SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ श्रीभगव २५० ८ उद्देशः लघुवृत्ती |तव्यं मयेत्येवरूपाध्यवसायनिर्वर्तितेन 'करणोवाएणं'त्ति उत्प्लवनलक्षणं यत् करणं-क्रिया सैव उपाय-स्थानान्तरप्राप्ती हेतुः करणोपायस्तेन 'सेयकाले'त्ति एष्यति काले, विहरतीति योगः, किं कृत्वेत्याह-'तं ठाणं'ति यत्र स्थाने स्थितः तत् स्थानं विप्रहाय-त्यक्त्वा प्लवनतः 'पुरिमति पुरोवर्ति स्थानमुपसम्पद्य-प्राप्य विहरतीति, एवमेव तेऽवि जीवत्ति,'तं भवंति मनुष्यादिभवं 'पुरिमति प्राप्तव्यं नारकभवमित्यर्थः, 'अज्झवसाणे'त्ति अध्यवसानं-जीवपरिणामो योगश्च-मनःप्रभृतिव्यापारस्ताभ्यां निर्वर्तितो यस्स तथा, तत्करणोपायेन मिथ्यात्वादिकर्मबन्धहेतुनेति ॥२५ शतेऽष्टमः॥ ॥एवं ९, १०, ११, १२ सङ्ख्याका उद्देशकाः॥ (सू. ८०६) VVVVVYTVOTVOVTVTVVÝTVTVUVV900VIVOUSV " इति श्रीतपागच्छनायकश्रीलक्ष्मीसागरसूरिशिष्यश्रीसुमतिसाधुसूरिशिष्यश्रीहेमV विमलसूरिविजयराज्ये शतार्थिश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तहंसगणिशिष्यश्रीदानशेखरगणिसमुद्धृतभगवतीलघुवृत्तौ पञ्चविंशतितमशतक ....... विवरणं सम्पूर्णम् ॥ AAAAAAAAAAAAAAAAAAA2A22AAQAAAAA 444 4 4 4
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy