________________
श्रीभग लघुवृत्ती
"INDIALIDIOMAFImm
torr
.
s
मुद्देशकान्तं यावत् षष्ठशतवद् व्याख्येयम् ॥ १६ शते चतुर्थः ।। | "भासित्तए वा' (सू. ५७४) भाषितुं-वक्तुं 'वागरित्तए' उत्तरं दातुं इति द्वयोर्विशेषः, प्रश्नश्चायं तृतीयः, उन्मेषादि ४] आकुश्चनादिः ५ स्थानादिः ६ विकुर्वयितुमिति ८ 'उक्वित्तपसिण'त्ति उत्क्षिप्तानि-अविस्तारितस्वरूपाणि प्रच्छनीयत्वात् प्रश्नानि व्याक्रियमाणत्वात् व्याकरणानि यानि तानि तथा ॥ 'संभंतियवंदणएणं'ति (सू . ५७५) सम्भ्रान्तिः-सम्भ्रम औत्सुक्यं तया कृतं साम्भ्रान्तिकं यद्वन्दनं तेन, परिणममाणा पोग्गला नो परिणय'त्ति वर्तमानातीतकालयोर्विरोधाद् , अत आह-अपरिणमंतीतिकृत्वा 'नो परिणय'त्ति, कुत इत्याह-परिणमन्तीतिकृत्वा परिणताः नो अपरिणताः, परिणमन्तीति हि यदुच्यते तत्परिणामसद्भावेऽन्यथाऽतिप्रसङ्गात् , परिणामसद्भावे तु परिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि परिणामे सत्यपि परिणतत्वं न स्यात् तदा सर्वदा तदभावप्रसङ्गः, 'परिवारो जहा सूरियाभस्स'त्ति अनेनेदं सूचितं, 'सत्तहिं अणिएहिं० ति' इत्यादि । दिव्वं तेयलेस्संति (सू . ५७७ ) इह किल शक्रयाग्भवे कार्तिकाख्योऽभिनवश्रेष्ठी बभूव, गङ्गदत्तस्तु जीर्णश्रेष्ठीति तयोमियो मत्सरः स्यादित्यसावसहनकारणं सम्भाव्यते, 'जहा सूरियाभो'त्ति अनेनेदं ज्ञेयं-'सम्मादिट्ठी मिच्छादिट्ठी परित्तसं| सारिए अणंतसंसारिए सुलहबोहिए दुल्लहबोहिए आराहए विराहए चरमे अचरमे इत्यादि ।।१६ शते पञ्चमः॥
'सुविणदंसणे'त्ति (मू. ५७८ ) स्वप्नस्य-शयनावगतार्थस्य दर्शनं-अनुभवनं स्वप्नदर्शनं तच्च पञ्चधा-'अहातचे'ति यथा| तथ्यं-सत्यं तत्त्वं वा 'पयाण'त्ति प्रतननं प्रतानो-विस्तारस्तद्रपः स्वप्नो यथातथ्यस्तदन्यो वा प्रतान इत्युच्यते, 'चिंतासुविणे'त्ति जाग्रति सति यचिन्तितं तदर्थचिन्तनं निद्रामध्येऽपि तादृशमेव पश्यति, 'तविवरीए'त्ति यादृग्निद्रायां दृष्टं तादृग् जाग
Hippinionlinensiting realimayanalypune