________________
श्रीभग
மாடிய
लघुवृत्ती
अयोगिनः केवलिन इति । 'जहा सकाइय'त्ति सलेश्याः सकायिकवद् भजनया पञ्चज्ञानाः व्यज्ञानाश्च वाच्याः, केवलिनोऽपि मद शतके | शुक्ललेश्यासम्भवेन सलेश्यत्वात् , 'कण्हलेस'त्ति कृष्णलेश्याश्चतु निनस्यज्ञानिनश्च भजनया, 'सुक्कलेसा जहा सलेस'त्ति
+२ उद्देशः | पञ्चज्ञानिनो भजनया व्यज्ञानिनश्चेति, 'जहा सिद्ध'त्ति एकज्ञानिन इति । कषायद्वारे 'सकसाईत्ति केवलवर्जचतुर्जानिनो भजनयाऽज्ञानिनश्च, 'अकसाईणं'ति अकषायिणां पञ्च ज्ञानानि भजनया, कथं ?, उच्यते छमस्थवीतरागः केवली वा अकषायः, तत्र च छमस्थवीतरागस्याद्यज्ञानचतुष्कं भजनया स्यात् , केवलिनस्तु पंचममिति । वेदद्वारे 'सवेयगति सवेदकाः सेन्द्रियवद्भजनया केवलवर्जचतुर्जानिनस्यज्ञानिनश्च वाच्याः, अवेदगति अवेदका अकषायिवद्भजनया पश्चज्ञाना वाच्याः, ततोऽनिवृत्तिबादरादयोऽवेदकास्स्युः, तेषु च छद्मस्थानां चत्वारि ज्ञानानि भजनया कवलिनां तु पञ्चममिति । आहारकद्वारे 'आहारग'त्ति सक| पाया भजनया चतुर्ज्ञानास्यज्ञानाश्चोक्ताः, आहारका अप्येवमेव, नवरमाहारकाणां केवलमप्यस्ति, केवलिन आहारकत्वादिति, | 'अणाहारग'त्ति मनःपर्यवज्ञानमाहारकाणामेव, आद्यं पुनर्ज्ञानत्रयं च विग्रहे, केवलं वा केवलिसमुद्घातशैलेशीसिद्धावस्थास्त्रना| हारकाणामपि सादत उक्तम्-'मणपजवे'त्यादि । आएसेणं'ति (मू. ३२२) आदेशः-प्रकारः सामान्यविशेषरूपः, तत्र चादेशेन-ओघतो द्रव्यमात्रतया, नतु तद्गतसर्वविशेषापेक्षयेति भावः, अथवा आदेशेन श्रुतपरिकर्मिततया सर्वद्रव्याणि-धर्मास्तिकायादीनि जानाति अवायधारणापेक्षयाऽवबुद्ध्यते, ज्ञानस्यावायधारणारूपत्वात् , 'पासइत्ति पश्यति अवग्रहहापेक्षया अवबुद्ध्यते, यतः अवग्रहेयोर्दर्शनत्वं, आह भाष्यकार:-"णाणमवायधिईओ दंसणमिटुं जहोग्गहेहाओ । तह तत्तरुई सम्मं रोइजइ जेण तं नाणं ॥१॥ सामनग्गहणं दसणमेयं विसेसियं नाणं ।" अवग्रहेहे च सामान्यरूपे, अवायधारणे व विशेषरूपे, 'खेत्तओ'त्ति सर्व क्षेत्रं
ய் பாழய பாழாய ப பமியா மியன் பாடிய பாண்டிபாயை