________________
श्रीभग० लघुवृत्ती
mamalimmalimeliminaryimammediawunitutimaniamgarliamenilium using ShantinatandeianRIDIHIROINTMAILOR
द्वयोरपि प्रदेशयोरेकवर्णत्वात् , इह पञ्च विकल्पाः, 'सिय दुवण्णेत्ति प्रतिप्रदेशं वर्णान्तरभावात् , ३१० विकल्पाः, एवं गन्धादिष्वपि, 'सिय दुफासेत्ति प्रदेशद्वयस्यापि शीतस्निग्धत्वादिभावादिहापि ४ विकल्पाः 'सिय तिफासे'त्ति इहापि ४ विकल्पा, | तत्र प्रदेशद्वयस्यापि शीतभावादेकस्य च तत्र स्निग्धभावात् द्वितीयस्य रूक्षभावात् एकः, एवं न्यायेन प्रदेशद्वयस्य तुल्याभावाद् द्वितीयः, तथा प्रदेशद्वयस्यापि स्निग्धभावात् तत्र एकस्य शीतभाषादेकस्योष्णभावात् तृतीयः, एवं न्यायेन प्रदेशद्वयस्य रूक्षभावाचतुर्थः, 'चतुफास'त्ति इह 'देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खेत्ति वचनादेक एव त्रिप्रदेशादिषु चिन्त्यः, 'सुहमपरिणएणं'ति अनन्तप्रदेशिको बादरपरिणामोऽपि स्कन्धः स्यात् द्वयणुकादि सूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्धः सूक्ष्मप|रिणामत्वेन विशेषितः, तत्राद्याः ४ स्पर्शाः मूक्ष्मेषु बादरेषु वा अनन्तप्रदेशिकस्कन्धेषु स्युः, मृदुकठिनगुरुलघुस्पर्शाश्व बादरे| वेवेति ॥ १८ शते षष्ठः॥...
'जक्खाएसेणं'ति (सू. ६३३) देवादेशेन 'आविस्सईति आविश्यते-अधिष्ठीयते, नो खलु केवली यक्षावेशेनाविश्यते. अनन्तवीर्यत्वात् तस्य, 'अण्णाइडे'त्ति अन्याविष्टः-परवशीकृतः॥ 'उबहित्ति (सू. ६३४) उपवीयते-उपष्टभ्यते येनात्माऽसावुपधिः,'बाहिरभंडमत्तोत्ति बाह्यः-कर्मशरीरपृथस्थितो य उपधित्तत्र भाण्डमात्रा-भाजनानि उपकरणं च-वस्त्रादि, 'एगिदियवजाणंति एकेन्द्रियाणां भाण्डादि नास्ति इति तद्वर्जितानामन्येषां त्रिविधोऽस्तीति, सचित्ते'त्ति सचित्तादिद्रव्याणि शरीरादीनि | नेरइयाण'ति नारगाणं 'कइविहे उवही पणते?',गो! ति विहे सच्चित्तोपधिः शरीरं 'अचिते'त्ति अचित्तः उत्पत्तिस्थानं 'मीसए'त्ति मिश्रस्तु शरीरमेवोच्छासादिपुद्गलयुक्तं, तेषां अचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, परिग्गहे ति परिगृह्यते इति |