________________
श्रीभग
MOHimali WHO Hi
१४२०
लघुवृत्तौ
उद्देशः
pimiliap maimaDil Holiya MiOHMANDIN HINDI
नेरइयाणं तु परिणामि॥१॥"ति, गाथा, 'महकाए'त्ति महान्-वृहत्कायो-निकायो यस्य स महाकायः 'देवदंडओ भाणियब्वोत्ति नारकपृथ्वीकायिकादीनामधिकृतव्यतिकरस्थासम्भवात् देवानामेव सम्भवात् देवदण्डकोऽत्र भणितव्यः,'सक्कारे इव'त्ति सत्कारो वन्दनाद्यादरकरणम् बर्यवस्त्रादिदानं वा,'सक्कारो पवरवत्थमाईहिंति वचनात् , सन्मानस्तादृक्प्रतिपत्तिकरणं, कृतिकर्म-वन्दनकार्यकरणं 'अंजलि'त्ति अञ्जलिकरणं 'आसणाभिग्गहित्ति गौरव्यस्यासनानयनपूर्वकं उपविशतेति भणनं, 'आसणणुप्पयाणे'त्ति आसनानुप्रदानं गौरव्यमाश्रित्यासनस्य स्थानान्तरसञ्चारणं 'एतस्स पच्चुग्गच्छण'त्ति आगच्छतो गौरव्यस्याभिमुखं गमनं "ठियस्सत्ति तिष्ठतो गौरव्यस्य सेवेति, पडिसंसाहण'त्ति गच्छतोऽनुव्रजनं । (सू. ५०६) अयं विनयो नारकाणां नास्ति, नित्यं दुष्टत्वात् । (सू. ५०७) देवानां मिथो विनयमाह-'आयड्डिय'त्ति दशमशते ३ उद्देशके 'निरवसेसं'ति समग्रं प्रथमदण्डकसूत्रं वाच्यम् , तत्राल्पर्धिकमहर्द्धिकालापकश्च समर्द्धिकालापकश्चेति दण्डकद्वयं दर्शितम् , केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्यः, गोयमा! पुब्बि सत्थेण अक्कमित्ता पच्छा वीईवइजा, नो पुच्चि वीईवइत्ता पच्छा सत्थेणं अक्कमिञ्ज'त्ति, तृतीयस्तु महर्द्धिकाल्पर्धिकालापक एवं-महिडिए णं भंते ! देवे अप्पड़ियस्सं देवस्स मझमज्झेणं वीइवइजा, सेणं भंते ! किं सत्थेणं अक्कमित्ता पभूअणक्कमित्ता पभू?, | शस्त्रेण हत्वा अहत्वा वेत्यर्थः, गोयमा अक्कमित्ता अणक्कमित्तावि पभू, से गंभंते! पुचि सत्थेणं अक्कमित्ता पच्छा वीईवइजा पुचि वीईवइत्ता पच्छा सत्थेणं अक्कमिजा?, गोयमा ! पुब्बि वा सत्थेणं अक्कमित्ता पच्छा वीइबइजा पुब्बि वा वीईवइत्ता पच्छा सत्थेणं अक्कमेजा, चत्तारि दंडगा भाणियब्व'त्ति, तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च, द्वितीयश्च एवं विध एव,नवरं देवस्य देव्याच, एवं तृतीयोऽपि नवरं देव्यांश्च देवस्य च, चतुर्थोऽपि एवं, नवरं देव्या देव्याच, अत एवाह-जाव महिड्डिया वेमाणिणी