________________
श्रीभग लघुवृत्ती
६ शतके
|बहुत्वे भङ्गत्रयमेकेन्द्रियेषु तु तृतीयभङ्ग इति, 'ओरालिय'त्ति औदारिकादिशरीरसत्त्वेषु जीवपदे एकेन्द्रियपदेषु च बहुत्वे तृती| यभङ्ग एव, बहूनां प्रतिपन्नानां प्रतिपद्यमानानां चानुक्षणं लाभाव , शेषेषु भङ्गत्रयं, बहूनां तेषु प्रतिपन्नानां तथौदारिकवैक्रियत्या-10 ४ उद्देशः |गेन औदारिकं वैक्रियं च प्रतिपद्यमानानामेकादीनां लाभात् , इहौदारिकदण्डकयो रका देवाश्च न वाच्याः, वैक्रियदण्डकयोस्तु | पृथिव्यप्ते जोवनस्पतिविकलेन्द्रिया न वाच्याः, यश्च वैक्रियदण्डके एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयते स वायूनामसङ्ख्यातानां प्रतिसमयं वैक्रियकरणमाश्रित्य, तथा यद्यपि पश्चेन्द्रियतिर्यश्चो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पे तथापि भङ्गत्रयवचनसामर्थ्यादहूनां वैक्रियावस्थानसम्भवः तथैकादीनां तत्प्रतिपद्यमानता चावसेया, आहारकशरीरे जीवमनुष्ययोः पद् भङ्गाः पूर्वोक्ता एव, आहारकशरीरिणामल्पत्वात् , शेषजीवानां तु तन्न सम्भवतीति, 'तेयगे'त्ति तैजसकार्मणशरीरे समाश्रित्य जीवादयस्तथा वाच्याः यथौ-! घिकास्त एव, तत्र च जीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृतीय| भङ्गाः, एतेषु शरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति, 'असरीरेहिं ति अशरीरेषु जीवादिपदेषु सप्रदेशतादित्वेन वक्तव्येषु जीव-11 सिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राशरीरत्वस्याभावादिति, आहारपज्जत्तीए'त्ति इह जीवपदे पृथिव्यादिपदेषु च बहूनामाहारादिपर्याप्तीः प्रतिपन्नानां तदपर्याप्तित्यागेनाहारपर्याप्यादिभिः पर्याप्तिभावं गच्छतां बहूनामेव लाभात् सप्रदेशा अप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु त्रयो भङ्गाः, "भासामणति इह भाषामनसोः पर्याप्तिर्भाषामनःपर्याप्तिः, भाषामनःपर्याप्योस्तु बहुश्रुताभिमतेन केनापि कारणेनैकत्वं विवक्षितं, ततश्च तया पर्याप्तकाः यथा संज्ञिनस्तथा सप्रदेशादितया वाच्याः, सर्वपदेषु भङ्ग-1 |त्रयमित्यर्थः, पञ्चेन्द्रियपदान्येवेह वाच्यानि, पर्याप्तीनां चेदं स्वरूपमाहु:-येन करणेन भुक्तमाहारं खलं रसं च कर्तुं समर्थः स्यात्
nuinnamitawimmitsAJium-displimentim unityimani in hin HimanilawsMAHIR IMMANISHATANTANIMAINDIAN AMAR RAHARITMAHRAICH