्सर्वार्थसिद्धादौ, ततश्युत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी जातः, तत्र विग्रहसमयद्वयेऽनाहारकः तृतीयसमये सर्वबन्धकः ततो देशबन्धकोऽजनि, एवमुत्कृष्टं देशबन्धस्य देशबन्धस्यान्तरं स्यादिति, सामान्यत औदारिकवन्धस्यान्तरमुक्तं, पुनर्विशेषतस्तदाह-एगिदियओरालियपुच्छत्ति एकेन्द्रियस्यौदारिकसर्वबन्धान्तरं जघन्येन क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं ?, त्रिसमयविग्रहेण पृथव्यादिष्वागतः, तत्र विग्रहसमयद्वये अनाहारकः तृतीये सर्वबन्धकः,ततः
क्षुल्लकभवग्रहणं त्रिसमयोनं स्थित्वा मृतः यदा अविग्रहेणोत्पद्य सर्वबन्धक एव स्यात् तदा यथोक्तं सर्वबन्धयोरन्तरं स्यात् , 'उक्कोसेपाणं'ति उत्कृष्टतस्सर्ववन्धान्तरं २२ वर्षसहस्राणि समयाधिकानि स्युः, कथं ?, अविग्रहेण पृथिवीकायिकेष्वागतः प्रथमसमये सर्व
बन्धकः, ततो २२ वर्षसहस्राणि स्थित्वा समयोनानि त्रिसमयया विग्रहगत्या अन्येषु पृथ्व्यादिघृत्पन्नः, तत्र समयद्वयमनाहारको | भूत्वा तृतीयसमये सर्वबन्धको जातः, अनाहारकसमययोश्चैको २२ वर्षसहस्रेषु समयोनेषु क्षिप्तस्तत्पूरणार्थ, ततो २२ वर्षसहस्रा
PM