SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती २ शतके १ उद्देशः MANORamaADurammmmmmmanmailtiantarulhanythin mumall want य'ति सेधितुं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितुं सूत्रार्थग्राहणतः, 'सयमेव'त्ति स्वयमेव भगवतैव, प्रवाजितुं रजोहरणादि| वेषदानेन, आत्मानमिति गम्यते, आचारः-श्रुतानुष्ठानं कालाध्ययनादि गोचरं-भिक्षाटनं विनयः-प्रतीतः वैनयिकं तत्फलं कर्म| क्षयादि चरणं-चारित्रं करणं-पिण्ड विशुध्ध्यादि यात्रा-संयमयात्रा तदर्थमेव मात्रा-आहारग्रहणं वृत्तिः-वर्तनं यत्र तं धर्ममाख्यातुं, इच्छामीति योगः, 'तुयहियव्य'ति शयितव्यं, सामायिकोच्चारणादिपूर्व, उत्थायोत्थाय-विबुध्य २ 'पाणेहिं'ति प्राणादिषु चतुर्पु यः संयमो-रक्षा तेन संयंतव्यम्-यतितव्यं, 'तमाणाए'त्ति तदनन्तरमाज्ञया-आदेशेन खेल:-कण्ठमुखश्लेष्मा सिंघानको-नाशामलः, समितः सङ्गतमनःप्रवृत्तिकः 'गुत्ते'त्ति मनोगुप्तत्वादीनां निगमनं; गुप्तं-ब्रह्मगुप्तियुक्तं ब्रह्म चरति यः 'चाइ'त्ति सङ्गत्यागवान् “लज्जू' संयमवान् रज्जुरिव वा रज्जुः अवक्रव्यवहार इति 'खंतिस्वमे त्ति क्षान्त्या क्षमते न त्वसमर्थतया यः स शान्तिक्षमः, 'सोहिय'त्ति शोधितो वा निरतिचारचारित्रत्वात् , सौहृदं-मैत्री सर्वप्राणिषु तद्योगात सौहृदो वा 'अप्पुस्सुत्ति अल्पौत्सुक्यः त्वरारहित इति, 'अबहिल्लेसेत्ति अविद्यमाना बेहिः-संयमादहिस्तात् लेश्या-मनोवृत्तिर्यस्य सः। अबहिर्लेश्यः, 'दंते'त्ति दान्तः क्रोधादिदमनात् , पन्तो वा रागद्वेषयोरन्तार्थप्रवृत्तत्वात् , 'पुरओत्ति मार्गानभिज्ञो मार्गज्ञनरमिव ।। पुरस्कृत्य, एकादशाङ्गीमधीते, इह कश्चिदाह-ननु अनेन स्कन्दकचरितात्प्रागेवैकादशाङ्गीनिष्पत्तिरवसीयते, पञ्चमानान्तर्भूतं चेदं चरितं इति कथं न विरोधः?, उच्यते, श्रीवीरतीर्थे किल नव वाचनाः, तत्र सर्ववाचनासु स्कन्दकचरितात् पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्तौ च सुधर्मणा जम्बुमधिकृत्यास्यां वाचनायां स्कन्दक-1 चरितमेवाश्रित्य तदर्थप्ररूपणा कृतेति न विरोधः, अथवा सातिशयत्वाद् गणधराणां अनागतकालभाविचरितबन्धनमदुष्टमिति, HODHAMRO NADANIMOHINDrampurnimammipi mapimpaignmenuging
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy