SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीभगलघुवृत्तौ तस्म भवाय मनुष्यादेस्सतो मनुष्यादावेव बद्धायुषो यत्तत्तद्भवमरणं, 'सत्थोवाडणं' ति शस्त्रादिना - क्षुरिकादिना अवपाटनं शस्त्रावपाटनं, 'बेहाणसे' त्ति विहायसि - आकाशे भवं वृक्षशाखाद्युद्धद्धत्वेन वैहानसं मरणं 'गिद्ध पिड' त्ति गृधैः - पक्षिमिः गृद्धैः - मांसलुब्धैर्वा भृगालादिभिः स्पृष्टस्य - विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यत्तद् गृध्रस्पृष्टं गृद्धस्पृष्टं वा, 'वडूइ' त्ति वर्द्धते, संसारबर्द्धनेन, पादपवदुपगमनम् - अस्पन्दतयाऽवस्थानं पादपोपगमनं इदं चतुर्विधाहारवर्जितमेव स्यात्, 'नीहारिमे 'त्ति निहरेण निर्वृत्तं तन्निहरिमं, उपाश्रये यो म्रियते तत्कलेवर निर्धारणात् अनिर्धारिमं योऽटव्यां म्रियते इति, यद्वाऽन्यत्रेह स्थाने इङ्गितमरणमुच्यते, तद्भक्त प्रत्याख्यानस्यैव विशेष इति नेह भेदेन दर्शितमिति । 'सद्दहामि' त्ति (सू०९१) निर्ग्रन्थं प्रवचनमहं प्रतिपद्ये 'पत्तियामि ति ( प्रत्येमि ) प्रीतिप्रत्ययं वा सत्यमिदं एवं तत्र करोमि, रोए मि- चिकीर्षामि अभुट्ठेमि एतदङ्गीकरोमि, 'तहमेयं'ति तथैतत् 'अवितह' त्ति सत्यमेतत् 'असंदिद्ध' ति असन्दिग्धं 'इच्छिय' न्ति इष्टमेतत् 'पडिच्छिय'न्ति प्रतीप्सितं प्राप्तुमिष्टं, 'आलित्ते'त्ति आ-ईषत् ज्वलित: 'पलित्ते' त्ति प्रकर्षेण ज्वलितः, 'आलित्तपलित्ते' त्ति आदीप्तप्रदीप्त इति, 'झियायमाणं' ति ध्मायमाने - दह्यमाने अप्यसारं अल्पं च तत्सारं चेति अल्पसारं - मणिमुक्तास्वर्णटङ्ककादि, 'आयाए' आत्मना, 'एगंतं' ति एकान्तं - विजनं अन्तं - भूभागं अपक्रामति, एष मणिमुक्तादिकरण्डको मम निस्तारितः - अग्निनिष्कासितः 'खमाए 'त्ति क्षमायै धृतयेऽनुगामितया भविष्यति, स्थैर्यधर्मयोगात् स्थैर्यः वैश्वासिको विश्वासप्रयोजनत्वात् सम्मतः तत्कृतकार्याणां सम्मत - त्वात्, बहुशो मतो बहुमतः, अनु - विप्रियकरणस्य पश्चादपि मतोऽनुमतः, 'भण्डकरडग' त्ति भाण्डकरण्डकम् - आभरणभाजनं तत्समानः, आदेयत्वात्, 'मा णं वाल'त्ति मा-निषेधे, व्यालाः- श्वापदभुजगाः, 'फुसंतु'ति स्पृशन्तु इतिकृत्वा 'सेहावि SOCJOGOJOLDOCJOCCDCSOLUCJOLO २ शतके १ उद्देशः ॥४५॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy