________________
शतके:
श्रीभगलघुवृत्ती
AA
५ उद्देश:
AAAA
आत्मानं स्त्रीपुरुषरूपतया विकृत्य, 'परउत्थियवत्तव्वय'त्ति परतीर्थिकवक्तव्यता एवं नेतव्या, 'जंसमयमित्थिवेयं वेएइ,
समयं पुरिस. जंसमयं पुरिस० तं समयमित्थिवेयं वेएइ, इत्थिवेयस्स वेयणाए पुरिसवेयं वेएइ, पुरिसवेयस्स वेयणाए इत्थिवेयं वेएइ, एवं खलु एगेऽवि य णं'ति, मिथ्यात्वमेषामेवं ज्ञेयं-स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकसमये उदयो, न स्त्रीवेदस्य, वेदपरिवृत्त्या वा स्त्रीवेदस्यैव, न पुरुषवेदस्य, परस्परविरुद्धत्वादिति, 'उववत्तारो'त्ति प्राकृतशैल्या उपपत्ता भवति इति दृश्य, 'उज्जोवेमाणे'त्ति उद्योतयन् प्रकाशकरणेन 'पभासेमाणे त्ति प्रभासयन् शोभयन् 'पडिरूवेत्ति द्रष्टारं २ प्रति रूपं यस्य स प्रतिरूपः ।। 'उदगगब्भे 'ति (सू०१००) 'एक समयंति समयानन्तरमेव प्रवर्षणात, उत्कृष्टतस्तु षण्मासान् , पण्मासानामुपरि वर्षणात , अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पादादिलिङ्गः स्यात् ,यदाह-"पौषे च मार्गशीर्षे सन्ध्यारागाम्बुदाः सपरिवेषाः । नात्यर्थं मार्गशिरे शीतं पौषेऽतिहिमपातः॥१॥ 'कायभवत्थेणं'ति (सू०१०१) काये जनन्युदरस्थितनिजदेह एव यो भवो-जन्म स कायभवः, तत्र तिष्ठतीति स कायभवस्थः, चउवीसंति स्त्रीकाये द्वादश वर्षाणि स्थित्वा पुनर्मृत्वा तस्मिन्नेव वशरीरे उत्पद्यते द्वादशवर्षस्थितितया इत्येवं चतुर्विशतिवर्षाणि स्युः, केचिदाहुः-द्वादश वर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते द्वादशवर्षस्थितिरिति, 'एगजीवेणं'ति (मू० १०३ ) मनुष्याणां तिरश्चां च बीजं द्वादश | मुहुर्तान् यावद् योनिभूतं स्यात् , गवादीनां शतपृथक्त्वस्यापि वीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च वीजसमुदाये एको जीव उत्पद्यते, स च तेषां बीजस्वामिनां सर्वेषां पुत्रः स्यात् , अत उक्तम्-'उकोसेणं सयपुहुत्ते'त्ति, सयसहस्सपुहुत्तं ति(सू.१०५) मत्स्यादीनामेकसंयोगेऽपि शतसहस्रपृथक्त्वं गर्भे उत्पद्यते निष्पद्यते चेत्येकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां स्यात् , मनुष्य
H ALIBRIDHAROHITStivittal
P
O
ISONININDIA
॥४९॥
-