SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती Hidi sandinimum १४ १-२ adiman N नानिर्गतत्वादिति, अणंतरे'त्ति इह च परम्परानिर्गता नारकाः सर्वाण्यायूंषि बन्नन्ति, यतस्ते मनुष्याः पञ्चेन्द्रियतिर्यश्च एव स्युः, ते च सर्यायुर्वन्धका एवेति, एवं सर्वेऽपि परम्परनिर्गताः, वैक्रियजन्मानः औदारिकजन्मानोऽप्युद्वत्ताः केचिन्मनुष्यपञ्चेन्द्रियतिर्यञ्चः स्युरतस्त एव सर्वबन्धका एवेति ॥अनन्तरं निर्गता उक्ताः, ते च क्वचिदुत्पद्यमानाः सुखेनोत्पद्यन्ते दुःखेन वेति दुःखोत्पन्नमाश्रित्याह-नेरइए' त्यादि, 'अणंतरखेदोववण्णग'त्ति अनन्तरं-समयाद्यव्यवहितं खेदेन-दुःखेनोपपन्न-उत्पादक्षेत्रप्राप्तिलक्षणं येषां ते अनन्तरखेदोपपन्नकाः 'खेदाणुववण्णग'नि अनन्तरं परम्परं च खेदेन नास्ति उपपन्नकं येषां ते तथा, विग्रहगतिवत्तिन इत्यर्थः, 'ते चेव चत्तारित्ति त एव प्रागुक्ता उत्पन्नदण्दकादयः खेदशब्दविशेषिताश्चत्वारो दण्डका भणितव्याः, तत्र च प्रथमः खेदोपपन्नको द्वितीयस्तदायुदण्डकः तृतीयः खेदनिर्गतदण्डकः चतुर्थस्तदायुईण्डक इति चतुर्दशशते प्रथमः॥ 'उम्नायत्ति, (सू.५०२. उन्माद उन्मत्तता विविक्तचेतना भ्रंश इत्यर्थः, 'जक्खाएसे यत्ति, यक्षो-देवस्तेनावेशः-प्राणिनो|धिष्ठानं यक्षावेशः 'मोहणिजस्स'त्ति तत्र मोहनीयं-मिथ्यात्वमोहनीयम् तस्योदयादुन्मादः स्यात् , यतस्तदुदयवर्ती जन्तुरतत्त्वं | तत्त्वं मन्यते तत्वमप्यतत्वं च, चारित्रमोहनीयं वा, यतस्तदुदये जानन्नपि विषयादिस्वरूपमजानन्निव प्रवर्त्तते, यदाह-"चिंतेइ १ | दटुमिच्छह २ दीहं नीससइ ३ तह जरे ४ दाहे ५। भत्तअरोयग ६ मुच्छा ७ उम्माय ८ण याणई ९ मरणे १०॥१॥"त्ति, अनयोश्च | | विशेषमाह-तत्र-तयोर्मध्ये 'सुहवेयतराए चेय'त्ति अतिशयेन सुखेन-मोहजन्योन्मादापेक्षया अक्लेशेन वेदनम्-अनुभवनं यस्यासौ | सुखवेदनतरः स एव सुखवेदनतरका,'चेव'ति स्वरूपावधारणे, 'सुहविमोयण'त्ति अतिशयतः सुखेन विमोचनं-वियोजनं यस्मादसौ सुखविमोचनतरः,कप्रत्ययस्तथैव, तत्थणं'ति मोहजन्योन्माद इतरापेक्षया दुःखवेदनतरः स्यात् ; अनन्तसंसारकारणत्वात् संसा anhe wings ownshindi mai
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy