SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीभग | रणेऽपि न पश्यति स तद्विपरीतः स्वमः 'अवियत्तदंसणेत्ति अव्यक्तं-अस्पष्टं दर्शनं-अनुभवः स्वमस्य यत्र सः अव्यक्तदर्शन १६ श० लघुवृत्तौ । 'सुत्तजागरे'त्ति नातिसुप्तो नातिजाग्रदित्यर्थः, इह सुप्तोऽपि जागरश्च द्रव्यभावाभ्यां स्यात् , तत्र द्रव्यतो निद्रापेक्षया भावतश्च- ६ उद्देशः विरत्यपेक्षया, तत्र च स्वमव्यतिकरो निद्रापेक्षया उक्तः, अथाविरत्यपेक्षया जीवादीनां सुप्तत्वजागरत्वे आह-सुत्त'त्ति सर्वविरत्यभावात् 'जागर'त्ति सर्वविरत्या भावात् 'सुत्तजागर'त्ति किश्चिद्विरत्यविरतिरूपबुद्धाबुद्धतासद्भावादिति, अहातचं पासई'त्ति । (सू. ५७९) संवृतो यथातथ्यं क्षीणमलत्वात् विरत्यनुभावाच सत्यं स्वमं पश्यति । 'अंतिमराइयंसि'त्ति (मू.५८०) रारंतिम| भागे 'घोररूवदित्तिधरं ति घोरं यद्पं दीप्तं च दृप्तं वा तद्धारयति यः स तथा तं 'तालपिसाय'ति तालवृक्षवदीर्घः पिशाचः। | तालपिशाचः तं, 'पूसकोइलगं'ति पुस्कोकिलं, कोकिलमित्यर्थः, 'उम्मीवीइत्ति ऊर्मयो-महाकल्लोलाः वीचयस्तु हस्खाः 'हरि| वेरुलिय'त्ति हरित्-नीलं यद्वैडूयं तद्वर्णसमं 'आवेढिय'त्ति आवेष्टितं सर्वत इत्यर्थः, परिवेष्टितं पुनः, उवरिंति उपरि, 'गणिपिडगं'ति गणीनां-अर्थपरिच्छेदानां पिटकमिव गणिपिटकं, गणिनो वाऽऽचार्यस्य सर्वस्वभाजनं द्वादशाङ्गं गणिपिटकं 'आघवेइ'ति आख्यापयति सामान्यविशेषरूपतः 'पण्णवेईत्ति सामान्यतः 'परूवेईत्ति प्रतिसूत्रमर्थकथनेन 'दंसेइति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन 'निदंसेइति कथश्चिदगृह्णतोऽनुकम्पया निश्चयेन पुनः २ दर्शयति, 'उवदंसेइत्ति सर्वनययुक्तिभिः 'चाउव्वण्णाइण्णे'त्ति चातुर्वर्णश्वासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्ण 'पण्णवेइति प्रज्ञापयति बोधयति, शिष्यीकुर्यादित्यर्थः। 'सुविणंतेत्ति (सू. ५८१) स्वमान्ते स्वप्नायमानः 'गजपति' वा. यावत्करणात् 'किंपुनरकिंपुरिसमहोरगगंधयन्ति 'पासमाणे'त्ति पश्यन् पश्यत्तायुक्तः पश्यति-अवलोकयति 'दामणि'ति बन्धनरज्जुंगवादीनां उभयोः पार्श्वतः 'संवेल्लमाणे त्ति
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy