________________
श्रीभग
लघुवृत्ती
S TRImmimaril
२ उद्द०
वकतियपंचिंदियतिरिक्ख० विसे कि संखेजवासाउयगम्भवकंतियपंचिंदियतिरिक्ख० विसे असंखेजवासाउयगम्भवकंतियपंचिंदिय|तिरिक्ख० विसे ?, गो०! संखिजवासाउय जाव कम्मासीविसे जइ संखिञ्ज जाव कम्मासीविसे किं पञ्जत्तसंखेज जाव कम्मासीविसे | अपज्जत्तसंखेज जाव कम्मासीविसे ?, गो! शेषं लिखितमेवास्ते ॥ 'दस हाणाईति (सू. ३१६) दश स्थानानि-वस्तूनि, गुणप
याश्रितत्वात् , छद्मस्थ इहावध्यादिज्ञानरहितो गृह्यते, अन्यथा अमूर्त्तत्वेन धर्मास्तिकायादीनजानन्नपि परमाण्वादि जानात्येवासी, मूर्त्तत्वात् तस्य, समस्तमूर्तविषयत्वाचावधिविशेषस्य, 'सव्वभावेणं ति इत्युक्तं, ततश्च तत्कथञ्चिजानन्नपि अनन्तपर्यायतया न जानातीति, सत्यं, परं दशेति सङ्ख्यानियमो व्यर्थः स्यात् , बहूनामपि घटादीनामर्थानाम केवलिना सर्वपर्यायतया ज्ञातुमशक्य| त्वात् , सर्वभावेन च साक्षात्करणं चक्षुःप्रत्यक्षेणेति हृदयं, श्रुतज्ञानादिना त्वसाक्षात्कारेण जानात्यपि, 'जीव'ति अशरीरप्रतिबद्धंRI देहमुक्तं, सिद्धमित्यर्थः, 'सव्वभावेणं'ति केवलज्ञानेनेति हृदयं ॥ आभिणियोहिय'त्ति (सू. ३१७) अर्थाभिमुखोऽपि पर्याय
रूपत्वात् नियतोऽसंशयरूपत्वाद् बोधो-ज्ञानमभिनिबोधः स्वार्थिकप्रत्ययोपादानादाभिनियोधिकं, 'उग्गहे'ति अब इति-प्रथमतो वस्तुग्रहणमवग्रहः, 'ईह'त्ति सदर्थविशेषालोचनमीहा, 'अवाय'त्ति प्रक्रान्तार्थविनिश्चयोऽवायः, अवगतार्थविशेषधरणं धारणा ४, 'जहे ति यथा 'राजप्रश्नीये' ज्ञानानां भेदो-विचारो भणितः तथेहापि भणितव्यः, स चैवम्-‘से किं तं उग्गहे पण्णत्ते ?, उग्गहे दुविहे पण्णत्ते, तं०-अत्थोबग्गहे वंजणोव०'इत्यादि, 'विभंगनाणेति विरुद्धा भङ्गा–विकल्पा यस्मिन् तद्विभङ्गज्ञानं, 'वंजणोवग्गहे'त्ति व्यज्यतेऽर्थोऽनेन दीपेनेव घट इति व्यञ्जनं, तच्चोपकरणेन्द्रियं तेनावग्रहो व्यञ्जनावग्रहः, 'जहा आभि|णित्ति यथा मतिज्ञानं तथा मत्यज्ञानमप्यध्येयं, तच्चैवम्-‘से किं तं वंजणावग्गहे?, २ चउबिहे पं०, तं० सोइंदियवं० जिभि
MAITHILITIENTRALIAtIndia Hamar
I
ameriitutioni mmsmartARAMBIRAHIMAMM alpummeliamulyamAUGRAHA