SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीभगवतीसूत्रम् एज्जा' निषदनस्थानेन 'तुयद्वेज' शयीत 'सममागच्छइ' समम् - अविषमं, 'सम्म' ति पाठे सम्यक् अनुपघातहेतुत्वात्, आगच्छति, मातुरुदराद्योन्या निष्क्रामति, 'तिरियमागच्छ 'त्ति तिरचीनो भूत्वा जठरान्निर्गन्तुं प्रवर्त्तते, विनिघातं - मरणमापद्यते, निर्गमाभावादिति, गर्भनिर्गतस्य यत् स्यात्तदाह-'वण्णवज्झाणि यत्ति वर्णः श्लाघा वध्यो- हन्तव्यो येषां तानि, अथवा वर्णाद् बाह्यानि, अशुभानि, 'से' तस्य गर्भनिर्गतस्य बद्धानि सामान्यतः पुष्टानि - पोषितानि, गाढतरबन्धतो, 'निहत्ता' इति निधत्तानि, उद्वर्त्तनापवर्त्तनाकरणवर्जशेषकरणयोग्यत्वेन स्थापितानीत्यर्थः, अथवा बद्धानि, यतः कथं १, पूर्व स्पृष्टानि, 'कडाई 'ति कृतानि - निकाचितानि 'पडवियाई 'ति प्रस्थापितानि मनुष्यगतिपञ्चेन्द्रियजातित्र सादिनामकर्मसहोदयत्वेन 'अभिनिविट्ठाई'ति अभिनिविष्टानि तीव्रानुभावतया, 'अभिसमण्णागया' ति अभिसमन्वागतानि उदयाभिमुखीभूतानि 'उदिण्णाई'ति ततश्चोदीर्णानि, स्वत उदीरणाकरणेनोदीरितानि, 'नो उवसंताई' ति नोपशान्तानि, अतो 'दुरूवेत्ति दूरूपादि तत्फलभूतानि ज्ञेयानि पदानि, 'अणादेय'त्ति इहैवमक्षरघटना - प्रत्याजातो समुत्पन्नो वा स्यादनादेयवचन इति ॥ प्रथमशते सप्तमोद्देशक विवरणम् ॥ 'एगंतवाले' त्ति (सू. ६४ ) एकान्तबालो मिथ्यादृग् अविरतो वा, एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति, यचैकान्तबालत्वे समानेऽपि नानाविधायुर्वन्धनं तत् महारम्भाद्युन्मार्गदेशनादित नुकषायत्वाद्यकामनिर्जरादितत्तद्धेतुवशादिति, अत एव बालत्वे समा| नेsपि अविरतिसम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति-बनाति, न शेषाणि, 'णेरइयाउयं किच त्ति नैरयिकायुर्वद्ध्वा नैरयिके उत्पद्यते, एवं देवायुरपि, 'एगंत पंडिए 'त्ति (सू. ६५ ) एकान्त पण्डितः - साधुः 'आउयं सिय'त्ति सम्यक्त्वसप्तके क्षपिते न बध्नाति आयुस्साधुः, अर्वाक्- पुनर्वभाति, अत इत्युच्यते - स्यात् प्रकरोति-बध्नाति, न वा, 'केवलमेव 'त्ति केवल:- सामस्त्येन 'दो गइ CJÓLLOLJOCOLLEJOJOCOL SOL DOCD ९ शतके ७-८ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy