SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती शतके सूत्रम् |भास'त्ति भाषणात्प्राक् 'भास'त्ति वागद्रव्यसंहतिः 'भास'त्ति सत्यादिभाषा स्यात् , कारणत्वात् , विभङ्गज्ञानित्वेन तेषां मत- मात्रमेतन्निरुपपत्तिकमुन्मत्तवचनवत , अतो नेहोपपत्तिर्गवेषणीया, सर्वत्रापि "भासेजमाणी भासा अभास'त्ति निसृज्यमानवागद्व्याण्यभाषा, वर्तमानसमयस्यातिसूक्ष्मत्वेन व्यवहारानङ्गत्वादिति, "भासासमयं विय'त्ति इह क्तप्रत्ययस्य भावार्थत्वात् विभक्तिपरिणामाच्च भाषासमयव्यतिक्रमे च 'भासिय'त्ति निसृष्टा सती भाषा स्यात् , प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वात् , 'अभांसओ णं'ति अभाषमाणस्य, भाषाभाषणात् पूर्व पश्चाच्च तदभ्युपगमात् ,'नो खलु भासओ'त्ति भाष्यमाणा,तस्या अनुभ्युपगमात् इति, तथा 'पुब्बि किरिया दुक्ख'त्ति क्रिया कायिक्यादिका सा यावन्न क्रियते 'तावत् दुक्ख'त्ति दुःखहेतुः, 'कन्जमाणि'त्ति क्रियमाणा क्रिया न दुःखहेतुः, क्रियासमयव्यतिक्रान्तं च-क्रियायाः क्रियमाणता व्यतिक्रमणता व्यतिक्रमे च कृता सती क्रिया दुःखेति, इदमपि तन्मतमात्रमेवायुक्तम् , अथवा पूर्व क्रिया दुःखाऽनभ्यासात् , क्रियमाणा क्रिया न | दुःखा, अभ्यासात् , कृता क्रिया दुःखा, अनुतापश्रमादेः, 'करणओ दुक्ख'त्ति करणमाश्रित्य करणकाले कुर्वतः, 'अकरण ओ'त्ति अकरणमाश्रित्याकुर्वत इति 'ता खलु सा करणओ दुक्खत्ति, अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् , 'सेवंवत्तव्य'ति अथ एवं पूर्वोक्तं वस्तु वक्तव्यं स्यात् १, उपपन्नत्वादस्पेति, अथान्ययुथिकान्तरमतमाह-अकिचंति अकृत्यं-अनागतकालापेक्षया अनिवर्त्तनीयं, जीवैरिति गम्यम् , दुःखमसातं तत्कारणं वा कर्म, तथा अकृतत्वादेवास्पृश्यं-अबन्धनीयं, तथा क्रियमाणे वर्तमानकाले, कृतं अतीतकाले, तनिषेधादक्रियमाणे कृतं, कालत्रयेऽपि कर्मणो बन्धनिषेधात् , अकृत्वा २ आभीक्ष्ण्ये | द्विर्वचनं, दुःखमिति प्रकृतमेव, के इत्याह-प्राणभूतजीवसत्त्वाः, तल्लक्षणमिदम्-"प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवःस्मृताः।
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy