SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ श्रीभग० रीसृपवर्जा इति, 'परिमाणं जाणियव्वं ति चतुरष्टद्वादशंप्रभृतिषुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यं, चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयावेव पृथ्वीष्वेव स्यादितिकृत्वा सामान्यदण्डका इति रत्नप्रभावदुत्पादो वाच्यः, शेषं सूत्रसिद्धम् ॥एकत्रिंशं शतं वृत्तितस्सम्पूर्णम् ।। M mym | एकत्रिंशे शते नारकोत्पादः द्वात्रिंशे शते तेषामुद्वर्तनोच्यते' इत्यष्टाविंशतिउद्देशकसम्बद्धमिदं व्याख्यायते, तदादिसूत्रं 'खडागेत्ति (सू. ८४२) 'उव्वदृणा जहा वकंतीए'त्ति, सा चैवमर्थतः 'नरगाओ उव्वद्दा गम्भयपजत्तसंखजीवोसुत्ति इति ॥द्वात्रिंशं शतं वृत्तितः सम्पूर्णम् ॥ -1000अथैकेन्द्रियप्ररूपणपरं त्रयस्त्रिंशं शतं द्वादशअन्तरशतयुक्तं व्याख्यायते, तदादिसूत्रम्-'कइविहा णं'ति (सू. ८४३) 'चोइस कम्मपयडीओ चि तत्राष्टौ ज्ञानावरणादिकाः, तदन्याः षट् तद्विशेषभूताः 'सोइंदियवज्झं'तिश्रोत्रेन्द्रियं वध्यं-हननीयं यस्य तत्तथा, मतिज्ञानावरणविशेष इत्यर्थः, एवमन्यान्यपि, स्पर्शनेन्द्रियवध्यं तु तेषां नास्ति, तद्भावे एकेन्द्रियत्वहानिप्रसङ्गादिति, 'इत्थिवेयवझं'ति यदुदयात् स्त्रीवेदं न लभते तत् स्त्रीवेदवध्यं, एवं पुवेदवध्यमपि, नपुंसकवेदवध्यं तु तेषां नास्ति, नपुंसक| वेदवर्त्तित्वादिति, शेषं सूत्रसिद्धं, 'नवरं एवं दुपएणं भेएणं'ति अनन्तरोपपन्नकानामेकेन्द्रियाणां पर्याप्तकापर्याप्तकभेदयोरभावेन चतुर्विधभेदस्यासम्मवात् द्विपदेन भेदेनेत्युक्तं, तथा 'चरिमअचरिमउद्देसवजति अभवसिद्धिकानामचरमत्वेन चरिम Harmanmummingmandimahanummilimhindilli Intestinine
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy