SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती WillianthalianRI Calthani shadilli illuminatI एव संवेगवशादाद्यपौषधविनिवृत्तिमना द्वितीयं पौषधं चिकीर्षुर्यचिन्तितवांस्तद्दर्शयतैवमुक्तम्-'नो खलु मे सयं तमित्यादि, 'एगस्स'त्ति एकस्य अद्वितीयस्येति भणनात् एकाकिन एवं पौषधशालायां पौषधं कर्तुं कल्पते इति न चिन्त्यं, एतस्य चरितानुवादरूपत्वात् तथा ग्रन्थान्तरे बहूनां श्राद्धानां मिलनश्रवणादोषाभावात्परस्परप्रेणादिविशिष्टगुणसम्भवाचेति, 'गमणागमणाए पडिक्कमइ'त्ति ईर्यापथिकी प्रतिक्रामतीत्यर्थः, 'छंदेणं ति स्वाभिप्रायेण, न तु मदाज्ञयेति, पारित्तएत्तिकट्ठ एवं संपेहेइ'त्ति पारयितुं-पारं नेतुं एवं सम्प्रेक्षते-इत्यालोचयति, किमित्याह-इति कर्तु-एतस्यैवार्थस्य करणायेति, अहिगमो नत्थि' पञ्चप्रकारः प्रागुक्तोऽभिगमो नास्त्यस्य, सचित्तादिद्रव्याणां विमोचनीयानामभावादिति, 'जहा पढमति यथा तेषामेव प्रथमनिर्गमः तथा | द्वितीयनिर्गमोऽपि वाच्य इत्यर्थः, 'हिजोत्ति हस्तनदिने 'सुदक्खुजागरिय'ति (सू. ४३८) सुड दरिसणं जस्स सो सुदक्खु तस्स जागरिया प्रमादनिद्रात्यागेन सुदक्खुजागरिया तां जागरितः, कृतवानित्यर्थः,'वुद्धा बुद्धजागरिय'ति बुद्धाः-केवलिनः ते च बुद्धानां-क्षिप्ताज्ञाननिद्राणां जागरिका-प्रबोधो बुद्धजागरिका तां जाप्रति-कुर्वन्ति, अबुद्धा अबुद्धजागरिय'ति अबुद्धाःकेवलज्ञानाभावेन ज्ञानसद्भावाच्च बुद्धसदृशाः, ते च अबुद्धानां छद्मज्ञानवतां या जागरिका तां जाग्रति । अथ भगवंतं शङ्खश्राद्धः अन्येषामुपशमनाय क्रोधादिविपाकं पृच्छन्नाह-कोहवसहे णमित्यादि (सू. ४३९) 'इसिभद्दपुत्तस्स' अनन्तरशतोक्तस्येति ।। द्वादशशते प्रथमः ॥ | 'पोजेत्ति (सू. ४४०) पौत्रः-पुत्रस्यापत्यं 'नत्तुए'त्ति नप्ता दौहित्रः "भाउज'त्ति भ्रातृजाया 'वेसालीसावगाणं'ति वैशालिको-महावीरस्तस्य श्रावकाः तेषां आर्हताना-अर्हद्देवतानां साधूनामिति गम्यं, पूर्वशय्यातरी-प्रथमस्थानदात्री, साधवो ह्यपूर्वे MIME- IMInymsinagames
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy