________________
श्रीभग
८ शतके ९ उद्देशः
लघुवृत्ती
MARATHIGMAI
mIRTAITHILI
समयोनायां पूर्वकोट्यां क्षिप्तस्तत्पूरणार्थ, एकस्त्वधिकः, एवं यथोक्तमन्तरं स्यात् , देशबन्धान्तरं तु यथै केन्द्रियाणां, तचैवम्-जघन्यमेकस्सममयः, कथं ?, देशबन्धको मृतः सर्वबन्धसमयानन्तरं देशबन्धको जातः, एवमुत्कर्षेणान्तर्मुह तं, कथं?, औदारिकशरीरी| | देशबन्धकः सन् वैक्रियं गतः, तत्रान्तर्मुहूर्त्त स्थित्वा औदारिकशरीरी जातः, प्रथमसमये सर्वबन्धको द्वितीयादिषु देशबन्धकः, एवं देशबन्धयोरन्तरमन्तर्मुहतं, एवं मनुष्याणां, एतदेवाह-'जहा पंचिंदियेत्यादि । औदारिकबन्धान्तरं भेदान्तरेणाह-एगिदियतेत्ति एकेन्द्रियत्वे 'नोएगिंदिय'त्ति द्वीन्द्रियत्वादौ, पुनरेकेन्द्रियत्वे सति यत्सर्ववन्धान्तरं तजघन्येन द्वे क्षुल्लकभवग्रहणे त्रिस-|| मयोने ?, कथं ?, एकेन्द्रियस्त्रिसमयविग्रहेणोत्पन्नः, तत्र समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धं कृत्वा तदूनं क्षुल्लकभवः |ग्रहणं जीवित्वा मृतः अनेकेन्द्रियेषु क्षुल्लकभवग्रहणमेव जीवित्वा मृतस्सन्नविग्रहेण पुनरेकेन्द्रियेष्वेवोत्पद्य सर्वबन्धको जातः, एवं | | सर्वबन्धयोरुक्तमन्तरं, 'उक्कोसेणं दो सागरोवमित्ति,'संखेजवासमभहियाईति, कथं ?, अविग्रहेणैकेन्द्रियस्समुत्पन्नः, प्रथमसमये सर्वबन्धको भूत्वा २२ वर्षसहस्राणि जीवित्वा मृतःत्रसकायिकेपूत्पन्नः, तत्र सङ्ख्यातवर्षाभ्यधिकप्तागरोपमसहस्रद्वयरूपामुत्कृष्टां त्रसकायिकस्थितिमतिवाह्य एकेन्द्रियेषूत्पद्य सर्वबन्धको जातः, एवं सर्वबन्धयोर्यथोक्तमन्तरं स्यादिति, सर्वबन्धसमयहीनैकेन्द्रियोत्कृष्टभवस्थितेस्त्रसकायिककायस्थितौ प्रक्षेपणेऽपि सङ्ख्यातस्थानानां सङ्ख्यातभेदत्वेन सङ्ख्यातवर्षाभ्यधिकत्वस्याव्याहतत्वादिति,'देसबंधंतरं जहण्णेगं खुडागभवग्गहगं समयाहियंति, कथं ?, एफेन्द्रियो देशबन्धकस्सन मृत्वा द्वीन्द्रि| यादिषु क्षुल्लकभवग्रहणमनुभूयाविग्रहेणागत्य प्रथमसमये सर्वबन्धको भूत्वा द्वितीये देशवन्धकस्स्यात् , एवं देशबन्धातरं क्षुल्लकभवः सर्वबन्धसमयातिरिक्तः, 'उकोलेणं ति सर्वबन्धान्तरभावनोक्तप्रकारेण भावसीयमिते । अथ पृथीकायिकत्रन्धान्तरं चिन्तय
m munmuneliner immaalaamanama wantopa dilliamTITLE-IITamilluminiumina
m und