SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ श्रीभग १६ श० लघुवृत्ती ६-७उ. | संवेल्लयन्-संवर्तयन् 'संवेल्लियमित्ति अप्पाणं'ति संवेल्लितमित्यात्मना मन्यते विभक्तिपरिणामादिति 'उग्गोवेमाणे त्ति उद्| गोपयन् विमोहयन्नित्यर्थः,'जहा तेयनिसग्गेत्ति यथा तेजोनिसर्ग इति नामनि गोशालकशते यावत्करणात् 'पत्तरासी वा तण. | उस० बुस० गोमये'ति, 'सुरावियड'न्ति सुरारूपं यद्विकट-जलं तस्य कुंभ इत्यादि । 'कोहपुडाणवित्ति (सू . ५८२) कोष्ठे यः | पच्यते गन्धः स कोष्ठः तस्य पुटाः-पुटिकाः कोष्टपुटाः, 'अणुवायंसिति अनुकूलवायौ सति 'उभिजमाणाण व'त्ति ऊर्ध्व विस्तार्यमाणानां, यावत्करणात 'निन्भजमाणाण वत्ति अधो विस्तार्यमाणानामित्यादि, 'घाणसहगय'त्ति घ्राणो-गन्धस्तेन सहिताः गन्धगुणोपेता इत्यर्थः ॥ १६ शते षष्ठः॥ ___ 'एवं जहा पण्णवणाए'त्ति (सू . ५८३) उपयोगपदं प्रज्ञापनैकोनत्रिंशत्तम, तच्चैवम्-"तंजहा-सागारोवओगे य अणागारोवओगे य, सागारोवओगेणं भंते ! कइविहे पण्णत्ते ?, गोयमा! अट्ठविहे पण्णते, तंजहा-आमिणिबोहियनाणसागारोवओगे, एवं सुय० ओहि० मणपज्जवनाण० केवलनाण. मइअन्नाण सुयअन्नाण विभंगनाणसागारोवओगे' इत्यादि, 'अणागारोवओगे णं भंते ! कइविहे पन्नत्ते ?, गो०! चउबिहे पं०, तं०-चक्खुदंसणअणागारोवओगे अचक्खुदंसणा० ओहिदसणअणा० केवलदंस' एतच्च व्यक्तमेव, 'पासणापयं च नेयव्वं'ति पश्यत्तापदमिह स्थाने ज्ञेयं, तच्च प्रज्ञापनात्रिंशत्तमं पदं, तच्चेदम्-कइविहे णं भंते ! पास| णया पं०?, गो०! दुविहा, तं०-सागारपासणया अणागारपा०, सागारपासणया णं भंते ! छबिहा पं०, तं०-सुयणाणसागार| पासणया, एवं ओहि० मण० केवल सुयअण्णाणसागारपा० विभंगणाणसागारपा०, अणागारपासणयाणं भंते ! कइविहा पं०१, गोतिविहा पं०, तं०-चक्खुदंसणअणागारपासणया ओहिदंसणअणागा० केवलदसणअणागारपास'इत्यादि, अस्थायमर्थः-'पा
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy