________________
श्रीभगवतीसूत्रम्
श्रीभगवतीजोसूत्रस्य श्रीदानशेखरसूरिसंकलिताविशेषटत्तिः
१ शतके १ उद्देशः
+
allirihinARSURANImlaimmipimammummymarumanAmAn AIIAN
श्रीवीरं नमस्थित्वा तत्वावगमाय सर्वसत्वानाम् । व्याख्या दुर्गपदानामुद्धियते भगवतीवृत्तेः ॥१॥श्रीपत्रिंशतसहस्रप्रथमगणिकृतप्रश्नयुक्त्युत्तरङ्गश्चत्वारिंशच्छतान्तःस्थितततविविधोद्देशहंसाप्तरङ्गः।दंडप्रोइंडनालाद्भुतचरितसरोजन्मलक्ष्मीविवाहप्रज्ञप्तिश्रीतडागः प्रथयतु सुमनोमानसानां विनोदम् ॥२॥ अथ शास्त्रस्यादावेव पञ्चपरमेष्ठिनमस्कारं कुर्वन्नाह
नमो अरिहंताणमित्यादि (सू०१) सुगम एवं तावत् परमेष्ठिनो नमस्कृत्य आधुनिकजनानां श्रुतज्ञानस्यात्युपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वाद् भावश्रुतस्य च द्रव्यश्रुत| हेतुकत्वात् संज्ञाक्षररूपं द्रव्यश्रुतं नमस्कुर्वन्नाह-भास्वच्छ्रीभगवत्यङ्गबृहदृत्तिसमुद्धृतौ । श्रीब्राह्मीसंस्मृतिं कुर्यामहार्यानन्दवानहम् ॥३॥
नमो बंभीए लिवीएत्ति (मू० २) लिपिः-अक्षरविन्यासः, सा चाष्टादशविधापि श्रीआदिजिनेन स्वसुताया ब्राह्मीनाम्न्या दर्शिता ततो ब्राह्मीत्यभिधीयते, आह च| "लेहं लिवीविहाणं जिणेण बंभीऍ दाहिणकरेणे"त्यतो ब्राह्मी विशेषणं लिपेरिति, शिष्यमतिमङ्गलार्थ मङ्गलोपादानमिति प्रोक्तमेव, तदे