SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीभगवतीसूत्रम् षट् ज्योतिषां तेजोलेश्या वैमानिकानां तिस्रः प्रशस्ताः, आह च - " किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयच्चा || १॥ कप्पे सणकुमारे माहिंदे चेव बंभलोगे य । एएसु पम्हलेसा तेण परं सुकलेस्सा उ || २ || पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि - तेजोलेश्यान्ताः । गव्भयतिरियन रेसुं छल्लेस्सा तिन्नि सेसाणं ||३||" 'सरागवीयरागा नं भाणियव्व'त्ति क्रियासूत्रे मनुष्याः सरागवीतरागाः अधीताः इह तु तथा न वाच्याः, तेजः पद्मलेश्ययोर्वीतरागत्वासंभवेन, शुक्ललेश्यायामेव वीतरागत्वसंभवात् 'सरागा वीतरागा य' इति न वाच्यं, प्रमत्ताप्रमत्तास्तूच्यन्ते, 'गाह'त्ति उद्देशकादितः सूत्रद्वारगाथा गतार्था ज्ञेया ॥ 'लेस्साणं बीओ उद्देसो त्ति (सू० २३ ) प्रज्ञापनायाश्चतुरुद्देशकाल्लेश्यापदाद् द्वितीयोदेशकः सुखावबोधाय भणितव्यः, 'जाव इड्डि' त्ति ऋद्धिवक्तव्यतां यावत्, तचैवं'कइ णं भंते ! लेस्सा पण्णत्ता ?, गोयमा ! छलेस्सा' एवं सर्वत्र प्रश्नोत्तरं वाच्यं, यथा नेरइयाणं तिष्णि लेस्सा ३ तेरिच्छिआणं ६ एगिंदियाणं ४ पुढविआउवणस्सईणं ४ तेउवाउ बितिचउरिंदियाणं ३ पंचिंदियतिरियमणुयाणं ६ इत्यादि बहु वक्तव्यं यावत् 'एएसिं णं भंते ! जीवाणं कण्हलेस्साणं जाव सुक्कलेस्साणं कयरे२हिंतो अप्पड्डिया वा महड्डिया वा १, गोयमा ! कण्हलेस्सेहिंतो नील| लेसा महड्डिया, नीललेसेहिंतो काउलेसा महि० २' इत्यादि ॥ अथ पशवः पशुत्वमनुवते इति यो मन्यते अनादावपि भवे एकधैव जीवावस्थानं (च) इति तद्बोधनार्थं प्रश्नयन्नाह— जीवस्स णं भंते ! तीतद्वापत्ति (सू० २४ ) VELOCICJÓGJC, ११ शतके २ उद्देशः ॥१६॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy