________________
श्रीभग लघुवृत्ती
७शतके १ उद्देशः
कवलैः प्रमाणप्राप्ततोपपन्ना स्यात, न हि स्वभोजनस्सार्दू भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, 'अवडोमोयरियत्ति अवमस्य-ऊनस्योदरस्य करणमवमोदरिका, अपकृष्टं किश्चिदूनमर्दू यस्यां सा अपार्द्धा, द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् , अपार्दा चासाववमोदरिका चेति समासः, एवं धर्मधर्मिणोरभेदादपार्ड्सवमोदरिकः साधुः स्यात् , एवं ज्ञेयं, 'दुभागपत्ते'त्ति द्विभाग:अर्द्ध तत्प्राप्तो द्विभागप्राप्तः आहारः स्यात् इति गम्यं, 'ओमोयरिय'त्ति अवमोदंरिकः साधुरिति ज्ञेयं 'पगाम'त्ति प्रकामं, अत्यर्थ रसभोगीति । 'सत्थाइय'त्ति (सू. २६९) शस्त्राद्-अग्नेरतीतं-उत्तीर्ण शस्त्रातीतं पृथुकादि 'सत्थपरित्ति वर्णाद्यन्यथाकरणेना| चित्तीकृतस्य 'एसियत्ति एषणीयस्य गवेषणा विशुद्धस्य 'वेसिय'त्ति व्येषितस्य ग्रहणेषणाग्रासैषणाविशोधितस्य, अथवा वेषो-मुनि
रूपो वेषः स हेतुर्लाभे यस्य तद्वेषिकं, 'सामुदाणिति भिक्षारूपस्य, 'निश्वित्त'त्ति त्यक्तशस्त्रमुशलः, 'ववगय'त्ति व्यपगत| पुष्पमालाचन्दनानुलेपनः, 'ववगयचुयचत्तदेहति व्यपगताः-स्वाश्रयपृथग्भूताः कृम्यादयः च्युता-मृताः स्वतः परतो वा | पृथ्व्यादयः, 'चइय'त्ति त्याजिता भोज्यद्रव्याद्दायकेन 'चत्त'त्ति स्वयमेव दायकेन भक्ष्यद्रव्यात् त्यक्ता देहा-अभेदविवक्षया
देहिनो यस्मात् स तमाहारं जीवैविप्पजड़े रहितमिति, अकयं अकृतं साध्वर्थ, अकारितं दायकेनेति, विशेषणद्वयेनानाधाकर्मिक उपात्तः, असङ्कल्पितं साध्वर्थ, अणाह्वयं न विद्यते आह्वानं-आमन्त्रणं नित्यं मद्गृहे पोषमात्रमन्नं ग्राह्यमिति, अकीयन्ति नक्रीतकृतं, क्रयेण-मूल्येन साध्वथं न कृतं, अनुद्दिष्टं 'नवकोडि'त्ति इह कोटयो-विभागाः,ताश्चेमाः-न जीवं हन्ति न घातयति नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति ३ एवंरूप ९ कोटिपरिशुद्धं, दशदोषविप्रमुक्तं, दोषाः शङ्कितम्रक्षितादयः, | 'संकियमक्खिय निक्वित्ते' त्यादि, उग्गमत्ति उद्गमश्च आधाकर्मादिदोषाः १६ उत्पादनादोषाः १६'धाई दुई निमित्ते'इत्यादि,