SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती १ शतके ८ उद्देशः सूत्रम् mp MINDIA HIONINDMINIDHI | उत्ति द्वे गती प्रज्ञायते-अवबुध्येते केवलिना, तयोरेव सत्त्वादिति, अंतकिरिय'त्ति निर्वाणं 'कप्पोव'ति कल्पेषु-अनुत्तरवि मानांतदेवलोकेषु उत्पत्तिः सैव कल्पोपपत्तिका, 'बालपंडिएणं ति श्रावकः 'देसं उवरमइ'त्ति देशतः स्थूलप्राणातिपातादिना | उपरमते-विरतः स्यात् । 'कच्छंसि वत्ति (सू. ६६) कच्छे-नदीजलपरिवेष्टिते वल्लयादिमति प्रदेशे 'दवियंसित्ति द्रविकेतृणादिद्रव्यसमुदाये 'वलयंसि वत्ति वलये वृत्ताकारनद्याधुदककुटिलगतियुक्तप्रदेशे नूमे-अवतमसे,गहने वृक्षादिसमुदाये, 'गह णविदुग्गं'ति गहनविदुर्गे पर्वतैकदेशस्थितवृक्षवल्लीरूपे पर्वतविदुर्गे-गिरिवृन्दे वने-एकजातीयवृक्षरूपे वनविदुर्गे-नानाजातीय| तरुरूपे, 'मियवित्तिए'त्ति मृगैर्वृत्तिः-जीविका यस्य स मृगबृत्तिकः, 'संकप्पेत्ति मृगसङ्कल्पो वधाध्यवसायो यस्य स मृग| सङ्कल्पः, 'पणिहाणे'त्ति मृगप्रणिधानो-मृगवधैकाग्रचित्तः, 'मियवहाए' मृगवधाय 'गंत'त्ति गत्वा, कच्छादाविति योगः, | 'एए मिय'त्ति एते मृगा इति कृत्वा, कूटं च-मृगग्रहणहेतुर्ग दिपाशस्तद्वन्धमिति-कूटपाशं 'उद्दाइ'त्ति उद्ददाति-रचयति, | 'तओ णं'ति ततः-कूटपाशकरणात् , 'कइकिरिए'त्ति कतिक्रियः,'जे भविए'यो भव्यो-योग्यो मृगवधकर्ता 'जावं च णं'ति यावन्तं कालमित्यर्थः, तस्याः कर्त्तत्याह, उद्दवणयाए-कूटपाशधारणया,'तावंचणं' तावन्तं कालं 'काइयाए' गमनादिकायचेष्टारूपया 'अहिगरण'त्ति अधिकरणेन-कूटपाशकरणरूपेण पाउसित्ति प्रद्वेषो-मृगेषु दुष्टभावः तेन निर्वृत्ता प्राद्वेषिकी तया,'तीहिं किरियाहिं'ति तामिस्तिसृभिः क्रियाभिः स्पृष्टः, 'पारितावित्ति मृगे बद्धे सति परितापनहेतुः पारितापनिकी तया, प्राणातिपातक्रियया च मृगघातिन इति, ऊसवित्त'ति उत्सl 'ओसक्किऊण' ऊवीकृत्य 'निसरइत्त'त्ति निसृजति, निक्षिपति, उसुति वाणं,'आययकपणं'ति आयतकर्ण-कणं यावदायतः-आकृष्टः कर्णायतः, तं इषु 'आयामेत्ता' आयम्य-आकृष्य चिद्वेज'त्ति NDHIOINIONAMICHHATION
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy