________________
श्रीभग लघुवृत्तौ
शतके १ उद्देशः
बहत्वे पञ्चमस्य वा बहुत्वे द्वावित
! दव्य'त्ति इह प्रयोगमार
कत्वे द्वौ, द्वितीय-|
उक्तं, तत्र च मनोवाक्कायप्रभेदतो यः प्रयोगपरिणामो मिश्रतापरिणामो वर्णादिभेदतश्च विश्रसापरिणाम उक्तः स इहापि वाच्यः, किमंतं तत्सूत्रं वाच्यम् ?, 'जावेत्यादि, इह च परिमण्डलादीनि पञ्च पदानि, तेषु चैकत्वेन पञ्च विकल्पाः, द्विकयोगे तु २०, कथं ?, आद्यस्यैकत्वे शेषाणां क्रमेण बहुत्वे ४, आद्यस्य बहुत्वे शेषाणामेकत्वे ८, द्वितीयस्यैकत्वे बहुत्वे द्वयोरेकत्वे अनेकत्वे च | 1४, चतुर्थस्यैकत्वबहुत्वे पश्चमस्य वा बहुत्वे द्वावित्येवं सर्वे २०, त्रिकयोगे १०, तत्र 'अहवा एगे तंससंठाणे इत्यादिना त्रिक
योगानां दशमो दर्शितः । अथ चतुष्कमाश्रित्याह-'चत्तारि भंते ! दव्य'त्ति इह प्रयोगपरिणतादित्रयेण एकत्वे ३, द्विकयोगे| |९, कथं ?, आद्यस्यैकत्वे द्वयोः क्रमेण बहुत्वे द्वौ, आद्यस्य द्वित्त्वे द्वयोर्द्वित्त्वे अन्यौ द्वौ, आद्यस्य त्रित्वे द्वयोरेकत्वे द्वौ, द्वितीय-| | स्यैकत्वे अन्त्यस्य त्रित्वे द्वयोत्वेि तथा द्वितीयस्य त्रित्वे अन्त्यस्यैकत्वे त्रयोऽन्ये एवं सर्वेऽपि ९, त्रिकयोगे तु त्रय एव स्युः, | एवं सर्वे पश्चदशेति, 'जह पओगपरिणया किं मणपओगे'त्यादिना चोक्तशेषं द्रव्यचतुष्कप्रकरणमुपलक्षितम् , तच्च पूर्वोक्ता|नुसारेण संस्थानसूत्रं समुचितभङ्गकोपेतं समस्तमध्येयमिति ।। अथ पश्चादिद्रव्यप्रकरणान्यतिदेशतो दर्शयन्नाह-'एवं एएणं कमे
'ति, एवं चामिलापः-पंच भंते ! दव्या किं पओगपरिणया ? ३, गोयमा! पओगपरिणया वा ३ अहवा एगे पओगपरिणए चत्तारि मीसांपरिणया इत्यादि, इह च द्विकसंयोगे विकल्पाः १२, कथं ?, एकं चत्वारि च १ द्वे त्रीणि च २ त्रीणि द्वे ३ चत्वा र्येकं चेत्येवं ४ विकल्पाः, द्रव्यपञ्चकमाश्रित्य एकत्र द्विकयोगे पदत्रयस्य त्रयो द्विकयोगाः, ते च चतुर्भिर्गुणिता द्वादशेति, त्रिकयोगे तु षट्, कथं ?, त्रीण्येकमेकं च १ एकं त्रीण्येकं च २ एकमेकं त्रीणि च ३ द्वे द्वे एकं च ४ द्वे एकं द्वे च ५ एकं द्वे द्वे चेति ६ 'जाव दससंजोएणं ति इह यावत्करणाच्चतुष्कादिसंयोगास्सूचिताः, तत्र द्रव्यपश्चकापेक्षया सत्यमनःप्रयोगादिषु चतुषु पदेषु