SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ श्रीभग RU ६ लघुवृत्तौ। (सू..८५६) जघन्यत एकसमयानन्तरं सङ्ख्यान्तरं स्यादित्यत एकं.समयं कृष्णालेश्याकृतयुग्मैकेन्द्रियाः स्युः, एवं 'ठिईवित्ति कृष्णलेश्यावतां स्थितिः, कृष्णलेश्याकालबदवसेया इत्यर्थः । पञ्चत्रिंशं शतं वृत्तितस्सम्पूर्णम् ॥ पञ्चत्रिंशशते सङ्ख्यापदैरेकेन्द्रिया उक्ताः, षट्त्रिंशेशिते तैरेव द्वीन्द्रिया उच्यन्ते,. एवंसम्बद्धस्वेदमादिसूत्रम्-'कडजुम्मकजुम्मबेंदियाणं'ति (सू. ८६०) 'जहण्णेणं एक समयं ति। समयानन्तरं सङ्ख्यान्तरभावाद्। एवं स्थितिरपि, इतस्सर्व सूत्रसिद्धं आपरिसमाप्तः, नवरं चत्वारिंशे शते 'वेयणिजवजाणं सत्तण्हं पगडीणं बंधगा.वा अवन्धगा वत्ति (सू. ८६४) इह वेदनीयस्य बन्धविधि विशेषेण वक्ष्यतीतिकृत्वा वेदनीयवर्जानामित्युक्तं, ते चोपशान्तमोहादयः सप्तानामबन्धका एष, शेषास्तु यथासम्भवं बन्धकाः स्युरिति, 'वेयणिजस्स बंधगा नो बंधगति केवलित्वादारात्सर्वेऽपिः संज्ञिपश्चेन्द्रियास्ते. च वेदनीयस्य. बन्धका एक नाबन्धकाः, 'मोहणिज्जरस वेयगा वत्ति.मोहनीयस्य वेदकाःसूक्ष्मसम्परायान्ताः, अवेदकास्तूपशान्तमोहादयः, 'सेसाणं सत्तण्हवि वेयगा, नो अवेयग'त्ति.ये किलोपशान्तमोहादयः संज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदकाः,नो अवेदकाः; केवलिन एव चतसृणां वेदकाः स्युः, ते चेन्द्रियव्यापारातीतत्वेनान पञ्चेन्द्रिया इति, सायावेयगा वा असायावेयगा वत्ति संबिपञ्चेन्द्रियाणामेस्वरूपत्वात् , 'मोहणिजउदयी वा अणुदयी वत्ति तत्र सूक्ष्मसम्परायान्ताः मोहनीयस्योदयिनः, उपशान्तमोहादयस्तु अनुदयिनः, सेसाणं सत्तण्हवित्ति प्राग्वत्, नवरं वेदकत्वमनुक्रमेणोदीरणाकरणेन वोदयागतानामनुभवनं, उदयस्त्वनुक्रमागतानामिति, 'नामस्स गोयस्स.य. उदीरगा नो अणुदीरगति. नामगोत्रयोरकषायान्ताः संज्ञिपञ्चेन्द्रिया: Duinewsnilimwanissimmmjimmuniilmmmmmmmunmunismamtsunaulumn ill. Pium PHOTOHANCHISTORICHANELADAILIAMuslim R amail ॥॥२९॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy