SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीभग १२ श. ५ उद्देशः 'पाणाइवाए'त्ति (सू. ४४८) प्राणातिपातजनितं चारित्रमोहनीयकम्मोपचारात् प्राणातिपात एव, एवमुत्तरत्रापि, तस्य च पुद्गलत्वोपचारात् प्राणातिपात एव, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वात् वर्णादयः स्युरत उक्तम् 'पंचवण्णेत्ति, आह च- "पंच रस पंचवण्णेहि, परिणयं दुविहगंधचउफासं। दवियमणंतपदेसं सिद्धेहिं अणंतगुणहीणं ॥१॥"ति 'चउफास'त्ति स्निग्ध १] रूक्ष २ शीत ३ उष्णाख्याः ४ स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्गलानां स्युः, सूक्ष्मपरिणामं च कर्मेति, 'कोहि'त्ति क्रोध इति सामान्यनाम, कोपादयश्च तद्विशेषाः, तत्र कोपः-क्रोधोदयात् स्वभावाचलनमात्रम् , रोपः-क्रोधस्यैवानुबन्धो दोषः-आत्मनः परस्य वा दूषणमेतच्च क्रोधकार्य द्वेषो वा-अप्रीतिमात्रं, अक्षमा-परकृताऽपराधस्य असहनं सवलनो-मुहुः २ क्रोधाग्निना ज्वलनं, कलहोमिथोऽसमञ्जसभाषणं चाण्डिक्य-रौद्राकारकरणं, भण्डनं-दण्डादिभियुद्धं विवादो-विरुद्धवचनानि १०, एतानि क्रोधकार्याण्येव, क्रोधैकार्था वा एते शब्दाः। मान इति सामान्यनाम, मदादयस्तु तद्विशेषाः, तत्र मदो-हर्षमानं दो-दृप्तता, स्तम्भो-अनम्रता गर्वः-शौण्डीर्य 'अत्तुक्कोसे'त्ति आत्मनः परेभ्यः सकाशात् गुणेन उत्कर्षणं-उत्कृष्टताभिधानं, परपरिवादः-परेषामप्यवर्णवदनं, परपरिपातो वा गुणेभ्यः परिपातनमिति, 'उक्कोसे'ति उत्कर्षण-उत्कृष्टताकरणं आत्मनः परस्य वा क्रियया उत्क्रोशनं वा-प्रकाशनमभिमानात् स्वसमृद्ध्यादेर्वा 'अवक्कोसे'त्ति अपकर्षणमवकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्या वर्त्तनमिति, अप्रकाशो वाभिमानादेर्वेति, 'उण्णएति उच्छिन्नं नतं-पूर्वप्रवृत्तं नमनमभिमानादुन्नतं उच्छिन्नो वा नयो-नीतिरPIभिमानादेवोन्नयो, नयाभाव इत्यर्थः, प्रणतस्य मदानुप्रवेशादुन्नमनमुन्नामः,'दुन्नामे'त्ति महद्दष्टं नमनं दुर्नाम इति १२, स्तम्भा दीनि मानकार्याणीति मानवाचका एते एकार्थाः। 'माय'त्ति सामान्यं नाम, उपध्यादयस्तद्भेदाः, तत्र उवहित्ति उपधीयते येना ॥१८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy