SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती श्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तगणिशिष्यपं०दानशेखरगणिसमुद्धतायां भगवतीलघुवृत्तौ त्रयोदशशतविवरणं सम्पूर्णम् ॥ १४ श० १ उद्देशः अथ चतुर्दशशतमारभ्यते-तत्र उद्देशकाः, तत्सङ्ग्रहगाथा चेयम्--'चर १ उम्माय २ सरीरे इत्यादि (*७४) तत्र 'चर'त्ति | सूत्रमात्रत्वादस्य चरशब्दोपलक्षितः, चरमः प्रथम उद्देशकः 'उम्माय'त्ति उन्मादार्थत्वादुन्मादो द्वितीयः, शरीरशब्दोपलक्षितत्वा च्छरीरस्तृतीयः,'पुग्गल'त्ति पुद्गलार्थत्वात्पुद्गलः ४ 'अगणीति अग्निशब्दयुक्तत्वादग्निः ५ किमाहार'त्ति किमाहारा इति प्रश्ननयुक्तत्वात् ६'संसिह'त्ति 'चिरसंसिट्ठो सि गोयम'त्ति वाच्यः ७ 'अंतरे'ति नरकपृथ्वीनामन्तरवाच्यः ८ 'अणगार'त्ति अनगा | रपदवाच्यः ९ 'केवलि'त्ति केवलिस्वरूपवाच्यः १०, गाथासङ्केपार्थः। चरमं देवावासंति (सू.४९९) चरमम्-अनर्वाग्भागवतिनं | स्थित्यादिभिर्देवावासं सौधर्मादिदेवलोकं व्यतिक्रान्तो-लचिन्तः, तदुपपातहेतुभूतलेश्यापरिणामापेक्षया, परमं-परभागवतिनं स्थित्यादि| भिरेव देवावासं सनत्कुमारादिदेवलोकमसंप्राप्तः-अप्राप्तस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव,इदमुक्तं स्यात्-प्रशस्तेष्वध्यवसायस्थाने| पृत्तरोत्तरेषु वर्तमानः आराद्भागस्थितसौधर्मादिगतदेवस्थित्यादिबन्धयोग्यतामतिकान्तः परभागवर्तिसनत्कुमारादिदेवगतस्थित्यादि|बन्धयोग्यतां चाप्राप्तः, एत्थ णं अंतर'त्ति इह-अवसरे कालं करेज'त्ति म्रियेत यस्तस्य क्वोत्पाद इति प्रश्नः, उत्तरं तु-'जे से तस्थति अथ ये तत्रेति तयोश्चरमदेवावासपरमदेवावासयोः परिपार्वतः समीपे सौधर्मादेरासन्नाः सनत्कुमारादेर्वा तयोर्मध्यभागे, ईशानादौ इत्यर्थः,'तल्लेसा देवावास'त्ति यस्यां लेश्यायां वर्तमानः साधुर्मृतः सा लेश्या येषु ते तल्लेश्या देवावासाः,'तहिं'ति तेषु
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy