SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ श्रीभग ९ शतके लघुवृत्ती ४ उद्देश ப பாகவத தயாாதமா பார் பானை தயாநாகராசான் Rajinniuslimmammilains williamumritumniilimmmnismindismissiRImmipimarijimaign |मानानपि जानाति, आरम्भादिमतामेवंखरूपत्वात् , 'से णं'ति स विभङ्गज्ञानी जीवाजीवस्वरूपपाखण्डस्थसंक्लिश्यमानतादिज्ञाता 'पुवामेव'त्ति चारित्रप्रतिपत्तेः पूर्वमेव 'सम्मत्त'त्ति सम्यग्भावं 'रोएइति श्रद्धत्ते 'ओही परावत्तई' अवधिर्भवतीत्यर्थः, इह | यद्यपि चारित्रप्रतिपत्तिमादावुक्त्वा परिगृहीतं विभङ्गज्ञानमवधिः स्यादिति पश्चादुक्तं तथापि चारित्रप्रतिपत्तेः पूर्व, सम्यक्त्वप्रतिपत्ति| काल एव विभङ्गाभावादिति । अथैनमेव लेश्यादिमिनिरूपयन्नाह-'से 'ति (सू. ३६६) स यो विभङ्गज्ञानी भूत्वा अवधिज्ञानं चारित्रं वा श्रितः, 'तिसु सुद्ध'त्ति यतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते, नाविशुद्धाविति, 'तिसु आभिनिबोहि'त्ति सम्यक्त्वमतिश्रुतावधिज्ञानानां विभङ्गवमनकाले तस्य युगपद्भावाद् आद्य ज्ञानत्रय एवासौ नदा वर्त्तत इति,'नो अजोगि'त्ति अवधिज्ञानकाले अयोगित्वस्याभावात , 'मणजोगि'त्ति एकतरयोगप्राधान्यादवगन्तव्यं, 'सागारोवउत्ते वेति तस्य हि विभङ्गज्ञानानिवर्तमानस्योपयोगद्वयेऽपि वर्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिरस्ति, ननु 'सब्बाओ लद्धीओ सागारोवओगोवउत्तस्स भवंती' त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविरोधः, नैवं, प्रवर्द्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थित| परिणामापेक्षया चानाकारोपयोगेऽपि लब्धिलाभस्य सम्भवादिति, वइरोसह'त्ति प्राप्तव्य केवलज्ञानत्वात् तस्य, केवलप्राप्तिश्च प्रथमसंहनन एव स्यादिति, सवेयए'त्ति विभङ्गस्यावधिभावकाले न वेदक्षयोऽस्ति इत्यप्तौ सवेद एव, 'नो इत्थिवेय'त्ति स्त्रिया एवंविधव्यतिकरस्य स्वभावत एवाभावात् , 'पुरिसनपुंसग'त्ति कृत्रिमनपुंसकः-पुरुषनपुंसकः 'सकसाइ'त्ति विभङ्गावधिकाले कषायक्षयस्याभावात् ,'चउसु संजलण'त्ति स ह्यवधिज्ञानतापरिणतविभङ्गज्ञानश्चरणप्रतिपन्न उक्तः, तस्य च तत्काले चरणयुक्तत्वात् सज्ज्वलना एव क्रोधादयः स्युरिति, पसत्यत्ति विभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसायस्य स्याद् ,अत उक्तं-प्रशस्ताध्य muliwimmswinimit immiguiny timiltinimum HITTORNIROHORIINDITIOHRAMINORRHINDISIdanlud AIDhanuman millm
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy