Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
Catalog link: https://jainqq.org/explore/090382/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ / / श्री शंखेश्वरपार्श्वनाथाय नमः ॥ ॥ प्राचार्यदेवश्रीमद्विजय मसूरीश्वरग्रन्थमालाया पुष्यमिदम् ॥ श्रीमद्देव भद्रान्तिच्छ्रीमसिद्धसेन सूरि सूत्रित तत्त्वज्ञानविकाशिनीदीकाविभूषितः श्रीमन्नेमिचन्द्र सूरिप्रवरविनिर्मितः प्रवचनसारोद्धारः [प्रथम खण्ड: ] दिसे में में प्रकाशिका - भारतीय प्राच्यत्तत्त्व प्रकाशन समिति, पिंडवार्3A । Page #2 -------------------------------------------------------------------------- ________________ 1 and NAAM PEPARS c easonu/AAai....................... irekkkkkkkkkkkkkkkkka*****Rinkokkkkkkkkkkkkkke प्राप्तिस्थानरूप्यकाणि । वीर संवत् 2506 -द्रव्य सहायक: - 1.मारतीय प्राच्यतच्च प्रकाशन समिति मूल्यम् । श्री श्रीपालनगर संघ ज्ञानखातु' (मुंबई) विक्रम संवत् 2036 प्रतिसंख्या-500 मा श्रापालनगर सघ शानखा ईस्वी C/o रमणलाल लालचंद सन् 16 . 135/637 झवेरी बाजार मुंबई-400002 2. भारतीय-प्राच्य तत्वप्रकाशन समिति /o शा. समरथमल रायचन्दजी -:: संपादको ::-- पिंडवार्3A-307022 स्टे.-सिरोहीरोड राज.) मुनि पद्मसेन विजयः भारतीय-प्राच्यतत्व प्रकाशन समिति मुनि मुनिचन्द्रविजयः शा. रमणलाल वजेचन्द C/o दिलिपकुमार रमणलाल मस्कती मार्केट अमदाबाद--380002 s अ मरो मुद्रका ज्ञानोदय प्रिन्टिग प्रेस, पिंडवार्3A-307022 (राजस्थान) Page #3 -------------------------------------------------------------------------- ________________ औन्तिमोनिअम्मम्त प्रवचनसारोद्धारे सटीके प्राककथनम् । महम् ॥ ॥ श्री शहखेश्वरपाश्वनाथभगवते नमः ॥ / पिंडवाडामंडनश्रीमहावीरस्वामिने नमः ॥ ॥ पूज्यपादसद्गुरुदेव श्रीमविजयसिद्धिसूरीश्वरेभ्यो न्म्ः॥ ॥ पूज्यपादसदगुरुदेव श्रीमविजयभद्रसूरीश्वरेभ्यो नमः । / | पूज्यपादसद्गुरुदेव श्रीमद्विजयप्रेमसूरीश्वरेभ्यो नमः । / * प्राककथनम् * परमकृपालोः परमात्मनः सद्गुरुदेवानां च निःसीमकृपया, वृहद्गच्छीयाचार्यनेमिचन्द्रसूरीश्वरैविरचितस्य श्रीचन्द्रगच्छीयाचार्यसिद्धसेनसूरीश्वरकृततत्वज्ञानविकाशिनीटीकोपेतस्य यथार्थाभिधानस्य श्रीप्रकचनसारोद्धारग्रन्थरत्नस्य 97 द्वारात्मकः प्रथमः खण्डः प्राचीनहस्तलिखितादर्शादिविविधसामग्रयनुसारेण संशोध्य सम्पाद्य च विदुषां पुरत उपन्यस्यते । ग्रन्यकृता परिचयः ग्रन्थकुता श्रीनेमिचन्द्रसूरीश्वराणां जीवनवृत्तं नोपलभ्यते कुत्रचित् । गुरुपरम्परा सत्ताकालश्च ज्ञायते श्रीमद्भिरेव विरचितस्य 'अनन्तनाथचरित' ग्रन्थस्य प्रशस्तितः । 'गुरुपरम्परा चेत्थम् 1 इयं गुरुपरम्परा पण्डित अमृतलाल मोहनलाल भोजक महाशयेन लिखितात , 'भाख्यानकमणि कोश-प्रन्थस्य प्रायथनात उद्धृता। Page #4 -------------------------------------------------------------------------- ________________ बृहद्गच्छीय देवसूरिः .. प्रवचनसारोद्धारे सटीके अजित देवसूरिः आनन्दसूरिः (पट्टधरः) प्राकधिनम् नेमिचन्द्रसूरिः (पट्टधरः) प्रद्योतनसूरिस (पट्टधरः) जिनचन्द्रसूरिः (पट्टधरः) आम्रदेवसूरिः (शिष्यः) श्रीचन्द्रसूरिः (शिष्यः) हरिमद्रसूरिः विजयसेनसूरिः नेमिचन्द्रसूति यशोदेवसरिः गुणाकरः पार्श्वदेवः (मुख्यपट्टधरः) (शिष्यपट्टधरः) (शिष्यपट्टधरः) (zi0pa0) (शिष्यः) (शिष्यः) अनन्तनाथचरितग्रन्थस्य प्रशस्तिरेवमस्थि समुन्नयसाहो सखुत्तमपत्तविरइयच्छाओ । सुकैजुओ बहुसउणो सिरिवडगच्छो वरतरुच्च ॥ 1 ॥ सुमणसमुर्णिदसंसेवियक्कमो नायनिहियमणवित्ती । तम्मि पहू उप्पनो गुरु ब्व सिरिदेवसूरि त्ति ॥ 2 ॥ tassa'nayammi जाओ निम्गंथसिरोमणी सुवित्तो वि । सिरिअजियदेवसूरो कयंतबुद्धी वि कारुणिओ ॥ 3 ॥ 2 ॥ Page #5 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके तो संजाया आणंदसूरिणो जणियजणमणाणंदा । तत्तो य तिमि जाया मुणीसरा भुवणविक्खाया ॥ 4 ॥ सिरिनेमिचंदसूरी पढमो तेसि न केवलाणं पि । अवराण वि समयरहस्सदेसयाणं मुणिंदाणं ॥ 5 ॥ जेण लहुवीरचरियं रइयं तह उत्तरज्झयणवित्ति । अक्वाणयमणिकोसोय रयणचूडो य ल्लिय्पो। प्राकपीओ बीयसमुन्गयचंदकलानिकलंकतणुजट्ठी । सिरिपज्जोयणसूरी तिब्वतवच्चरणकरणरओ ॥ 7 ॥ कथनम् तैया य अमयरसवरिससरिससदेसणा जणाणंदा । जिणचंदसूरिपहुणो ससहरकरसरिसजसपसरा ॥ 8 ॥ गजान-गुरु-माहीरयाहि लीलाए जेहिं निज्जिन्निया। फलिहमणि-गयणवित्थर-दुद्धोदहिणो गुरुतरा वि । / 9 / / तो तेहिं दुन्नि विहिया निययपए मूरिणो सुवणग (म)हिया । सरला विलसिरचित्ता समुन्नया दंतिदंत ब्व ॥ 10 ॥ सिरिअम्मएवसूरि पढमो तेसिं समस्सिरीभवणं । गुरुरयणरोहणगिरी सरस्सईचासवरकमलं ॥ 11 ॥ जो अक्वाणयमणिकोसवित्ति वियरणकयस्थकयलोओ । सव्योदारजणाणं चूडारयणत्तमुबहह ॥ 12 ॥ तह बीओ सिरिसिरिचंदसूरिनामो मुणीसरो sNto। संतोसपरो स-परोबयारकरणेक्कमणवित्ती ॥ 13 ॥ सिरिअम्मएवसूरीहिं नियपए स्वरिणो कया चौरो । हरिभद्दसूरिनामो सिग्धकई पढमओ तेसि ॥ 14 ॥ सिरिविजयसेणसूरो बीओ ससितेयकित्तिभरभरी । एगंतरोषवासी तक्का-'लंकार-समयन्नू ॥ 15 ॥ उद्दामदेसणझुणिपडिबोहियसव्वभब्वविसरस्स । तस्स कणिट्ठो सिरिनेमिचंदसूरी चि मंदमई ॥ 16 ॥ ताण तुरिओ जसदेवसूरि नामो मुणीसरो मैमं । लक्षण छंदा-लंकार-तक्क-साहित्त-समयन्नू ॥ 17 ॥ सिरिविजयसेण मुणिवैपयम्मि सिरिनेमिचंदसरिहिं । ठविओ समंतभदाभिहाणसूरि गुणावासो ॥ 18 ॥ तो अम्मएवमुणिवैविणेयसिरिनेमिचंदररिहिं । अभुदयकररैयं चरियमिणमणंतजिणरनो ॥ 47 ॥ Page #6 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके संसोहियं च ससमय-परसमयन्नहिं विउसतिलएहिं । जसदेव सूरिमुणिवै-समंतभद्दाभिहाणेहिं ॥ 48 ॥ प्राक्-. पढमायरसे लिहियं मेहकुमाराभिहाणवि उसेण तह पुत्थयमि गुज्जरवं सुम्भवचंदुएणमिमं ॥ 49 ॥ कथनम् रसचंदसूरसंखेवरिसे विक्कमनिवाओ बढते । बैसाहसामबारसि तिहीए वारंमि सोमस्स ॥ 50 ॥ रिक्खमि पुत्रभवयनामगे इंदजोगजुत्तमि । पालते रज्जसिरिं कमारपाले महीनाहे ॥ 5 ॥ सिरि वद्धमाणपुरट्ठियविसिटु चरणगवसहि पारंमा । धवलक्कयंमि देवयघरमि वरिसेण निप्पन्न । 52 / / पहुपासपसाएणं तह रिक्कमाणभावेण । अंबासन्नेज्झणयकयमेयमि(म)णंतजिणचरियं ॥ 53 ॥ पच्चक्खरगणणाए सिलोयमाणेण बारससहस्सा । संपुन्नुच्चिय जाया चरियमि अणंतजिणरन्नो ॥ 54 ॥ महमंदत्तेण मए रइयं ता जमिह किं पि उस्सुतं । तं नाउं कयकरुणा गीयत्था इह विसोहंतु ॥ 55 / / जा विजइ स्यणायररविससिधरणीसुमेरु तह विंदं । ता वक्खाणिज्जतं नंदौ चरियं अणंतस्स । / 56 / / ग्रंथाग्रं 12000 ch। श्रीअनन्तजिनचरितं समाप्तमिति ch। संवत् 1467 वर्षे कार्तिक शुदि 4 खो मंत्रि कुपा लेखि ch। शुभं भवतु । / कल्याणमस्तु ॥ श्री । / ... समय अन्य ग्रन्धार श्रीमद्भिः नेमिचन्द्रसूरीश्वरैः 1216 तमे वैक्रमेऽन्दे 'अनन्तनाथचरितम्' विरचितम् , अतस्तेषां सत्ताकालो द्वादशं त्रयोदशं च शतकम् । 1 यद्यपि, देवचन्द्र लालमाई पुस्तकोद्वारफण्डसंस्करणे आगमोद्धारकैः पूज्यपादश्रीमदानन्दसागरसूरीश्वरलिखित । " प्रवचनसारोद्वारस्य उपोद्घाते लिखितं यत् "पूज्यपाद विहिताश्चेते प्रथा अपलभ्यन्ते-1 उत्तराध्ययनस्य Page #7 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके प्राक दर कथनम् श्रीमद्भिनिर्मित 'जीवकुलकम् ' अत्रैव 214 तमे द्वारे निवेशितमस्ति । अन्यच्च, उपदेशमालावृत्तिप्रशस्तितो (प्रशस्तिसङ्ग्रह, पृ. 26), ज्ञायते यत् श्रीमद्भिः द्वे जिनचरिते रचिते आस्ताम् , तयोरेकं 'अनन्तनाथचरितम्' (प्राकृतभाषाबद्धम् , अद्यावधि अमृद्रितम्) उपलभ्यते, द्वितीयं तु नोपलभ्यते । टीकाकारपरिचयः तत्वप्रकाशिनीनाम्न्या अतिविशदस्फुटतमाया वृत्तर्विधातारः श्रीमन्तः सिद्धसेनसूरयश्चन्द्रगच्छमलश्चक्रुः ! गुरुपरम्परा तु श्रीमद्भिरेव वृत्तिप्रान्ते दर्शिता, सा चैवम्-'श्रीचन्द्रगच्छगगने......श्रीमदभयदेवसरिरविः...तदनु धनेश्वरमरिः...श्रीमदजितसिंहमूरिः......श्री वर्धमानमूरिः......श्रीचन्द्रप्रभमुनिपतिः ......श्री भद्रेश्वरसूरय......श्रीमदजितसिंह सूरयः......श्रीदेवप्रभसूरिः......श्री सिद्ध्सेन्मूरिः|" वृत्तिरचनाकालस्तु प्रान्ते एवं दर्शितः- "करिसागरविसङ्ख्ये (1248) श्रीविक्रमनृपतिवत्सरे चैत्रे । पुष्यार्क दिने शुक्लाष्टम्यां वृत्तिः समाप्ताऽसौ" ॥- "जैनपरम्परानो इतिहास' (भा. 2) नाम्नि ग्रन्थे (पृ. 29, पृ. 417) तु 1278 तमे वर्षे इति लिखितमस्ति । अत्रेदं ज्ञेयं सागरशब्दः तत्पर्यायाश्च 4-7 द्वयोरङ्कयोरुपयुज्यन्ते (जैनचित्रकम्मद्रुम, पृ. 67-68) / जे. सि. प्रत्योस्तु 'करसागररवि'......इति पाठः, तदनुसारं 'जेसलमेरुभाण्डागारस्थग्रन्थानां सुखबोधावृत्तिः,2श्रीमहावीरचरित्रम्" ......... किन्तु, मनन्तनाथचरितग्रन्थप्रशस्तितः स्पष्टं ज्ञायते यद् उत्तराध्ययनवृत्त्यादिकर्तारः श्री नेमिचन्द्रसूरयः प्रवचनसारोद्धार कत भ्यः श्री नेमिचन्द्रसूरिभ्यो मिन्नाः पूर्ववर्तिनश्च । ' 1 यद्यपि, अस्मिन्नेव ग्रन्थे एकत्र (पृ. 771) 'सं. 1148 अथवा सं. 1178.....' इति लिखितमस्ति किन्तु तद भ्रान्त्या लिखितं ज्ञायते, यतः रव्यादि सूर्यपर्यायशब्दाका द्वादशात्मकमङ्कमेव सूचयन्ति । .... - Page #8 -------------------------------------------------------------------------- ________________ प्रवचन कथनम् सारोद्धारे सटीके नूतना सूचिः' इति पुस्तके (पृ. 72) 1242 तमं वर्ष दर्शितम् । अतो घृत्तिकारस्य सत्ताकालो वैक्रमीयं त्रयोदशं शतकमिति निश्चीयते । अन्य यन्धाःअत्रैव वृत्तौ वृत्तिकारनिर्मितानामन्येषां त्रयाणां ग्रन्थानामुल्लेखा दृश्यन्ते, यथा-1"तथा चावोचाम स्तुतिपु......" (प्र. A. 187 तमं पत्रम् ), 2 "तथा चाचक्ष्महि श्रीपनप्रभचरित्रे......(pra.A. 440 तमं पत्रम् ), 3 "अस्मदुपरचिता सामाचारी निरीक्षणीया" ( 443 तमं पत्रम् ) / नोपलभ्यन्त इदानीमेते ग्रन्थाः । प्रन्याः वय:-.. अस्य प्रवचनसारोद्धारग्रन्थरत्नस्यान्या अपि वृत्तय उपलभ्यन्ते । तासां परिचय इत्थम् , (जैन साहित्य का बृहद् इतिहास, भा, 4, पृ. 179 इत्येतद् ग्रन्थस्यानुसारेण) 1 पूज्यपादरविग्रभशिष्येण आचार्योदयप्रभेण 3203 श्लोकप्रमाणा 'विषमपदव्याख्या' रचिता । .. 2 अज्ञातक का 3303 श्लोकप्रमाणा 'विषमपदपर्याय व्याख्याऽऽप्युपलभ्यते । 3 अतो भिन्नाध्येकाऽज्ञातक का वृत्तिः प्राप्यते । 4 पद्ममन्दिरगणिविरचितो वालावबोधोऽप्युपलभ्यते । एताः सर्वा अपि वृत्तयोऽद्यावधि न मुद्रिताः । जैन परम्परानो इतिहास नामक ग्रन्थेन ज्ञायते (भा. 2, पृ.28) यत् प्रस्तुततत्त्वज्ञानविकाशिनी वृत्तिकार श्रीसिद्धसेनसूरीश्वराणां गुरुवर्यैः श्रीदेवभद्रसूरिभिरपि प्रवचनसारोद्धारस्य वृत्तिर्निमिताऽऽसीत् । ॥ 6 ॥ Page #9 -------------------------------------------------------------------------- ________________ सम्पादनोपयुक्त हस्तलिखिताः प्रतयः प्रवचनसारोद्धारे सटीके कथनम पत्राणि-438, आयाम-पृथुत्वे 32 ॥ x 2 इंच । द्वितीये पत्रे भगवतो महावीरस्य पारिपार्श्वकसहितं चित्रमस्ति, 436 तमे पत्रे देव्याः चित्रम् , 437 तमे पत्रे आचार्यः शिष्येभ्यो वाचनां ददातीति चित्रं चित्रितं वर्तते । त्रीण्यपि चित्राण्यति सुन्दराणि । प्रान्ते लेखनप्रशस्तिरित्थम्-: श्री प्रवचनसारोद्धारवृत्तिः समाता ॥ch॥ छ ॥ छ । इषुग्रहरविसङ्ख्ये [1295] श्री विक्रमनृपतिवत्सरे पौष शुक्लाष्टम्यां गुरुवारे लिखिताऽसौ प्रतापसिंहेन । छ । छ । गङ्गा प्रहा श्रीः ॥ छ । र । " शिवमरतु ॥ छ । 1 आगमप्रमाकरमुनित्रर्य श्री पुण्यविजयमहाराजः जेसलमेरुस्थानां विविधहस्तप्रतीनां पाठान्तराणि ग्राहितानि, तासां विवरण जेसलमेऊस्थ ग्रन्थानां नूतना सूची' नामकग्रन्थे उपलभ्यते । तदनुसारेण ज्ञायते यत्तेः श्री जेसलमेरुदुर्गस्थस्य खरतरगच्छीययुगप्रधानाचार्यश्री जिनमद्रसूरिसंस्थापितस्य तालपत्रीयजैनप्रन्थमाण्डागारस्थस्य 206 क्रमाङ्कयुक्तायाः प्रतेरपि पाठान्तराणि ग्राहितानि। प्रयं च पाठान्तस्यता प्रतिः लालभाई दलपतभाई भारतीय संस्कृति विद्या मन्दिर' तः पण्डितबर्याणां दलसुखमाई मालवणिया महाशयानां पं.नगीनमाई अध्यक्ष महोदयानां च सहकारेणास्माभिः प्राप्ता । यद्यपि, अस्यां पाठान्तरयुताय प्रतौ जे, जे 1, 2 इत्येवं तिमृणां प्रतीनां पाठान्तराणि दत्तानि सन्ति, तथापि जे जे 2 प्रत्योर्विवरणामावे तयोः पाठान्तराणां च विरलत्वेऽस्माभिः प्रायः जे. संशयव पाठान्तराणि दत्तानि । अस्थामस्माभिहपयुक्तायां पाठान्तरसहितायां प्रतौ यस्याः पाठान्तराणि सन्ति तस्था: जे.संहकाया: प्रतेः परिचयः 'जेसलमेरस्थ ग्रन्थानां नूतना सूची' नाम्क्ग्र्न्थानुसारेन्नोप्रिद्त्त्ः। ... ... अन - m षा Page #10 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे प्राक्कथनम् सटीके इतोऽग्रे विस्तृता प्रशस्तिग्रन्थस्य लेखयितुर्दत्ताऽस्ति, सा तु जिज्ञासुना 'मन्थाना नूतना सूची' ग्रन्थतः (पृ. 71) द्र्स्स्त्त्व्या। तत् पश्चात् गृहीतप्रशस्तिरित्थम्-संवत् 1484 वर्षे प्रथमाषाढसुदिदशमी दिने श्रीस्तम्भतीर्थे ठ. विजयसिंहसत्पुत्रेण ठ. बल्लालसुश्रावकेण श्रीप्रवचनसारोद्धारवृत्तिपुस्तकं मूल्येना हीतम् ॥ (2) ता: इयं प्रतिः श्रीमङ्घवीपाडा जैन भण्डारसत्का तालपत्रीया प्रतिः (श्रीहेमचन्द्राचार्य जैन ज्ञानमन्दिर, पाटण,) तत्रस्थ स्वच्यनुसारेण अस्याः क्रमाङ्क: 150 वर्तते । ___ पत्राणि 1-266, (184-266 पत्रेषु प्रवचनसारोद्धारग्रन्थः मूलमात्रः अस्ति) दैर्ध्य-पृथुलते 14413 इंच प्रतिपत्रं द्वयोः पार्ययोः 5-7 पङ्क्तयः, प्रतिपङ्क्ति प्रायः 72 अक्षराणि । IPEPIPRATHMIRREST (3) पा इयं प्रतिः संघवीना पाडानो भंडार सत्का ( हेमचन्द्राचार्य जैन ज्ञानमंदिर पाटण ) तालपत्रीया अपूर्णा प्रतिः । अस्याः पाठभेदाः प्रायः परिशिष्टे एव दत्ताः सन्ति । (4) सि इयं प्रतिः आचार्यश्रीमद्विजयसिद्धिनरीश्वरजीशास्त्रसङ्ग्रहसत्का (जैन विद्याशाला, दोशीवाडानी ॥ 8 ॥ Page #11 -------------------------------------------------------------------------- ________________ प्राककथनम पोल, अमदावाद ) / क्रमाङ्कम् 796, पत्राणि 305, प्रतिगर्न पनप पायः 1:0, प्रतिपङ्क्ति अक्षप्रवचन- | राणि प्रायः 56 / सारोद्धारे दैय-पृथुलते-11443 इण्च्। स्त्तीके। प्रान्ते लेखनप्रशस्ति:--"संवत् 15 आषाढादि 51 वर्षे आषाढ शुदि 1 बुधे श्रीखरतरगच्छे श्रीजिनभद्रपुरीणां विजयराज्ये प्रवचनसारोद्धारवृत्तिलिखिता..." प्रतिरियं विदुषा संशोधकेन संशोधिता, शुद्धप्राया च । काग्द्प्त्रोप्रिलिखिता। (5) वि% ___ इयं प्रतिरपि आचार्यश्रीमद् विजयसिद्धिसूरीश्वरजीशास्त्रसमहसत्का (जैन विद्याशाला, दोशीवाडानी पोल, अमदावाद ) कागदपत्रोपरिलिखिता । क्रमाकम् 795, पत्राणि 362, देय-पृथुलते 103443 इंच ग्रन्थलेखनप्रशस्तिः-"संवत् 1563 वर्षे उत्तरायने ग्रीष्मऋतौ वैशाखमासे शुक्लपक्षे पूर्णिमाया~ तिथौ गुरुवासरे श्री स्तंभतीर्थे श्री श्री श्री हेमविमलमरिराज्ये paM0 श्रुतसमुद्रगणि योग्यं लिखापितं ".... . इयै प्रतिरपि संशोधिता शुद्धप्राया च । Page #12 -------------------------------------------------------------------------- ________________ W AONOMET MAR प्राक प्रवचनसारोद्धारे सटीके इयं प्रतिरपि आचार्यश्रीमद् विजयसिद्धिसूरीश्वरजी शास्त्रसग्रहसस्का, कागदपत्रोपरि त्रिपाठपद्धत्या । लिखिता। क्रमाङ्कम् 794, पत्राणि 350 दैर्घ्यपृथुलते 143443 इंच लेखनप्रशस्तिः -"... ॥ संवत् 1608 वर्षे मीती चैत्र सुदी 12 रचौ लपीतं समाप्त ॥ ..." (7) पो = इयं प्रतिः श्री जैन पोरवाल पंच जैनज्ञानभण्डार सत्का (पाडीव, राजस्थान), काग्द्प्त्रोप्रिलिखिता। क्रमाङ्कम् 42, पत्राणि 345 देय पृथुलते 16x46 इंच लेखनप्रशस्तिः- "संवत् 1646 वर्ष भाद्रवा वदि 1 गुरुवासरे लिप्यतं । " इयं प्रतिः संवेगीउपाश्रयसत्का ( हाजापटेलनीपोल, अमदाबाद ) कागदपत्रोपरिलिखिता । क्रमाङ्कम् 2203, पत्राणि 419, 229 क्रमाके द्वे पत्रे विद्यते । दैर्ध्य-पृथुलते :- 104444 इंच लेखनसमयः-1662 वर्षे अपाढ suddha 9. Page #13 -------------------------------------------------------------------------- ________________ ummelawaimoon प्रवचनसागरोद्धारे सटीके प्राक कथनम् mmonstanARIMARowwwwanSTEM anemunitlesindimenswwwima ति अ (9) वि. प. (विषमपद.) प्रतिरियं खम्भातस्थित शान्तिनाथ जैनज्ञानभाण्डागारसत्का, तालपत्रीया । देध्य-पृथुलते - 1742 च । 3203 श्लोकप्रमाणात्मकं श्रीउदयप्रभमूरिनिर्मितं विषमपदार्थावबोधाख्यमेतद् टिप्पनकमद्यावधि न प्रकाशितमस्ति । अस्माभिरस्योपयोगो यत्र तत्र टिप्पण्यां (पृ.253 / टि.2 पृ.254| टि.1,2,3,4 इत्यादि ) पाठभेदादिनिदर्शनार्थ कृतोऽस्ति । सं. प्रत्या अस्माभिः पूर्ण उपयोगः कृतः, अन्यासां यथासम्भवमांशिक उपयोगः कृतः । प्रस्तुत सम्पादनम अत्यन्तोपयोगिनोऽस्य ग्रन्थरत्नस्य मुद्रणं प्राक् जामनगरवास्तव्यैः पं. हीरालाल हंसराजमहोदयः कारापितमासीत् । ततः श्रीमदानन्दसागरसूरिवर्यलिखितोपोद्घातयुक्तमेतदेव ग्रन्थरत्नं देवचन्द्र लालभाई जैन पुस्तकोद्धारसंस्थया प्राकाश्यं नीतम् । अधुना दुर्लभतरस्यैतस्य ग्रन्थस्य पुनः सम्पादनयुक्तं प्रकाशनमतीवाश्यकमिति मत्वा पूज्यपादपंन्यासप्रवराणां श्रीमता जयघोपविजयमहाराजानां प्रेरणया भारतीय-प्राच्यतत्त्व-प्रकाशन समितिनिश्रया प्राकाश्यं नीयते; अतस्तेषां श्रुतभक्तिभूयो भूयो धन्यवादमर्हति । Mpmindivityap Page #14 -------------------------------------------------------------------------- ________________ pravacana - सारोद्धारे सटीके ॥ 12 ॥ उपकृति स्मृतिः पूज्यपादशासनप्रभावकाचार्य देवेशानां श्रीमतां विजय ओङ्कारसूरीश्वराणां जिनागमतत्ववित्-पंन्यासप्रवर श्रीमद् जयघोषविजयगणिवराणां च प्रेरणया तेषामाशीर्वादपुरस्सरमावास्यामेतत्सम्पादनकार्य प्रारब्धमतस्ते विशेषत उपकारिणः । मुनिराजश्री भुवनविजयान्तेवासिभिर्दर्शनशास्त्र विशादेरमुनिराजश्री जम्बूविजय महाराजैरनेकशो मार्गदर्शनप्रदानेन निराकृता अनेका क्षतय उपकृतौ चावाम् । धन्यवादाहः सम्पादन कार्योपयोगिहस्तलिखितप्रतयो यासां संस्थानां सन्ति तासां कार्यवाहक रेतादृशकार्ये स्वकीयकर्त्तव्यमनुस्मरद्भिरतीय प्रेम्णा ता दत्ता अतस्ते न्यूनधन्यवादार्हा नेति । सप्रणामं महयाक्चरमतीर्थेश मेतत्सम्पादितकृतिकुसुमेनेत्याऽऽवेदयतः । पूज्यपादाचार्यदेवेश श्रीमब्रिजयभुवनभानुसूरीश्वराणां शिष्यरत्नः मुनिः पद्मसेनविजयः Sheng पूज्यपादाचार्यदेवेश श्रीमद्विजयभद्रसूरी वरायां शिष्यरत्नमुनिराज श्रीजिनचन्द्रविजयानां विनेयायः मुनिः मुमिचन्द्रविजयः प्राककथनम् विशारदै ॥ 12 ॥ Page #15 -------------------------------------------------------------------------- ________________ प्रवचन पत्रम् सारोद्धारे। | विषयानुक्रमः 10 * विषयानुक्रमः * विषयः पत्रम् । विषयः प्राक्कथनम् मुखवस्त्रिका-वेहपञ्चविंशतिः विषयानुक्रमः आवाहपञ्चविंशतिः 6 स्थानानि विशिष्टानि टिप्पणानि 6 गुणा: विशिष्टाः पाठभेदाः 6 गुरुवचनानि शुद्धिपत्रक 5 अधिकारिण: प्रकाशकीय 5 अनधिकारिण: पार्श्वत्थावधः मङ्गलाभिधेयादि 5 प्रतिषेधाः द्वारनिर्देशः अवग्रहः 1 चैत्यवन्दनम् अभिधानानि 5 उदाहरणानि ब्गिन्धा 33 आशातनाः सम्पवादि 42 32 दोषाः द्वादशाधिकाराः सप्तवेलाचैत्यवन्दनम् , जघन्यादिभेदाः 523 प्रतिक्रमणम् 2 गुरुवन्दनम् 54-103 देवसोप्रतिक्रमणविधिः 192 स्थानानि प्रमातिकप्रतिक्रमणविधिः ॥ 13 ॥ Page #16 -------------------------------------------------------------------------- ________________ विषयाः 121 124 132 विषय: प्रवचन- पाक्षिकादिप्रतिक्रमणविधिः 110 24 ज्ञान-दर्शन-चारित्राचाराः सारोद्धारे देवसिकाविष्कायोत्सर्गाः 12 तपांति सटीके क्षमणकाणि 113 5 सम्यक्त्वातिचाराः 4 प्रत्याख्यानम् 114-154 5 प्रघमाणुव्रतातिचार: दविषप्रत्याख्यानानि ॥ 14 ॥ 5 द्वितीयाणुव्रतातिचारा: 114 अद्धाप्रत्याख्यानभेदाः 5 तृतीयाणुव्रतातिचाराः नमस्काराविप्रत्याख्यानेषु आकाराः 5 चतुर्थाणुव्रतातिचारा: अशनाविस्वरूपम् 5 पञ्चमाणवतातिवारा: कारशस्वरूपम् 5 प्रयमगुणवतातिवाराः विकृतिस्वरूपम् 5 द्वितीयगुणवतातिधारा: विशेषवस्तूनि 5 तृतीयगुणव्रतातिचारा: विकृतिगतानि 20 शिक्षावतातिचारा: 32 अनन्तकाधिकानि 7 भरतैरवतजिननामानि 22 अभक्ष्याणि भरतत्रिकालजिननामानि 5 कायोत्सर्गद्वारम् ऐरवतवार्तमानिकजिननामानि 6 124 गृहिंप्रतिक्रमणातिचाराः 161-214 8 आदिमगणधरनामानि 5 संलेखनाः 1 प्रवतिनीनामानि । 15 कर्मादानानि 163 / 10 20 स्थानकानि 135 208 215 154 218 221 221 222 ... ................. ओकेस् Page #17 -------------------------------------------------------------------------- ________________ प्रबचन सारोद्वारे सटीके । / 15 / / / विषय: 11 जिनजननीजनकनामानि 12 जिनजननीजनकगति: 13 विहरमानजिन उत्कृष्टजघन्यसङ्ख्या 14 जन्मसमये जिनानामुत्कृष्ट्र जघन्य सङ्ख्या 15 जिनानां गणधर सङ्ख्या 16 "" 17 18 16 20 23 25 26 13 55 2 33 31 27 35 31 35 मुनिसङ्ख्या साध्वी सहा defeat संख्या बादिसंख्या अवधिज्ञानिसंख्या केवलिसङ्ख्या मनः पर्यवसङख्या चतुर्दशविख्या भावकसंख्या श्राविका संख्या यक्षा: यक्षिण्यः 28 17 तनुमानम् 29 लाञ्छनानि पत्रम् 227 22e 230 230 233 234 236 238 236 215 243 245 246 248 250 252 255 259 260 विषय: 30 जिनानां वर्णाः 13 31 33 35 35 31 71 25 51 व्रतपरिवार: सर्वायु: शिवगमनपरिवार: निर्वाणगमनस्थानम् अमरावणिः frefore कान्तरादि 36 तीर्थव्यवच्छेदः 37 10 आशातनाः 38 84 55 चैत्ये यत्यवस्थानकाल: 39 8 महाप्रातिहार्याणि 40 34 अतिशया: 41 18 दोषा: 42 जिनचतुष्कम् 43 जिनानां निष्क्रमणतपः 44. 45 46 भाविजिनेश्वरजीवाः 59 ज्ञानतपः निर्वाणतपः Translat patram 261 262 263 264 265 266 273 251. 283 201 289 290 295 202 304 304 विषयानु क्रमः ॥ 15 ॥ Page #18 -------------------------------------------------------------------------- ________________ पत्रम् प्रवचन- 380 विषयानु सारोद्धा 309 381 393-488 // 16 // 416 Rames 316 विषयः 4. उर्वादिसिद्धसरूपा 48 एकसमयसिद्धसंख्या 46 सिद्धभेदाः 5. सिद्धावगाहनाः 51 गृहिलिङ्गादिसङ्ख्या 52 द्वात्रिशदादिसिद्धपल्या 53 स्यादिसिद्धसंख्या 55 सिद्धानां सस्थानम् 55 सिद्धानामवस्थितिः 56 सिद्धानाम् उत्कृष्टावगाहना 57 " मध्यमावगाहमा 58" जघन्यावगाहना 59 शाश्वतजिनप्रतिमानामानि 60 जिनकल्पिनाम् उपकरणसङ्ख्या 61 स्थविरकल्पिना उपकरणादिनि .. स्वयम्बुद्ध-प्रत्येकबुद्धस्वरूपम् 62 साध्वीनाम् उपकरणानि 63 एकवसतिजिनकल्पिकसख्या 64 36 सूरिगुणाः पत्रम विषयः 308 65 52 विनयभेदाः 66 चरणसप्तति 67 करणसप्तति 312 16 उद्गमदोषाः 16 उत्पादनदोषाः 10 एषणादोषाः पिण्डविशुद्धः सर्वसङ्ग्रहः कोटिनवकम् 5 समितयः 12 भावना: 226 12 भिक्षुप्रतिमाः 324 5 इन्द्रियनिरोधः 324 प्रतिलेखनाः 3.5 3 गुप्तयः अभिग्रहाः 346 68 जङ्का-विद्याचारणगमनशक्तिः 346 66 परिहारविशुद्धितपः 70 यथालन्धिकस्वरूपम् 368 71 48 निर्यामका: 446 450 452 455 322 . .70 329 356 502 // 16 // TeesrinitSEFiberasna / . Page #19 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 17 ॥ विषय: 72 25 महाव्रत भावना: 73 25 अशुभभावनाः FB 75 77 78 VE 80 81 10000 82 84 महाव्रतसंख्या कृतिकर्मसङ्ख्या क्षेत्रे चारित्रसङ्ख्या स्थितकल्पः अस्थिकल्प: चैत्यपञ्चकम् पुस्तकपञ्चकम् दण्डपञ्चकम् तृणपञ्चकम् चर्मपञ्चकम् दृष्य पञ्चकम् प 517 522 535 537 538 538 540 547 550 552 555 556 557 85 86 87 म 86 60 61 62 क 63 64 65 66 67 Read विषय: अवग्रहपञ्चकम् 22 परिषहाः OM मण्डल्यः 10 स्थानव्यवच्छेवः क्षपकश्रेणिः उपशमश्रेणिः 1024 स्थण्डिलमेवा: पूर्वाणां नामावि निर्ग्रन्थपञ्चकम् श्रम गपञ्चकम् प्रासंषणाञ्चकम् पिण्डानैषणासप्तकम् मिक्षाचर्याष्टकम् सम्पादनोपयुक्त प्रभ्यसूचिः पत्रम 3556 6 572 573 क्रमः स्य् 585-564 564-603 विषयानु 604-608 606-619 620 620-626 627-630 636-633 25 // 17 // Page #20 -------------------------------------------------------------------------- ________________ विशिष्ट टिप्पण प्र्व्च्न्सारोद्धारे। सटीके विशिष्टानि टिप्पणानि 1 पृ. 35 5.14 त्त्र्-तुल्ना-yogshaastrvRttiH3|124 // 2 pU47 पं. 1 प्रथमोल्लिङ्गन- "चितरवाना पद जाणवा' इति सि. प्रतौ paarshvbhaage॥ 3 पृ. 57 5.12 दुआणय-तुलना yogshaasrvRttiH3|130, प. 235 तः । / 4 पृ.80 पं.10 पायनीघटिका "वस्त्रगतघटस्यान्तः" इति त्रिशष्टि श. पु. चरित्रे (5 / 101 224) / परजणघटियाए- इति आवश्यकहारिमद्रयाम पृ. 514 B 11 5 पृ.85 पं. 15 पुरओ-तुलना-योगशास्त्रवृत्तिः 33130, प. 242 तः, तत्र क्वचित् कमभेदी दृश्यते । / अन्यत्र योगशामकृस्वाही 120 8 21R) इति ध्येयम् । 7 पृ.11 पं. . अन्नाद्धिय्ण्-तुल्ना-yogshaastrvRttiH3|130, pa. 236 tH|| 8 pR. 103 paM. 7 tulnaa-yaamshaastrvRttiH3| 130, pa. 247 tH|| इदं च-इतः श्रयणायेत्यर्थः' (प. 3. इति एतावत्पा:धर्मसङग्रहवृत्तौ (प.212) उद्धृतोऽस्ति 1. पृ. 111 पं. 1 सप्त-योगशास्त्रवृत्ती तु 'संबुद्धास्वामणं ति पण सत्त साहूण जहसंख" इति पाठो दृश्यते । / 11 पृ. 114 पं. 3 प्रतीति-तुलना-योगशास्त्रवृत्तिः 3 / 130, 5. 251 / / 12 पू. 122 पं. भद्धाशब्देन-तुलना-योगशास्त्रवृत्तिः pa. 251 tH॥ 13.123 पं. 4 नन्वेका0तुलना yogshaastrvRttiH3|1301.252 tH| 14 pR. 135 पं. 6- जीरक-"जीरकं स्वभाध्यप्रवचनसारोद्धाराभिप्रायेण स्वाय कल्पवृत्स्यमिप्रायेण तु खाद्यम ," अजमकं खाद्यमिति केचित् । " इति धर्मसमवृत्तिः भा. 1 / प. 185 ॥ * उचिते-इत: "तका स्पृष्टं भवतीति" (पं. 6) पर्यन्त: पाठ: धर्मसम्प्रवृत्ती (मा. 1, 5. 125) उद्धृक्षोऽस्ति । / .. Homemature Hindi . 69 Page #21 -------------------------------------------------------------------------- ________________ 16 pR.161 पं. 3 यदा-तुलना-योगशास्त्रवृत्तिः 36124, 1.215 / / 1. पू. 281 पं. तिनि वा-"तिन्नि बा ---....इत्येतां कल्पभाष्यगाथाम्" इति पञ्चाशकवृत्तिः 32, प.53 / / 18 पृ. 326 पं. 13 चिलिमि"-चरबली" इति सि. प्रती पार्श्वभागे अर्थनिर्देशक टिप्पणम् । / सारोद्धारे सटीके विशिष्टा पाठभेदा ॥vishissttaaH पाठभेदाः ॥ म्म्म्म्म्म्म्म्म्म्म्म्म्म्मित्मेन्त् 46 विशेष्ये विशेष्य प्रतिपत्ति-जे. सि । विशेष्ये विशेष प्रतिपत्तिः-पा । / 4 12 शास्त्रस्यादौ -जे. सि.॥ 416 रमणीयविभवो0 पा । / 5 . .किरणकिरणनिकर जे वि.| किरणकरनिकर पा 510 ध्याममशुभ.पा । / 6 2 विस्तृततरविस्तृततमः । / 8 1 अवगाहणाए-जे 2 / अवगाहणाये जे.॥ अवगाहणाइ-त्रि । / 83 अटुअहिय. जे त्रि ॥ 9 2 पणुवीस-जे. ॥ 97 खबगसेढी य उघसमसेढी-जे. / / 1. 1 जे. प्रतौ 'दसहा इति पाठं संमार्य ___ वालंमि' इति पाठः कृत्ः॥ 108 जेह-जे । / 112 दायगन्नेसा-जे. त्रि॥ 16 12 आयरिया सिद्ध जे ॥ 1814 अन्यिका जे त्रि॥ 194 केवलिनश्चेति-पा. सि । / 19 6 तेनचरंती-पा ॥ 2311 साधुविशेषत्वम् एकजीवस्य पश्चवारान-पा. त्रि.सि.॥ 25 11 तिरपच्यस्तिओम्योमानव्योमानषेभ्यः देण्य श्व देवेभ्य:-पा. सि. त्रि.सि प्रतो मुद्रित पाठापाठान्तररूपेण उपरिसनमागे drshitH॥ Page #22 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके 112011 पू. प. 26 13 धान्यानामजीवत्वं सि. | "अन्यत्राबीजत्वम् इति पाठः" इति सि प्रतौ पाश्वभागे । परमाधामिका:- सि. सं. उद्वर्तमानानामे0 पा ॥ 2013 27 16 28 5 इंदियविसात्ति इन्द्रियाणि विषयाच तेषामेव वाकया सि. त्रि. ॥ 26 विषयाश्च यावत्क्षेत्रस्थितशब्दा विग्रहणलक्षणो वाकय: 180-पा ॥ 28 15 tathAsafejJAnamAnaM-पा. सि. / / 30 11 त्रिपञ्चाशत्तम0 पा ॥ 32 3 विस्स्या-सि। "विधेया इत्यन्यत्र पाठः इति सि. प्रती पार्श्वभागे । प्रावृताङ्गी - जे. सि. ॥ 35 16 36 1 पञ्चविधाभिगमेन पा. सि. / 36 14 निसोहितिगं-जे.: निसेहितिगं-सि. 37 14 - 37 16 [3 / 124] पञ्चाशके [4/14 ] च । / 0दीव एहि पा. सि. वि. त्रि. योगशास्त्रवृत्तौ कयाण - लट्ठ0 सि. वि. / सिया ण-योगः वृत्तौ 3 / 924. प. 211 / / प्र. प. 38 9 36 5 40 16 Y 2 42 15 42 16 43 6 43 7 43 11 ध्यानादेश0 पा ॥ 47 47 47 सि वरघूवगंध0 पा देवान् जे पा. 1 पायोत्सर्गोत्तरं पा ॥ सम्म जे ॥ सक्कयय0 जे. ॥ तत्राप्युपा ॥ परिहारायेति शेष: पा. सि. ॥ विश्वस्यते गलमेवेष्विति पा. / / 44 15 नवकारूपा ॥ 45 6 ऐर्यापथिक्या-पा, 45 9 45 10 46 14 तस्स मिच्छामि दुक्कडं इति पा ॥ श्यन्ते सि. पाठा ॥ ओ इयं चात्मतुल्यपरफलक जे. पा. नास्ति ॥ 2 जेय अईया - जे. / / 7 सम्पवस्तासां चाद्यपद0 पा. 16 अट्ठावीसे - जे. / / f विशिष्टा । पाठभेद ॥ 20 ॥ Page #23 -------------------------------------------------------------------------- ________________ MAHARIHARIWARMIHIRAAMANANJARAMMARMAWEB-MAIHEMAMALINIMIMILAILAIMAR ARDamayananisamanmamermis s i MMISHRASTRAISEN CE / प्रवचनसारोद्धारे सटीके ॥ 21 ॥ 52 13 भवंतीत्याह-पा । 53 8 इत्यादि प्देन्-पा॥ 53 15 स्थापनाहंतस्तपा. ॥ 54 3 अन्ये पुनः शक्रस्तवफचकेन निर्मिता शक्रस्तवपञ्चक0 जे.पा.॥ 54 . सुसवृताङ्गोपाङ्गो-जे. / / 56 13 वधूटकद्वयं-जे. पा.॥ .56 14 मिलिता अष्टादशपूर्वभणितकालो केन पुरिमषट्कसहिता मुखा0 पा । मिलिताष्टादशपूर्वभणितेकालोकेन परिमबट रहिता मुखाजे 0व्धूत्त्क्या-पा॥ 4 त्द्व्य्तिरेकाच्व्न्द्न्क्म्पि-पा। 9 क्स्स्म्न्नाऽपि-पा। 8 पज्जवासमाणस्स वा वजा-पा । / 13 0रजोहराध पधिश्यिआ तथा-जे पा ॥ 769 समुच्छलवतुच्छतरस्फुरद0 पा॥ 76 12 तत्र तावत् शीतलको जे पा॥ 77 1 वैराग्यरङ्गितः-जे ॥ 77 4 वत्सास्त्ववीय evNk:-je.॥ 7. 6 एवं च फलमनाहि संसार जे. पा. | 6 संसारस्य य्थाऽमुना-जे.॥ 2 अवन्स्यप्रतिपातिन:-जे ॥ 5 सुराष्ट्रा मण्डले-पा. ॥ 79 5 द्वारवस्या0 जे॥ 80 4 मा पतन्त्वन्या-पा. जे. ॥ 9 पायनघटिका0पा सि । / पायनाटिका सं. 1 1 च तिष्ठति-पास । / 81 13 हरिः । नाथ ! नेस्थमहं श्रान्तः सष्टि त्रिशतैयुधैः-पा.मु.पाठा.सं. प्रतो पार्श्वभागे च्पात्थ्ः॥ 81 13 षष्ट:-जे । षष्टिः सं. 87 12 'खद्धाययण ti-sN.॥ 71 1 स्त्रीलक्षणादीनि लक्षणानि Avi0 या ॥ 15 राग्द्व्स्स्मोः:-पा.॥ 75 10 सम्यग्दृष्टेर्वा, माव्त्-जे.॥ 75 13 रजोहरणादिकर्म भावतस्तु-जे. पा. ॥ Page #24 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके विशिष्टा पाठभेदा ॥ 22 ॥ आशातनाया यद् विवरण-pA. sN.॥ 106 5 samyag na nizAticArAnazeSAnApi 14 khddhaayynntti-sN.|| smtu-paa|| mA 4 cA''zAtanA sN.|| 110 5 मुहपोती0 सं. ॥ Re7 चेहि-पा. जे.॥ 10 7 पाखियमुहपत्ती पडिलेहेहं ...पडिलेहित्ति 86 13 शिक्षापरगुरुवचनेन एव गुरु-जे.2, पा. मु. पाठा. 110 8 क्षमणकं विदधते-पं ॥ 88 13 प्रति भणने-जे. 110 10 गुरूनिशेधादू. पा.सं. / / 84 15 एवं गुरौ ध्म्क्थां-पा। 111 3 भवन जे । / / 12 6 भजन मंत्री गौरवकारणात् मैत्री.जे. 1; 111 7 पणुवीस-जे ॥ 13 गाथायां पञ्चमगाथा--जे । / 113 12 क्षम्यन्ते-पा ॥ 1 शयनप्रयो . 114 4 पानं कथनं-जे ॥ त्यानं प्रकथनं-इति योगशास्त्रवृत्ती 3130, प. 251 ॥ 7 5 पत्र व्न्ध्ते-पा.॥ 115 अभट्ठ-जे. 8 7 नियुहश-जे । 116 3 0मणगारं-जे ॥ 65 10 स्मर्तव्यं..पा. / / 118 4 इदानी नियन्त्रितमाह-'हठेणा-je 102 5 culivitti-je // pA. sN.|| 103 14 तद्विज्ञेयं योगशास्त्रवृत्तिः3130, p.147॥ 118 14 अतिशय तरतमपाविति tarapa mhsN॥ 106 मुखपोतिकाया:-जे । / 116 13 द्र्व्य्र्य्द्-पा॥ 108 10 य्त्क्-पा.॥ | ॥ 22 ॥ : SHREESSES Page #25 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे । 116 14 द्वितीया dttirev-sN॥ 127 13 pratIkSate'ya sthira je.pA sN.|| 120 2 dektrishtaa-paa.|| योगशास्त्रवत्तो (प. 254 A)च . विशिष्टाः 120 2 0सप्तविंशत्या-पा । / 127 14 गृहस्थस्य tu yena pA. sN.| योगशास्त्रवत्ती 120 - इति इमपि---. / / / (4.254 A.) च ॥ | पाठभेदाः 121 7 छोत्त्यामोत्यादि-पा। 128 3 पारिट्रावणिया0 जे.॥ 122 13 अत्र भीमसेनन्यायेन--पा.सं । / 1. 84 लदेवाकारः पारिष्टापनिकाकारस्तस्मा. 122 16 एकस्थानविषये च तथा-pA. je.sN.si.॥ pA. सं योगशास्त्रवत्तो (प.:54 A) च ॥ 123 1 आवामाम्लं सं. (एवमग्रेऽपि प्राचाम्ल- | 1.8 10 लेवालेवेणं उक्लित्तविवेगेणं गिहिस्थाने पाठः (प्राचामाम्ल' इति सं. प्रतौ विद्यते) संसट्ठेणं पारि0 जे. पा.॥ 123 1 तथा चरम चरमविषये तया-je pA sN.si॥ 126. 3 यत्तुरक्षप्तु न शक्यते---स. / योगशास्त्र104 3 नन्वत्र -जे. पा. वृत्तौ (प.44 B) च । / 124 10 मानकालं-स. योगशास्त्रवत्ती 132 4 विकृतिके --पा. ॥ (प. 255 A) च । 132 12 दियच दिमचि-पा. मि. सं. 124 11 सूरे uggae--pA. sN॥ 132 13 dimci-paa.|| 625 16 na पूर्णा पौरुषीति तु ज्ञाते bhu. je.sN.॥ 1939 भेदा दृश्यते-पा. सि. 126 8 समाधिमरणे---सं ॥ 133 10 कल्पना ज्यायसीति-je. pA. si.sN.॥ 126 14 'महत्तरागारेणं ति-पा s.॥ 134 4 महुगुलविगई-जे.. 127 8 अगारेण-जे । / / 134 9 कुल्लुरिका0 पा. ॥ . 127 1. प्रवचनात्माद्य pa.pA. sN.॥ 134 10 paann'mityaadi-sN.|| Page #26 -------------------------------------------------------------------------- ________________ 144 bhavacana विशिष्टानि टिप्पणानि सारोद्धारे सटीके Herpes 1 .दन्तपवनादि-पा. पञ्चाशकवृत्ती 13 केषाञ्चित् kimapi-je pA sN|| 7 dumbaattii-paa|| 155 2 दक्षोटवाइमादि. जे. पा. वि । / 146 4 तिल्लमली-जे ॥ 5 पवन-जे पा पञ्चाशकवृत्ती 5:30) च 149 10 लोढा-जे ॥ 5 पूगफलादिरूप-जे. पा. s.॥ 149 13 विरूहा तह टक्कर जे । / 135 6 पिण्डार्यक:-पा. सं. दि. पञ्चाशकवृत्तो 152 : गृहाद्यानोत-जे. पा. 152 10 तत् मूला जे.॥ 135 12 प्येतैः कारण: suvishuddh-जे.॥ 1561 ऊद्धिका..शाहोद्धि . रोद्धिजे । / 137 4 यात्रस्य गीतार्थत्य गुरोः-पा.सं. उद्धिका वाह्योद्धि रोद्धि...सि । / धर्मसग्रहवृत्युद्धृतपाठश्च (भा.111.125) 155 3 shikaayossoje| द्धकादोषो-सि ॥ 137 4 रागादिरहितः-जे. पा. धर्मसंग्रहवत्युदघृत ॥ पाठश्च (भा. 156 5 शकटोद्धि-जे. 1 शकटोद्धिसि प. 15 ॥ लघुतरशब्दो गुरुः पा सं. धर्मसंग्रहो 165 13 सक्कूलगाइणं-सं । संकुड्डमा0वि सि.! घृतपाठश्च (भा 15.125) ॥ सकुरूडडमाईणा--त्रि 136 3 तलमेव मुडमद्यगुरश्च-पा.!! 161 7 तथा चौरसंम्रमे राजसंभ्रमे-पा, सं योग शास्त्रवत्तौ च 33124, 5.215 ॥ 1366 छगलिकानां--pA sN.॥ 140 4 मांसविध्य मासं चर्म जे. सि.॥ 114 15 रियो: द्विषो:-जे ॥ 1405 मांस सशोणित चर्म शोणितं ceti-paa॥ 206 8 vssydrvyopyogo-si.|| 41 2 चटितं फाणित भवति-पा । 366 11 पात्रं प्रतिग्रहः सि,| पात्रं पतग्रह:-सि. 26 घ्म्ण्त्स्स्-जे॥ पाठा. 32 मांसचर्मशोणित. जे पा । / 1 345 4 अध्यात्म-सि । / Page #27 -------------------------------------------------------------------------- ________________ STRICT षुरकैसे EMANORBA MSRTISHNASANASASHTRARAMON प्रवचनसारोदारे सटीके सम्पादन पयुक्त ग्रन्थमूनि सम्पादनोपयुक्तग्रन्थसूचिः * अभियान चिन्तामणिः ___ कर्मग्रन्थ 1-4, प्र. जैन आत्मानन्दसमा) आख्यानकमणिकोषः (नेमिचन्द्रसूरिकृतवृत्तियुतः, कर्मग्रन्थः (भा. 2, कर्म ग्रन्थ 5-6, जैनधर्मप्रसारकप्र. प्राकृत ग्रन्थ परिषद् वि. सं. 2018) सभा वि.सं. 1968) आवश्यकचूणिः (प्र.ऋषभदेव केशरीमल वि.सं.1985) कर्मप्रकृतिः (मलयगिरिसरिविरचितटीकायता प्र जैन धर्म प्रचारकसमा वि. सं. 1969) प्रावश्यक टिप्पनकम् कर्मप्रकृतिः (यशोविजयजीउपाध्यायकृतटीकायुता आव. हा. टो. आवश्यकसूत्रम् (आवश्यकनियुक्ति प्र. जैन धर्मप्रसारकसमा, वि.सं. 1973) हरिमद्रसूरिकृतवत्तियुतम् , मागमोदयसमिति कल्पसूत्रम् (संपा. देवेन्द्रमुनि शास्त्री) वि.सं.1972-3) खवगसेढी (प्र. भारतीय प्राच्यतत्व-प्रकाशन समिति आव. मलय आवश्यकसूत्रम् (मलयगिरिसूरिविवरण: पिंडवाडा. वि सं. 2022) युतम , प्र. आगमोदयसमिति वि.सं 1984-92) गुरुगुणविशत् षट्त्रिंशिका कुलकम् (कर्ता-रत्नशेखरसूरिः अभिधानराजेन्द्रः प्र. आत्मानन्द सभा, वि.सं.1677) उत्तराध्ययनसूत्रम् (शान्तिसूरित्तियुतम् , प्र. देवचन्द्र ग्रन्थानां नूतनासूची(जेसलमेरुदुर्गस्थसप्रगतानां सूची लालभाइ वि. स. 1672-3) प्र. लालभाई दलपतमाई भारतीय संस्कृति ओघनियुक्तिः (द्रोणाचार्यकृतवृत्तियुता, प्र. आगमो विद्यामंदिर, I. स. 1672) दयसमिति, वि. सं. 1605) जह जीयकप्पो (sAdhuratnasUzvRittiyuktaH, प्र. आगमोद्धाअउपपातिकसूत्रम् (अमयदेवसूरिकृतिवत्तियुतम् रक ग्रन्थमाला, वि. सं. 2028) प्र. आगमोदयसमिति, I.sa. 1916) जैन परपरानो इतिहास (प्र.चारित्रस्मारकग्रंथमाला कमेग्रन्थः) देवेन्द्रसूरिकृतस्वोपज्ञटीकायुतः, वि.सं. 1990 _ वि.सं.2016) 1 इदं तु ध्येयम् आवश्यकनियुक्तिगाथाङ्कानि एतसंस्करणानुसारेण पचानि । / Page #28 -------------------------------------------------------------------------- ________________ RESSESS. प्रवचनसारोद्धारे सदीके जनसाहित्यका बृहद् इतिहास (मा.4, प्र. पार्श्वनाथ- विद्याश्रम vArANasI.I.sa. 1968) जनेन्द्र सिद्धान्त कोश (प्र. भारतीय ज्ञानपीठ वि.सं 2020 2030) ज्ञाताधर्मकथा तत्त्वाभाष्यम् तत्त्वार्थसूत्रम् (राजालिकटीकासंयनम, प्र. भारतीय ज्ञानपीठ) तत्वार्थसूत्रम् (सवार्थसिद्धिटोकायुतम प्र. भारतीयज्ञान पीठ) तत्त्यायसूत्रम् सिमेनगनदीकायुतम् । सन्दुरूवैवारिकम् (वृत्तमचरिसहितम, प्र. देवचन्द्र लालमाई मि. 1670) वसकालियसुतम् (अगम्त्यसिंहमूरिचित चूर्णियुतम , प्र.प्राकृत टेट सोसाय्त्ती। दशवकालिकसूत्रम् (जिनदासगणिरचित चूर्णियुलम् , प्र, ऋषभदेव केशरीमल) बशर्वकालिकसूत्रम् (हरिमद्रसूरिरचिनबत्तियुत्तम् , प्रदेवचन्द्र लालमाइ) धातुपारायणम् (प्र. गिरधरनगर जैन संघ अमदाबाद) धर्मबिन्दुप्रकरणम् धर्मरत्नप्रकरणम् ( देवेन्द्रसूरिरचित्तवृत्तियुतम , बोधा वि.सं.1992) धर्मसङग्रहः (खोपज्ञवृत्तियुतः प्र. देवचन्द्र लालभार भा. 1-2, विसं. 1971-4) नन्दिसूत्रम् (हरिभद्रमूरिरचित्तवृत्तियुतम् , प्र. प्राकृत टेमोसादी) निर्वाणकलिका (संशोधक-मोहनलाल झवेरी, वि. स. 1682) निशोथसूत्रम् (भाष्य-चूणियुतम, प्र. सन्मतिकानपीठ आगरा वि.सं.2014-2016 पञ्चनिन्यी प्रकरणम् (प्र. गांधी मफतलाल झवेरचंद I.sa. 1634) पञ्चवस्तुक: (म्बोपज्ञवृत्तियुतः, प्र. देवचन्द्र लालमाइ वि सं 1983) पञ्चसग्रहः (स्वोपज्ञ मलयगिरिवृत्तियुतः, प्र. मुक्ताबाई बानमन्दिर, वि.स.1993) पश्चाशकप्रकरणम् (अमयदेवसूहिकृतवृत्तियुतम्, प्र. जैनधर्म प्रमारकसमा वि.सं. 1969) प्रतिक्रमणप्रबोधटोका (प्र.जैन साहित्य विकास मण्डल) प्रवचनसार: (कुन्द कुन्दाचायरचितः) 4655 E RESPIRITAMI T .:-:HTTO Page #29 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे 3. सटीके ॥ 27 ॥ श्री प्रशस्तिग्रहः (प्र. देशविरति धर्माधक समाज, वि.सं. 1993) प्रशमरतिप्रकरणम् पिण्डनियुक्तिः (मलयगिरिरिरचितटीकायुता, प्र. देवचन्द्र लालभाई वि.सं. 1674/ पिण्डविशुद्धि: (वृत्तियुता-प्र, A. श्रीमद्विजयदानसूरीश्वरजी जैन ग्रन्थमाला वि.सं. 1995) बृहत्कल्पसूत्रम् (नियुक्ति माध्य-वृत्तियुतम्, प्र. जैन आत्मानन्दसमा वि.सं. 1995) बृहत्सङग्रहणी (जिनमद्रक्षमाश्रमणकृता मलयगिरिसूरिटीकायुता. प्र. जैन आत्मानन्दसभा बि. सं. 1673 / बृहत् ग्रहणी (चन्द्रमहर्षिप्रणिता ) अरन्तेए (अमदेवसूरिवृत्तियुतम् प आगमोदय समिति, विसं. 197477) योगशास्त्रम् (स्त्रोत्रज्ञवृत्तियुनम सम्पादक जम्बूविजयजी, प्र. जैन साहित्य विकास मण्डल, वि.सं. 2033) योगशास्त्रम् (स्वोपज्ञवृतियुतम प्र. जैनधर्मप्रसारकसमा - वि. सं. 1682) 45 लोकप्रकाशः विचारसारः विषमपदार्थावबोधः (प्रववसारोद्धारस्य टिप्पनकम् ) व्यवहारसूत्रम् (भाष्य वृतियुतम प्र वकिल त्रिकमलाल उगरचन्द्र अमदावाद, वि.सं. 1684) श्राद्धविधिः (स्वोपज्ञवृत्तियुता, प्र जैन आत्मानन्द सभा वि.सं. 1974) सप्ततिशतस्थानप्रकरणम् (प्र. जेन आत्मानन्दसभा वि.सं. 1675) . समवायाङ्गसूत्रम् (अनयदेवसूरिकृत टीका युतम् आग मोदयसमिति ) सम्बोधप्रकरणम् सिद्धप्रभृतम् (सटीकम प्र जैन आत्मानन्दसभा, वि.सं 1677 ) सिद्धमव्याकरणम् (बृहद्वृत्तियुतम लघुवृत्तियुतम्) स्थानाङ्गसूत्रम् (अभय देवसूरिकृत टीकायुतम् आगमोदयसमिति वि.सं. 1675-6) सम्पादनो पयुक्तग्रंथसूचिः ॥ 27 ॥ Page #30 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् प्रवचन । पृष्ठ सारोद्धारे 1 सटीके पत्रकम् ॥ 28 ॥ क्षोई म . पट्टि 11 कायमकषद् का वृदि. बोरन् बताशेवा प्रवृत्ती चित्तस्य नमिऊण आइम 0पूरणं 0दव्युत्तर 'अहालंवति पटुतरोज्जम्मा बन्दनकाना 2 तेसि सहस्रो0 सूरिगुणा निग्रंथरव अहिओ 258 उठणं उसिगस्स सरकादुङ्घताना 10 मेया उद्वर्तमानानामे (pA0) सनाओ योगाश्च पञ्चवश पौरो भङ्गा-मेवा त्रिपञ्चाशत्सम (पा.) पावठाणगाइषि पुष्फक्खयत्युई हिं . जोए 344 लंबणओ इदं तु ध्येयम्-येऽशुद्धयः देवचन्द्र लालभाई संस्करणेऽपि भासन् तेषां संशोधनार्थमुपयुक्तप्रतीनां निर्देश ईशे )कोणके दत्तोऽस्ति । / 11 ॥ 28 ॥ ( ' . Page #31 -------------------------------------------------------------------------- ________________ पृष्ठ पं. पृष्ठ पं. सारोद्वारे सटीके राजादिक 0वचनात चिहानि चिह्नानि निसीहितिग (जे.) विशिष्टाष्ट स्थापित तिनः मध्यमा सुसंवृताङ्गो (जे.) स्थानानि 'इच्छामि संफासनमने शुद्धिपत्रकम् 12 सम्मुखं सयाण-(त्रि. पञ्चाशके 416]. धर्मसमहे [मा.215. 130] ब) सर्वोपषि मालिङ्गम्य प्रतिहतं शुक्ति श्रीजिन प्रसाद अस्या एवं कश्चिद्विशेषः सम्पद स्थापना युक्तस्तवा उत्सर्पति कायग्वं किचिम्मए पडिबद्धो गिहिसंकि0 पूर्वावस्थाने ततश्चेते. द्रव्य कसंणा. बछे 51 2 कुलाचाजीवी नादिक Page #32 -------------------------------------------------------------------------- ________________ .. A. पृष्ठ प्रवचन शुद्धि पत्रक सटीके ॥ 30 ॥ गृहिसं क्लिष्टः सूत्रादुद्धर्व विकल्पित स्वमनी क्रोधनिद्रा0 पुज. तत्स्वरूप अप्राप्नुवन् तज्जाय नेहवज्जियं सेज्ज सहोच्चारभूमि ग. शातना0 आशातनाया यद् विवरणं (पा.सं.) 7 - वंदई तावतांशेन 987 नियु हणं (जे.) 102 15 मापृच्छचं व 105 दसण. बंदण 108 राओ पक्खमि चाष्टोच्छ्वा0 (जे.) 0मणुव्रतानि (सं.) अणागयं थिग0 रूपमिदं नाऽऽसाद्यते मोदन-(सं.) पौरूषीविषये 123 14 दण्डक0 1245 सत्यमन्या. (जे.पा.सं.) 1255 व्युत्तजति 115 116 141 120 122 ISEARN बत्तीसं ताजतव तविवरीयं धमयमंतो Page #33 -------------------------------------------------------------------------- ________________ 125 126 सारोद्धारे सटीके 159 165 तुच्छफलं (3 / 42) सीसंमि विक्रयात् कणानां संतीणया कत्थय याच तथा-जे. सङ्ख्या शुद्धिपत्रकम 198 15 तुरस्य मरणे स्थिरस्तदा गुरोरभ्यु: (जे. पा) लेवा देणं उक्खित्तविवेगेणं गिहत्यसंसठ्ठणं सं.) प्रादित्योद्रमान्तं जयं-पा.सं. योग.वत्तो 255 Bca) द्वयस्योपरि (जे. संयोगवत्ता प. 255) परिमाणप्रत्या0 (जे. सं. योग. वृ प. 25%A च) मंडग द्राक्षाचिञ्चिणिका (सं.) चैत्य अयोग 202 206 206 09.0.0 पञ्चातिचाराः दुष्पक्या पिष्टत्वा मध्वाधभिस्पन्दि कुडकुम प्रवत्तौ खण्ड-घृत. वार्तमानिक-मविल 2-3 आगमेस्सेग मु. Aga0 तथा षभिः श्रुत्वाय 216 .947 भृतायां स्यादि द्रव्यैः-कलम (जे.पा.) विशेषः 232 Page #34 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके दतेमेनेम पत्र 323 ओ 326 272 2747 Kwint 286 28 261 12 अटेव श्यामवर्णः निर्वाण तदनन्तरं अर्धाष्टम0 धणूणि सङ्ग्रहवृत्ती sN.॥2 वालाना विलुप्यमान गंधोवयस्स पंचवन्नाणं शबराश्चापि पञ्चापि विज्ञेयानीति सध्वाणुभूइ0 पनरसम वे संखाउ0 कालं पृष्ठ पं. सिद्धो 3202 भवगतः सिद्धिरूपता तदुपसंद गंठिमि हवंति अतिरिक्ततरं 337 प्रदक्षिणा वश्वग्रहणं वाऽनयो 342 परिभोग खंधगरणी 371 देवेन्द्र 37 14 परसमयवित् 381 पार्श्वभागे प्र. A. 132 383 5 हवंति 364 पिण्डविशुद्धिक मानाषाकर्मावयवसमिक 422 1. samyakkurvan xxm... METHIN 351 mesesesee 304 14 .... ...... . 305 14 - 366 319 13 Page #35 -------------------------------------------------------------------------- ________________ NISH AND उअन्तुनमदिउमासरौन्तिन् पृष्ठ तद्वघापारेण बहिःक्षेपणे 440 प्रवचनसारोद्धारे सटीके 508 516 शुद्धिपत्रकम् 443 453 463 ॥ 33 // furoxdaur रुम् प्रामेषु 500 कल्प ग्रहणन्ति सवेगसमु0 0प्रवीणा: 517 0मभावे 529 ननुवृत्तयः 537 परिग्रह 5385 पंचविदेहेसु 543 पाश्चमागे अस्थितकल्प: विदंडो 0पण 468 चनकादीन् वगमट्रीयं सत्पुरूष दीप्तिमिः सर्वार्थसिद्वाद संबला पुततयोपविष्टः विणिहट्ठा नंदिसर बीउ पाबोरक्षेप परिहरण पूर्वाधीत नापनयति घेत्तु षडभिः .. 544 457 45 488 46. 412 468 501 504 555 15 570 जिर्णमि 570 सस्कारपुरस्कारपरिषह बावीसं 570 लुप्तनिर्दिक 572 12 575 पार्श्वभागे अपकणिः 14 संथारे Page #36 -------------------------------------------------------------------------- ________________ पृष्ठ 577 पृष्ठ प्र्व्च्न्सारोद्धारे। पंच पत्रक 586 षोडशापि प्रकृतिरपि अस्या प्राप्तस्वात् पसमतो संखेयलोहखंडाई कालमानां तत्राद्ययो वेदयतेच उपशमना अधिकरण कोटय 58 67 गंथो 613 लन्ध्या संजमाए 0वीहीण. गृहपवतो वृत्तिमिता गृहीतम् paM0 विशारदै0 देवसिकप्रति प्राभातिक 586 50 607 607 13 दृश्यते ॥ 34 Page #37 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 34 आ प्र. 6 5 & 13 4 d 5. 15 16 15 22 22 23 23 25 DD- ंर् 27 27 पं. 17 X 30 13 Y . 9 5 4 27 13 3 5 है P 11 8 15 16 10 शुद्ध पाठः निर्मिता गृहीतम् पं विशारदै h विशेष्य जम्म गाईपि चुहिढ आइम दुव्युत्तर महाद वन्दन सहस्रो निर्ब्रन्थ परमा दुद्धृतानां मानानामे भन्ना भेवा प्र 30 35 .35 35 36 36 37 37 37 पं. 11 50 5.1 51 10 6 10 y 6 16 1 5 38 40 41 ** 48 49 47 16 4 ऋ 7 4 y Qiao शुद्धपाठः त्रिपाशप्तम व्याख्यां राजादि वचनात चिह्नानि चिह्नानि कर्त्तव्याः सम्मुख सया पण सर्वो प्रतिहतं श्रीजिन! प्रसाद कश्चिद्विशेषः पंचेव द्रव्यं अट्ठावीसे ऋतुजा षष्ठे विशिष्टाष्ट zuddhipatrakama S 34 a Page #38 -------------------------------------------------------------------------- ________________ pR. पं. प्रवचन- 51 6 सारोद्वारे 53 15 54 7 सटीके 55 / / 34 ब । / 57 58 59 59 60 62 ER 63 65 66 66 68 69 70 72 6 15 12 4 5 15 3 15 5 6 1 3 12 3 शुद्धपाठ: स्थापित मध्यमा सुसंवृता स्थानानि इच्छामि संफा सनमणे अत्त स्थापना क्षमणा युक्तस्तदा उत्सर्पति काय किंचिच्छुन्मए पढिबद्धो गिहकिलो बा सा नादिर्क गृहिक्लिष्ट: प्र. पं. शुद्धपाठः प 72 12 8 6 9 73 74 76 77 79 83 84 85 87 87 94 94 15 96 95 05 NYAY 10 6 5 13 11 3 णि 15 91 6 13 1 6 13 13 10 7 दुर्द्धवतीर्ण विकल्पितं स्वमनी क्रोधनिद्रा पुञ्ज तत्स्वरूपं अप्राप्नुवन् तज्जाय वज्जियं सेज्ज शातना आशातनाया यद विव 141 बत्तीसं तविवरीयं मर्मतो बंबई तावतांशेन निर्यणं पत्र ॥ 34 र Page #39 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 34 क॥ प्र. 102 105 107 108 111 112 114 115 116 117 119 120 122 123 124 125 128 128 पं. 15 4 3 13 9 13 5 नो 11 4 . 5 15 14 13050 4 5 10 शुद्धपाठः माव दंसण वंदण राभो प चाटो मणत्रतानि अणायं थिबुग रूपमिदं नास्स्साचते मोदन पौरुषी दण्डक सत्यभन्दा व्युत्सृजति गुरोरभ्यु गिरि संसणं 'उक्खित्त विवेगेणं प्र. पं. 130 14 131 131 133 134 137 140 142 143 144 146 153 16 3 13 3 3 11 186 198 200 202 3 11 2 151230 159 165 176 9 12 14 5 15 15 5 शुद्धपाठः मादित्योद्गमन्तं द्वयस्यापरि परिमाणप्रत्या मंडग द्राक्षाचिचिणिका चैत्य अयोग0 श्रुत्वा भृतायां त्यादि द्रव्यैः- कलम विशेषः तुच्छ फलं 'सीसंमि' कणानां संलीणया करव्य याच्य 313** पनाविचाराः शुद्धिपत्र ॥ 34 Page #40 -------------------------------------------------------------------------- ________________ प्रचचन सारोद्वारे सटीके ॥ 34 ड ॥ क पृ. पं. 206 206 206 287 218 218 232 240 247 254 25 270 272 274 2856 268 291 297 299 3 6 15 6 14 15 2 4 1 5 2 3 10 7 ...m 14 3 शुद्धपाठः दुष्पक्व10 पिष्ट0 मध्वाद्यमिम्यन्दि0 कुङ्कुम 2 आगमेस्सं0 3 आगमस्से0 तथा पढभि: भट्ठे श्यामवर्ण: निर्वाणकलिका0 तदनन्तरं अष्टम0 धणूणि धर्मसत्त बालानां किरणावलि लु शवरायापि पञ्चापि प्र. 301 304 14 305. 14 10 53 13 2 309 319 319 320 323 12 325 13 329 13 330 332 पं. 1 333 233 341 341 342 4 9 y 13 334 2 337 4 4 16 13 शुद्धपाठः सर्वज्ञ विज्ञेयानि सत्राणुभूइ विजयमभिवंदे संखाय0 कालं सिद्धो भगवतः सिद्धिरुक्ता पचोस्पि तद्रपसं मंठिमि हवंति चाङ्गुलानि जं अतिरिक्ततरं प्रदक्षिणां दग वास्नयो0 परिभोगो शुद्धिपत्रक ॥ 34 DA Page #41 -------------------------------------------------------------------------- ________________ शुद्धिपत्र प्रवचनसारोद्धारे सटीके - L 516 इमिम्ममम् शुद्भपाठः 351 5 खंधगरणी 679 14 परसमयक्ति 301 होसिया में 14वीं पंक्ति - 132 3835 हवंति पिण्डविशुद्धिक संमिश्र0 422 सम्यक्कुर्वन 430 तयापारणेन 440 बहिःक्षपणे दवाति चनकादीन दगमट्टियं 0da मिभिः 465 सवार्थसिद्धाद् 468 संचल 47 पुततयो 487 विणिहिंद्रा 7 पादोत्क्षेप 462 11 परिहरणं शुद्धगठः 501 नापनयति 504 506 षडमि प्रामेषु 5.8 गृहन्ति संवेगसमु प्रमाणप्रवीणाः ममावे 526 13 नुवृत्तयः 537 3 परिप्रह 543-हांसियामें पंक्ति-2 अस्थितकल्प 544 11 मासावा 545 12 मध्यम 555 10 सणपण 56043 562 13 जिणंमि सत्कार पुरस्कारप0 570 14 बावीस 575 हांसियामे 3 पंक्ति-श्रेणि 443 453 465 460 Page #42 -------------------------------------------------------------------------- ________________ 57. 12 607 शुद्धपाठः दश्यते , 13 प्रवचनसारोद्वारे सटीके 586 शुद्धपाठः घोडशापि प्रकृतिरवि पसमतो संखय लोह खंड तत्राप्रयोग वेदयते 601 - गयो लध्या युतो यरियावीहीण स्थितगृह . ' 581 55 moniowasimovisional KERS omsimom m salama Page #43 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके -* प्रकाशकीय * अनंत उपकारी ज्ञानी भगवंतो मानव जन्मनी जे महत्ता बतायी छे तेनु मुख्य कारण प्रा मनुष्यजन्ममा ज सम्यग्दर्शन ज्ञान चारित्रनी आराधना सविशेषपणे शक्य छे. ते के 'सम्यग्दर्शन ज्ञानचारित्राणि मोक्षमार्गः' तथा 'ज्ञानक्रियान्या मोक्ष:' आदि सूत्रो द्वारा सम्यगज्ञान महत्त्व पण शास्त्रोमा स्थाने स्थाने बतायवामां आवेल छे शास्त्रग्रन्योना पा रहस्यामतनु आकंठपान करनार sva0 परमपूज्य परमोपकारी सिद्धांतमहोदधि कर्मसाहित्यनिष्णात प्राचार्यदेव श्रीमद विजय प्रेमसूरीश्वरजी महाराजानी परमकृपादृष्टिथी अने अभोश्रीनी ज परमपावनमयो निश्रामा मूलग्नंथ-प्राकृतभाषामां अने विवेचनगंथ-संस्कृतभाषामा लाखो श्लोक प्रमाण कमसहित्यनु निर्माण थै चुक्यु छे अने हजी पण आगल सर्जन चालु छे. जेना 14 महाग्रंथ अमारी संस्था द्वारा प्रगट कर्या छे. ते सिवाय पण बंधशतकम् , प्राचीन चत्वारः कर्मगंयाः, नव्यकर्भग्रंथा. सूक्ष्मार्थविचारसारप्रकरण, स्यादवादरहस्य, उपमितिभवप्रपंचाकथा-भाग 2, शतार्थवीथो,वादमाला वगेरे प्राचीन अप्रगट अप्राप्य होय तेवा ग्रन्थो पण प्रकाशित कर्या छे. या ग्रन्थ पग अमारी संस्था द्वारा प्रकाशीत करता आनंद थाय छे. पा दरेकना प्राणभूत पू. स्वर्गीय प्राचार्यदेवेश विजय प्रेमसूरीश्वरजी महाराज साहेब छे. तेश्रोनो अमारा उपर अत्यंत उपकार छ जे कदी पण मूली काय तेम नथी. तेथी तेयोश्रीना अत्यंत RNI छोओ. प्रा ग्रन्थरत्ननां प्रकाशन माटे अमने 30 वर्धमानतपोनिधि प्रभावक प्रवचनकार pU0 प्राचार्यदेव श्री विजय भुवनभानुमूरीश्वरजी महाराजना प्रशिष्यरत्न जिनागमतत्त्वविद् पंन्यासप्रवर श्री जयघोषविजयजी महाराजे प्रोत्साहित करवा साथे संपादन माटे पू. प्राचार्यदेव श्री विजय भुवनभानुसूरीश्वरजी महाराजना शिष्यरत्न मुनिश्री पद्मसेनविजयजी महाराजने तथा sva0 युगमहर्षि पू. प्राचार्यदेव श्री विजयभद्रसूरीश्वरजी Page #44 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 36 ॥ म. ना शिष्यरत्त मुनिराज श्री जिनचंद्रविजयजी म. ना विनेय शिव्यरत्न मुनिश्री मुनिचंद्र विजयजी महाराजने प्रेरणा करी. ते बन्ने संपादक मुनिवर्योए पू. प्रा. श्री भुवनमानुसूरीश्वरजी म. तथा पू. प्रा. श्री श्रोंकारसूरीश्वरजी म. ना श्राशीर्वादथी श्रा कार्य उपाडी लोधु एना फलस्वरुपे आजे श्रा ग्रन्थ तमारी समक्ष मुकी रह्या छोए । तेथी ते बन्ने पू. आचार्य भगवंता तथा संपादकमुनिराजोना उपकारना पण श्रमे RNI छीओ. प्रस्तुत ग्रंथरत्नना संपूर्ण मुद्रणव्ययांगे श्री श्रीपालनगर जैन संघ ज्ञाननिधि (मुंबई) तरफथी श्रुतभक्तिनो लाभ लोधेल छे तेथी संघना ट्रस्टीगणनो पण श्रमे श्राभार मानीए छोए तथा ज्ञानोदय प्रिंटिंग प्रेस, पिंडवाडाना व्यवस्थापक श्री विजयराजजी मोदी (बी. e. बी. एड) तथा श्री शंकरदासजी आदि कर्मचारिगणनो सहयोग पण प्रशंसनीय छे. प्रत्यक्ष या परोक्षरीते प्रकाशनमा सहाय करी होय ते बघा प्रत्ये कृतज्ञता दर्शावीए छीओ. अंतम टुक समयमा बीजा नवा ग्रंथोना प्रकाशननी श्राशानां श्रापना सेवको (1) शेठ रमणलाल दलसुखभाई (प्रमुख) खंभात (2) शेठ माणेकलाल चुनीलाल मुम्बई (3) शा. खूबचंद अचलदासजी पिंडवाडा (4) शा. समरथमल रायचंदजी (मंत्री) पिंडवार्3A 5 (5) शा. लालचंद छगनलालजी (मंत्री) पिंडवार्3A (6) शेठ रमणलाल वजेचन्द (मंत्री) अहमदाबाद (7) शा. हिम्मतमल रुगनाथजी बेडा (8) शेठ जेठालाल चुनीलाल घीवाला मुम्बई - भारतीय प्राच्य तत्त्व प्रकाशन समिति प्रकाशकी ॥ 36 ॥ Page #45 -------------------------------------------------------------------------- ________________ // श्री जिनाय नमः । / श्रीमद्देवभद्रान्तिपछिईमसिद्धसेन रिमूत्रिनटीकाविभूषितः ___ श्रीमन्नेमिचन्द्रसूरिप्रवरविनिर्मितः सारोद्धारे मङ्गलामिधेयादि * प्रवचनसारोद्धारः * (ग्रन्थकृन्मङ्गलं) नमिऊण जुगाइजिणं चोच्छं भव्वाण जाणणनिमित्तं । पवयणसारुहारं गुरुवएसा समासेणं ॥ 1 ॥ (टीकाकुन्मङ्गल) सनद्धरपि यत्तमोभिरविलेन म्पृश्यते कुत्रचिञ्चश्चत्कालकलाभिरप्यनुकलं यन्नीयते न क्षयम् । तेजोभिः स्फुरितः परैपि हठादाक्रम्यते यन्न तज्जैनं सर्वजगत्प्रकाशनपटु ज्योतिः परं नन्दतु ॥ 1 ॥ यो ध्यानेन निमूलकापमकपद् द्वेषादिविद्वेषिणो, यस्त्रैलोक्यविलोकनकरसिकं ज्योतिः किमप्यातनोत् । / यः सद्भूतमशेषमर्थमवदन दुर्वादिवित्रासकद्देवार्य शिवतातिरस्तु स विभुः श्रीवर्धमानः सताम् ॥ 2 ॥ स्वगुरूणामादेशं चिन्तामणिसोदरं समामाद्य । श्रेयस्कृते करोमि प्रवचनसारस्य वृत्तिमिमाम् ॥ 3 ॥ Page #46 -------------------------------------------------------------------------- ________________ प्रव0 सारोद्धारे। / / 2 / / इह हि शिष्टाः क्वचिदभीष्टे शास्त्रप्रकरणादिवस्तुनि प्रवर्तमानाः श्रेयस्काम्यया विशिष्टाभीष्ट देवतानमस्कारपुरस्कारेणैव प्रवर्तन्ते स च यद्यपि कायमनोभ्यामपि क्रियमाणो निखिलविलसद्विघ्नविनाशकत्वेन प्रारिप्सितशास्त्रप्रकरणादिपरिसमाप्तये सम्पनीपद्यते तथापि शास्त्रादौ श्रोतारः सर्वेऽपि शास्त्रादिश्रवणरसिकान्तःकरणाः सकलसिङ्घातविधातनिमित्तमवश्यमानमत देवतास्तवाभिधानपूर्वमेव प्रवर्तन्तामिति श्रोतॄणामभीष्टदेवतास्तव विषयमनीपोन्मेषपरिग्रहार्थमादाविष्टदेवतास्तवोऽभिधेयः, तथा यत्किमपि शास्त्रं प्रकरणादि वा कर्तुमिष्यते तत्रावश्यमादौ प्रेक्षावतां प्रवृत्त्यर्थमभिधेयमभिधातव्यं इतरथा कित्र शास्त्रे प्रकरणरत् अस्त्र्धेयमिति संशयाना न तत्र ते प्रवर्तेरन् वदेयुश्व यथा - नाऽऽरब्धव्यमिदं शास्त्रं प्रकरणादि वा अभिधेयशून्यत्वात् काकदन्तपरीक्षावदिति, यदाहु: , "अन्वाऽभिधेयं शास्त्रादी, पुरुषार्थीपकारकम् । श्रवणादौ प्रवर्तन्ते, तज्जिज्ञासादिनोदिताः ॥ 1 ॥ safaridar, वाऽऽलोचितकारिणः । काकदन्तपरीक्षादो, प्रवर्तन्ते कदाचन ॥2॥ " इत्यादि तथा अभिहितेऽप्यभिधेये न प्रयोजनश्रवणमन्तरेण सहृदयास्तदाद्रियन्ते, प्रेक्षावत्ताक्षतिप्रसङ्गात् यदाहु:प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवर्तते । एवमेव प्रवृत्तिश्चेच्चैतन्येनास्य किं भवेत् 1 ॥ 1 ॥ " after ते यथा - नाऽऽरम्भणीयमिदं शास्त्रं प्रयोजनशून्यत्वात्कण्टकशाखामर्द नवदिति, ततः शास्त्रप्रकरणादिप्रारम्भप्रयासनिष्फलताशङ्काश कुसमुद्धरणाय शास्त्रप्रकरणादौ प्रयोजनमपि वक्तव्यं, तथा प्रयोजने दर्शितेऽपि न परम्परया सर्वज्ञमूलताऽवगतिमन्तरेण विविधातीन्द्रियार्थसार्थप्रतिपादके मङ्गलार धेयादि ॥ / 2 Page #47 -------------------------------------------------------------------------- ________________ ................ . ... ............... .. .. ञने सारोद्धारे शाखादी सुधियः प्रवृत्तिमातन्वीरन , प्रतिपादयेयुश्च ते यथा-नारम्भणीयमिदं शास्त्रादि सम्बन्धवन्ध्यत्वात् स्वेच्छाविरचित शास्त्र दिनि, ततस्तेषां शासप्रकरणादिप्रवृत्तो विशिष्टादरनिमित्तं परम्परयाऽहन्मूलनाया- मजलाभि पनार्थमादी गुरुपचक्रमलक्षण: सम्बन्धोऽपि वक्तव्य इत्यादि परिभाच्य प्रेक्षावतां प्रवृपयर्थ पूर्वप्रयक्तप्रयो धेयादि गाणां चासिद्भूतादिदोपोद्भावनार्थमिमामादिगाथामाह-नमिउण. __ अत्र च नरिनृत्यमानमानमवृत्तयः सौगताः सनिरन्ते-नन्विदं भवतां गेहेनर्दितमित्र प्रतिमासने, यतः सर्वमेवेदं भवद्भिः कथ्यमानं शोभते यदि शब्दार्थयोः कश्चित्सम्बन्धो भवेत् , न चासो विचार्यमाणश्चाग्मिआण मनति, द्विविधा हि सम्बन्धः-तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्च, तत्र न तावच्छब्दार्थयोस्तादात्म्यलक्षणः सम्बन्धः, स हि य एवार्थः स एव शब्दो, य एव शब्दः स एवार्थ इत्येवं भवेत, एवं च मोदकादिशब्दोचारण मोदकादिना मुखपूरणं भवेत् क्षुरिकादिशब्दोच्चारणे च बदनपाटनादिकं सम्पद्येत, ततस्तावदसी शब्दार्थयोने घटामटाट्यते, न तदुत्पत्तिलक्षणोऽपि सम्बन्धः क्षोदं क्षमते, तथाहि-किं शब्दादर्थ उत्पद्यते ? अर्थाद्वा शब्द इति ? तत्र न तावच्छब्दादर्थ उत्पद्यते, घटादयो हि मृदादिभ्य एवोत्पद्यमाना वीक्ष्यन्ते, न शब्दादिति । यदि तु शब्दादपि घटादयो भावा भवेयुस्तदा न मृदादिपरिशीलनक्लेशमनुभवेयुः कुम्भकारादयः । नाप्यर्थाच्छब्दोत्पत्तिः, ताल्बोष्ठपुटदन्तादिभ्यः पुरुषप्रयत्नसहितेभ्य एव शब्दोत्पत्तिदर्शनात, ततः शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणसम्बन्धद्वयामावेनाऽऽदिवाक्यमभिधेयादिसूचकं निरर्थकमेवेति । तत्र ब्रमः-अनभ्युपगतोपालम्भेन कण्ठशोषक्लेशमनुभवद्भिर्भवद्भिरेवमात्मा निरर्थकमेव कर्थितः, न खल्वस्माभिः शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणः सम्बन्ध इष्यते, किन्तु सर्वस । Page #48 -------------------------------------------------------------------------- ________________ सारोद्धारे हृदयसम्मतो वाच्यवाचकभावलक्षण एव, तत्र च न किञ्चिद्विरुध्यते, यदि च शब्दस्य प्रामाण्यं नाभ्युपगम्यते तदा शब्दप्रामाण्यमुलानामखिलव्यवहाराणामुच्छेदः स्यात् , उक्तं हि-- मङ्गलाभि लौकिकव्यवहारोऽपि, न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञानं, व्यामोहोपनिवन्धनम् ॥ 1 ॥ धेयादि इति, अत्र च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयादिति । तत्र 'नमिऊण' नत्वा 'युगादिजिन' युगं-एतदवसर्पिणीरूपः कालविशेषस्तत्र आदीयत इत्यादिः-प्रथमः स चासो जिनश्च-रागद्वपादिदुजयारातिजेता तं ऋषभदेवस्वामिनमित्यर्थः, भवति हि प्रौढविशेषणादनुक्तेऽपि विशेष्यो प्रतिपत्तिः, विशेष्ट यथा--"ध्यानैकतानमनसो विगतप्रचाराः, पश्यन्ति यं कमपि निर्मलमद्वितीयम्" इत्यत्र ध्यानकतानमनमो विगतप्रचारा इति प्रौढविशेषणमामाद्योगिन इति विशेष्यम्यानुक्तस्यापि प्रतिपत्तिस्तथाऽत्रापि ना. भेयदेवस्येति, 'वोच्छं' वक्ष्ये "भन्यानां निर्मलनिजगुणनिकरमाहात्म्येन मिद्धिगमनयोग्यानां प्राणिनां ज्ञाननिमित्तं प्रवचनस्य-द्वादशाङ्गयादिशासनस्य सारोडार-प्रधानकतिपयपदाथोंद्धार 'गुरूपदेशाद्' गुरुकथनात् 'समासेन' संक्षेपेणेति गाथापदार्थः । तत्र 'नमिऊण जुगाइजिणं' इत्यनेन युगादिदेवस्य नमस्कारकरणेन विवक्षितशास्त्रादौ सकलकल्याणमूलं भावमङ्गलं 'वक्ष्ये प्रवचनसारोडार' मित्यनेनाभिधेयं "भव्याना ज्ञाननिमित्त' मित्यनेन प्रयोजनं च प्रत्यपादि, तच्च द्वेधा-प्रकरणाकतु : श्रोतुश्च, एककमपि द्विविध-अनन्तरं परम्परं च तत्र प्रकरणकर्तुरनन्तरं प्रयोजनं प्रवचनसारभूतकतिपयपदार्थान् प्रतिपादयतः सत्चानुग्रहः, परम्परं तु परमपदावाप्तिः, भव्य सत्त्वानुग्रहप्रवृत्तो हि निरवकरसुखनिकराज्यसाम्राज्यनिसर्गरमणीयरमणीवर्गवैभवोद्भासितस्वर्गप्राप्त्यादिपरम्परया परमपदमवश्यमवाप्नोत्येव, यत उक्तम् Page #49 -------------------------------------------------------------------------- ________________ सर्वोक्तोपदेशेन यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां स प्राप्नोत्यचिराच्छियम् ॥ 1 ॥ " प्रव0 ॥ 5 ॥ श्रोणां पुनरनन्तरप्रयोजनं यथावत्प्रवचनसारभूतकतिपयपदार्थपरिज्ञानं परस्परप्रयोजनं तु तेषामपि परमपदप्राप्तिरेव तथाहि ते यथावद्विज्ञातप्रवचनसारभूतकतिपयपदार्थाः प्रकृत्यसात्संसाराद्विरज्यसारोद्धारे ते ततः परमपदा वाप्तये निःसपत्नं प्रयत्नमाचरन्ति ततो निखिलश्रेयस्कारकं निःश्रेयसमासादयन्ति यत uktam"samyagbhAvaparijJAnAdviraktA भवतो जनाः । क्रियाऽऽसक्ता ह्यविघ्नेन गच्छन्ति परमं गतिम् ॥ 1 ॥ इति । सम्बन्धस्तु द्विधा - उपायोपेयलक्षणो गुरुपर्वक्रमलक्षणत्र तत्र प्रथमस्तर्कानुमारिणः प्रति स चार्य - चचनरूपापन्नं शास्त्रमिदमुपायः उपेयं सम्यगेतच्छास्त्रार्थ परिज्ञानं मुक्तिपदं वा तस्याप्यतः पारम्पर्येण प्राप्तेः, श्रद्धानुसारिणस्तु प्रति गुरुपर्वक्रमलक्षणसम्बन्धः, तत्क्रमश्चायं प्रथमं हि घनाघनघनपटल इवातिप्रसारिणि पटुतरोज्जूम्ममाणखर किरण निकरप्रकाशसङ्काशक्रमनीयकेत्रलालोकन्यक्कारिणि घनघातिकर्मनिचये प्रचण्डप्रभञ्जनप्रसारिणेवाध्यामलशुभध्यानेन प्रलयमापादिते निःशेवयथावस्थित जीवाजीवादिपदार्थसार्थावभासिनि निःसपत्ने समुत्पन्ने केवलज्ञानालोके नाकिनगरगुरुतर विशुद्धसमृद्धिसम्भारतिरस्कारकारिण्यामपापायां नगर्यां सकललोकलोचनामन्दानन्दोत्सवकारिनिरूपमप्राकारत्रयोद्भासितसमव सरणमध्यभागव्यवस्थापितविचित्ररत्नखण्डखचित सिंहासनोपविष्टेन विशिष्ट महाप्रातिहार्यादिपरमार्हन्त्यसम्मृद्विमहिम्ना भगवता श्रीमन्महावारेण सुरासुरकिन्नरनरेश्वर निकर परिकरितायां परिषदि प्रवचनसारभूताः सर्वेऽपि पदार्था अर्थतो निवेदिताः तदनु प्रवचनाधिपतिना सुधर्मस्वामिना त एव सूत्रतो रचिताः 'अत्थं भासह अरहा सुतं गंधति गणहरा निउणं' इत्यार्थवचनात् तदनु जम्बूस्वामिप्रभव तुम्भ मङ्गल धेयादि Page #50 -------------------------------------------------------------------------- ________________ प्रव0 सारोद्धारे द्वारनिर्देश शय्यम्भवयशोभद्रसम्भूतविजयभद्रयाहस्थूलभद्रमहागिरिसुहस्तिउमास्वातिश्यामार्यप्रभृनिभिः सूरिभिः स्वकीयस्वकीयसूत्रेषु विस्तृततमविस्तृततरविस्तृतेषूपनिबध्यमाना भव्यजनेभ्यश्च प्रकाश्यमाना एतावती भूमिकां यावदानीताः, ततस्तेभ्योऽपि सूत्रेभ्य ऐदंयुगीनमन्दमेधसामवबोधाय सझिप्या. स्मिन् प्रकरणे 'अन्योपकारकरणं धर्माय महोयसे च भवतो' त्यधिगतपरमार्थानामविवादो वादिनामति परोपकाररमिकान्तःकरणप्राक्कालिकश्रुतधराभिहिनश्रुतमनुस्मरता मया समुद्धिपन्ते इत्येवं परम्परया सर्वविन्मूलमिदं प्रकरणमर्थमाश्रित्य न पुनर्मया नूननं किश्चिदत्र सूज्यने इन्यवदातबुद्धीनां भव्यानामिदमुपादेयं भवतीति । / इदानी प्रवचनमारभूता ये विवक्षिता पदार्थास्तेषां षट्सप्तन्यधिकद्विशतीमसथानि हाशति । 276) माथाचतुःषष्टया सुखावबोधार्थभुपदिशमाह - चीवंदण वंदणयं पडिकमणं पञ्चखाणमुस्सग्गो । चवोससमहियसयं गिहिपडिकमाइयाराणं ॥ 2 ॥ भरहमि भूयसंपदभविस्सतित्थंकराण नामाई । / एरवयंमिवि ताई जिणाण संपहभविस्साणं ॥ 3 ॥ उसहाइजिणिदाणं आइमगणहरपवित्तिणीनामा । arihaMta'jjaNaThANA जिणजणणोजणयनाम-गई ॥ 4 ॥ Page #51 -------------------------------------------------------------------------- ________________ Homeena KHARA prava0 सारोद्वारे द्वारनिर्देश Poem 31 3 . उकिजहण्णेहिं संखा विहरंततित्थनाहाणं । / जम्म समएऽवि संखा उक्किट्ठजहणिया तेसि ॥ ॥ जिणगणहर मुणि समणी वेउब्धिय वा अवहि केवलियो । मणनाणि चौदसपुस्वि सट सड्ढोण संखा उ ॥ 6 ॥ जिणजक्खा देवोओ तणुमाणं लंछणाणि वन्ना य । वयपरिवारो सवाउयं च सिवगमणपरिवारो ॥ 7 ॥ निव्वाणगमणठाणं जिणंतराइं च तित्थबुच्छेओ । दस खुलसी वा आसायणाउ तह पाडिहेराई ॥ 8 ॥ चतीसाइसयाणं दीसा अहारसारिहचउक्कं । निक्खमणे नाणमि य निव्याणमि य जिन्नान्न्त्यो॥ 9 ॥ भापिजिणेसरजीवा संखा उड्डाहतिरियसिद्धाणं । सह एकसमयसिद्धाण te ya panarasabheehi // 10 // Hew a malinenews i .. Page #52 -------------------------------------------------------------------------- ________________ praca0 सारोद्धारे 276 द्वार निर्देश 58 अवगाहणाय सिद्धा उक्विट्ठजहन्नमज्झिमाए य । गिहिलिंगान्नलिंगस्सलिंगसिडाण संग्वा उ ॥ 11 ॥ गनीमाई सियनि अविरयं जाव अट्टहीयसयं । अट्ठसमाहिं एककेक्कूणं जावेकसमयंतं ॥ 12 ॥ थावेपुचेए नपुसए सिझमाणपरिसंवा । सिन्छाणं संठाणं अवठीठाणं च सिद्धाणं ॥ 13 ॥ अवगाहणा य तेसिं उक्कोसा मज्झिमा जहन्ना y॥ नाजाइ चउण्हपि हु सासयजिणनाहपडिमाणं ॥ 14 ॥ उदगरणाणं संखा जिणाण थविराण साहुणोणं च । जिणकप्पियाण संखा उक्किहा एगवसहोए ॥ 15 ॥ छनोसं सरिगुणा विणओ बावन्नभयपडिभिन्नो । चरणं करणं जंघाविजाचारणगमणसत्ती ॥ 16 ॥ GA Page #53 -------------------------------------------------------------------------- ________________ प्रत्र. 273 द्वार निर्देशः सारोद्धारे परिहारवि सुद्धि अहालंदा निजामयाण अडयाला । पणास भावणाओ सुहाउ असुहाउ पणवीसं ॥ 17 ॥ संखा महब्बयाणं की कम्माण य दिणे तहा खित्ते । / चारित्ताणं संवा ठियकप्पो अठियकप्पो य ॥ 18 ॥ चेइय पुत्थय दंडय तण धम्म दुसाइ पंच पत्तेयं । पंच अयग्गहर्भया परीसहा मंडलो सत्त ॥ 19 ॥ दसठाणवघच्छेओ खगस्सेढी य उवसमस्सेढो । थंडिल्लाण सहस्सो अहिआ चउसहियवोसाए ॥ 20 ॥ पुव्वाणं नामाइ पयसंस्खासंजुयाइ चौदसवि । निग्गंधा समणावि य पनेयं पंच पंयेच ॥ 21 ॥ गासेसणाण पणगं पिंडे पाणे य एसणा सत्त । भिक्खारिया वोहीणमट्टगं पायछित्ताणं ॥ 22 / / Page #54 -------------------------------------------------------------------------- ________________ प्रव0 सारोद्वारे ॥ 10 ॥ 99 100 101 सामारी ओम पयविभागंमि तह य दसहा उ (क्वामि ) | निग्धन्त जीवस्स पंचवाराओ भववासे 102 20% 104 बिहारवं अपडिवडो य सो विहेयव्वो । 105 टोन् जायाअजायकप्पो परिठवणुच्चार करण दिसा ॥ 24 ॥ / / 23 / / 107 टोन् T00 अट्ठारस पुरिसेसु वीसं इत्थी दस नपुंसेसु । छ परणाअणरिहा तह वियलंग सरूवा य TT# TT4 जत्तिय सुते सम्म जह निग्गंधावि चउगइया ट्टो 1T6 ITI 117 टु जं मुल्लं जैकप्पं वस्थं सेज्जायरस्स पिंडो य 1 ITN तहा पमाणे अईयमक्क TT9 T20 ॥ 25 ॥ // 26 // / // 27 // T21 T22 हज्जचक्कं तेरस किरियाण ठाणा एगंमि बहुभवेसु प आगरिसा cavvi'vi सामइए । sIliMgANa'hArasa सहरस नयससगं चैव ॥ 28 ॥ टिअन् T24 276 द्वार निर्दे ॥ 10 Page #55 -------------------------------------------------------------------------- ________________ TV वत्थग्गहणविहाणं ववहारा प 127 तह अहाजाय । सारोद्धारे। TTE निसिजागरणमि विही AloyaNadAyaga'nnesA // 29 // गुरुपमुहाणं कोरै अमुद्ध सुद्धेहिं जत्तियं कालं । उवहोधोयणकालो भायणभाया वसहिसद्धी ॥ 30 ॥ संलेहणा दुवालस वरिसे वसहेण वसहिसंगहणं । उसिणस कामयस्सवि जलस्स सचित्तया कालो ॥ 31 ॥ तिरीत्थोओ तिरियाण माणवोओ नराण देवोओ। देवाण जग्गुणाओ जत्तियमेत्तेण अहियाओ ॥ 32 ॥ अच्छरयाण दसगं चौरो भासा उ वयणसालसगं । मासाण पंच भया भेया वरिसाण पंचेच ॥ 33 ॥ लोगसरूवं समाओ तिन्नि चौरा व दस व पनरस वा। तह सत्तसहिलक्खणभेअविमुद्धं च सम्मत्तं ॥ 34 ॥ 1.3 Page #56 -------------------------------------------------------------------------- ________________ 149 प्रव0 सारोद्धारे द्वार निर्दशः 15 136 एगविह दृचिह तिविहं चौहा पंचविह दसविहं सम्म । दम्वाहकारगाईउपसमभेएहिं या सम्मं ॥ 35 ॥ कुलकोडी संस्था जीवाणं जोणिलक्ख चुलसोई । नेक्कालाई वित्तत्यविवरणं मढपरिमाउ ॥ 3 ॥ धन्नाणमयोयत्तं खेत्ताईयाण तह अचित्तनं । धन्नाइ चयोसं मरणं , सत्तरसभेयं च ॥ 37 ॥ पलिओवम ayara'vasappiNINa उस्सप्पिणोणवि सरुवं । दन्चे खेत्ते काले भावे पोग्गलपरावटो ॥ 38 / / पन्नरस कम्मभूमी अकम्मभूमीउ तीस अट्ठ मया । योनि सया तेयाला भेया पाणावायस्स ॥ 39 ॥ परिणामाणं अष्टोत्तरसयं बंभमहुदसभेयं । 158 181 166 169 1115 111 कामाण चउच्वोसा दस पाणा दस य कप्पदमा ॥ 40 ॥ Page #57 -------------------------------------------------------------------------- ________________ 172 नरया नेरहर नावासा वयणा उतणमाणं । प्रव0 सारोद्धारे 10 उप्पत्तिनासविरही लेसाऽवहि परमहम्मा य ॥ 41 / / नरयुव्यवाणं लन्द्रिसंभवो तेसु जेसि उववाओ । संवा उपजंताण तह य उम्बमाणाणं ॥ 42 ॥ कायलिई भवठीओ एगिदियविगलसन्निजोवाणं । तणुमाणमेसि इंदियसरूवविसया य लेसाओ ॥ 43 / / एयाण जत्थ गई जत्तो ठाणेहि आगई एसि । उत्पत्तिमरणविरहो जायंतमरंतसंखा य ॥ 44 / / भवणवैवागमंतरजोइसवेमाणवासिदेवाणं । ठिह भवण देहमाणं लेसाओ ओहिनाणं च ॥ 45 ॥ उप्पत्तीए तहुववृणाय विरहो हमाण संखा य । जम्मि य एयाण गई जत्तो वा आगई एसिं ॥ 46 / / Page #58 -------------------------------------------------------------------------- ________________ 205 प्रद सारोद्धारे 208 ॥ 14 ॥ विरहो सिद्धिगईए जीवाणाहारगहणऊसासा । तिमि सया तेसहा पासंडीण' य पमाया ॥ 47 ॥ भरहाहिवा हलहरा हरिणो पडिवासुदेवरायाणो । रयणाइ चौहस नवनिहीओ तह जोवसंस्खाओ ॥ 48 ॥ सम्भाई अट्ट तेसिं उत्तरपयडीण अट्टवन्नसयं । बंधोदयाणुदीरणसत्ताण य किंपि हु सरूवं ॥ 49 / / कम्मटी सायाहा बागालोसा उ पुण्णपयडीओ । बासीय पावपयडीओ भावलकं सपडिभेयं ॥ 50 ॥ 318 जीवाण अजीवाण य गुणाण तह मग्गणाण पसेयं । 228 चौदसगं ज्वओगा वारस जोगा य पण्णरस ॥ 51 ॥ परलोगगई गुणठाणएसु तह ताण कालपरिमाणं । नरयतिरिनरसुराणं उक्कोसविउव्वणाकालो ॥ 52 ॥ 230 Page #59 -------------------------------------------------------------------------- ________________ 232 प्रव0 सारोद्धारे 237 241 7 " सत्तेव समुग्धामा छप्पजत्तोओऽणहारया चौरो । सत्त भयहाणाइ लम्भासा अप्पसत्थाओ ॥ 53 ॥ भंगा गिहिव्वयाणं अट्ठारस पावठाणगाइपि । / मुणिगुण सत्तावीसा इगवीसा सावयगुणाणं ॥ 54 ॥ रिच्छीणुकिष्टा गम्भठिई तह य सा मणुस्सोणं । गभस्स य कायठिई गम्भट्ठियजीवाहारो ॥ 55 ॥ रिउरुहिरसुक्कजाए जत्तियकालेण गम्भसंभूई । जत्तियपुत्ता गम्भे जत्तिय पियरो य पुत्तस्स ॥ 56 ॥ महिला गम्भाजोगा jettiyakAleNa'boyao पुरिसो। सुक्काईण सरीरहियाण सम्वाण परिमाणं ॥ 57 ॥ सम्मत्ताईणुत्तमगुणाण लाहंतर जमुक्कोसं । न लहंति माणुसतं सत्ता जेऽणतरुव्वा ॥ 58 ॥ 24 250 Page #60 -------------------------------------------------------------------------- ________________ 252 सारोद्वारे 21 160 पुन्वंगपरीमाणं माणं पुवस्स लवणसिहमाणं । उस्सेहआयांगुलपमाणभंगुलपमाणाइ ॥ 51 ॥ तमकायसरूवमणेनछक्कगं अगं निमिनाणं । / माणुम्माणपमाणं अट्ठारस भवभोजाइ ॥ 6 ॥ छदाणानुढिहाणी अनरि जाट नेव तोरंनि । अंतरदीवा जोवाजोवाणं अप्पयहुयं च ॥ 6 ॥ संवा निस्सेसजुगप्पहाणमूरोण बोरजिणतिथे । ओसप्पिणिअन्तिमजिणतित्थाविच्छेयमाणं च ॥ 62 / / देवाणं पवियारो सरूवमट्ठण्ड कण्हगईणं । डिभणणं ॥ 13 ॥ लकीओ नव पायालकलस आहारगस्सरूवं च । देसा अणायरिया आरिया य सिडेंगतीसगुणा ॥ 6 ॥ तेसहीदारगाहाओ ॥ 264 580 सन्झायरस अकरणं नं 3 ॥ 16 ॥ 18 _276 ड Page #61 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 17 ॥ विषयः 72 25 महाव्रत भावनाः 73 25 ताः 74 श्री महाव्रतसंख्या कृतिकमंसङ्ख्या क्षेत्रे चारित्रसङ्ख्या स्थितकल्पः अस्थितकल्पः चैत्यपचकम् 75 दु 77 78 ET 80 पुस्तकपञ्चकम् 81 दण्डपञ्चकम् 82 कम् 83 चर्मपञ्चकम् 84 दुष्यवचकम् पत्रम् 517 502 535 5.37 538 538 Vo G 550 552 555 556 557 फ 85 86 87 ंम्म् MSA1204 61 62 63 64 65 6 विषय: अवग्रहम् 22 परिषहाः 7 मण्डल्यः 10 स्थानव्यवच्छेद: क्षपकश्रेणिः उपशमश्रेणिः 1024 स्थण्डिलभेदा: पूर्वाणां नामादि निर्ग्रन्थपञ्चकम् श्रम पञ्चकम् प्राणापचकम् frosettaNAsaptakam मिक्षाचर्याष्टकम् सम्पादनोपयुक्त ग्रन्थसूचिः पत्रम् 556 562 572 विषयानु क्रमः 573 574 5885-564 564-603 604-608 606-619 620 620-626 627-630 636-633 24. // 17 // Page #62 -------------------------------------------------------------------------- ________________ प्रवचनसारोदारे सटीके विशिष्टानि टिप्पणानि । विशिष्टानि 1 पृ. 35 6.4 त्ब्-तुल्ना-bogshaastrvRttiH3|124 / / टिप्पणानि 2 पृ. 47 पं. 1 प्रश्रमोल्लिङ्गन- = "चितरवाना पद जापावा' इति सि. प्रतौ पाश्रमागे । पृ. 57 पं. 12 दुपाय-तुलना yogshaastrvRttiH3|130, pa. 235 tH|| 4 pR. पं.10 पायलीचटिका "वखवातवरस्यान्तः' इति विशष्टि श. पु. चरित्रे (86 10 / 224) !! पजणघटियाए- इति आवश्यकारिमद्रयाम प्र. 514 / / / 5 पृ.65 पं. 15. पुरओ-तुलना-योगशास्त्रवृत्तिः 36530, 5.242 तः, तत्र क्वचित क्रममेन्दो दृश्यते । / 6 पृ.88 पं. 10 अन्यत्र योगशास्त्रवृत्त्यादौ 3 / 130, 5.242 B) इति ध्येयम् । / 7 पृ.61 पं. 7 भणाठियं-तुना योगशास्त्रवृत्तिः 31130, प. 236 तः । / 8 पृ. 103 6 4 तुलना-यायशास्त्रवृत्तिः 3 / 130, 5.247 tH|| 1. pR. 106 पं. 2 इदं च-इतः श्रयणायेत्यर्थ: (1.3 इति एतावत्पाठः धर्मसङ्ग्रहवृत्तौ (प. 212) उद्धृतोऽस्तिआ 1. पृ. 111 पं. 1 सम्झ-योगशास्त्रवृत्ती तु* संबुद्धाखामणं ति पण सत्त साडूण जसंखं । " इति पाटो दृश्यते । 11 पृ. 1145.3 प्र्तीति-तुल्ना-yogshaalvRttiH3|130,5.251 / / 12 पृ. 122 पं. अदाशब्देन-तुलना योगशास्त्रवृत्तिःप. 251 tH॥ 13.123 पं. 4 नन्का तुलना-योगशास्त्रवृत्तिः33130 1.252 tH॥ 14 pR.165 6.6.6 जीरक-"जीरक स्वभाध्यप्रवचनसारोद्धाराभिप्रायेण स्वाद्य कल्पवृत्त्वमिनाचेण तु खाद्यम् , अजमकं खामिति केचित् । " इति धर्मसत्प्रवत्तिः भा. 1 / प. 185 3 / / 15 पू. 137 पं. 1 उचिते-इत्त : "तदा स्पृष्ट मत्रतीति" (paM6) पर्यन्तः पाठः धर्मसच्यवृत्ती (mA. 1, 6. 125) ushruno'sti| // 18 // Page #63 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 19 ॥ artofs 16 पृ. 169 पं. 3 17 पृ. 256 पं. 6. 18 पृ. 326 पं. 13 प्र. प. 4 6 4 12 4 16 5 5 10 6 2 8 ग यदा- तुलना - योगशास्त्रवृतिः 3 / 124, 215 ॥ तिथि वा "तिनि वा इत्येतां करूपमाष्यगाथाम्" इति पचाशकवृत्तिः 32 प 53 ॥ चिलिमि0 चरवली" इति सि प्रतौ पार्श्वभागे अर्थनिर्देशक टिप्पणम् ॥ विशेष्ये विशेष्य प्रतिपत्तिः-जे. सि. | विशेष्ये विशेष प्रतिपत्तिः पा ॥ शास्त्रस्यादौ जे. सि. ॥ = रमणीवर्गविभवो0 पा ॥ 90 किरणकिरण निकर0 जे. वि. / ofkiraNakara निकर वा ॥ आभाई श्री बुधनी 5) ध्याममशुभ0 वा ॥ विस्तृततर विस्तृत तम0 जे ॥ 1 अवगाहनाए-जे 2 / अवाणाये जे. ॥ अवगाहणाइ-त्रि । 8 3 अटुअहि. जे. श्रि ॥ 9 2 पणुवीस-जे ॥ S ॥ विशिष्टाः पाठभेदाः ॥ प्र. प. 10 --LLA बगसेडी य जयसमदी-जे, 1 1 जे प्रतौ 'बसहा 10 11 2 16 12 इति पाठ संमाय 'चक्रवालंमि' इति पाठः कृतः ॥ जेह-जे ॥ 0 वायनेसा-नं त्रि । आयरिया सिद्धे जे. ॥ जयन्यिकाजे त्रि 18 14 19 4 केवलिनश्चेतियासि ॥ 196 तेनचरंतो-पा ॥ 23 11 साधुविशेषत्वम् एकजीवस्य पश्ववारान् पा वि.सि. 11 25 11 तिरश्च्यस्तिर्यग्भ्यो मानव्यो मानुषेभ्यः देष्यश्व देवेभ्य: पा. सि. त्रि.सि, प्रतौ मुद्रितपाठ: पाठान्तररूपेण उपरितन मागे दर्शितः ॥ विशिष्टाः पाठभेदाः ॥ 19 ॥ Page #64 -------------------------------------------------------------------------- ________________ प्रवचन- सानोद्धारे। विशिष्टाः पाठभेदाः सटीके ॥ 20 ॥ 2613 धास्थानामजीवत्वं-सि. | "अन्यत्राबीज एम् इति पाठः इति सि prtiipaashrvbhaage| 27 13 परमायामिका:-सि. सं. 2016 उदर्तमानानामेकपा । / 28 दियविसौअत्ति इन्द्रियाणि विषयाश्च तेषामेव वाच्या-सि त्रि॥ 186 विषयाश्च यावत्क्षेत्रस्थितशब्दादिग्रहणलक्षणो । वाच्यः18 ॥ 28 15 तथाऽवधिज्ञानमान-पा सि । / 30 11 त्रिपञ्चाशत्तम0 पा ॥ 323 विषया-सि । "विधेया इत्यन्यत्र पाठः इति सि प्रती paashvbhaage। 35 16 प्रावृताङ्गी-जे सि.॥ 36 1 पञ्चविधाभिगमेन-पा सि । / 36 14 निसीहितिग-जे. निसे हतिग-सि. [3/124] पञ्चाशके [4 / 14] c॥ 37 14 दीवएहि-पा सि वि त्रियोगशास्त्रवृत्ती 37 16 कयाण-सट्टसि वि। सिया ग-योग-वृत्ती 3/124, प. 211 / / 38 9 ध्यानादेश. पा॥ 36 5 वरधूपगंध0 पा सि । / 40 16 देवान-जे पा॥ 42 2 पादयोरुत्सगोत्तरं-पा ॥ 4215 सम्व-जे । / 4216 सक्कथय जे । / 43 6 तत्राप्यु.पा ॥ 43 7 परिहारायेति शेष:-पा सि । / 43 11 विधम्यसे गलमेतेविति-पा. ॥ 4415 न्व्कारु-पा। 456 ऐर्यापथिक्या-पा ॥ 45 9 तस्स मिच्छामि दुक्काई इति-पा ॥ 45 10 दृश्यन्ते-सि पाठा । 46 14 इयं चात्मतुल्यपरफलक जे.पा नास्ति । 47 2 जे य ऐइया-जे||| 47 7 सम्पदस्तास चाद्यपद0 पा 47 16 अट्ठावीसे-je. Page #65 -------------------------------------------------------------------------- ________________ anunciation ENDER SHERS REE prava0 -सारोद्धारे द्वारनिर्देशः गृहिलिगे-गृहस्थलिङ्गे अन्यलिङ्गे-जटाधराद्यन्यतीर्थिकलिङ्गे स्वलिङ्गे च-रजोहरणादिलिङ्गे एकसमयेन मियता सङ्ख्या भणनीया 51 इति दशमगाथायां पश्चाशत्तमैकपश्चाशत्तमे द्वे द्वारे अभिहिते ॥ 11 ॥ द्वात्रिंशदादयः आदिशब्दादष्टचत्वारिंशत्पष्टिद्विसप्ततिचतुरशीतिपण्णवतिब्यत्तरशताष्टोत्तरशतानि गृह्यन्ते, ततश्चैकद्वयादयों द्वात्रिंशदाद्यन्ताः सिद्धयन्ति निरन्तरं यावदभिरधिकं शतं अष्टभिः समय स्ककोनैयर्यावदेकसमयान्तं, अयमर्थः-एकस्मिन समये एको द्वौ वा यावद् द्वाविंशत्मियन्ति एवं द्वितीयादिव. पि समयेषु अष्टमान्तेषु ततोऽवश्यमन्तरं, तथा पूर्ववत् त्रयस्त्रिशदादय एककादयो वा मप्त समयान यावन्निरन्तरं सिद्धयन्ति ततोऽवश्यमन्तरमित्यादि स्वरूपं भणनीयं 52 इत्येकादशगाथायां द्विपश्चाशमेकं द्वारं ॥ 12 ॥ स्त्रीवेदे पुवेदे नमकवेदे च मिद्धयां सङ्ख्या वाच्या 53, तथा सिद्धानां संस्थानं 54, तथा अवस्थितिस्थानं च सिद्धानां कथनीयं 55, इत्यस्यां द्वादशगाथायां त्रिपञ्चाशचतुःपञ्चाशत्पश्चपञ्चाशद्रपाणित्रीणि द्वाराणि ॥ 13 ॥ अवगाहना-तनुः चः समुच्चये तेषां-मिद्धानामुन्कृष्टा 56 नथा मध्यमा 57 तथा जवन्या वाच्या 58, तथा नामानि-अभिधानानि चनमृणामपि हुशब्दः प्राकटयं शाश्वनजिननाथप्रतिमान 56 इति त्रयो. दशगाथायां षट्पश्चाशादीनि एकोनषष्टयन्तानि चन्वारि द्वाराणि ॥15॥ उपकरणानां सङ्ख्या जिनाना-जिनकल्पिकानां 60 तथा स्थविराणां-गच्छवासितिनां 61 तथा माध्वीनां च वाच्या 62, चः समुनये, तथा जिनकल्पिकानां सङ्खयोत्कृष्टा एकस्यां वसती वाच्या 63 इति चतुर्दशगाथायां पष्टितमादीनि त्रिपष्टयन्तानि चत्वारि द्वाराणि ॥ 15 ॥ kA .... ... . Page #66 -------------------------------------------------------------------------- ________________ AAAAmeterssage मारोदा पतिशत सूरीशा-प्राचार्याणां गुणा वक्तव्याः 64 तथा बिनयो द्विपश्चाशद्धेदप्रतिमिन्को वाच्यः 5, नथा चरण मप्रतिमेढे वाच्यं 66. तथा कार्य मनतिमेदं वाच्यं 7, तथा अलाचारणानां विद्यावाणानां च गमनशक्निमिया 18 इति पथदशगाचार्या चतुःषष्ट्रवादीनि अष्टपष्टयन्तानि पञ्च परिहारविशुद्धिकानां परिहाविशुद्धिनपसो वा म्वरूप माणनीय , नया 'अदालंदति यथालन्दकन्यकारिणो वामगः 70, तथा प्रतिपनानशनम्य माधोयें नियामका-भागवनाकारकारनेपामष्टचन्वाशिणनीया 1, नथा पचविंशतिर्मावनाः शुमाः 72 तथा अशुभाः पञ्चविंशतिच्याः 73 इति पोटगमाथायामकोनयनितमादीनि त्रिममन्यन्तानि पत्र द्वारा ॥ 17 ॥ मया महावनाना-प्राणानिपानविग्मणादीनां 74, नथा कृतिक-अन्दनकानां दिनमध्ये मङ्ख्या 1, : मच ये, तथा अत्रे - माताटी चारित्रामा-मामायिकादीनां सङ्ख्या 76, नशा स्थितकल्पः 77, नयाऽस्थिनकम्पो वाच्यः 48, 2H ममुचये, इनि मादशमाथायां चतुःसप्रन्यादीनि अष्टममत्यन्तानि पत्र द्वागण्या महितानि । / 1 / / चन्यानि-प्रतिमारपालि नया पुस्तकानि 80 तथा दण्डकाः 81 नृणानि 82 तथा चमाणि 83 तथा दयाणि - बम्राणि 4 पलानि पच पच प्रत्येक वक्तव्यानि तथा पञ्चावग्रहमेदाः 85, तथा परि-मनः मद्यन्ने मोनाभिरिनि परीपहाः 86, तथा मण्डल्यः मप्त वाच्याः 87 इत्यष्टादशगाथायामेकोनाशीन्यादीनि मप्राशीन्यन्नानि नव द्वाराणि भणितानि ॥ 19 ॥ Page #67 -------------------------------------------------------------------------- ________________ R amne Sansistinian prava0 सारोद्धारे निर्देशः Paymanavawwwkebowwwwwwwwwwwwwwwsin दशानां स्थानानां व्यवच्छेदः, 88, तथा क्षपकश्रेणिः 86, तथोपशमश्रेणिः 90, तथा स्थण्डिलाना-साधुयोग्यभूविशेषाणां सहस्रोऽधिकश्चतुःसहितविंशत्या चतुर्विंशत्यधिकसहस्र इत्यर्थः 61 इत्येकोनविंशतितमगाथार्या अष्टाशीत्यादीनि एकनवत्यन्तानि चत्वारि द्वाराणि ॥ 20 ॥ पूर्वाणां नामानि पदसङ्खथया संयुतानि-युक्तानि चतुर्दशापि कथनीयानि 62, तथा निग्रंथा:-माधमः 63 तथा श्रमणा-भिक्षुकाः 94 प्रत्येकं पञ्च पञ्चैव वक्तव्या, इति विंशतितमगाथायां द्विनवतित्रिनवतिचतुर्नवतिद्वाराणि त्रीणि ॥ 21 ॥ ग्रासैषणानां पञ्चकं 65, तथा पिण्डे पाने व एपणाः मप्त 66, तथा भिक्षाचर्याविषये वीथीनां-मार्गाणामष्टकं 17, तथा प्रायश्चित्तानि वाच्यानि 98 इत्येकविंशतितमगाथायां पञ्चनवत्यादीनि अष्टनवत्यन्तानि चत्वारि द्वाराणि ॥ 22 ॥ समाचारी ओधे-सामान्ये 66 तथा पदविभागे-छेदग्रंथोक्तस्वरूपे 100 तथा दशविधचक्रवाले प्रतिदिनकरणीयसमाचारे संख्या वाच्या 101, तथा निर्ग्रन्थत्वं-साधुविशेषत्वं पञ्चवारान भक्यासे.. संसारावस्थाने 102 इति द्वाविंशतितमगाथायां नवनवत्यादीनि द्वयधिकशततमान्तानि चत्वारि द्वाराणि ॥ 23 ॥ साधूनां विहारस्वरूपं 103, तथा अप्रतियद्धश्र म विहारो विधातव्यः 104, तथा जातकल्पोऽजातकल्पश्च वक्तव्यः, जाता:-गीतार्था भण्यन्ते अजाताश्च-अगीतार्थाः 105, तथा परिष्ठापनोच्चारकरणयोदिक 106 इति त्रयोविंशतितमगाथायां व्यधिकशततमादिनि षड्डत्तरशततमान्तानि द्वाराणि चत्वारि ॥ 24 ॥ MAZINE Poine Page #68 -------------------------------------------------------------------------- ________________ prava0 सारोद्वारे ॥ 24 ॥ ------ अष्टादश पुरुषेषु 107 तथा विंशतिः स्त्रीषु 108 तथा दश नपुंसकेषु प्रत्राजनानर्हाः 106 तथा विकलारूपा 110 इति चतुर्दिशतिनगाथायां सप्तोत्तरशततमादीनि दशोत्तरशततमान्तानि द्वाराणि चत्वारि । 25 यत् मूल्यं यस्य तत् यन्मूल्यं यतीनां मुनीनां कल्पयं-कल्पनीयं वस्त्रं 111, तथा शय्यातरस्य पिण्ड कल्प्योस्कल्प्यो वेति 112 तथा यावति सूत्रे सति सम्यक्त्वमवश्यम्भावि 113, तथा निर्ग्रन्था अपि चतुर्गतिका भवन्ति चतस्रो नरकादयो गतयो येषां ते चतुर्गतिकाः 114 इति पञ्चवि शतितमगाथायामेकादशोत्तरशततमादीनि चतुर्दशोत्तरशततमान्तानि चत्वारि द्वाराणि ॥ 26 ॥ क्षेत्रे तथा मार्गे तथा काले तथा प्रमाणे चातीतं मणितप्रमाणात् क्षेत्रादेरतिक्रान्तं अकल्यं यत् तद्भणनीयं 115-116-117 - 118, तथा दुःखशय्याचतुष्कं 119, तथा सुखशय्याचतुष्कं 120, तथा त्रयोदश क्रियास्थानानि 121 इति पविशतितमगाथायां पञ्चदशोत्तरशततमादीनि एकविंशत्युत्तरशततमान्तानि सप्त द्वाराणि ॥27॥ एकस्मिन् भत्रे बहुषु च भवेषु आकर्षा -- विरूपाभ्यवसाय विशेषाश्चतुर्विधेऽपि सामायिके श्रुतसामायिक - सम्यक्त्व सामायिक - देशविरति0- सर्वविरति0 लक्षणे कियन्तो भवन्ति 1 122, तथा शीलस्वाङ्गभूताः - कारणभूता ये पदार्थास्तेषामष्टादशसहस्रा वाच्याः 123, तथा नयानां नैगमादीनां सप्तकं व 124 इति सप्तविंशतितमगाथार्या द्वाविंशत्युत्तरत्रयोविंशत्युत्तर चतुर्विंशत्युत्तरशततमानि त्रीणि द्वाराणि ॥ 28॥ 276 द्वार निर्देश ॥ 24 ॥ Page #69 -------------------------------------------------------------------------- ________________ अम्रिर प्रव0 सारोद्वारे ddminimilantalimgineeriminawaruwao वस्त्रग्रहणस्य विधानं 125. तथा व्यवहारा-आगमादयः पञ्च 126, तथा यथाजातं-चोलपट्ट. कादि 127, तथा निशि जागरणे विधिः 128, तथा आलोचनादायकस्य गुगेरन्वेषा-अन्वेषणा 129 119 इत्याविशतितमगाथाया~ पञ्चविशत्युत्तरशनतमादीनि एकोनत्रिंशदुत्तरशततमान्तानि पश्च द्वाराणि ॥29 ॥ द्वार ___ गुरुप्रमुखाणां क्रियतेऽशुद्धः शुद्धश्च वस्तुभिर्यावन्तं कालं प्रतिजागरणमिति शेषः 130 निर्देशः तथा उपधेर्धाचनकालः-प्रक्षालन प्रस्तावः 131, तथा भोजनम्य भागाः 132. नथा वसतिशुद्धिः 133 इत्येकोनत्रिंशत्तमगाथायां त्रिंशदुत्तरशततमादीनि त्रयस्त्रिंशदुत्तरशततमान्तानि चत्वारि द्वाराणि ॥ 30 ॥ संलेखना-शरीरशोषणा द्वादश वर्षाणि 134, तथा वृषभेण-बलीयर्दैन कल्पितेन वसतेग्रहणं 135, तथोष्णास्य प्रासुकस्यापि जलम्य सचित्तताकालः 136, उणं--प्रासुकमपि जलं जातं कियता कालेन पुनः सचित्तं भवतीत्यर्थः, इति त्रिंशत्तमगाथायां चतुस्त्रिंशदुत्तरपश्चत्रिंशदुत्तम् षट्त्रिंशदुत्तरशततमानि त्रीणि द्वाराणि ॥ 31 ॥ इह पष्ठयाः पञ्चम्यर्थत्वात् तिरश्च्यो तिरश्नां मानव्यो मानवाना देव्यो देवानां यद्गुणाः, यो गुणोगुणकारो यास ताः तथा, यावता गुणकारेण तिर्यक्पुरुषादिभ्योऽधिकास्तिरश्च्यादय इत्यर्थः, यावन्मात्रेणाधिकाश्च सर्वाः स्त्रियो गुणकारादप्युद्धरिताः 137 इत्येकत्रिंशत्तमगाथायां सप्तत्रिशदुत्तरशततममेकं द्वारम् ॥ 32 ॥ आश्चर्याणां दशकं 138, तथा चतस्रो भाषाः 136, तथा वचनानां षोडशकं 140, तथा mA080 Page #70 -------------------------------------------------------------------------- ________________ प्रव0 सारोद्वारे ॥ 26 ॥ मासानां पञ्च भेदाः 141, तथा भेदा:- प्रकारा वर्षाणां पञ्चैव 142 इति द्वात्रिंशत्तम गाथायामष्टत्रिंशदुत्तरशततमादीनि द्विचत्वारिंशदुत्तरशततमान्तानि पञ्च द्वाराणि ॥33॥ लोकस्वरूपं 143, तथा संज्ञास्तिः 144 ना रूसो वा 145 तथा दश वा 146 पञ्चदश वा 147. तथा समष्टिलक्षणभेदविशुद्धं च सम्यक्त्वम् 148 इति त्रयस्त्रिंशत्तमगाथायां त्रिचत्वारिंशदतरशततमादीनि अष्टचत्वारिंशदुत्तरशततमान्तानि par3a द्वाराणि ॥34॥ एकविधमग्रस्थितसम्यक्त्वशब्दसम्बन्धात्सम्यक्त्वं प्राकृतशैल्या प्रथमैकवचनमत्रायेतनपदेषु च लुतं द्रष्टव्यं तथा द्विविधं त्रिविधं चतुर्धा पश्चविधं दशविधं द्रव्यादिकारकादि उपशमभेदेव सम्यक्त्वं वाच्यं 146 इति चतुस्त्रिंशत्त नगाथायामेकोनपञ्चाशदुत्तरशततममेकं द्वारम् ॥35॥ कुलकोटीनां सङ्ख्या जीवानां सम्बन्धिनी भणनीया 150 तथा जीवानामेव सम्बन्धिनी योनिलक्षचतुरशीति: 151, तथा "त्रैकाल्यं द्रव्यष्ट्रक" मित्यादिवृत्तस्य योऽर्थस्तस्य विवरण 152, तथा श्राद्धानां श्रावकाणां प्रतिमा 153 इति पञ्चत्रिंशत्तमगाथाय पञ्चाशदुत्तरशततमादीनि त्रिपञ्चाशदुत्तरशततमान्तानि चत्वारि द्वाराणि ॥36॥ धान्यानामवीजन्वं 154, तथा क्षेत्रातीतानामचित्तत्वं 155, तथा धान्यानां चतुर्विंशतिर्नामतः कथ्या 156, तथा मरणं सप्तदशभेदं 157 चः समुच्चये इति षट्त्रिंशत्तमगाथायां चतुष्पञ्चाशदुत्तरशततमादीनि सप्तपञ्चाशदुत्तरशततमान्तानि चत्वारि द्वाराणि ॥37॥ 390 276 द्वार निर्देश । / 26 Page #71 -------------------------------------------------------------------------- ________________ प्रव0 सारोद्धारे ॥ / 27 ॥ / पल्योपमस्य 158 तथा न तरीतु N शक्यत इत्यतरः--सागरः एकदेशेन समुदायावगमात् सागरोपमं तस्य 156 तथा अवसर्पिण्या: स्वरूपं 160 तथा उत्सर्पिण्या: स्वरूपं 161 तथा द्रव्ये क्षेत्रे काले भावे च पुद्गलपरावर्ती भणनीयः 162 इति सप्तत्रिंशत्तमगाथायामष्टपञ्चाशदुत्तरशततमादीनि द्विपष्ट तरशततमान्तानि पञ्च द्वाराणि ॥ 38॥ पञ्चदश कर्मभूमयो यत्र तीर्थकरादय उत्पद्यन्ते 163, तथा अकर्मभ्रमयस्त्रिंशद् यत्र धर्मादिकं न किञ्चिद् ज्ञायते 164, तथा अष्टौ मदाः 166, तथा द्वे शते त्रिचत्वारिंशदधिकं भेदाः प्राणातिपातस्य ? 6 6 इत्यष्टत्रिंशत्तमगाथायां त्रिषष्टयुत्तरशततमादीनि षट्षष्ट्य तरशततमान्तानि चत्वारि द्वाराणि ॥ 39 ॥ परिणामानाम्--अध्यवसायविशेषाणामष्टोत्तरशतं 167. तथा ब्रह्मचर्यमष्टादशभेद 168 तथा कामानां चतुर्विंशतिः 169, तथा दश प्राणाः 170, तथा दश च कल्पद्रुमाः 171 इत्येकोनचत्वारिंशतमगाथायां सप्तषष्ट्य तरशततमादीनि एकसप्तत्युत्तरशततमान्तानि पञ्च द्वाराणि ॥40॥ नरकास्तथा नारकाणामावासाः 172 - 173 तथा वेदना नारकाणां 174 तथा तेषामेवायुः 175, तथा तेषामेव तनुमानं 176, तथा तेषामेवोत्पत्तिनाशयोर्विरहः 177 तथा तेषामेव लेश्याः 178, तथा तेषामेवावधिः 176, तथा परमाधर्माः - पारमाधार्मिकाः 180, चः समुचये, इति चत्वारिंशत्तमगाथायां द्विसप्तत्युत्तरशततमादीनि अशीत्युत्तरशततमान्तानि नव द्वाराणि ॥ 41 ॥ नरकादुद्धृतानां लब्धेः - तीर्थकरत्वादेः सम्भवः 181, तथा तेषु नरकेषु येषां जीवानामुपपातःउत्पादः 182 तथा सङ्ख्योत्पद्यमानानामेकस्मिन् समये नरकेषु 183, तथा सैव नरकेभ्य उद्वर्तमानामे 276 द्वारनिर्देश: ॥ 27 ॥ =17 Page #72 -------------------------------------------------------------------------- ________________ प्रत्र. सारोद्धारे द्वार कस्मिन् समये 185, इत्येकचत्वारिंशत्तमगाथायामेकाशीत्युत्तरशततमादीनि चतुरशीत्युत्तरशततमान्तानि 276 चत्वारि द्वाराणि ॥ 42 ॥ कायस्थितिः तथा भवस्थितिरे केन्द्रियाणां-पृथिव्यप्तेजोवायुवनस्पतीना 'विगल' ति 'एकदेशे समुदायोपचारात' विकलान्द्रयाणां -द्वित्रिचतुरिन्द्रयाणां संज्ञिनामसज्ञिनां च जीवानां 185-186, तयेतेषामेव तनुप्रमाणं-शरीरप्रमाणं 187, तथा 'इंदियसरूवविसय' त्ति इन्द्रियाणां स्वरूपं-आकारविशेषादिलक्षणं विषयाश्च तेपामेव वाच्याः; अत्र च समाहारेकत्वेऽपि प्राकृसत्वात्पुसा निर्देशः188, तथा लेश्याश्चेतेपाम् 189 इति द्विचत्वारिंशत्तमगाथायां पञ्चाशीत्युत्तरशततमादीनि एकोननवत्युत्तरशततमान्नानि पञ्च द्वाराणि ॥ 43 ॥ एतेषामेकेन्द्रियविकलेन्द्रियसंज्ञिजीवानां यत्र स्थाने गतिः 190, तथा येभ्यः स्थानेभ्य आग. तिरेतेषां 191, तथा एतेषामेयोत्पत्तिमरणयोविरहः-अन्तरमेकस्मिन्नुत्पन्ने मृते वा सति भूयः कियता कालेनान्य उत्पद्यते म्रियते वेत्येवं लक्षणं 192, तथैतेषामेकसमयेन जायमानानां म्रियमाणानां च सङ्ख्या 163 चः समुच्चये, इति त्रिचत्वारिंशत्तमगाथायां नवत्युत्तरशततमादीनि त्रिनवत्युत्तरशततमान्तानि चत्वारि द्वाराणि ॥ 44॥ भवनपतिव्यन्तरज्योतिषिकविमानवासिदेवानां स्थितिः 164, तथा भवनानि 165, तथा देहप्रमाणं 196, तथा लेश्या 197, तथाऽवधिज्ञानं 198, चः समुच्चये, इति चतुश्चत्वारिंशत्तमगाथायां ॥ चतुर्नवत्युत्तरशततमादीनि अष्टनवत्युनरशततमान्तानि पश्च द्वाराणि ॥ 45 ॥ SS SARAN Page #73 -------------------------------------------------------------------------- ________________ meenternamyomara t he prava0 सारोद्धारे 276 द्वारनिर्देशः }! 26 ॥ एतेषां भवनपत्यादीनामुत्पद्यमानानां विरहः 199, तथोद्वर्तमानानां विरहः 200, नथा एतेषामे समयेन उत्पद्यमानाना उद्वर्तमानानां च सङ्ख्या 201, तथैतेपामुद्धृताना यस्मिन स्थाने गतिः 202, तथा यनः स्थानादागतिरेतेषाम् 203 इति पञ्चचत्वारिंशत्तमगाथायां नवनवत्युत्तरशततमादीनि शुत्तद्विशतनमान्तानि पञ्न द्वाराणि ॥ 46 ॥ विरहः-अन्तरं सिद्धिगतेः 204, तथा जीवानामाहारग्रहणोच्छ्वासाः 205, तथा त्रीणि शतानि त्रिषष्टानि पाखण्डिनां 206. तथाऽष्टी प्रमादाः 207, इति षट्चत्वारिंशत्तमगाथायां चतुरुत्तरद्विशततमादीनि मप्तोत्तरद्विशततमान्तानि चत्वारिं द्वाराणि ॥ 47 / / भरतक्षेत्रस्याधिपाः 208, तथा हलधरा-बलदेवाः 206 तथा हस्यो-वासुदेवाः 210, तथा प्रतिवासुदेवाः 211, तथा रत्नानि चतुर्दश 212, तथा नव निधयः 213, तथा जीवाना सङ्ख्या 214, इति सप्त चत्वारिंशत्तमगाथायामष्टोत्तरद्विशततमादीनि चतुर्दशोत्तद्विशततमान्तानि सप्त द्वाराणि ॥ 48 ॥ कर्माण्यष्टौ 215, तथा तेषां कर्मणामुत्तरप्रकुनीनामष्टपश्चाशदुत्तरं शतं 216, तथा कर्मणां बन्धो दययोरुदीरणासनयोश्च किमपि स्वरूपम् 217 इत्यष्टचत्वारिंशत्तमगाथायां पञ्चदशोत्तरपोडशोत्तरसप्तदशोतरद्विशततमादीनि त्रीणि द्वाराणि ॥ 49 ॥ कर्मणां स्थितिः मावाधा-अबाधा-अनुदयकालः सह अबाधया साबाधा 218, तथा द्विचत्वारिंशत्पुण्यप्रकृतयः 216, तथा द्वथशीतिः पापप्रकृतयः 220, तथा भावपटक सप्रतिभेदम् 221 इत्येकोनपञ्चाशत्तमगाथायामष्टादशोत्तरद्विशततमादीनि एकविंशत्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ 50 ॥ 26/ महेती Page #74 -------------------------------------------------------------------------- ________________ प्रव0 276 सारोद्धारे ॥ 30 ॥ जीयाना तथा अजीवानां तथा गुणानां-गुणस्थानाना तथा मार्गणास्थानाना प्रत्येकं चतुर्दशक 222-223-224-225, तथा उपयोगा द्वादश 226, तथा योगाश्च [पञ्चदश वाच्याः 227 इति द्वारपञ्चाशत्तमगाथायां द्वाविंशत्युत्तरद्विशततमादीनि सप्तविंशत्युत्तरद्विशततमान्तानि षट् द्वाराणि ॥ 51 ॥ निर्देश परलोके गतिगुणस्थानकेषु मिथ्यात्वादिषु सन्सु 228, तथा तेषा--गुणस्थानकानां कालपरिमाणं 226. तथा नारकतिर्यग्नरसुराणामुत्कृष्टो विकुर्वणाकालः 230 इत्येकपश्चाशत्तमगाथायामष्टाविंशत्युत्तरैकोनत्रिंशदुत्तरत्रिंशदुत्तरद्विशततमानि त्रीणि द्वाराणि । / 52 / / / सप्त समुद्घाताः 231, तथा पट् पर्याप्तयः 232, तथाऽनाहारकाश्चत्वारः 233, तथा सप्त भयस्थानानि 234, तथा पट भाषा अप्रशस्ताः 235, इति द्विपश्चाशत्तमगाथायामेकत्रिंशदुत्तरद्विशततमादीनि पञ्चत्रिंशदुत्तद्विशननमान्तानि पश्च द्वाराणि ॥ 53 ॥ भङ्गामेदा गृहिवताना 236, तथा अष्टादश पापस्थानान्यपि 237, तथा मुनिगुणानां सप्तविंशतिः 238, तथा एकविंशतिः श्रावकगुणाना 236 इति त्रिपश्चाशमगाथायां पट्त्रिंशदुत्तद्विशततमा-4H दीनि एकोन चत्वारिंशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ 54 ॥ तिरश्चीनामुत्कृष्टा गर्भस्थितिः 240, तथा मानुषीणामुत्कृष्टा गर्भस्थितिः 241, तथा गर्भस्य च कायस्थितिः-कायस्यावस्थानं 242, तथा गर्भस्थितजीवस्याहारः 243, इति चतुष्पश्चाशत्तमगाथायां चत्वारिंशदुत्तरद्विशततमादीनि त्रिचत्वारिंशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥55 ॥ Page #75 -------------------------------------------------------------------------- ________________ | 276 प्रव0 सारोद्धारे निर्देश स्त्रीसम्बन्धि यहतुसमये रुधिरं पुरुषसम्बन्धि च शुक्र तयोओंगे--मीलने सति यावता कालेन गर्भसम्भूतिस्तद्वाच्यं 244, तथा यावन्तच पुत्रा गर्ने 245, तथा यावन्तः पितरश्च एकस्य पुत्रस्योत्पादने इति शेषः 246 एवं पञ्चपञ्चाशत्तमगाथायां चतुश्चत्वारिंशत्पञ्चचत्वारिंशत्पटचत्वारिंशदुत्तरद्विशततमानि त्रीणि द्वाराणि ॥ 56 ॥ महिला गर्भस्यायोग्या यावता कालेन भवति. अबीजश्च--अवीर्यश्च पुरुषो यावता कालेन सम्पद्यते, तथा शुक्ररुधिरौजःपृष्ठकरण्डकपांशुलिकादीनां सर्वेषामपि शरीरस्थितानां परिमाणं वक्तव्यं 247.. 248, इति षट्पञ्चाशत्तमगाथायां सप्तचत्वारिंशदुत्तराष्टचत्वारिंशदुत्तरद्विशततमे द्वे द्वारे ॥ 57 ॥ ] सम्यक्त्वचारित्रादीनामुत्तमगुणानामेकदा प्राप्तानां परिपतिताना सतां पुनर्लाभेऽन्तरं कियदुत्कृष्ट भवति ? तथा न लभन्ते मानुषत्वं सत्चा-जीवा येऽनन्तरमुद्धृताः 249-250 इति सप्तपश्चाशत्तमगाथायामेकोनपञ्चाशदुत्तरपश्चाशदुत्तद्विशततमे द्वे द्वारे ॥ 58 / / पूर्वागस्य-सङ्ख्थाविशेषस्य परिमाणं 251, तथा पूर्वस्य परिमाणं 252, तथा लवणस्य-एकदेशेन समुदायावगमालवणसमुद्रस्य सम्बन्धिनी या शिखा मध्ये U; वर्तते तस्या मान 253, तथा उत्सेधा गुलाऽऽत्माङ्गुलप्रमाणागुलाना प्रमाणानि 254, इत्यष्टपञ्चाशत्तमगाथायामेकपश्चाशदुत्तरद्विशततमादीनि चतुष्पश्चाशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ 59 / / तमस्कायस्य स्वरूपं 255, तथाऽनन्ताना षट्कं 256, तथाऽष्टकं निमित्तानां 257 तथा मानं चोन्मानं च प्रमाणं च वाच्यं 258, तथाऽष्टादश भक्ष्यभोज्यानि, भक्ष्यन्त इति भक्ष्याणि ॥ 31 Page #76 -------------------------------------------------------------------------- ________________ सारोद्धारे 276. | निर्देशः द्वार ॥ 32 ॥ गुडधानादीनि भुज्यन्त इति भोज्यानि-शाल्योदनादीनि 256 इत्येकोनषष्टितमगाथायां पश्चपश्चाशदुत्तरद्विशततमादीनि एकोनपष्टयु त्तरद्विशततमान्तानि पश्च द्वाराणि ॥60 ॥ षट्स्थानेषु वृद्धिहानिश्च वस्तूनां विधेया 260, तथाऽपहतु-अन्यत्र देशान्तरे नेतु देवादिभिर्यानि न शक्यन्ते 261, तथा अन्तरद्वीषा वक्तव्याः 262, तथा जीवाजीयानामल्पबहुत्वं 263 च समुच्चये, इति षष्टितमगाथायां पष्टय त्तरद्विशततमादीनि त्रिपष्टय त्तद्विशततमान्तानि चत्वारि द्वाराणि ॥ 61 / / सङ्ख्या युगप्रधानमूरीणां श्रीवीरजिनस्य तीथे, तथा उत्सर्पिण्यामन्तिमजिनसम्बन्धितीर्थस्याविच्छेदमानं 264-265 च यमुच्चये, इत्येकषष्टितमगाथायां चतुःषष्टिपञ्चषष्टयु त्तरद्विशततमे द्वे द्वारे ॥ 62॥ देवानां प्रविचार:-अब्रह्मसेवा 266, तथा स्वरूपमष्टानां कृष्णराजीनां भानीयं 267, तथा स्वाध्यायस्याकरणं कदेति शेषः 268, तथा नन्दीश्वराभिधानस्याष्टमद्वीपस्य सम्बन्धिन्याः स्थितेर्भणनं 266, इति द्वापष्टितमगाथायां षट्पष्टयु त्तर्गद्वशततमादीन्येकोनसप्तप्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥63 ॥ लब्धयः-आमपौषध्यादयः 270, तथा तपांसि-इन्द्रियजयादीनि, पुसा निर्देशः प्राकृतत्वेन 271, तथा पातालकलशाः समुद्रमध्यवर्तिनः 272 तथा आहारकशरीरस्वरूपं च 273, तथा देशा अनार्याः 274, तथा त एवाऽऽर्याः 275, तथा सिद्धानामेकत्रिंशद्गुणाः 276, इति त्रिषष्टितमगाथायां सप्तत्युतरद्विशततमादीनि पट्मप्तत्युत्तरद्विशततमान्तानि सप्त द्वाराणि ॥ 64 ॥ ... समयात-सिद्धान्तात्समुद्धृतानामाशास्त्रसमाप्ति-शास्त्रसमाप्तिं यावदेषां द्वाराणां नामोत्कीर्तनपूर्वा एतद्द्वारविषया विचारणा-विवरणरूपा झेयेति ॥ 6 ॥ ॥ 32 RAMMAR Wwwwwwww.WOHARWAR Page #77 -------------------------------------------------------------------------- ________________ M आ RRIANWAmlomwwwamiyantanawmPAHIOItedeonewmoreEAAWANATAMILAIMAMMAAMILLADIN.HMMMAHIMIRMAWAIMARu m 1 चैत्य प्रवचन सारोद्धारे बंदन द्व देश झ्न्धाय्' तत्र चिदण नि प्रयमद्वार विवरीतमाह -- [सोलस पुगा आगारा दोसा एगूणवोस उस्सरंग । छञ्चिय निमित्त हतिय पंवेव य हेयवो भणिया ॥ 1 ॥ अहिगारा पुण बारस दंडा पंचेव होनि नाय वा । निन्नेव वंदणिजा थुइओ पुण होनि चत्तारि ॥ 2 ॥ तिनिनि सोहोएमाइ तीस तह संपयाओ सत्ताऊ । चियवंदणमि नेयं सत्साऊसयं तु ठाणाणं । / अगाओ बिंदिज व बोहीवोहाइदोहको वा । इय एरमाइहि अब्भग्गो होज उस्सग्गो ॥ 4 / / ] तिम्नि निसोसिय तिन्नि य पपाहिणा तिन्नि चेन य पणामा । तिविहा पूया य तहा अवस्थतियभावणं चेव ॥ 66 / तिदिसिनिरिक्षणविरई तिविहं भूमीपमजणं चेव । धन्नाइतिय मुद्दातियं च तिविहं च पणिहाणं ॥ 67 ॥ इय दहतियसंजुत्तं वंदणयं जो जिणाण निकाल । कुणै नरो उवउत्तो सो पावै निजरं विउलं ॥ 68 / Anton2meanin Anima sinions hindihindihin d in Page #78 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे : 11 38 11 ॥ 39 // घरजिणहर जिणपूया वावारचाथओ निसीहितिगं । पुष्फक्वत्थुईहिं तिविहा पूग्रा मुणेयव्वा होर् arterishiM जिर्ण अवस्थतिगं । durrasseera अणाइतियं वियाणिज्ञा 119011 जिणमुद्दा जोगमुद्दा सत्तासुत्ती व तिथि माओ । अर्रेइरणनिरोहणं च तिविहं च पणिहाणं ॥ 51 ॥ पंचगो पणिवाओ थयपाढो होइ जोगमुद्दाए । चंद्रण जिगमुद्दाए पणिहाणं मुत्तसुतीप 119211 दो जाणू दुन्नि करा पंचमगं होइ उत्तमंगं तु । संमं संपणिवाओं नेओ पंचगणिवाओ ॥ 73 ॥ अन्नोऽन्नंतर अंगुलि कोसागारेहिं दोहिं हत्थेहिं । तर frurifaohiM तह जोगमुदत्ति ॥ 74 ॥ चारि अंगुलाई पुरओ कणाई' जत्थ पच्छिमओ । पायाणं उस्सगे एसा पुण होइ जिण मुद्दा ॥ 75 ॥ 1 चैत्य बंदनद्वारे दश त्रिकाणि 1138 11 Page #79 -------------------------------------------------------------------------- ________________ iaseein .. प्रवचनसारोद्धारे ॥35 ॥ मुत्तामुत्तोमुद्दा समा जहिं दोवि गम्भिया हत्था । ते पुषा निलाडदेसे लग्गा अण्णे अलग्गति ॥ 7 ॥ 'तिनिनिसोही त्यादि गाथात्रयं, भौतद्गाथाद्वयप्रतिपादितानि दश च नानि त्रिकाणि च तेः बंदना गंतुक्तं, 'लिगत हजम मिनि पार त्रिकाणां दशकं तेन संयुक्तमिति व्याख्येयं. वन्दनकं यः कश्चिद्भन्यो दशजिनानां-तीर्थ ऋनां त्रिकालं त्रिसन्ध्यं करोति उपयुक्तः-सोपयोगः सन स प्रामानि सर्वकर्म झयकरी मोक्ष- त्रिका लक्ष्मीविधायिनी च निसरी विपुलामिति. कुत्रापि 'सो पावै सासयं ठाणं' इति पाठः, तत्रापि शाश्वतं स्थान-मोशमित्यर्थः, इति गाथात्रयसभुदायार्थः. विस्तरार्थस्तु प्रनि पदमामां कथयिष्यते । अत्र च चैत्यवन्दनं कीदृशेन विधिना विधेयमिति विधिम्वरूपमेव निरूपायान्यने न पुनश्चेत्यवन्दनमूत्र व्याख्यां करिष्यतेऽतिविस्तरभयान , मा च ललितविस्तरादिभ्यो बुद्धि मद्भिवोद्धव्या, एवमन्यत्रापि वन्दनकमूत्रादौ प्रायेण यथास्थानं विज्ञेयं । तत्र चेत्यानि चन्दितुकामः कश्चिन्महधिको राजादिभवेत् सामान्यविभवो वा, तत्र यदि राजादिस्तदा सधार इड्डीए सवार दित्तीए सवाए जुईए सव्ववलेणं सव्वपोरिसेणं' [सर्वया ऋथा सर्वया दीपन्या सर्वया युक्त्या सर्ववलेन सर्वपौरुषेण ] इत्यादिवचनात शासनप्रभावनानिमित्तं महद्रा चैत्यादिषु याति. अथ सामान्यविभवस्तदौत्यादिपरिहारण लोकोपहास परिहरन बजतीति । तत्र चैत्यप्रवेशेऽयं विधिः-पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण कटककुण्डलकेयूरहाराधुचिताचित्तद्रव्याणामपरिहारेण एकवस्त्रपरिधानः एकेन चोपरितनवस्त्रेण कृतोत्तरासङ्गः, एतच्च पुरुष प्रति द्रष्टव्यं स्त्री तु सविशेष प्रावृत्ताङ्गी विनयादवनततनुलतेति, जिनप्रतिमादर्शने शिरस्यञ्जलिकरणेन wronmeraminenews Page #80 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे दशत्रिकाणि मनस एकाग्रताकरणेन चेति पश्चविधाभिगमनेन नैषधिकीपूर्वकं प्रविशति, यदुक्तं भगवस्या - "सचिताणं दव्वाणं विसरणयाए अचित्ताणं दव्याणं अत्रिउसरणयाए एगल साडएणं उत्तरासङ्गेणं चक्षुफासे अंजलिप्परगहेण मणसो एगत्तीकरणेणं ति, [मचित्तानां द्रव्याणां व्युत्सर्जनन अचित्तानां द्रव्याणामव्युत्सर्जनेन एकशाटकेनोसरासङ्गकरणेन चक्षुःस्पर्शेऽञ्जलिप्रग्रहेण मनस एकत्वीकरणेन ] क्वचित् 'अचित्ताणं दव्वाणं विसरणायए' इति पाठः, अत्र अचित्तानां द्रव्याणां-छत्रादीनां व्यवसरणेन-पुत्सर्जनेन परिहारेणेत्यर्थः, यस्तु गजादिश्चैत्य प्रविशति स तत्कालं राजचिलानि मुकुटचामसदीनि परिहरति; तथा च सिद्धान्त:---- "अवहटु रायककुहाई पंच व्र्राय्क्कुह्रूवाई। खग्गं लत्तोपाणह मौहं तह चामराओ य ॥ 1 ॥ " [त्यक्त्वा राजचिह्नानि पञ्च वरराजचिह्नरूपाणि । खङ्गः छत्रं उपानही मुकुट तथा चामरांश्च ॥ 1 ॥ ] इत्यादि, _'avahaTTu'tti मुक्त्वा राजककुदानि-राजचिमानीत्यर्थः । चैत्यगृहे च प्रविशन नैपेधिकीत्रयं करोति-जिनगृहस्य द्वारभागे मध्यप्रदेशे गर्भगृहदेशे च, तत्र प्रथमा गृहादिविषये कायकार्याणां व्यापाराणां निषेधेन निता नषेधिकी, द्वितीया तद्विषय एव वचनव्यापारविधयाना कार्याणां निषेधेन निवृत्ता, तृतीया तु गृहादिविषय एव मनसा चिन्तनीयाना कार्याणां निषेधेन निति सम्प्रदायः, सूत्रकारेण तु नैपेधिकीत्रितयं विवृण्वता--'घरजिणहरजिणपूयावावारचायओ निसीहतिगं' इत्युक्तं, तत्राप्ययमर्थः- प्रथमनषेधिक्यां गृहादिगतसकलसावधव्यापारपरम्पराप्रतिषेधः प्रतिपादितः, द्वितीय धिक्यां जिनगृहविष M38 aurancesare singulamizardsharam...... ran Page #81 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे 1 चैत्यचंदनद्वारे त्रिकाणि CIT यणपाणादिघटापनप्रभृतिसर्वसावधव्यापारपूरः प्रत्यषेधि, तृतीयनपेधियां तु पुष्पफलशनीयप्रदीपप्रमुखपदार्थमार्थसमानयनादिरूपो जिन पूजाविषयोऽपि सावयव्यापारश्चन्यवन्दनावसरे प्रत्यषेध्यत, जिनपूजां कृत्वा तृतीया नैपेधिकी विधीयत इति भावः । तथा सर्वत्रिकाणि मूत्र कारेण न विवृतानि किंतु विपमतराणि कानिचि देव अस्माभिश्वाविवृतानामपि संक्षेपेण स्वरूपं निरूप्यते 1, यथा तिस्रः प्रदक्षिणा ज्ञानादित्रयाराधनाय जिनप्रतिमादेर्दक्षिणभागादारभ्य सृष्टिक्रमेण व कर्तव्यः, सर्वं हि प्रायेणोत्कृष्टं वस्तु कल्याणकामै दक्षिणभाग एव विधेयमिति 2. तदनन्तरं प्रतिमादिमम्मुख भक्त्यतिशयमयापनाय शिरसा भूमिपीठस्पर्शनरूपास्त्रयः प्रणामा विधेयाः 3. "tivihApUya'tti सूत्रकृविवृणोति -- 'पुष्फक्खयथुईहिं तिविहा पूया मुणेयच्या' इति पुष्पैत्रिचित्रः मुगन्धिभिः अक्षत: शालिनण्डलादिभिः स्तुतिभिश्च-लोकोत्तरसद्भू ततीर्थकृद्गुणवर्णनपराभिः संवेगजानकाभिविविधा पूजा ज्ञातव्येति । अत्र च गाथायां पुष्पादीन्युपलक्षणभूतान्येव श्रीभगवतः पूजाविधौ प्रतिपादिनानि, ततो निःमपत्नरत्नसुवर्णमुकनाभरणादिभिग्लङ्कग्णं यिचित्रपवित्रवस्त्रादिभिः परिधारनं पुरतश्च सिद्धार्थ कशालितण्डुलादिभिग्टमाङ्गलिकालेखन तथा प्रवरवलिजलमङ्गलदीपदधिघृतप्रभृतिपदार्थढीकनं भगश्तश्च भालनले गोरोचनामृगमदादिभिस्तिलककरणं तत आरात्रिकाद्युत्तारणं, यदाहुः पूर्वगणभृतः "गंधवरध्यमव्योसहीहि उदगाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुमदामवलिंदीवहिं च ॥ 1 ॥ सिद्धत्थयदहिअक्खयगोरोयणमाइएहिं जहलाभं । कंचणमुत्तियरयणाइदामएहिं च विविहेहिं ॥ 2 ॥ पवरेहि साहणेहिं पायं भावोऽवि जायए प्व्रो। न य अभो उवओगो एएसि सया य ल्त्त्त्थ्य्रो॥ 3 / / इति । Page #82 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 38 ॥ गन्धवर सर्वोपधिभिरुदकादिकैश्वित्रैः । सुरभिविलेपनवर कुसुमदामवलिदीपेश्व सिद्धार्थकदध्यक्ष गोरोचनादिभिर्यथालाभं । काञ्चनमोतिकरत्नादिदामभित्र विविधैः रत् रत्: प्राय भावोऽपि जायते प्रवरः । न चान्य उपयोग एतेषां सकाशाच लष्टतरः ॥3। ] 11 ? 01 ||2|| एवं भगवन्तं पूजयित्वा ऐर्यापथिकी प्रतिक्रमणपूर्वकं शक्रस्तवादिदण्ड कैश्चैत्यवन्दनं विधाय स्तोत्रे - रुत्तमैरुत्तमकविविरचितैर्भगवतो गुणोत्कीर्तनं कुर्यात् स्तोत्राणां चोत्तमत्वमेवमभिहितं yathA"piNDakriyAguNa भी विविधवर्णसंयुक्तेः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ 1 ॥ पापनिवेदन गभैः प्रणिधान पुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणवृतैः स्तोत्रैव म्हाम्तिग्र्थितैः॥2॥" इति, यथा-"नानन्दोदकले लम्पट पुढं स्निग्धेऽपि बन्धों जने, न क्रोधारुणिमास्पदं कृतशेऽपि शत्रौ क्वचित् । ध्यानावेशविलोकिताखिलज गल्लक्ष्मीं क्रियाद्वश्चिरं चक्षुयुग्ममयुग्मबाण जयिनः श्रीवर्धमानप्रभोः ॥ 1 ॥ कृत्वा हाटककोटिभिर्जगद्सद्दारिद्रयमुद्राकथं, हत्वा गर्भशयानपि स्फुटमरीन्मोहादिवंशोद्भवान् । अत्तेर् दुष्करमस्पृहेण मनसा कैवल्य हेतु तपस्त्रेधा वीरयशो दधद्विजयतां वीत्रिलोकीगुरुः ॥2॥ यथा वा संसारमारवपथे पतितेन नाथ !, मीमन्तिनीमरुमरीचिविमोहितेन । दृष्ट: कृपारसनिधिस्त्वमतः कुरुष्व तृष्णापनोदवशतो जिन ! निर्वृतिं मे ॥ 3 ॥ " इत्यादिस्वरूपैः स्तोत्रगुणोत्कीर्तनरूपा पूजा श्रीभगवतो विधेया, न punarjIDAmaGgalAtaGkadAyibhirevaMvidhairyathA"ucintyA रतान्ते भरमुरगपत पाणिनैकेन कृत्वा, छ्रुत्वा चान्येन वासो विगलितकबरीभारमंशं वहन्त्याः । * 1 चैत्यचंदनद्वारे दशत्रिकाणि ॥ 38 ॥ Page #83 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे पानापानापासा97 भूयस्तत्कालकान्तिद्विगुणितसुग्नप्रीतिना शौरिणा वः, शय्यामालिङ्ग प नीतं यपुरलसलसद्धाहु लक्षम्याः पुनातु ॥ 1 ॥ .. तथा-शानाय वोडात कपालदाम जगतां पत्युर्यदीया लिपि, क्वापि क्वापि गणाः पठन्ति pdshonaatiprsiddhaakssraam| विश्व स्रक्ष्यति वक्ष्यति नितिमपामीशिष्यते शिष्यते, नागैरागिषु रंम्यतेऽस्यति जगनिवेक्ष्यति द्यामिति ॥ 2 ॥ उपलक्षणत्वाच त्रिविधपूजागा अष्टप्रकाराऽपि सकल जनानन्ददायिनी अहतां पूजा विज्ञेयेति, यदुक्तम्- |त्रिका "वरगंधपचोखरस्याहिं कुसुमेहिं पवरदीवहिं । नेवेज्जफलजलेहि य जिणपूआ अट्टहा होइ ॥ 1 ॥ " [वरगन्धधृपचोक्षाक्षतेः कुसुमैः प्रवरदीरैः । नैवेद्यफलजलैश्च जिनपूजाऽष्टधा भवति ॥ 11] 4 इति । "अवत्थतियभावणं चेव' नि व्याचष्टे- hoI'tyAdi, जिने छमस्थ केवलिसिद्धत्व लक्षणमवस्थात्रितयं यथास्वरूपं भावनीयमिति भावः, तत्र र स्थावस्थैवं भगवतो भावनीया । यथा-'विस्फूजन्मदयारिवारणघटं रङ्गत्तरङ्गोद्भट, हल्लिआसिविलामिनीव्यतिकरं निःसीमसम्परम् । राज्यं प्राज्यसुखं विमुच्य भगवानिःसङ्गतां योऽग्रहीद्धन्यरेष जनैरचिन्त्यमहिमा विश्वप्रभुर्वीक्ष्यते ॥ 1 ॥ धर्मध्याननिबद्धबुद्भिरसुहृद्भक्तेष्वभिन्नाशयो. जाग्रद्ज्ञानचतुष्टयस्तृणमणिस्वर्णोपलादौ सदृक् । निःसङ्ग विहरनिदानरहितं कुर्वन् विचित्रं तपः, सत्पुण्येरवलोक्यते त्रिजगतीनाथः प्रशान्ताकृतिः ॥ 2 ॥ इत्यादि, कैवल्यावस्था पुनरवं भावनीया, यथा-'रागाद्युत्कटशत्रुसंहृतिकरं यद्विक्रमक्रीडितं. मामा Page #84 -------------------------------------------------------------------------- ________________ प्रवचन मारोद्वारे ॥ 40 ॥ लोकालोकविलोकनैकरसिकं यद् ज्ञानविस्फूर्जितम् । मूलोन्मूलित विश्वसंशयशतं यद्भारतीयल्गितं धन्यैरेव जनैर्जगत्त्रयगुरुः सोऽयं समालोच्यते ॥ 1 ॥ अहो तिमा त्रिभुवने विभूतिर्विभोरहो कृतमहोत्सवा त्रिजगतीदृशामाकृतिः । अहो वचनचातुरी मुषितकल्मषा देहिनामहो वशितविष्टपं सुगुणवेष्टितं चेष्टितम् ॥ 2 ॥ festvasthApyevaM त्रिजगतीपतेर्भावनीया, यथा-- 'यस्य ज्ञानमनन्तमप्रतिहितं ज्ञेयम्त दर्शन, दोपत्यक्तमनन्तमुत्तमतमोऽनन्तः सुखानां चयः । वीर्यस्यानुपमः म कोऽपि महिमाऽनन्तस्त्रिलोकाद्भुतः, सिद्धत्वे प्रथितः प्रभुः स भगवान् धन्यैः सदा ध्यायते ॥ 1 ॥ 5| तथा त्रिदिग्निरीक्षणविरतिः यस्यां दिशि तीर्थकृत्प्रतिमा तत्सम्मुखमेव निरीक्षण विधेयं न पुनरन्यदिक्त्रयसम्मुखं, चैत्यवन्दनस्यानादरतादिदोषप्रसङ्गात् 6 / तथा चैत्यवन्दनं कर्तुकामेन सत्वादिरक्षणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य निजवरण निक्षेपभूमेः प्रमार्जनं त्रिवारं विधेयं तच्च गृहिणा वस्त्राञ्चलेन यतिना तु रजोहरणेनेति 7 / 7 'वन्नाइतिय' मिति विघृणोति - 'वन्नत्थालंबणओ चन्नाइतियं viyANejja'tti वर्णा-अकारककारादयः अर्थः- शब्दाभिधेयं आलम्बनं प्रतिमादिरूपं एतस्मिस्त्रितयेऽप्युपयुक्तेन भवितव्यं तत्रालम्बनं यथा - 'अष्टाभिः प्रातिहार्यैः कृतसकलजगद्विरमयः कान्तकान्तिः सिञ्चन पीग्रुपपूरैरिव सदसि जन smeraefruit : / निःशेषश्रीनिदानं निखिलनरसुरैः सेव्यमानः प्रमोदादर्हनालम्वनीयः स्फुरदुरुमहिमा चन्दमानेन देवः ॥ 1 ॥ 8 इत्यादि । चैत्य चंदनद्वारे 1 दश त्रिकाणि ह ॥ 40 ॥ Page #85 -------------------------------------------------------------------------- ________________ प्रवचनदामोद्वारे 'मुद्दातिग' चेति व्याचष्टे-जिनमुद्रा योगमुद्रा मुक्ताशुक्तिमुद्रा चेति मुद्रात्रयं ज्ञातव्यं । / 'तिविहं च पणिहाणं' इति विवृणोति-'कायमणोवयणनिरोहणं च तिविहं च पणि- 1 चैत्य हा नि मायानोन नहानामकुशलरूपाणां निगेधनं-नियन्त्रणं शुभानां च तेषां करणमित्ति, तत्र कार्य । वंदना सुसंवृतं कृत्वा विहितकरकुशेशयकोशो मनसि तमेवाचिन्त्यचिन्तामणिचारुचरितं वंद्यमानमर्हन्तं निवेश्य दशनिजमधुरिमाधरीकृतमधुमाधुर्यया वाचवं प्रणिधानमाधत्ते । / त्रिकाणि यथा- 'जय त्रिजगतीपते शरण ! देहिनां श्रीजिनप्रसादवशतस्तव स्फुरतु मे विवेकः परः । भवेद्भवविरागिता भवतु संयमे निवृतिः, पगर्थकरणोद्यमः सह गुणार्जनैर्जायताम् । / 1 / / " इत्यादि 10 / तत्र मुद्रात्रयमध्ये यस्या यत्र व्यापारस्ता तत्र दर्शयति-पंचंगेऽत्यादि पञ्चाङ्गानि-अवयवा विवक्षितव्यापारवन्ति यत्र स पश्चाङ्गः प्रणिपात:-प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः, यद्यपीह पञ्चाङ्गः प्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति द्रष्टव्यं, मुद्राणामेवाधिकृतत्वात, युक्तं च पश्चाङ्गया अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति । तथा स्तवपाठः शक्रस्तवादिरूपो भवति योगमुद्रया, वन्दनं-चैत्यवन्दनं 'अरहंतचेइयाणं' इत्यादिकं जिनमुद्रया, अनुस्वारश्वात्र लुप्तो द्रष्टव्यः, इयं च पादाश्रिता योगमुद्रा हस्ताश्रितेत्युभयोरपि चैत्यवन्दने व्यापारः, प्रणिधानं 'जय वीयरायेऽत्यादिकं मुक्ताशुक्तिमुद्रयेति । अथ पश्चाङ्गप्रणिपातलक्षणनिरूपणापूर्वकं एतासामेव मुद्राणां लक्षणं दर्शयति- 'दो जाण' इत्यादि, तत्र पञ्चभिरङ्गः सम्यक्-समीचीनतया प्रकर्षेण निपतन-संप्रणिपातो ज्ञेयः पश्चाङ्गप्रणिपातः, तत्र कानि पञ्चाङ्गानीति दर्शयति-द्वे जानुनी द्वौ करौ पश्चमकं भवत्युत्तमाङ्ग ca, Page #86 -------------------------------------------------------------------------- ________________ "HTHHAmatymanse r " प्रवचनसारोद्धारे 1 चैत्यवंदनद्वारे सम्पदा ॥ 42 ॥ तुशब्दः समुच्चपार्थचशब्दार्थः, तथा योगमुद्रा अन्योऽन्यान्तरप्रविष्टाभिरङ्गुलीभिः कृत्वा पद्मकोशाकाराभ्यां द्वाभ्यां हस्ताभ्यामुदरोपरिसंस्थापितकूपराभ्यां भवतीति, एषा पुनर्भवति जिनमुद्रा यत्र पादयोरुत्सर्गेऽन्तरं भवति चत्वार्यमुलानि पुरतः-अग्रभागे न्यूनानि च तानि पश्चिमभागे इति, मुक्ताशुक्तिमुद्रा भवति यत्र समो मिलितौ द्वावपि गर्भितौ-उभयतोऽपि सोल्लासौ न पुनश्चिप्पटौ हस्ती भवतः, तो पुनर्ललाटदेशे लग्नौ कार्यावित्येके मूरयः प्रतिपादयन्ति, अन्ये पुनस्तत्रालग्नावेव वदन्ति, नेत्रमध्यभागवाकाशगतावित्यर्थः ॥ 73 ॥ पुनर्विधिविशेषमाह पहिणवाभंगठिओ नरनारिंगणोऽभिवंदए देवे । उक्किट सहिहत्थुग्गहे जहन्नेण करनवगे ॥ 77 / / अनवट्ठ य अद्ववीस सोलस य वोस वीसामा । मंगलैरियावहिया सक्कत्ययपमुहदंडेसु ॥ 78 / / पंचपरमेट्ठिमंते पए पए सत्त संपया कमसो । पजन्तसत्तरक्खरपरिमाणा अहमी भणिआ ॥ 76 ॥ इच्छ1 गम 2 पाण3 ओसा 4 जे me5 एगिदि6 अभिया 7 तस्स81 इरियाविस्सामेसु पढमपया हुति दट्ठव्या ॥ 20 ॥ अरिहं 1 आइग 2 पुरिसो3लोगो'4 भयधम्म 6 अप्प7जिण 8 सव्वा । सक्कथयसंपयाणं पढमुल्लिंगणपया नेया ॥ 1 ॥ Nashim // 42 // Page #87 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे 11 83 11 अरिहंत अरिहं ? वंदन 2 सहा 3 अण्णत्थू 4 सुहुम 5 एव 6 jA7ताव । विस्सामा पा पढमा ॥ / 82 / / अट्ठावीसा सोलस वीसा य जहकमेण nifiear । नामजिवणासु वीसामा पायमाणेणं ॥ 83 ॥ 'dAhiNa'ti प्रतिमाया दक्षिणभागे स्थितः पुरुषप्राधान्यान्नरगणोऽभिवन्दते देवान् नारीगण वामपार्श्वे स्थितः, तथाप्युत्कृष्टतः षष्टिस्तप्रमितेऽवग्रहे - देशविशेषे स्थितः सन् चन्दते जघन्यतस्तु करनवकेहस्तमिते देशे, उच्छ्वासनिःश्वासादिजनिताऽऽज्ञातना परिहारायेति ॥ 77 ॥ इदानीं पञ्चमपथिकीशक्रस्तवादीनां सम्पत्प्रमाणलक्षणं विधिविशेषमाह - 'अहे ऽत्यादि पञ्चमङ्गले- नमस्कारेष्ट सम्पदः, ऐर्यापथित्रयामष्टौ शक्रस्तवे नव, 'अरिहंतचेयाणं' इत्यादिदण्डकेऽष्टौ, 'लोगस्सुजोगरे' इत्यस्मिन् दण्डकेऽष्टाविंशतिः, 'पुक्खर वरदीवमूढे' इत्यत्र षोडश, 'सिद्धाणं बुद्धाणं' इत्यस्मिंश्च दण्डके विंशतिः सम्पदः, अम्या एव पर्यायमाह - 'वीसामा' इति विश्राम्यते - विरम्यते एष्विति विश्रामाः - पम्पदो विश्रमणस्थानानीतियावत् ॥ 78 ॥ अस् पञ्चपरमेष्ठीत्यादि, पञ्चपरमेष्ठिमन्त्रे पदे पदे - विवक्षिताभिधेययुक्ते 'नमो अरहंताणं' इत्यादिके, न पुनः सुतियुक्ते सप्त सम्पदः क्रमशो विज्ञेयाः, अष्टमी पुनः पर्यन्ते सप्तदशाक्षरप्रमाणा 'मंगलार्ण सव्वेसिं पढमं हव मंगल' इतिस्वरूपा भणिता गणधरादिभिः अन्ये तु पर्यन्तवर्तिनीस्तिस्रः 5 1 चैत्य बंदना सम्पदः ॥ 43 ॥ Page #88 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे चंदनवः सम्पद । / 44 / / सम्पद एवं मन्यन्ते, यथा-'एसो पंच नमुक्कारो सवपावप्पणासणो' इति षोडशाक्षरप्रमाणा षष्ठी सम्पन्, 'मंगलाणं च सव्वेसिं' इत्यष्टाक्षरघटिता सप्रमी सम्पन्, 'पढमं हवद मंगलं' इति नवाक्षरनिष्पना अष्टमी सम्पत्, यदुक्तं-'अंतिमचूलाइ नियं सोलसाटुनववरजुयं चेव । जो पढइ भत्तिजुत्तो सो पावै सासयं ठाणं ॥ 7 ॥ " [अन्त्यचूलिकायांत्रिक पोडशाष्टनवाक्षरयुतं चैव ! यः पठति भक्तियुक्तः स प्राप्नोति शाश्वतं स्थानं । / 1 / / ] इति, एवमैर्यापथिक्यादिष्वपि सम्पद्विषये यथायथं मतान्तराणि मतिमद्भिर्मन्तव्यानीति । अत्र च यद्यपि 'हवै होइ' इत्यनयोरथं प्रति न कश्चिदिशेषः होइ मंगलं' इति च पाठे श्लोको नाधिकाक्षरो भवति तथापि 'हवै' इत्येव पठितव्यं, यतो नमस्कारवलयकादिग्रन्थेषु सर्वमन्त्ररत्नानामुत्पत्त्याकरस्य प्रथमस्य कल्पितपदार्थकरणककल्पद्रमस्य विषविषधरशाकिनीडाकिनीयाकिन्यादिनिग्रहनिरवग्रहस्वभावस्य सकलजगद्वशीकरणाकृष्टयाद्यव्यभिचारित्रौढप्रभावस्य चतुर्दशपूर्वाणां सारभूतस्य पञ्चपरमेष्ठिनमस्कारस्य व्याख्यायां प्रस्तुतायां तथाविधप्रयोजनोदंशेन यन्त्रपदादिविरचनायर्या प्रकृतायां यदा द्वात्रिंशद्दलं पद्ममालिख्यते प्रतिदलं च श्लोकसम्बन्ध्येकैकमक्षरं निवेश्यते तदा नाभौ त्रयस्त्रिंशत्नममक्षरमवश्यं निवेश्यं अन्यथा नाभिभागः शून्य एव स्यात्, मात्रयापि च हीने यन्त्रपनादौ निवेश्यमाने महामन्त्रे तत्साध्यविशिष्टाभीष्टपरिपूर्णफलानपाप्तेरिति 'हवै' इत्ययमेव पाठो युक्तः, तथा चैतत्संवादिपूर्वाचार्यकृतप्रकरणवचनं-"अट्ठसद्विअक्खरपरिमाणु, जिणसासणि नवकार पहाण । अंतिमचूला तिन्नि पसिद्धा, सोलस अट्ठनवक्खररिद्धा । / 1 ॥ " SAACHARPACESS / / 44 ..... ... RAMATIPATHITa m ilandanciatiohdhini.. Recene Page #89 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 89 ॥ [अष्टपथक्षरप्रमाणो जिनशासने नमस्कारः प्रधानः ! अन्त्यास्तिस्रवूलाः प्रसिद्धाः पोडशाष्टनवाक्षरसमृद्धाः ॥ " ] इत्यादि, ततो नात्राभिमाननर्तनं केनापि कृतमिति विमर्शनीयं निर्मत्सरैरिति । तथा प्रथमपदेषु ज्ञातेषु यस्यां सम्पदि यावन्ति पदानि भवन्ति तस्य तावन्ति सुखेनैव ज्ञायन्त इत्यत ऐर्यापथिकी सम्पदामष्टानामपि प्रथमपदानि दर्शयति- 'इच्छेत्यादि, अस्या गाथाया अर्थो लिख्यते, यथा- 'भीमो भीमसेन' इति न्यायेन ईयया-ईपिथिक्या विश्रामेषु संपत्सु एतानि इच्छ्गमादीनि प्रथमपदानि द्रष्टव्यानि अत्र च प्राकृतत्वात् सा निर्देशः, एवं च इच्छामि पडिकमि' इत्याद्येका सम्पत् द्वितीया 'गमणागमणे' इति, तृतीया 'पाणक्कमणे' इत्यादि, चतुर्थी ओसा उत्तिंग' इत्यादि, पञ्चमी 'जे मे जीवा चिराहिया' इति, षष्ठी 'एगिंदिया' इत्यादि, सप्तमी 'अभिया' इत्यादि, अष्टमी 'तस्स उत्तरीकरण' इत्यादि 'ठामि काउस' इति पर्यन्तं ॥ 80 ॥ इदानीं शक्रस्तवसम्पदामादिपदानि दर्श्यन्ते - 'अरिह' मित्यादि, अत्र च नव सम्पदो भवन्ति, तत्र प्रथमपदं कर्तृ क्रियाप्रतिपादकमेव न तत् सम्बुद्ग्रहणेण गृह्यते, ततोऽरिहमित्यनेन पदद्वयं सूचितं, अनेन स्तोतव्यसम्पत्प्रथमा प्रतिपादिता, यतोऽर्हतां भगवत च स्तोतव्यत्वमुचितं, 'आइगे' त्यनेनाक्षरत्रयेणास्स्स् पदसूचितपदत्रयनिष्पन्ना द्वितीया सम्पद्भणिता, एषा च स्तोतव्यसम्पद एव प्रधानसाधारणासा धारणगुणरूपा हेतुसम्पदिति यत आदिकरणशीला एव तीर्थ करत्वेन स्वयं सम्बोधतश्चैते भवन्ति, 'पुरिसो' इत्यनेन गाथावयवेन सूचिताद्यपदा चतुष्पदनिष्पना तृतीया सम्पद्भणिता, एषा व स्तोतव्यसम्पद एवासा 1 चैत्यबंदनद्वारे सम्पदः प ॥ 45 ॥ Page #90 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे बंदनवा सम्पदा धारणगुणरूपा हेतुसम्पत्कथिता, पुरुषोत्तमानामेव सिंहपुण्डरीकगन्धहस्तिधर्म भावन्येन स्तोतन्यतोपपत्तेः, 'लोगो' इत्यनेन गाथाशगेन प्रकटितादापदा पनपदनिर्मिता चतुर्थी सम्पदभिहिता, पण च स्तोतव्यसम्पद एवं मामान्येन सर्वजनोपकारित्वलक्षणेनोपयोगसम्पत्, लोकोत्तमत्वलोकनाथत्वलोकहितत्वलोकप्रदीपत्तलोकप्रद्योतकरवानां पगर्थत्वादिनि, 'अभय' इत्यनेन तु गाथावयवेनाभिव्यक्तादिपदा पश्चाऽऽलापकपरिमाणा पश्चमी सम्पद्विजेया, एपा चास्या एवोपयोगसम्पदो हेतुसम्पद् ज्ञातव्या, अभयदानश्वसनमार्गदानशरण दानवोधिदानः परार्थसिद्धेरिति । 'धम्मति गाथावय वेन ज्ञापिनाद्यपदा पञ्चपदघटिता षष्ठी सम्प. निवेदिता, एषा च स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पद्धोद्धच्या, धर्मदत्यधपदेशकत्वधर्मनायकत्वधर्मसारथित्वधर्मवरचातुरन्तचक्रवर्तित्वेभ्य एव तस्याः स्तोतन्यसंपदो विशेषेणोपयोगान्, 'अप्पत्तिगाथाक्षरद्वयेन निरूपिताद्यपदा आलापकद्वयनिष्पन्ना सप्तमी सम्पदभिहिता, एपा च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पद्, अप्रतिहतवरज्ञानदर्शनधरा व्यावृत्तच्छ मानश्च यतोऽर्हन्तो भगवन्तश्च भवन्तीति, 'jiNa'tti गाथालवेन प्रादुष्कृताद्यपदा आलापकचतुष्टयनिर्मिताऽष्टमी सम्पन्निवेदिता, इयं चात्मतुल्यपरफलकत त्वसम्पत्प्रतिपादिता, जिनजापकत्वतीर्णतारकत्वबुद्धबोधकत्वमुक्तमोचकत्वानामेवंविधस्वरूपत्वादिति, 'saca'tti गाथाक्षरद्वयेन संचिताद्यपदा आलापकत्रयनिर्मिता 'जियभयाणं' इति पर्यन्ता नवमी सम्पद् इयं च प्रधानगुणापरिक्षयप्रधानफलप्राप्त्या अभयसम्पदभिहिता, इयं चात्मतुल्यपरफलकत्तुं सर्वज्ञसर्वदर्शिनामेय शिवाचलादिस्थानप्राप्ती जितमयत्वोपपत्तरिति । एताश्च सम्पदोऽनन्तधर्माध्यासिते वस्तुनि मुख्य सति मुख्यवृत्या सम्भवन्त्येव, न चानन्तधर्मात्मकत्वं वस्तुनोऽनुपपन्नमिति वाच्यं, तस्यान्यत्रास्मद्गुरुप्रणीत । / / 46 S GHANA2154.. Page #91 -------------------------------------------------------------------------- ________________ प्रवचन प्रमाणप्रकाशवाद महार्णवादिनाग्रन्थेषु विस्तरेण साधितत्वादिति शक्रस्तवसम्पदां प्रथमोल्लिङ्गनपदानि ज्ञेयानि, पुल्लिङ्गनिर्देश प्राकृतत्वाददृष्टः, आलापकाश्रात्र त्रयस्त्रिंशद्विज्ञातत्र्याः । या च 'जे अईया सिद्ध' इति गाथा साऽप्यवश्यं भणनीया, शक्रस्तवान्ते पूर्वेहात धरैरभिहितत्वात् न पुनरौपपातिकासारोद्धारे दिषु 'नमो जिणाणं जियमपाणं' इति पर्यन्तस्य शक्रस्तवस्य पठितत्वान्नेयं गाथाऽस्माभिः स्वयं भव्यतैति कुषाऽऽग्रहग्रस्तमानसैर्नयनवानव्यविकल्पकल्पना कुशलैराधुनिकैरिव कैश्चिन्न पठनीया, प्राक्तनैरशरनभिमानैर्गीतार्थैः सूरिभिगतस्य पक्षस्यादरणीयत्वादिति ॥ 81 ॥ ॥ 47 // 'अरिहंतचेइयाणं' इति दण्डकेट सम्पदस्तासामाद्यपदनिरूपणार्थमाह- 'अरिहं वंदणे' त्यादि तत्रामित्यनेन सूचिताद्यपदा पदद्वयनिष्पन्ना प्रथमा सम्पत् 'वंदण' मित्यनेन सूचिताद्यपदा पदषट्कनिष्पन्ना द्वितीया सम्पत्. 'सडे' ति गाथावयवेन निवेदिताद्यपदा पदमप्तकनिर्मिता तृतीया सम्पत्, 'अन्नत्थू' इति गाथाक्षरत्रयेण निर्मिताद्यपदा पदनवनिर्मिता चतुर्थी सम्पत्, 'सुहुमेति' गाथावयवेन सूचिताद्यपदा पद निष्पन्ना पञ्चमी सम्पत्, 'एवे ऽति गाथाक्षद्वयेन प्रकटीकृताद्यपदा पदषट्कनिष्पन्ना पष्ठी सम्पत् 'जेऽति गाथाश्वरेण सूचिताद्यवदा पदचतुष्टयनिष्पन्ना सप्तमी सम्पत्, 'नावे' तिगाथाक्षराभ्यां सूचिताद्यपदा पदषनिष्पन्न अष्टमी सम्पदिति अच्चै त्यस्तवे विश्रामाणां प्रथमानि पदानि, आद्यानां च पदानां परिज्ञाने मध्यमानि पदानि सुगमान्येवेति ॥2॥ इदानीं चतुर्विंशतिस्तवदण्डके ज्ञानस्तवण्ड के सिद्धस्तवदण्ड के चैकयैव गाथया सम्पत्परिमाणमाह-'असे त्यादि, अष्टाविंशतिः षोडश विंशतिश्व यथाक्रमेण - यथासमये न निर्दिष्टा - निवेदिता नामजिन 1 चै वंदन सम्पद ॥ 47 Page #92 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 1 चैत्य वंदना द्वादशाधिकारा !!48 ॥ स्तवनादिषु-'लोगस्सुजोयगरे' इत्यादिषु त्रिषु दण्डकेषु विश्रामाः पादमानेन-श्लोकादिचतुर्थभागसङ्खथयेति ॥ 8 ॥ इदानीमस्यां चैत्यवन्दनायां द्वादशाधिकारास्तान यथायथं दर्शयन्नाह-- दुण्णे गं दुणि दुगं पंचे, कमेण हुन अहिगारा। व सकत्थयाइसु इहं थोयव्य विसेसविसया उ ॥ 84 ॥ पढम नमोऽत्थु 1 जे ऐयसिद्ध 2 अरहंतचेहयाणंति 3 ॥ लोगस्स 4 सव्वलोए 5 पुक्खर 6 तमतिमिर 7 सिद्धाणं 8 ॥ 85 ॥ जो देवाणवि 9 उर्जित सेल 10 चत्तारि अह दस दो y11| वेयावचगराण य 12 अहिगारुल्लिंगणपयाई ॥ 86 ॥ पढमे ch। नवमे दसमे एकारसे य भावजिणे । तैयंमि पंचमंमि य ठवणजिणे सत्तमे नाणं ॥ 87 ॥ अट्ठमधीयचउत्थेसु सिव्वारिहंतनामजिणे । वेयावच्चगरसुरे संरेमि बारसमाहिगारे ॥ 8 ॥ 'dunnega'mityAdi द्वावधिकारौ शक्रस्तवे, एकोऽर्हच्चैत्यस्तवे, द्वौ चतुर्विशतिस्तवे, द्वौ श्रुतस्तके, पञ्चैव सिद्धस्तवदण्डके भवन्त्यधिकाराः, अधिक्रियन्ते-समाश्रीयन्ते इत्यधिकाराः-प्रस्तावविशेषाः, तानाश्रित्य चैत्यवन्दनं विधीयत इति शक्रस्तादिष्विह स्तोतव्यविशेषविषया iti ॥ 84 ॥ mireonewmmionladaminine 8 Page #93 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे चंदना नत्र यथायथं तान्येव दर्शयनि-'पढम namo'tyu'ityAdi 'नमोऽन्धुणं' इत्यारभ्य 'जियभयाणं' इतिपर्यन्नेन मिडियामानां भावार्हता सद्भूतगुणोत्कीर्तनरूपः प्रथमोऽधिकारः, भावान्तोऽत्र स्तुता इत्यर्थः । 'जे अईया सिडा' इत्यनेनोफ्लक्षितया माथया द्वितीयोऽधिकारः कथितः, अत्र च द्रव्याहता वन्दना विधीयते, द्रव्यभूना अन्तिओ द्रव्याईन्तो येऽहत्त्वं-चतुस्त्रिंशदतिशयबच्चं प्राप्य सिद्धा ये च तत्प्राप्स्यन्ति क्रमेण तेऽत्र वन्द्यन्ते, यतः---'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्वज्ञः मचेकनाचेतनं प्रोक्तम् ॥ 1 ॥ ' इति गणधरेद्रव्यलक्षणमुक्तं, न च वक्तव्यं-द्रव्याहन्तोऽप्यहद्भावापना एव वन्दनीयत्वेनाभिमता. म्ततः प्रथमाधिकारेणेव भावाहनां वन्दितत्वान् 'जे य अईया सिद्धति पुनरुक्तमिति, यतो वर्तमाना भविष्यन्तश्च जिनाः प्राप्ताह दावा एव वन्दनीयाः न नरकादिभववर्तिनः इत्यस्यार्थस्य ख्यापनार्थमुक्तत्वादेतस्य पदस्येति एप द्रव्याई द्वन्दनो द्वितीयोऽधिकारः । तथा येषां देवगृहादौ स्थापिताना जिनविम्बानां वन्दनं कतु मारब्धं तान्यनेन 'अरहंतचेइयाणं' इतिदण्डकेन बन्धन्ते इति स्थापनाहद्वन्दनो नामाऽयं तृतीयो'. धिकारः, 'logassa'tti 'लोगस्सुजोयगरे' इतिदण्डकेनास्यामवसर्पिण्यामेकक्षेत्रनिवासिनो भव्यजनस्य भवभाविसकलक्लेशापहारकत्वेनामन्त्रवर्तिनां चतुर्विशतेरपि तीर्थकृतां नामोत्कीर्तन पुरस्सरं स्तवः क्रियते इति जिननामोत्कीर्तनो नाम चतुर्थोऽधिकारः, 'सन्चलोए' इतिगाथा यवसूचितः 'सव्वलोए अरिहनचेझ्याण' इत्यादिनो धोलोकमर्त्यलोकस्थितशाश्वताशाश्वतदेवगृहस्थापितानां श्रीजिनबिम्बानां वन्दनं क्रियते इति सर्वलोकदेवगृहजिनस्थापनास्तत्रोऽयं पश्चमोऽधिकारः, तथा 'पुक्स्वर ति गाथाक्षरत्रयेण निवेदितः 'पुक्ख. Page #94 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे ॥ 50 ॥ 1 7 रवरदीवड्ढे' हत्यादिपरिपर्णगाथाकेन पुष्करवरद्री पार्श्वधातकीखण्डजम्बुद्वीपवर्तिनामर्हता स्तवः क्रियते इति अर्धवृतीयद्वीपवर्तिभावात्स्तवोऽयं षष्ठोऽधिकारः, ननु श्रुतस्तवाधिकार एवेदानीं प्रस्तुतः तत्कथमप्रस्तुतस्तीर्थकृतां स्तवः क्रियते इति, सत्यमेतत्, तथापि श्रुतस्य कारणं भगवन्तस्तीर्थकरा एव, तैरव प्रवर्तितत्वात्, 'अरि भाइ अरिहा' इत्यागमवचनात् गणधराणामपि सूत्रकर्तृ णामर्थस्य तीर्थकरैरेव कथितत्वादिति. अन्यच्च एतदेव श्रुतस्तवे प्रस्तुतेऽपि तीर्थकरस्तवकरणं ज्ञापयति यत्किञ्चित्कार्यजातं क्रियते श्रेयोऽर्थिभिस्तत्सर्वं तीर्थनमस्कारपुरस्सरमेय करणीयं इत्थमेव सर्वकल्याणप्राप्तेरिति, 'तमतिमिर' इतिगाथाक्षरे: सूचितातनसूत्रः श्रुतं स्तूयत इति श्रुतस्तवोऽयं सप्तमोऽधिकारः, 'सिद्धाणं' इत्यनेन निवेदितसकलगाथाकेन सिद्धस्तुत्यभिधानोऽष्टमोऽधिकारः ॥85 ॥ 'जो देवाणवि' त्ति गाथारैः सूचितेन गाथाद्वयेन एतत्तीर्थस्य प्रवर्तकत्वादासन्नतरतया महोपकारकारित्वाद्भगवतो महावीरस्य स्ववस्तनमस्कारफलप्रकटनपरो विधीयत इति वीरस्तवो नामायं नवमोस्धिकारः, 'उर्जित sela'ti अनेनापि पदावयवेन सूचितसकलगाथाकेन सकलत्रिलोकीतिलकायमानस्य भगवतः श्रीनेमिनाथस्य स्वो विधीयते इति श्रीनेमिनाथस्तवोऽयं दशमोऽधिकारः, चत्तारि अदस दो यति अनयाऽपि गाथया चतुर्विंशतेरपि जिनानामाशंसाकरणपूर्व प्रणिधानं कृतमिति एकादशोऽधिकारः, 'veyAvaccagarANa'ti-अनेनापि सूचित 'वे यावचगराणं संतिगराणं' इत्यादिकायोत्सर्गकरणतदीयस्तुतिदानपर्यन्तेन द्वादशोऽधिकारः कथितः, एतानि 'नमोऽत्यु' इत्यादीन्यधिकारोलिङ्गनपदानि ज्ञेयानीति गाथाद्वयतात्पर्यार्थः ॥6॥ 1 चैत्य चंदनद्वारे द्वादशा धिकारा ॥ 50 Page #95 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे इदानीं यस्मिन्नधिकारे ये जिनादयो वन्द्यन्ते तान स्वयमेव सूत्रकारो दर्शयति-पढमे छडेऽत्यादि गाथाद्वयं, तत्र प्रथमेऽधिकार शक्रस्तवरूपे 'जियभयाण' इतिपर्यन्ते तथा षटु 'पुक्खरवरदीवडे 1 चैत्यैत्यादिरूपे तथा नवमेऽधिकारे 'जो देवाणवि देवो' इत्यादिरूपे तथा दशमेऽधिकारे 'उजिंतसेलसिह- वंदनद्वारे रे' इत्यादिरूये तथैकादशेऽधिकार 'चत्तारि अट्ठदस' इतिस्वरूपे भावजिनान द्वितीयगाथान्ते 'सरेमि' इतिक्रियापदकरणात् स्मरामि बन्दनीयतयेति, भावजिनाच सकलत्रैलोक्यातिशायिनीमशोकादिविशिष्टाष्टांपा |धिकाराः तिहार्यरूपामार्यजननिकरनयननलिनानां परमोत्सवयामानामपारसंसारपारावारनिमज्जज्जनतोत्तारणतरीकल्पामविकल्पकल्पद्रुमचिन्ताग्न्नादिश्योऽप्यममानमहिमानमुन्मीलन्निमलकेवलालोकबलपरिकलितलोकालो--- कामदभुतां विभूतिमनुभवन्तस्तीर्थकराः । तथा 'अरिहंतचेइयाणं' इत्यादिके तृतीयेऽधिकारे 'सव्वलोए अरहनचेइयाणं' इत्यादिरूपे पञ्चमे च यथाक्रमं साक्षाद्विवन्दिषितदेवगृहस्थाषितप्रतिमारूपान् भवनपतिध्यन्तरज्योनिर्षिकवैमानिकनन्दीश्वरमन्दरकुलाचलाष्टापदसम्मेतशैलशिखरशत्रुञ्जयोज्जयन्तादिसर्वलोकस्थितशाश्वताशाश्वतदेवगृहस्थापितजिनेन्द्रबिम्वरूपांच जिनान् स्मरामीति ॥ 8 ॥ तथा 'तमतिमिरपडल' इत्यादिके सप्रमेऽधिकारे निखिलकुमततिमिरनिकरापहारकारि ज्ञानं स्मरामोति, तथा अष्टमे 'सिद्धाणं बुद्धाणं' इत्यादिरूपे द्वितीये 'जे य अईया सिम्हा' इतिरूपे चतुर्थे 'लोगास उजोयगरे' इत्यादिरूपे च यथासङ्खयं सिद्धान् द्रव्यजिनान् नामजिनांश्च स्मरामीति, तथा यावञ्चगराणं करेमि काउस्सग्ग' इत्यादिरूपे द्वादशेऽधिकारे वैयावृत्यकरसुरान् स्मरामीति ॥ 86 ॥ ॥ 51 // Page #96 -------------------------------------------------------------------------- ________________ प्रवचन गरोद्वारे ॥ 52 ॥ ae arrears चाचैत्यवन्दनविधिः, परमेवंविधविधिविशुद्धं चैत्यवन्दनमहोरात्रमध्ये साधुभिः श्रावह fararia विधीयत इति 1 तत्राह- साहूण सत्त वारा होइ अहोरत्तमज्झयारंमि । गिहिणी पुण चिह्नवंदण तिय पंत्र य सन वा चारा ॥ 5 ॥ विथ हरे भोगणसमर्थमि तह य संवरणे । feer डोकालिये सत्तहा जणो ॥ 90 ॥ पक्रिम गिहिणोवि हु सनविहं पंचहा व इयरस्स । होइ जहणेण पुणी तीसुधि संझासु इय तिविहं ॥ 11 ॥ नवकारेण जहना दंडकथुइजुयल मज्झिमा नेया । उक्सा विहिपुञ्चगसक्कत्थ पंचनिम्माया ॥ 92 ॥ 'साण सत्त वारे न्यादि, साधूनां सप्त वारा अहोरात्रमध्ये भवति चैत्यवन्दनं गृहिणः - श्रावकस्य पुनश्चैत्यवन्दनं प्राकृतत्वाल्लुप्तप्रथमैकवचनानन्तमेतत् तिस्रः पञ्च सप्त वा वारा इति ॥ 89 ॥ तत्र साधूनामहोरात्रमध्ये कथं तत्सप्त चारा भवतीत्याह-- 'पडिकमणेत्यादि, प्राभातिकप्रतिक्रमपर्यन्ते 1 ततश्चैत्यगृहे 2 तदनु भोजनसमये 3 तथाचेति समुच्चये भोजनानन्तरं च संवरणे - संवरणनिमितं प्रत्याख्यानं हि पूर्वमेव चैत्यवन्दने कृते विधीयते 4, तथा सन्ध्यायां प्रतिक्रमण प्रारम्भे 5 तथा 1 चैत्यवंदनद्वारे सप्तविधादि चैत्यवंदन तथा जघन्या दिभेदः ॥ 52 ॥ Page #97 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे । वंदनद्वारे सप्तविधादि चैत्यवंदन तथा जधन्यादि भेदः सापममये 6 तथा निद्रामोचनरूपप्रतिरोधकालिकं च 7 सप्तधा चैत्यान्दनं भवति, यतेजातिनिर्देशादेकवचनं यतीनामित्यर्थः ॥ 9 ॥ गृहिणः कथं सप्त पश्च तिम्रो या वागश्चन्यवन्दनमित्याह-'पडिक्कमओऽति, द्विसन्ध्यं प्रतिक्रमतो गृहस्थस्यापि यतेरिव सप्तवेलं चैत्यवन्दनं भवनि, यः पुनः प्रतिक्रमणं न विधत्ते तस्य पञ्चवेलं, जघन्येन तिमृष्वपि सन्ध्यासु चैन्यचन्दनमिति त्रिविधम् ॥ 11 ॥ नन्वेनम्याश्चैत्यवन्दनायाः किमेक एव प्रकार: ? किं वा जघन्यादिकृतं प्रकारान्तरमप्यस्ति ?. बाढमम्नीत्याह--'नवकारेणे त्यादि, जघन्य मध्यमोत्कृष्ट भेदेन त्रिविधं तावच्चन्यवन्दनं, तत्रैकेन 'नमो अरिहंताणं' इत्यादिना यदिवा-पायान्नेमिजिनः म यस्य रुचिभिः श्यामीकृताङ्गस्थिताक्ग्रे रूपदिदृक्षया स्थितीत प्रीते सुराणां प्रभो । काये भागवते च नेत्रनिकरैर्वृत्रद्विषो लाञ्छिते, सम्भ्राताखिदशाङ्गनाः कथमपि ज्ञात्वा स्तवं चक्रिरे ॥ 1 ॥ ___ इत्यादिरूपेण स्तवेन जघन्या चैत्यवन्दना, अन्ये पुनः प्रणाममात्ररूपां जघन्यो चैत्यवन्दना वदन्ति, प्रणामस्तु पञ्चधा भवति, यथा-एकाङ्गः शिरसो नामे, द्वयङ्गश्च करयोदयोः । त्रयाणां नमने व्यङ्गा, करयोः शिरसस्तथा ॥ 1 ॥ चतुर्णा करयोञ्जन्योनमने चतुरङ्गकः । शिरसः करयोर्जान्योः, पञ्चाङ्गः पञ्चमो मतः ॥ 2 ॥ इति, मध्यमा तु स्थापनाऽहत्स्तवदण्डकैकस्तुतिरूपेण युगलेन भवति, अन्ये वेवं व्याख्यानयन्ति Jinemal -- Page #98 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे । ॥ 54 ॥ स्थान व्याख NAAMKARisinsaanakamananews ...... ते n TwisduseE दण्डकाना-शक्रस्तबादीनां पञ्चकं तथा स्तुतियुगलमिति-समयभापया स्तुतिचतुष्टयं ताभ्यां या वन्दना सा मध्यमा, साम्प्रतरुट्या एकवारवन्दनेत्यर्थः, उत्कृष्टा तु विधिपूर्वकशकस्तयोपलक्षितपञ्चदण्डकनिर्मिता 'जय वीयराय' इत्यादिप्रणिधानपर्यन्ता चैत्यवन्दना भवतीति. अन्ये पुनः शक्रम्नवपञ्चकभणनेनोत्कृष्टचैत्यवन्दना भवतीति व्याचक्षते, एवं च शक्रस्तवपञ्चकं भवति-उत्कृष्टचैत्यवन्दनया वन्दितुकामः साधु श्रावको वा चैत्यगृहादी गन्वा यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलस्त्रैलोक्यगुरौ विनिवेशितनयनमानसः संवेगवेगग्यभरोज्जम्भमाणरोमाञ्चकञ्चुकिनगात्रः प्राप्तप्रकपहर्षवशविसर्पद्वाष्पपूरपूर्णनयननलिनः सुदुर्लभ भगवञ्चरणारविन्दवन्दनमिति बहुमन्यमानः सुसंवृत्ताङ्गोपाङ्गो योगमुद्रया जिनसम्मुखं शक्रम्तवमस्खलिता. दिगुणोपेतं पटति. तदनु ऐपिथिकीप्रतिक्रमणं करोति, ततः पश्चविंशन्युच्छ्वासमानं कायोत्सर्ग कृत्वा पायित्वा 'लोगस्सुजोयगरे' इत्यादि परिपूर्ण भणित्वा जानुनी च भूमौ निवेश्य योजितकाकुशेशयस्तथाविधसुकविकृतजिननमस्कारभणनपूर्व शक्रम्तवादिभिः पञ्चभिर्दण्डकैजिनममिवन्दते, चतुर्थम्तुतिपर्यन्ते पुनः शक्रस्तवमभिधाय द्वितीय वेलं तेनैव क्रमेण वन्दते, तदनु चतुर्थशकस्तवभगनानन्तरं स्तोत्रं पवित्रं भणित्या 'जय वीयराय' इत्यादिकं च प्रणिधानं कृत्वा पुनः शक्रस्तवमभिधत्ते इति, एपा घोत्कृष्टा चैन्यवन्दना ऐपिथिकीप्रतिक्रमणपूर्विकैव भवति, जघन्यमध्यमे तु चैत्यवन्दने ऐपिथिकी रतिक्रमणमन्तरेणापि भवत इति । / 92॥ 'वंदणयं' ति द्वितीयं द्वारमधुना व्याख्यायते, तबाह-- मुहणतयदेहाऽऽवस्सएसु पणवोस हुति पत्तेयं । छहाणा छच्च गुणा छच्चेव हवंति गुरुवयणा ॥ 9 ॥ 24 Page #99 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे अहिगारिणो य पंच य इयरे पंचेच पंच पडिसेही । एकोऽवग्गह पंचाभिहाण पंचेव आहरणा ॥ 94 / / 2 वन्दन आसायण तेतीसं दोसा बत्तीस कारणा अट्ठ । कद्वारेयाणौयसयं ठाणाण वंदणे होइ नायच्वं ॥ 95 / / स्थान-- 'मुहणंत' इत्यादि गाथात्रयं. मुखस्यानन्तकं-वस्त्रं मुखानन्तकं- मुखवस्त्रिका तच देहश्च-कायः । व्याख्या आवश्यकानि च द्वयवनतादीनि तेषु प्रत्येक पञ्चविंशतिः स्थानानि, तथा पद स्थानानि 'इच्छा येत्यादीनि, तथा षड् गुणाः 'विणओवयारे त्यादिकाः, तथा पडेत्र भवन्ति गुरोर्वचनानि 'छंदेणेऽत्यादिनि, प्राकृते लिङ्गमनन्त्रमिति मूत्रे पुसा निर्देशः । / 93 / / तथाऽधिकारिणो येषां वन्दनकं दीयन्ते 'आयरियज्वज्झाए' इत्यादयः पञ्च, तथा येषां न दीयते चन्दनकं तेऽपीतरे अनधिकारिणः पञ्चैत्र 'पासत्धो ओसन्नो' इत्यादयः, तथा पश्च प्रतिषेधाः 'ववित्तपराहत्ते' इत्यादयः, तथैकोऽवग्रहः 'आयप्पमाणमेत्तो' इत्यादिना भणिष्यमाणस्वरूपः, तथा बन्दनकस्य पश्चाभिधानानि-चंदणचीकिहकम्म' इत्यादीनि पर्याया इत्यर्थः, तथा पञ्चैवोदाहरणानि 'सीयले खुड्डए' इत्यादीनि ॥ 94 ॥ तथाऽऽशातनास्त्रयस्त्रिंशत् 'पुरओ पक्रवासन्ने' इत्यादिकाः, 'अणाढियं च थड ca' | ॥ 55 / Ramnalesadivar th Page #100 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे ॥ 56 ॥ इत्यादयो द्वात्रिंशदोषाः, 'पडिकमणे सज्झाए' इत्यादीत्यष्टौ कारणानि एवं सर्वेषु मीलितेषु द्विनवतं शतं 162 स्थानानां वन्दनके भवति ज्ञातव्यमिति प्रतिद्वारगाथायार्थः ॥ 95 ॥ fafguisehaNegA नव अक्खोडा नवेव पक्खोडा । पुरिमिल्ला उच्च भवे मुहवुनी होइ पणवीसा ॥ 96 ॥ बासरह पाएसु अ हुति तिनि पत्तेयं । पिडीत देणनीसा ॥ 97 ॥ 'दिट्ठीत्यादि, इह च मुखानन्तकपञ्चविंशतिः कायपञ्चविंशतिश्च सुप्रतीतत्वात्सूत्रकृता न व्याख्याता, वयं तु विनेश्जनानुग्रहाय किञ्चिद्वितन्महे, तत्र मुखानन्तकस्य मुखस्त्रिकायाः पञ्चविंशतिरेवं यथा वन्दनकं दातुकामः कश्विद्धव्यः क्षमाश्रमणदानपूर्व गुगेरनुज्ञां मार्गयित्वा उत्कटिकासनः सन् मुखवस्त्र प्रमार्य तदवग्भागं चक्षुषा निरीक्षेत इदमेकमालोकनं ततस्तां परावर्त्य निरूप्य च त्रयः पुरिमाः - प्रस्फोटन - रूपाः कर्तव्याः, तदनु त परावर्त्य निरीक्ष्य च पुनरपरे त्रयः पुरिमाः एवमेते पद ततो दक्षिणकराड्गुल्यन्तरे द्वियं वा कृत्वा द्वयोर्जङयोर्मध्ये प्रसारितवामकरतलोपरि त्रयस्त्रयः करप्रमार्ज नारूप प्रस्फोट त्रयेण त्रयेणान्तरिता आस्फोटकाः कर्तव्याः, अत्र आस्फोटा-अखोडा इति प्रसिद्धा नव, प्रमार्जनारूपाव प्रस्फोटा :- पखोडा इति प्रसिद्धा नव, एवमेते मिलिता मुखानन्तकपञ्चविंशतिः ॥ 96 ॥ तथा देहपञ्चविंशतिरेवं यथा दक्षिणपाणिस्थितवधूटकीकृतमुखवत्रिकया वामबाहोर्मध्यद - 2 बन्दन कद्वारे मुखवस्त्र कादेहा वश्यक पञ्च विशत ॥ 56 ॥ Page #101 -------------------------------------------------------------------------- ________________ प्रवचन सारोदारे क्षिगवामभागानां क्रमेण प्रमार्जनमित्येकं त्रिकं, ततो वामकरे तथैव मुखवस्त्रिका विधाय दक्षिणबाहोर्याम: बाहुबत्प्रमार्जनमिति द्वितीयं त्रिक, नतः समुत्सारितवधृटिकया करद्वयगृहीतप्रान्तया मुखबस्विकया शिरसो 12 वन्दन मध्यदक्षिणवामभागानां क्रमेण प्रमार्जनमिति तृतीयं त्रिकं ततः शिरोवन्मुखवक्षसोरपि प्रमार्जनमिति चतर्थ कद्वारे पञ्चमे त्रिके, नदनु दक्षिणकरकलितया मुखपोतिकया दक्षिणस्कन्धदेशोपरि क्षिप्तया पृष्ठदक्षिणभागप्रमार्जन मुखवस्त्रि ततो बामकरस्थितया तया तथैवं पृष्टवामभागप्रमार्जनं, नदनु वामकरस्थितयैव तया दक्षिणकशाधस्तान्नि- कादेहाक्षिप्तया दक्षिणपृष्ठाधस्तनप्रदेशस्य प्रमार्जनं, ततो दक्षिणकरस्थितया तया तथैव वामपृष्ठाधस्तनप्रदेशप्रमा वश्यकजनं, तदनु दक्षिणकरस्थितया वयटकीकृतया मुखपोतिकया प्रत्येक दक्षिणवामपादयोः क्रमेण मध्यदक्षिण-पञ्चविंशति वामप्रदेशप्रमार्जनं, अत्र च पञ्चभिस्त्रिकैः पश्चदश पृष्ठप्रमार्जनाचतुष्टयं दक्षिणवामचरणप्रमार्जनात्रिकद्वयं चेति सर्वमीलने देहप्रमार्जनापश्चविंशतिः, इयं च देहपञ्चविंशतिः पुरुषानाश्रित्य विज्ञेया, स्त्रीणां तु गोप्यावयवविलोकनरक्षणाय हस्तद्वयवदनपादद्वयानां प्रत्येकं तिखः प्रमार्जना इति पञ्चदशैव भवन्तीति ॥ 97 ॥ अथाऽऽवश्यकपञ्चविंशति सूत्रकृदेव विवृणोति - दुओणयं अहाजायं, कीकम्मं बारसायं । चउस्सिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥ 98 ॥ 'दुओणय' मित्यादि, अवनमनमवनतमुत्तमाङ्गेन प्रणमनमित्यर्थः द्वे अबनते यत्र तद् व्यवनतं, ॥ 57 एक यदा प्रथममेव 'इछामि खमासमणो ! वन्दि जावणिज्जाए निसीहियाए' इत्यभिधाय Page #102 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे ॥ 58 ॥ जमण छन्दोऽनुज्ञापनायैवावनमति, द्वितीयं पुनर्यदा कृतावतों निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय छन्दोऽनुज्ञापषतराआ पथाजतं यथाजन्येत्यर्थः, जन्म व श्रमणत्वं योनिनिष्क्रमणं चाश्रित्य विज्ञेयं तत्र रजोहरणमुखवत्रिकाचोलपट्टकमात्रया श्रमणी जातो भालतलव दिनकरसम्पुटतस्तु योन्या निर्गतः एवम्भूत एव च चन्दकं ददाति तदव्यतिरेकाद्वन्दनकमपि यथाजातमभिधीयते, कृतिकर्म-वन्दनकं द्वादश आवर्ता :सूत्राभिधानगर्भाः कार्यव्यापारा यस्मिंस्तद् द्वादशावर्त इह च प्रथमप्रविष्टस्य 'अहो ? कार्य 2 कायसंफा 3 खमणिओ मे किलामो अप्पलिताणं बहुसुभेण मे दिवसो बक्कंतो 1, जत्ता मे 4 जयणि 5 ज्जं च मे 6' इति सूत्रगर्भा गुरुचरणकमलन्यस्तहस्तशिरःस्थापनरूपाः पद् आचर्ताः भवन्ति, निष्क्रम्य पुनः प्रविष्टस्याप्येत एवं पडिति मिलिता द्वादश caussira 'ti चत्वारि शिरांसि - upacArAcchiro'vanamaaft यत्र तचतुः शिरो बन्दनकं तत्र प्रथमप्रविष्टस्य वामेमि खमासमणी । देवसियं वैकमं' इति भणतः शिष्यस्य एकं शिरः 'अहमवि खामेमि तुमे' इति वदत आचार्यस्य द्वितीयं शिरः पुनरपि निष्क्रम्य प्रविष्टस्य श्रामणाकाले एवमेव शिरोद्वयं ज्ञेयमिति चतुःशिरो वन्दनकं, अन्यत्र पुनरेवं dRzyate"saMkAsanANe एगं वामनानमणे सीसस्स बीयं, एवं बीयपवेसेवि दोन्नि" इति [ संस्पर्शनमने एक क्षामणानमने शिष्यस्य द्वितीयं एवं द्वितीयप्रवेशेऽपि द्वे ] 'tiguttaM'tti तिस्रो गुप्तयो यत्र तत् त्रिगुप्तं मनसा सम्यक् प्रणिहितः वाचाऽस्वलितान्यक्षराण्युच्चारयन् कायेनाऽऽवर्तानविराधयन् वन्दनकं करोति, चशब्दोसार्रणे, 'दुपवेति द्वौ प्रवेशौ यस्मिन् तद् द्विप्रवेशं प्रथमो गुरुमनुज्ञाप्य प्रविशतः द्वितीयः पुन 2 वन्दन कद्वारे आवश्यक पश्च विंशतिः । / 58 / / Page #103 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 2 वन्दन कद्वारे पम्थान ॥ 54 ॥ द्वार निर्गत्य प्रविशन इति, 'एगनिकग्वमणति एक निष्क्रमणं गुरोरखग्रहादावश्यिया निर्गच्छतो यत्र तत्तथा इत्यावश्यकपञ्चविंशतिः । / 98 / / 'लहाणेऽति द्वारमधुना इच्छा य अणुण्णवणा अव्वाचाहं च जत्तं जवणा gh। त अपराहखामणावि य छट्ठाणा hu~ti चंदणए ॥ 19 ॥ 'इच्छा य अणण्णवणेऽत्यादि, इच्छा चानुज्ञापना अन्यायाधं च यात्रा च यापना चापराधक्षामणा अपि च षट स्थानानि भवन्ति बन्दनके इति गाथासंस्कारः । तत्रेच्छा नामस्थापनद्रव्यक्षेत्रकालभावभेदैः पड्विधा, तत्र नामस्थापने क्षुण्णे, द्रव्येच्छा सचित्तादिद्रव्याभिलापोऽनुपयुक्तस्य वेच्छामीत्येवं भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलापः, कालेच्छा रजन्यादिकालाभिलाषः, यथा-"रयणीमभिसारिआओ चोरा परदारिया य इच्छति । तालायरा सुभिक्खं बहुधन्ना केइ दुबिभक्खं ॥ 1 ॥ " रिजनीमभिसरिकाः चौराः पारदारिकाश्चेञ्छन्ति । तालाचराः सुभिक्षं बहुधान्याः केचिद् दुर्भिक्षम् ॥ 1 ॥ ] भावे इच्छा प्रशस्तेतरभेदाविधा, प्रशस्ता ज्ञानाधमिलाप: अप्रशस्ता कामिन्यायनुरागाभिलाषः, अत्र च प्रशस्तभावेच्छयाऽधिकारः । इदानीमनुज्ञापना, साऽपि नामादिभिः षड्भेदा, तत्र नामस्थापने सुगमे, द्रव्यानुज्ञापना विधा-लौकिकी लोकोत्तरा कुप्रावचनिकी च, तत्र लौकिकी सचित्ताचित्तमिश्र दैस्त्रिधा अश्वाद्यनुज्ञापना प्रथमा मुक्ताफलवैडूर्याद्यनुज्ञापना द्वितीया विविधाऽऽभरणविभूषितबनिताद्यनुज्ञापना तृती ॥ 6| Page #104 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 2 वन्दन कद्वारे 6 गुणाः या, लोकोत्तराऽपि सचित्तादिभेदै स्त्रिविधा-शिष्याद्यनुज्ञा प्रथमा वस्त्रायनुज्ञा द्वितीया परिहितवस्त्रादिशिष्याद्यनुज्ञा तृतीया, एवं कुग्रायचनिक्यपि त्रेधाऽवगन्तव्या; क्षेत्रानुज्ञापना यावतः क्षेत्रस्यानुज्ञापन विधीयते यस्मिन क्षेत्रेऽनुज्ञा व्याख्यायते क्रियते वा, एवं कालानुज्ञापनापि, भावानुज्ञापना आचाराद्यनुज्ञापना, एपा चात्र ग्राह्या । 'अव्यायाहंति न विद्यते व्याबाधा यत्र तदव्याचाधं वन्दनं, सा च व्याबाधा द्रव्यतो भावतश्च, नयनः सहगाभिमानकता, भारतो मिथ्यात्वादिकृता, सा द्विरूपाऽपि न विद्यते यत्रेति, एतच्च बहुसुभेण भे' इत्यादिना कथितं, 'jatta'tti यात्रा द्विविधा-द्रव्यतो भावतश्च, द्रव्यतस्तापसादीनां मिथ्यादृशां स्वक्रियोत्सर्पणं भावतः साधूनामिति । 'javaNAya'tti यापनाऽपि द्विधा-द्रव्यतो भावतश्व, द्रव्यतः शर्कराद्राक्षादिसदोषधैः कायस्य समाहितत्वं, भावतस्तु इन्द्रियनोइन्द्रियोपशान्तत्वेन शरीरस्य समाहितत्वं । क्षामणाऽपि द्रव्यतो भावतश्च, द्रव्यतः कलुषाशयस्य इहलोकापायभीरोः भावतस्तु संविग्नचित्तस्य संसारभीगेरिसि, एवं षट् स्थानानि वन्दनके भवंति ॥ 99 ॥ 'छच्च गुण' ति द्वारमधुना, तत्र कश्चित्पृच्छति-को गुणोऽनेन वन्दनकेन दीयमानेन सम्पद्यते यदर्थमीदृशः क्लेशः क्रियते ? तत आह विणओवयार माणस्स भंजणा पूअणा गुरुज्ञ्न्स्स्। तित्थयराण य ANA सुयधम्माराहणाऽकिरिया ॥ 10 ॥ मे Page #105 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे ॥ 61 ॥ 'विणओ' इत्यादि, विनयति विनाशयति सकलक्लेशकारकमष्टप्रकारमपि कर्म यः स विनयः स एवोपचार: आराधनाप्रकारो गुरोर्विनयोपचारः, तथा मानस्य - अहङ्कारस्य भञ्जना - विनाशः कृतो भवति, जात्यादिमदाध्माता हि न मन्यन्ते देवं न वन्दन्ते गुरून् नश्लाघन्ते परं वन्दनके च दीयमाने एवंविधानर्थनिबन्धनमभिमानो नाशितो भवतीति, अत एव गुरुपूजाऽप्येवं भावतः कृता भवति, तथा सकलकल्याणमूला तीर्थकराणामप्येवमाज्ञा परिपालिता भवति, यतो भगवद्भिर्विनयमूल एवं धर्मः प्रत्यपादि, तथा श्रुतधर्माराधना च कृता भवति, यतो वन्दनकपूर्वमेव श्रुतग्रहणं क्रियते तथा पारम्पर्येण वन्दन कादक्रिया भवति, एअसे: सिद्ध एव भवति, स च पारम्पर्येण वन्दनकलक्षणाद्विनयादेव सम्पद्यते, उक्तं च paramarSibhiH"tahArUvaM णं भंते! समणं वा माहणं वा वेदमाणस्स वा पज्जुवासमाणस्स चंदणा पज्जुवासणाय किंफला पन्नत्ता?, गोअमा ! सवणफला, सेणं सवणे किंफले पन्चने ?, गोअमा ! नाणफले, से णं नाणे किफले 1, गोमा ! विणले, विनाणे पञ्चकखाणफले, पचक्खाणे संजमफले, संजमे अणण्यफले, अणहए तबफले, तवे बोदाणफले, बोदाणे अकिरियाफले, अकिरिया सिद्धिगडगमणफल" त्ति [तथारूपं भदन्त ! श्रमणं वा माहनं वा वन्दमानस्य पर्युपासीनस्य वा वन्दना पर्युपासना च किंफला प्रज्ञप्ता, गौतम ! श्रवणफला, तत् श्रवणं किंफलं ?, गौतम ज्ञानफलं तत् ज्ञानं किंफलं 1, गौतम ! विज्ञानफलं विज्ञानं प्रत्याख्यानफलं प्रत्याख्यानं संयमफलं संयमोऽनाश्रवफलः अनाश्रवः तपःफलः तपो व्यवदानफलं व्यवदानमक्रियाफलं अक्रिया सिद्धिगतिगमनफला ] इत्यादि, तत्र 'अणण्हते' इति अनाश्रवो नवकर्मानादानमित्यर्थः, 'वोदाण' ति व्यवदान - विशुद्धिः पूर्वक्षपणमित्यर्थः ॥ 100 ॥ 2 चन्दन कद्वारे 6 गुणाः ॥ 61 ॥ Page #106 -------------------------------------------------------------------------- ________________ JAYANReer--- प्रवचनसारोद्वारे 2 वन्दनः कद्वारे 6 गुरुवच। नानि ॥ 62 ॥ छच्चेव हवंति guruvayaga'tti द्वारं, तबाह छंदेण 'णुजाणाभि तहत्ति तुम्भंपि वट्टए एवं । अहमवि खाममि तुमे वयणाई vaMdaNa'rihassa // 11 // 'छदेणेत्यादि. इह हि शिष्येण गुरोः यन्दनकं दातुकामेन 'इच्छामि खमासमणो ! बंदिङ जावणिजाए निस्सीहियाए इत्युक्ते गुरुपदि व्याक्षेपवाधायुक्ततदा भणति-प्रतीक्षस्वेति, तच्च बाधादिकारणं यदि कथन योग्यं भवति नदा कथयति अन्यथा तु नेनि चूर्णिकारमतं, वृत्तिकारस्य तु मतं त्रिविधेनेति भणति, मनमा वचमा कायेन निषिद्धोऽमीत्यर्थः, ततः शिष्यः सझपवन्दनं करोति, व्याक्षेपादिरहितश्चेद्गुरुस्तदा वन्दनकमनुज्ञातुकामचन्दनेति वदति, छन्देन-अभिप्रायेण ममाप्यभिप्रेतमेतदित्यर्थः, ततः शिष्येण 'अणुजाणह मे miuggaha'minyukte गुरुगह-अनुजानामीति अनुज्ञातस्त्वं, प्रविश ममावग्रहमि त्यर्थः, ततः शिष्येण 'निस्सीहीन्यादि दिवसो वहकतो' इति पर्यन्ते सूत्रे भणिते गुरुराह-तथेति यथा भवान ब्रवीति, अस्माकं शुभेन दिवसो व्यतिक्रान्त इत्यर्थः, ततः शिष्येण 'जत्ता भै' इत्युक्ते गुरुबदनि-युष्माकमपि वर्तते 1 इति, मम तावत् संयमनपोनियमादिलक्षणा यात्रा उत्सर्पति, भवतामप्युत्सर्पतीत्यर्थः, ततः पुनरपि विनेयेन 'जवणिज्जं च भे' इत्युक्ते गुरुर्भणति-'eva'miti इन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं वर्तते मम शरीरमित्यर्थः, ततो भूयोऽपि शिष्येण 'वामेमि स्त्रमासमणो! देवसियं वैक्कम' मिन्युक्ते गुरुक्ति-अहमपि क्षमयामि त्वामिति, देवसिकं व्यतिक्रमं प्रमादोद्भवमहमपि Page #107 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे 2 बन्दन कद्वारे 5 अधिकारिणः ॥ 63 ॥ त्वां क्षमयामीत्यर्थः, एवं वचनानि-आलापकाः षट् वन्दनाईस्य-वन्दनकयोग्यस्य भवन्तीति ॥ 101 ॥ ___अथ 'अहिगारिणो य पंच u'tti द्वारं, तत्राह-- आयरिय उचज्झाए पवत्ति धेरइ तहेव रायणिए । एएसि किडकम्म काय निजरवाए ॥ 10 ॥ आयरिये' न्यादि; अधिकारियो वन्दनकाय योग्याः पञ्च-आचार्य उपाध्यायः प्रवर्तकः स्थविरम्तथैव रत्नाधिका, एतेषां पानां कृतिकर्म-चन्दनकं कर्तव्यं निजेरार्थ, तत्राऽऽचर्यते-सेव्यते कल्याणकामैरित्याचार्य:-सूत्रार्थोभयवेत्ता प्रशस्तसमस्तलक्षणलक्षितक्षेत्रो गाम्भीर्यस्थैर्यधैर्यादिगुणगणमणिभूषितश्च, उपसमीपे समागन्याधीयते-पठ्यते यस्मादसावुपाध्यायः, तथा चैतत्स्वरूपम् - "सम्मत्तनाणसंजमजुत्तो सुत्तस्थतदुभयविहिन्न । आयरियठाणजोगो सुत्तं वाएउवज्झाओ ॥ 1 ॥ " इति । / [सम्यक्त्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः ॥ 1 ॥ ] यथोचितं प्रशस्तयोगेषु साधून प्रवर्तयतीति प्रवर्तकः, यदुक्तम्-'तवसंजमजोगेसु जो जोगो तत्थ तं पवत्तेइ । असहं च नियत्तेइ गणतत्तिल्लो पवत्तीओ ॥ 1 ॥ " [तपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति । अपमर्थ च निवर्तयति गणतप्तिपरः प्रवर्तकः ॥ 1 ॥ ] तथा सीदतः साधून ज्ञानादिषु ऐहिकामुष्मिकापायदर्शनतः स्थिरीकरोतीति स्थविरः, उक्तं ca"thirakaraNA पुण धेरो पवत्तिवावारिएसु अन्थेसु। जो जत्थ सीयै जई संतबलो तं थिरं कुणै ॥ 1 ॥ " ॥ 63 / / Page #108 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे ॥ 64 ॥ [ स्थिरकरणात् पुनः स्थविरः प्रवर्त्तक व्यापारितेष्वर्थेषु । यो यत्र सीदति यतिः विद्यमानस्तं स्थिरं करोति ॥ 1 ॥ ] रत्नाधिकः- पर्यायज्येष्ठः, एतेषां कृतिकर्म विधेयं ॥ 102 ॥ अथ 'इयरे पंवेवति द्वारं, तत्राऽऽह्न - पागल 2 होह कुसीलो 3 तहेव संसत्तो 4 / अछंदोवि 5 अ एए अवंदणिजा जिणमयंमि ॥ 103 ॥ सो पासो दुविहो सव्वे देसे य होइ नायव्वो । सव्वंमि नागदंसणचरणाणं जो उ पासंमि ॥ 104 ॥ देसंमि य पात्थो sejAyara'bhihaDarAyapiNDaM च F नीयं च अग्गपिण्डं भुजै निकारणे चैव ॥ 105 ॥ ओसनोवि यदुविहां सच्चे देसे य तत्थ सव्वंभि । अवबद्धपदफएइत् ठवियगभोई य नापच्वो ॥ 106 ॥ आवस्सयसज्झाए पडिलेहणभिक्वाणभत्तट्ठे । आगमणे निरगमणे ठाणे य निसीयणतुयहे ॥ 107 ॥ आवस्सग्राहयाई न करेइ अहवा विहीणमहियाई । गुरुवयणवला व तहा भणिओ देसावसन्नोति ॥ 108 ॥ 2. ca kdr| ana kAri // 66 Page #109 -------------------------------------------------------------------------- ________________ . प्रवचनसारोद्धारे द्वारे 5पासस्थादिस्वरूप तिविहो होह कुसोलो नाणे तह दसणे चरित्ते य । एसो अवंदणिजो पन्नत्तो थीयरागेहिं ॥ 109 ॥ नाणे नाणायारं जो ल विराहेह कालमाईयं । दसण दंसणयारं चरणकुसीलो इमो होइ ॥ 110 ॥ कौय भूईकम्मे पसिणापसिणे निमित्तमाजोवी । कककरुयाइ लकवण उचजीवै विजमंताई ॥ 111 ॥ सोहग्गाइनिमित्तं परेसि पहवणाइ कौयं भणियं । जरियाइभूइदाणं भूईकम्मं विणिहिट्ठ ॥ 112 ॥ सुविणगविज्जाकहियं आईवणघंटियाइकहणं वा । जं सासइ अन्नेसि पसिणापसिणं हवै एयं ॥ 13 ॥ तीयाइभावकहणं होइ निमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगण सुत्ताइ सत्तविहं ॥ 114 ॥ कककुरुया य माया नियडीए डंभणंति जं भणियं । थोलवणाइ लकवण विसामंताइया पयवा ॥ 115 ॥ संसत्ती उ इयाणिं सो पुण गोमत्तलंदए चेव । उच्छिमणुच्छिदं जं किंचिच्छभए सव्वं ॥ 116 ॥ 6 5 NowwwwwwwmeNAlAmmitte Page #110 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे ॥ 66 ॥ एमेव मृलुत्तरदोसा य गुणा य जत्तिया केई 1 (स) सहिडिया संसतो भण्णए तम्हा ॥ 117 ॥ सो विगप्पो भणिओ जिणेहिं जियरागदोसमोहेहिं । एगो संकिलिट्ठी असंकिलिडो नहा अन्नो ॥ 118 ॥ पंचाचपत्ती जो खलु तिहिं गारवेहिं पडिवो । effeinest संसत्तो संकिलिउ ॥ 119 ॥ पासत्थाईएस संविग्गेसु च जत्थ मिलई उ तहि तारिसओ होई पियधम्मो अहव इयरो उ ॥ 120 ॥ उत्तमायरंतो पस्त्तं चैव पनवेमाणो एसो उ अहाउंदो इच्छाछंदोत्ति एगट्टा ॥ 121 ॥ उस्स्रुत्तमणुवइटुं सच्छंदविगप्पियं अणणुवाई परतिपत्ती तितिणो य इणमो अहाच्छंदो ॥ 122 ॥ सच्छंद महविगपिय किंवी सुहसायविगह पडिबडो । I । | तिहिं गारवेहिं मज्जह तं जाणाही अहानंदं ॥ 123 ॥ 'पासो' इत्यादि पार्श्वस्थः अवसन्नो भवति कुशीलस्तथैव संसक्तः यथाछन्दोऽपि च एते अवन्दनया जनमते, तत्र पार्श्वे तटे ज्ञानादीनां यस्तिष्ठति स पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशा 2 बन्दन कद्वारे 5 पास स्थादि स्वरूपं । / 66 / Page #111 -------------------------------------------------------------------------- ________________ प्रवचन सागेद्वारे HEST इस पाशास्तेषु तिष्ठतीति पाथः सद्विःतो देशश्च तत्र सर्वतो यः केवलारी सम्यग्ज्ञानदर्शनचारित्रेभ्यः पृथक् तिष्ठति, देशतः पुनः पार्श्वस्थः स यः कारणं तथाविधमन्तरेण शय्यातराभ्याहतं नृपतिपिण्डं नैत्किमपिण्डं वा भुङ्क्ते तथा वैतानि कुनान्याभाव्यानि नान्यस्वेति यः कुलनिश्रया farer तथा गुर्वादीनां योग्यानि स्थापनाकुलानि यः कारणमन्तरेणैव प्रविशति ॥ 103 ॥ तदेवाह - 'सो पासेत्यादि व्याख्यातोऽर्थः नवरं प्रतिदिनं तावन्मात्रं दास्यामि मद्गृहे नित्यमागन्तव्यमिति निमन्त्रितस्य नित्यं गृचतो नित्यपिण्डः तत्क्षणोतीर्णोदनादिस्थान्या अभ्यापारिताया या शिखा - उपरितनभागलक्षणा मोऽग्रपिण्डः ॥ 104-105 ॥ अवसन्नमाह-'ओसन्नो' इत्यादि, सामाचारीविषयेऽवसीदति -प्रमाद्यति यः arsenes, ast fafer:- sarva deza, तत्राचबद्धपीठफलकः स्थापनाभोजी व सर्वावसो ज्ञातव्यः ॥ 103 ॥ तत्रैककाष्ठनिप्पलसंस्तारकालामे बहुभिरपि वंशादिकाष्ठखण्डेदेवरादिवन्धान् दत्त्वा वर्षासु संस्तारकः क्रियते स च सन्ध्यादिषु बन्धानपनीय प्रत्युपेक्षणीय इति विनाडा, यस्त्वेवं न प्रत्युपेक्षते सोऽवबद्धपीफलकोसेअतेद्, अथवा पुनः पुनः शयनादिनिमित्तं नित्यमास्तीर्णसंस्तारक एवं एकान्तानास्तीर्णसंस्तारक एव वा य आस्ते म एवमभिधीयते स्थापनादोषदुष्टप्राभृतिकाभोजी व स्थापितकभोजी । देशावसन्नमाह - 'आवेऽत्यादि, आवश्यक-प्रतिक्रमणादि, स्वाध्यायः - वाचनादिः आवश्यकं च स्वाध्यायश्चेति समाहारस्तस्मिन् सुखवादेः प्रत्युपेक्षणायां मिशायां - गोचरचर्यायां न्याने धर्मध्यानादिलक्षणे भक्तार्थे भोजने भोजनमण्डल्यामितियावत् आगमने - बहिर्भागादुपाश्रयप्रवेश लक्षणे निर्गमने-प्रयोजना 2 वन्दनकद्वारे 5 पास त्यादिस्वरूपं ॥ 67 ॥ Page #112 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे पेन्शया उपाश्रयादहिर्गमनस्वरूपे स्थाने-कायोत्सर्गाविस्थाने निषीदने-उपवेशने त्वग्वतने-शयने इति |ह्वा 2वन्दनकसर्वत्र सप्तमी निर्देशो द्रष्टव्यः ॥ 10 ॥ ततश्चैतेष्वावश्यकादिषु विपये देशावसनो भवतीति शेषः, कदेत्याह- 'आवेऽत्यादि, यदेतान्यावश्यकस्वाध्यायादीनि स्थानानि सर्वथा न करोत्यथवा हीनाधिकानि करोति प्रनिपिद्धकालकरणादिदोषदुष्टानि 5 पास स्थादिशा करोतिन्दा देशमाएको भानीयः, इदमत्र तात्पर्य-यः प्रतिक्रमणाद्यावश्यकं न करोनि हीनाधि स्वरूपं क्यादिदोषदुष्टं या करोति स्वाध्यायं न करोति प्रतिपिद्धकालकरणादिदोषदुष्टं या करोति प्रत्युपेक्षणमपि न करोति दोषदुष्टं वा करोति आलस्यवश्यः सुखलिप्सुर्भिक्षायां न पर्यटति अनुपयुक्तो वा पर्यटनि अनेपणीयं वा गृह्णाति, ध्यानं शुभं यथा-"किं मे कई किं च मे किचसेसं. किं मणिज्जं न समायरामि" !! [किं मया कृतं किं च मे कृत्यं शेष किं शस्यं न समाचरामि ] इत्यादिलक्षणं पूर्वापररात्रकाले न ध्यायति अशुभ वा ध्यायति भक्तार्थे मण्डल्यां न भुझ्ने कदाचिद्वा भुक्ते काकशृगालादिक्षित वा करोति मण्डलीसम्बन्धिमयोजनादिदोषदुष्टं या भुक्ते. अन्ये त्याहुः-'a0भत्तत्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणं, ततोऽयमर्थः--प्रत्याख्यानं न करोति गुरुणा वा भणितो गुरुसम्मुखं किंचिदनिष्टमुक्त्वा क्रो। ति आगमने नैषेधिक्यादिसामाचारी न करोति निर्गमनेऽप्यावश्यकादिसामाचारी न करोति कायोत्सर्ग गमनागमनादिषु न करोति दोषदुष्टं वा करोति निषदनशयनयोः सन्दंशकभूप्रमार्जनादिसामाचारी न करोति, 'गुरुवयण ति सामाचारीवितथाचरणादिकरणेष्वावश्यकवेलादौ सम्यगालोचय प्रायश्चित्तं प्रतिपद्यस्वेत्यादि mee sa nawal Page #113 -------------------------------------------------------------------------- ________________ pravacana सारोदारे गुरुणा भणितः सन् तद्वचनं प्रतिवलति-सम्मुखीभूयानिष्टं किश्चिज्जल्पति न तु गुरुवचस्तथैवानुतिष्ठति भणितः । एष देशाव सन्नः, उपलक्षणं चेदं, ततः स्खलितेषु मिथ्यादुष्कृतं न दत्ते गुरवे वैयावृत्यं न क- 2 रोति संवरणादिषु बन्दनकं न दत्ते आदाननिक्षेपणादिषु प्रत्युपेक्षणाप्रमार्जने न करोति इत्याद्यन्यदपि सा- कदा माचारीवितथाचरणं देशयावस्थतादिकारणमिति । / 108 / / 5पा ___ अथ कुशीलमाह - 'तिविहो होईत्यादि, कुत्सितं शीलमस्येति कुशीलः, स त्रिविधो भवति- त्यादि ज्ञानविषये दर्शनविषये चारित्रविषये च, एषोऽवन्दनीयो- वन्दनानईः प्रज्ञप्तो वीतरागैः-अर्हद्भिः ॥ 109 ॥ स्वरूप तत्र ज्ञानकुशोलदर्शनकुशोलो लक्षणतः प्राह - 'नाणे' इत्यादि ज्ञानाचार-काले विशए' इत्यादिकमष्टप्रकारं यो विराधयति न सम्यगनुतिष्ठति स ज्ञाने--ज्ञानविषये कुशीलो भवति, दर्शनाचार 'निस्संकिय निक्कंखिय' इत्यादिक्रमष्टप्रकार यो विराधयति स दर्शने-दर्शनविषये कुशीलः, चरणकुशील: पुनरयं-वक्ष्यमागलाणो भवति । / 110 ॥ तमेवाह-कौय bhUI'tyAdi दारगाहा, कौतुकभूतिकर्मणी प्रश्नाप्रश्नी निमित्तं आजीविका कल्ककुरुका चः समुच्चये लक्षणं विद्यामन्त्रादिकं च य उपजीवति स चरणकुशीलः ॥ 111 ॥ ___ एतानि पदानि स्वयमेव व्याचष्टे-'सोहग्गाइनिमित्तं' इत्यादि, सौभाग्य-जनमान्यताऽपत्यादिनिमित्तं परेषां-योषिदादीनां त्रिकचतुष्कचत्वरादिषु विविधौषधीमिश्रितजलस्नानमृलिकावन्धनादि यत् क्रियते तत्कौतुकं भणितं, यद्वा कौतुकं नाम आश्चर्यम्, यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन Page #114 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे 11 06 11 ना नाशिकया वा निष्काशयति तथा मुखादग्नि निःसारयतीत्यादि तत्कुर्वन्नसौ चरणकुशीलो भवतीति द्रष्टव्यं, एवमुत्तरत्राऽपि, ज्यरितादीनामभिमन्त्रितरक्षाप्रदानं शय्यादीनां चतुर्दिशं भूतिकर्म विनिर्दिष्टम् । / 112 ॥ 'सुविणगे' त्यादि, केनापि स्वाभिमतं वस्तुपृष्टमपृष्टं वा स्वप्ने विद्यया जपिता कथितं 'आईख 'ति कर्णपिशाचिया घण्टिकादिभिर्वा मन्त्राभिषिक्ताभिः कथितं यत्कथ्यते अन्येषां प्रश्नाप्रश्नं भवत्येतन् ॥ 113 ॥ 'तीयाई' त्यादि, अतीत वर्तमान भविष्यत्कालत्रयवर्तिलाभालाभादिभावकथनं भवति निमित्तं इदं तु वक्ष्यमाणमाजीव्यत इत्याजीवं जात्यादिसप्तविधं यथा कञ्चन भिल्लमालादिजातियमीश्वरं दृष्ट्वा ग्राहाहमपि मालादिजातयः स चैकजातिसम्बन्धानस्य भिक्षादानादिकां प्रतिपति करोति इति जात्युपजीवी, एवं वयं भवन्तश्चैक कुलशिल्पकर्मतपोगणवर्तिन इत्यादिवचनविरचनया कुलायाजोवी, आहारादिगृद्ध व तपःसूत्राभ्यासप्रकटनं कुर्वाणश्च तपः सूत्राजीवी, तत्र कुलं उग्रादिकं पितृसमुत्थं वा शिल्पंविज्ञानमाचार्यशिक्षाकृतं कर्म - स्वयंशिक्षितं "साचार्यकं शिल्पम् अनाचार्यकं कर्मे "ति वचनात् तपोऽनशमादिकं, गणो मल्लगणादिः, 'गुण' इति च पाटोऽशुद्ध इव लक्ष्यते निशीथादिभिर्व्यभिचारात्, सूत्रकालिकादि, आदिशब्दः स्वगतानेकभेदसंसूचकः ॥ 114 ॥ कल्ककुरुका पुनः काऽभिधीयते इत्याह-- 'कक्ककुरुके ऽति माया, अत्रैव तात्पर्यमाह - निकृत्या - शाठयेन परेर्पा दम्भनं - वञ्चनमिति यदुक्तं भवति, अन्ये तु कल्ककुरुकाशब्दार्थमित्थमाचक्षते - यथा कल्को नाम प्रत्यादिपु रोगेषु क्षारपातनं अथवाऽऽत्मनः शरीरस्य देशतः सर्वतो वा लोघ्रादिभिरुद्वर्तनं, 2 वन्दन ऋद्वारे 5 पास त्थादि स्वरूपं ॥ 70 ॥ Page #115 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे स्वरूपं तथा कुरुका देशतः सर्वतो वा शरीरस्य प्रक्षालनमिति, स्त्रीलक्षणादीनि आदिशब्दात् पुरुषलक्षणादिपरिग्रहस्तेषां कथनं, यथा - "अस्थिध्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं स्वरे चाज्ञा, सर्व 2 वन्दन कद्वारे सच्चे प्रतिष्ठितम् । 12" इत्यादिसामुद्रिकलक्षणकथनं, विद्यामन्त्रादयः प्रकटाः, तत्र देव्यधिष्ठायिका विद्याः देवाधिनायकस्त मन्त्रः समाधनाचा विद्या निःसाधनस्त मन्त्र इति, आदिशब्दान्मलकर्मचादिपरि 5 पासग्रहः, तत्र मलकम पम पिण्यासत्या अपपषिणीकरण अपुरुषद्वपिण्याः सत्याः पुरुपद्वेषिणीकरणं गर्भो. स्थादित्पादनं गर्भपातनमित्यादि, चूर्ण योगादयस्तु प्रकटाः, उपलक्षणमात्रं चैतत् अतः शेषमपि शरीरविभूषादिक चरणमालिन्यजनक कुर्वाणश्चरणकशील इत्यर्थः । / 115 / इदानीं संसक्तमाह-'संसत्तो u' इत्यादि, गुणर्दो पैश्च संसज्यते-मिश्रीभवतीति संसक्तः, तुशब्दोऽप्यर्थः, ततो यथा पार्श्वस्थावमन्नकुशीला वन्दनकार्हा न भवन्ति तथा संसक्तोऽपीत्यर्थः, स पुनरित्थं ज्ञातव्यो यथा गवादीनां खादनकलिन्दके उच्छिष्टमनुच्छिष्टं वा भक्तखलकर्षासादिकं क्षिप्तं सत् सर्व प्राप्यते । / 116 ॥ एमेवे त्यादि, एवमेव-कलिन्दकक्षिप्तभक्तखलादिवत् प्राणातिपातनिवृत्यादिस्वरूपमूलगुणाः पिण्डबिशुद्यादिस्वरूपोनरगुणाश्च बहवो दोपाश्च तद्वयतिरिक्तास्ते सर्वेऽपि तस्मिन् सन्निहिताः प्राप्यन्ते संसक्तो भण्यते तस्मात् ॥ 117 ॥ __ 'सो दुविगप्पो' इत्यादि, संसक्तो द्विविकल्पो भणितो जिनैर्जित्राग्दोप्मोहै। एकश्च संक्लिष्टोऽसंक्लिष्टस्तथा अन्यः ॥ 118 ॥ Page #116 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे ॥ 72 ॥ कद्वारे 5 पासस्थादिस्वरूप तत्र संक्लिष्टमाह-'पंचासवेऽत्यादि, पञ्चाश्रवाः-प्राणातिपातादयस्तेषु प्रवृत्तो यः खलु त्रिषु गौर वेषु-ऋद्धिगौरवादिषु प्रतिबद्धः 'इत्थीगिहिसंकिलिहोति स्त्रोसंक्लिष्टो गृहिसंक्लिष्टश्च, तत्र स्त्रीप्रतिषेवी स्त्रीसंक्लिष्टः गृहिसम्बन्धिना द्विपद चतुष्पदधनधान्यादीनां तु तप्तिकरणप्रवृत्तो गृहीसंक्लिष्टः, स संसक्तः संक्लिष्टः । / 119 ॥ असंक्लिष्टमाह-पासत्याइ' इत्यादि, पार्श्वस्थादिषु मिलितस्तद्रपना भजते, संबिग्नेषु मिलितः संविग्नमिवात्मानं दर्शयति, तत्र तत्र तादृशो भवतीत्यर्थः, म च प्रियधर्मोऽथवा इतरस्तु-अप्रियधर्मो भवती. ति ॥ 12 ॥ इदानीं यथालन्दमाह-'ussutta'mityAdi. पत्रादुर्द्वमुत्तीर्ण परिभ्रष्टमित्यर्थः उत्सूत्रं तदाचरन्स्वयं सेवमानः उत्सूत्रमेव च यः परेभ्यः प्रज्ञापयन वर्तते एप यथाछन्दः, एतस्येव पर्यायमाह-'इच्छाछंद" इति एकार्थ नामेति । / 121 / / ___अत्र च किमिदमुत्सूत्रमिति परिप्रश्ने सन्याह- 'ussutta'mityAdi, उत्सूत्रं यज्जिनादिभिरनुपदिष्टं स्वच्छन्देन-स्वाभिप्रायेण विकल्पितं-उत्प्रेक्षितं अत एव सिद्धान्ताननुपाति-स्वकीयबुद्धिरचितत्वेन जैनागमानुयायि न भवतीत्यर्थः; यथाछन्दम्यैव गुणान्तरमाह-परतप्तिपु-गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः, तथा तिंतिणो नाम यः स्वल्पेऽपि केनचित्साधुनाऽपराद्धे पुनः पुनरनवरतं झपनास्ते एष यथाच्छन्दः ॥ 122 ॥ hava // 72. / 220 nformatale Page #117 -------------------------------------------------------------------------- ________________ pravacana तथा - 'सच्देऽत्यादि, स्वच्छन्दा - आगमनिरपेक्षा याऽसौ मतिस्तया विकल्प्य किञ्चिदालम्बनमध्ययनादिकं ततः सुखमास्वादयतीति सुखास्वादः स चासो विकृतिप्रतिवद्ध स तथा अपुष्टालम्बनं किंचि सारोद्वारे द्विकल्प्य यः सुखसुर्विकृतिप्रतिबद्धो भवतीत्यर्थः तथा त्रिभिगौरव:- ऋद्विरससातलक्षणैर्यो माद्यति तं जानीहि यथाछन्दमिति ॥ 123 ॥ ॥ 73 // अत्र च पार्श्वस्थं सर्वथैवाचारित्रिणं केचिन्मन्यन्ते तच न युक्तियुक्तं प्रतिभासते सहृदयानां यतो यद्येकान्तेनैव पार्श्वस्थोऽचारित्री भवेत् तर्हि सर्वतो देशतश्व इति विकल्पयकल्पनमसङ्गतं भवेत्, चारित्राभावस्योभयत्रापि तुल्यत्वात् तम्मादेव भेदद्वयकल्पनाद् ज्ञायते सातिचारचारित्रसचापि पार्श्वस्थस्य, न चेदं स्ममनीषिकयोच्यते, यतो निशीवचूर्णावप्येवं दृश्यते - "पासस्थो अच्छइ सुत्तपोरिसिं अत्थपोरसि च नो करेइ, दंसणाइयारेसु वट्ट, चारिते न वट्ट, अड्यारे वा न वज्जेह, एवं सत्थो अच्छर्3a पासस्थो "त्ति [ पार्श्वस्थ स्तिष्ठति सूत्रपौरुषीं अर्थपौरुषीं च न करोति, दर्शनातिचारेषु वर्त्तते चारित्रे न वर्त्तते अतिचारान् वा न वर्जयति एवं स्वस्थस्तिष्ठति पार्श्वस्थः ] अनेन ग्रन्थेन सर्वथाऽस्य पार्श्वस्थस्य न चारित्राभावोऽवसीयते, किंतु शत्रलितचारित्रयुक्तताऽपीति । "पंचेव पडिसेहेति" द्वारमधुना, तत्राह - वक्त्राहुत्ते मते मा कयाह दिखा । आहार व करिते नीहारं वा जह करेह ॥ 124 ॥ 2 वन्दन कद्वारे 5 प्रतिपेधः ॥ 73 ॥ Page #118 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 2 वन्दनकद्वारे अपग्रहः ॥ 74 ॥ पसंते आसणत्ये य, उवसंते उवहिए । अणन्नवित्त मेहावी, किकम्म पौंजए ॥ 125 ॥ आयप्पमाणमित्तो चउदिसिं होइ उग्गहो गुरुणो । अणणन्नायस्स सया न कप्पए तस्थ पविसेउं ॥ 126 ॥ 'वक्वित्तेऽत्यादि, व्याक्षिप्त अनेकभविकलोकमकुलायां सभायां देशनाकरणादिना व्यग्रं 1, पराहूतमिति-केनापि कारणेन पराङ्मुखं 2, प्रमत्तं क्रोधनिन्द्रादिप्रमादेन मा कदाचिद्वन्देत 3, आहार या कुर्वाणं 4 नीहारं उच्चारं वा यदि करोति 5 तदा न वन्देतेति सम्बन्धः ॥ 124 / / इह च धर्मान्तरायानवधारणप्रकोपाहारान्तरायलज्जावशपुरीषानिर्गमनादयो दोषा यथासङ्ख्यं न ज्ञातव्याः, एताद्वपक्षस्त्वत्रानुक्तोऽपि विज्ञेयः, यथा-'पसंतेऽत्यादि, तत्र प्रशान्तो-व्याक्षेपविरहितः आसनस्थोनिषद्यास्थितः उपशान्तः-क्रोधादिप्रमादरहितः उपस्थितः-छन्दे नेत्यादिवचनमुच्चारयन् , शेषं सुगमम् । / 125 ॥ __अथ 'ekkovagaha'tti द्वारं तबाह-'आयप्पमाणे त्यादि, आत्मप्रमाणमात्रः-सार्धहस्तत्रयप्रमाणचतुर्दिशं भवत्यवग्रहो गुरोः, अननुज्ञातस्य गुरुणा न कल्पते तन्मध्ये प्रवेष्टु, तत्रावग्रहणमवग्रहः, स च नामस्थापनाद्रध्यक्षेत्रकालभावभेदैः षड्विधः, नामस्थापने सुगमे, द्रव्यस्य मुक्ताफलादेखग्रहणं द्रव्यावग्रहः, यो यत्क्षेत्रमवगृह्णाति स क्षेत्रावग्रहः स च समन्ततः सक्रोशं योजनमेकस्मिन् क्षेत्रेऽवगृहीते सतीति, कालावग्रहो यो यं कालमवगृह्णाति, यथा, तुबद्धे मासमेकं वर्षासु चतुरो मासानीति, भावावग्रहो द्वैधा-prazasto' 74 ॥ N Page #119 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 75 ॥ प्रशस्तव, प्रशस्तो ज्ञानादीनामवग्रहः, अप्रशस्तव क्रोधादीनां, अथवाऽवग्रहः पंचधा- 'देविंदराज गहवर' [ देवेन्द्रराजगृहपति ] इत्यादिगाथया वक्ष्यमाणस्वरूपः ॥ 126 ॥ अत्र क्षेत्रावग्रहेण प्रशस्त भावावग्रहेण चाधिकारः । अथ 'paMcAbhihANa'ti द्वारमाह darfareshi पूआकम्मं च वियकम्मं च । चंदणस्स इमाई हवंति नामाई पंमेव ॥ 127 ॥ सोयले 1 ए 2 कण्हे 3, सेवए 4 पालए 5 तहा । पंचेए दिता, कीकम्मे हुति नायव्वा ॥ 128 ॥ इह कर्मशः क्रियावचनः प्रत्येकं योज्यते, 'वंदणेऽत्यादि तत्र 'वदि अभिवादनस्तुत्योः' इत्यस्य वन्द्यते - स्तूयतेऽनेन प्रशस्त मनोवाक्कायव्यापारनिकरेण गुरुरिति वन्दनं तदेव कर्म बन्दनकर्म, तद् द्विधाद्रव्यतो भावत, द्रव्यतो मिध्यादनुपयुक्तसम्यग्दृष्टेष, भावत उपयुक्त सम्यग्दृष्टेः, तथा चिञ् चयने इत्यस्य चयनं - कुशलकर्मण उपचयकरणं चितिः सेव कर्म चितिकर्म, कारणे कार्योपचारात् कुशलकर्मोपचयकरणं रजोहरणाद्युपधिसंहतिः, तदपि द्वेधा-द्रव्यतो भावतय, द्रव्यतस्तापसादिलिङ्गग्रहण कर्म अनुपयुक्तसम्यग्दृष्टिरजोहरणाद्युपधिक्रिया च भावतस्तु उपयुक्तसम्यग्दृष्टिरजोहरणादिकर्म, तथा करणं कृतिः - अवनामादिक्रिया कर्म कृतिकर्म, तच देवा-द्रव्यतो भावतच द्रव्यतो निवादीनामत्रनामादिकरणमनुपयुक्तसम्यग्दृष्टीन वा, भावत उपयुक्तसम्यग्दृष्टीनां तथा पूजनं पूजा-प्रशस्त मनोवाक्कायचेष्टा सेव कर्म पूजाकर्म, तदपि द्वेधा 2 वन् कद्वारे अभिव निरूपण ॥ 75 Page #120 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे । / 76 / / द्रव्यतो भावत, द्रव्यतो निहवादीनामनुपयुक्तसम्यग्दृशां वा भावत उपयुक्तसम्यग्दृष्टीन, तथा विनयनं विनयः, विनीयते विनाश्यते वाष्टप्रकार कर्मानेनेति विनयः स एव कर्म विनयकर्म, तदपि द्वेधा-द्रव्यतो भाआस्, द्रव्यतो ह्निवादीनामनुपयुक्त सम्यग्दृष्टीनां वा, भावत उपयुक्तसम्यग्दृष्टीनामिति । वन्दनकस्य इमानि भवन्ति पञ्चैव नामानीति । / 127 / 'पंचेव AharaNa'tti द्वारं - 'सीयले ऽत्यादि । शीतलको नृपतिः परित्यक्तराज्यसमृद्धिगृ हीतसर्वज्ञोऽण्णेन तदीयगुणगणेन प्रमोदमानमानसैर्निजगुरुभिर्विश्राणितश्रमणानन्ददायिसूरिपदो द्रव्यभा भन्ने बन्द उदाहरणं, तथा द्रव्यभावस्वरूपे चितिकर्मणि स्थविरैर्निजगुरुभिगुरुपदस्थापितक्षुल्लक उदाहरणं, तथा तथाभूत एव कृतिकर्मणि प्रणमदनेक महाप्रचण्ड मण्डलेश्वर मण्डली मौलिमण्डनमुकुटकोटिनिविष्टविशिष्टमाणिक्यमालातल समुच्छलदनवरतस्फुरद्रुण किरण पुञ्ज पिञ्जरित चरणकमलः शालापतिवीरक कलितः कृष्णो दृष्टान्तः, तथा पूजाकर्मणि द्रव्य भावभेदभिन्ने सेवकद्वयमुदाहरणं, तथा विनयकर्मणि द्विविध एव पालकशास्त्राबुदाहरणं, पञ्चैते दृष्टान्ताः कृतिकर्मणि- सामान्यतो वन्दनके भवन्ति ज्ञातव्याः ॥ 128 ॥ उदाहरणानि चैतानि सङ्क्षेपतः कथ्यन्ते, तत्र भावतः शोतलको दाहरणं यथाअनिता भालतिलके श्रीपुरे पुरे । प्रतापशकान्तदिक्चकः, क्ष्मापालः शीतलोऽजनि ॥ 1 ॥ सर्वज्ञशासन क्षीरनीर सद्गतिस्तुतः । शुद्धपक्षद्वयो राजहंसः क्रीडति यः सदा ॥ 2 ॥ तस्याभृद्भगिनी भाग्यसौभाग्यैकनिकेतनम् । सद्धर्मकर्मनिर्माणपरा शृङ्गारमञ्जरी ॥ 3 ॥ साच विक्रमसिंहस्य, राज्ञी जाता जगत्पतेः सल्लक्षणं क्रमात्पुत्रचतुष्टयमजीजनत् ॥ 4 ॥ 2 वन्दन कद्वारे 5 उदाहरणानि । / 76 / / Page #121 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 77 ॥ 2 वन्दन। कद्वारे 5 | उदाहरणद्वारे भाव शीतलको । दृष्टांता शीतलश्च महीपालश्चास्वैराग्यरञ्जितः । श्रीधर्मघोषमूरीणामन्तिके व्रतमग्रहीत् ॥ 5 ॥ तं च विज्ञातसिद्धान्ततस्वं गीतार्थशेखरम् । गुरवस्तद्गुणैस्तुष्टाः, स्वपदेऽथ न्यत्रीविशन् । / 6 / / अन्येधुनिजपुत्राणां, कलाकौशलशालिनाम् । शृङ्गारमञ्जरी राज्ञी, रहस्येवमवोचत । / 7 ॥ वत्सा ! यउमाक एवेकः, श्लाघ्यो जगति मातुलः । येन साम्राज्यमुत्सृज्य, जगृहे व्रतमुत्तमम् । / 8 / / यश्च निःशेषशास्त्राब्धिपारदृश्वा मुनीश्वरः । निस्सङ्गं विहरन्नित्यं, प्रबोधयति देहिनः । / 9 / / पचेलिमं यथाऽग्राहि, संसारस्यामुना फलम् । तथा वत्सास्तदादातु, भवतामपि युज्यते ॥ 10 ॥ यता-कोटिशो विषयाः प्राप्ताः, संपदश्च सहस्रशः । राज्यं च शतशो जीवनं च धर्मः कदाचन । / 11 / / इत्थं मातुर्वचः श्रुत्वा, संविना जनक निजम् । तेऽनुज्ञाप्याहतीं दीक्षा, जगृहुः स्थविरान्तिके । / 12 ॥ सञ्जातास्ते च गीतार्था. वन्दितु निजमातुलम् । अवन्त्यां च गताः सायं, तद्भाह्यायामवस्थिताः॥13॥ अथ गन्ता पुरीमध्ये, श्रावकः कोऽपि तद्गिरा । श्रीशीतलमुनीन्द्राय, तत्स्परूपं न्यवेदयत् । / 14 / / इतश्च-शुभेनाध्यवसायेन, तेन तेन महात्मनाम् । तेषां निशि समुत्पन्नं, चतुर्णामपि केवलम् ॥ 15 ॥ ततश्च कृतकृत्यत्वाद्यावतत्रैव ते स्थिताः । प्रभाते नागमंस्तावदुत्कः श्रीशीतलोऽजनि ॥ 16 ॥ यामादृवं स्वयं तेषामन्तिकेऽसौ गतस्ततः । अनादरपरस्तांश्च, वीक्ष्य संस्थाप्य दण्डकम् ॥17॥ ऐर्यापथीं प्रतिक्रम्य, समालोच्यैवमभ्यधात् । कुतोऽहं भवतो बन्दे, तेऽप्यूचुस्ते यतो मतम् 1 ॥ 18 ॥ अहो दुष्टा अमी शैक्षा, निर्लज्जा इत्यवेत्य सः । क्रोधाध्मातो ददौ तेषां, चतुर्णामपि वन्दनम् ॥ 19 ॥ कपायकण्डकारूढं, तमुचुस्ते त्वया पुरा । द्रव्यतो वन्दनं दत्तमिदानीं देहि भावतः ॥ 20 ॥ Page #122 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 2 वन्दन कद्वारे 5 उदाहरण 78 क्षुनको हरणं किमेतदपि जानन्ति, भवन्त इति सोऽब्रवीत् । तेऽपि तं प्रत्यवोचन्त, जानीमो नितरामिदम् । / 21 / / आचार्यः कथमित्याह, तेऽप्याहुनितः स च । ब्रवीति कीदृशात् ते च, त्रु वन्त्यप्रतिपातितः ॥ 22॥ पापेनाशातिता एते, मया केवलिनो हहा । इत्थं निन्दनिवृत्तोऽसौ, कण्डकस्थानतस्ततः ॥ 23 ॥ क्रमानेषु चतुर्थाय. ददतस्तस्य वन्दनम् । केवलज्ञानमुत्पन्नमपूर्वकरणादिना ॥ 24 ॥ द्रव्यतो वन्दनं पूर्व, कषायोपेतचेतसः । जन्ने पश्चाच्च तत् तस्य, शान्तस्वान्तस्य भावतः । / 25 / / इदानीं चितिकर्मणि तादृशमेव क्षुल्लकोदाहरणमुच्यतेतथाहि-गच्छे गरीयसि क्वापि, गुन्न्सुन्द्र्सूरिभिः। दिवं यियासुभि द्धैः, शुभलक्षणलक्षितः ॥ 1 ॥ स्वपदे क्षुल्लकः कोऽपि, स्थापितः सङ्घसम्मतः । तम्य च तिनः सर्वे, कुर्वन्न्याज्ञामहर्निशम् । / 2 ॥(युग्म्म् ) गीतार्थ स्थविराभ्यणे, नानाग्रन्थान् पठत्यमौ । अन्यदा मोहनीयेन, मोहिनो मुनिमण्डले ॥ 3 ॥ भिक्षाकृते गते साधुमेकमादाय सत्वरम् । शरीरचिन्ताच्याजेन, व्रतं मोक्तुमना बहिः ॥ 4 ॥ गतस्तिरोहिते वृक्षः, साधावुद्धावितस्ततः । एकस्मिन् वनखण्डे च, फलपुष्पाकुलद्रुमे । / 5 / / विश्रान्तोऽसौ शमीवृझं, नीरसंबद्धपीठकम् । पथिकैः पूज्यमानं च, विलोक्येति व्य्चिन्त्य्त्॥6॥च्तुर्भिक्लाप्क्ण् अच्यते यदसौ लोकेर्बकुलादिषु सत्स्वपि । चिरन्तनैः कृतस्यास्य, तत्पीठस्य विम्भितम् ॥ 7 ॥ तन्नीरमः शमीवृक्षो, यादृशस्तादृशोऽस्म्यहम् । गीतार्थेषु कुलीनेषु, सत्स्वप्यन्येषु साधुषु ॥ 8 ॥ यन्निःशेषजनेभ्योऽहं, लभे पूजामनेकधा । सर्व गुर्वासनादीनां, तन्माहात्म्यं विम्भते ॥ 9 ॥ ततस्तारुण्यमत्तेन, मयेदं धिग विधिसितम् । विचिन्त्येति निवृत्तोऽसौ, निजा वसतिमागतः ॥ 10 ॥ PHESHANAGdiost :-. . Page #123 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 79 ॥ 2 बन्द कद्वारे 5 उदा हरणद्वा कृष्णोद हरण बहिर्गनानामस्माकमाकस्मिकमजायन । शूलं वेला ततो लना, साध्वादीनित्युवाच सः ॥ 11 ॥ प्रशमामृतमन्नोऽसौ, गीतार्थेभ्यो रहस्यदः । सम्यक् सकलमालोच्य, प्रायश्चित्तं प्रपन्नवान् ॥ 12 ॥ द्रव्यतश्विनिकर्माभूत, पुरा रागाढयचेतसः । प्रशान्तस्य पुनस्तस्य, भावतस्तदजायत ॥ 13 ॥ इदानीं कृतिकर्मणि कृष्णोदाहरणंयथा-सुराष्ट्रमण्डले श्रीमद्वारमत्यामभून्पुरि . निःसीमविक्रमावासो, वासुदेवो महीपतिः ॥ 1 ॥ तस्य शालापतिर्भक्ती, वीरको नाम सेवकः । वासुदेवमनालोक्य, यो न भुङ्क्ते कदाचन ॥ 2 ॥ पासुदेवो न वर्षासु, कुरुने राजपाटिकाम् । बहवो हि विपद्यन्ते, जीशस्तस्यां तदा किल ॥ 3 ॥ अन्तरन्तःपुरं किन्तु, कृष्णः क्रीडति संततम् । अप्राघुवन् प्रवेशं च, द्वाःस्थतो द्वारि वीरकः ॥ 4 ॥ गोमयालेपिका कृत्वा, पुष्पैरभ्यर्च्य चाबजत् । नित्यं नाभुङ्क्त न श्मश्रुनखशुद्धिं व्यधापयत् ॥ 5 ॥ निवृत्तास्वथ वर्षासु, विधातु राजपाटिकाम् ! निर्गच्छन्तं नृपाः सर्वे, श्रीकान्तमुपतस्थिरे ॥ 6 ॥ मुदिते वीरकेऽथेत्य, प्रणते वेत्रिणं हरिः । पप्रच्छ किमयं जज्ञे, कृशो विच्छायविग्रहः ॥ 7 ॥ देवपादेष्वदृष्टेषु, नाकार्षीभोजनादिकम् । तेनायमीदृशो जात, इति वेत्री व्यजिबपत् ॥ 8 ॥ तुष्टः प्रसादात् कृष्णोऽथ, समभाषिष्ट वीरकम् । अवारितप्रवेशं च, तं सर्वत्राप्यचीकरत् ॥ 9 ॥ इतश्व-कृष्णोऽपि किल निःशेषाः, विवाहसमये निजाः । प्रणन्तुमागताः पादानिति पृच्छति पुत्रिकाः॥10॥ स्वामिन्यः किमु दास्योवा, वत्सा! यूयं भविष्यथ ?ताश्चप्रादुर्भविष्यामः, svaaminystvtprsaadtH||11|| कृष्णोऽप्युवाच यद्येवं, वत्सानां सम्मतं तदा । सनिधौ नेमिनाथस्य गृहणीत व्रतमुत्तमम् ॥ 12 ॥ Page #124 -------------------------------------------------------------------------- ________________ 2 वन सारोद्धारे ॥ 8 ॥ कद्वारे उदाह द्वारे कृष्णो दाहर - समस्तास्तास्ततस्तेन. कृतनिष्क्रमणोत्सवाः । (ग्रन्थाग्रं 1000) प्रव्रज्या प्रत्यपद्यन्त, श्रीमन्नेमिजिनान्तिके ॥ 13 / / अन्येधुरेकया राज्या, शिशिता निजपुत्रिका । अहं दासी भविष्यामीत्येवं वाच्यस्त्वया पिता ॥14॥ ततो विहिला , जनन्या पेपिता सती । पृष्टा कृष्णेन पुत्री सा, ददौ शिक्षितमुत्तरम् ॥ 15 ॥ संसारे मा भ्रमन्त्वन्या, अध्यसाविव मे सुताः । शिझये कथमेता तत, कृष्ण एवं व्यचिन्तयत् ॥ 16 ॥ लब्धोपायश्च पप्रच्छ, वीरकं स रहस्यदः । अरे पूर्व त्वया किश्चित् , कर्म निर्मितमद्भुतम् ? ॥ 17 ॥ परतो निजनाथम्य, ननिर्मितिहेतवे । अमन्दानन्दसन्दोहः, सोऽप्येवमवदत्ततः ॥ 18 ॥ शरीरचिन्ता कुर्वाणो, बदरीशिखरस्थितम् । सरटं लेष्टुनाऽऽहत्य, भूमी पातितवानहम् ॥ 16 ॥ चक्रोत्खातं बहन्नीरं, वर्षासु शकटाध्वना । धारितं वामपादेन प्रतिश्रोतश्च तद्गतम् ॥ 20 ॥ पायनीघटिकामध्ये, प्रविष्टो मक्षिकागणः । कुर्वन् गुमगुमारावं, कराभ्यामस्मि रुद्धवान् ॥ 21 ॥ हरिनृपमहस्राणामपरेधुः सदस्यदः । अब्रवीद्वीरकस्यास्य, शृणुतान्वयकर्मणी ॥ 22 ॥ येन रक्तस्फटो नागो, निवसन बदरीवने । पातितो क्षितिशस्त्रेण, क्षत्रियः सैष वेमवान् ॥ 23 ॥ येन चक्रोन्क्षता गङ्गा, वहन्ती कलुषोदकम् । धारिता वामपादेन, क्षत्रियः सैष वेमवान् ॥ 24 ॥ येन घोषवती सेना, वसन्ती कलशीपुरे । धारिता वामहस्तेन, क्षत्रियः सैष वेमवान् ॥ 25 ॥ नियाजक्षत्रियोऽप्येष, जात उत्तरकर्मणा । तन्तुवायस्तदेतस्य, दास्यामि तनया~ निजाम् ॥ 26 ॥ तेनाथ वीरकोऽभाणि, ददामि तव पुत्रिकाम् । सोऽप्यनिच्छन्नयोग्यत्वाद्, भृकुट्या विनिवारितः ॥ 27 ॥ Similsin a ............ Page #125 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे ॥ 81 ॥ विवाह्य वीरकेणासौ, गृहे नीता प्रतिष्ठति । पल्यङ्के स्वामिपुत्रीति, भक्ति चास्याः करोत्यमा ॥28॥ राज्ञाऽथ वीरकः पृष्टः, करोति वचनं तव । मम पुत्रीति सोऽप्याह, स्वामिन्या अस्मि किङ्करः ॥26॥ अशोक का हि सर्व स्वकर्म तन्मूर्छिन, पातयिष्याम्यहं तत्र ॥ 3 ॥ ज्ञात्वा विष्णोरभिप्रायं वीरकोऽपि गृहं गतः । तां निष्ठुरमिदं प्राहोनिष्ठ पायनिका कुरु ॥31॥ सा रुष्टा कोलकात्मानं न जानासीत्यजल्पत । तेन रज्ज्वाऽऽहता कृष्णं, रुदती सुदती ययौ ॥ 32 ॥ पादों प्रणम्य कृष्णस्य मा जगाद सगद्गदम् । तेनाहमाहता तात, कोलिकेन दुरात्मना ॥33॥ अवादी केशव वत्से !, तेन त्वं भणिता मया । स्वामिनी भव दासत्वं त्वं पुनर्याचसे ननु ॥ 34 साथ व्यजिज्ञपत्तात!, नास्य गेहे वसाम्यहम् । स्वामिन्येव भविष्यामि, सम्प्रति त्वत्प्रसादतः ॥35॥ अत्रि समनुज्ञाप्य ततः श्रीनेमिसन्निधौ । तां प्रवय प्रबन्धेन, ग्राहयामास केशवः ॥36॥ farmers art, स्तर्स्मन्यदा । श्रीनेमो सपरिवारो, वन्दनाय ययौ हरिः ॥37॥ अष्टादश सहस्राणि यतीन्नानागुणोत्तरान् । सानन्दं वन्दते विष्णुर्द्वादशावर्तयन्दनैः ॥38॥ परिश्रान्ता नृपास्तस्थुर्वीरकस्तु तथैव हि । यतस्तदनुवृत्यैव वन्दते विष्णुना सह ॥39॥ redeftovers, श्रीनेमिं पृष्टवान् हरिः । त्रिभिः षष्टिशतैर्नाथ, नाहमेवं श्रमं गतः ॥ 40 ॥ अवोचद्भगवानेवं, कृष्ण ! भक्त्याऽनया त्वया । सम्यक्त्वं क्षायिकं प्राप्तं, तीर्थकृत्कर्म चार्जित्म्॥ 41 ॥ सप्तमपृथ्वीयोग्यं यच्वयाऽऽयुः कर्म निर्मितम् । आनीतं तत्तृतीयायां चन्दनं ददता त्वया ॥42 ॥ तदत्र कृष्णस्य भावतः कृतिकर्म, वीरकस्य तु तदनुवृत्या द्रव्यत इति । 2 वन्दन कद्वारे कृष्णो दाहरणं ॥ 81 ॥ Page #126 -------------------------------------------------------------------------- ________________ 2 वन्दन प्रवचनसारोद्धारे कद्वारे ॥ 82 ॥ सेवकपालकावुदाहरणे इदानीं सेवकोदाहरणं, तथाहिएकस्य भूमिपालस्य, सेवको द्वौ बभूवतुः । आसम्भग्रामयोः सीमाविवादश्च तयोरभृत् । / 1 / / विवादमपनेतु च, गच्छद्भयां नृपसनिधी । ताभ्यो सम्मुखमागच्छन , मुनिर्मागें व्यलोक्यत ॥ 2 ॥ साधुदर्शनतः सिद्धिधं वेत्येकोऽवदत्तयोः । भक्त्या प्रदक्षिणीकृत्य, प्रणिपत्य च तं ययौ ॥ 3.! उद्धाटकं द्वितीयोऽपि, तदीयं विदधत्ततः तं तथैव नमस्कत्य. तदेवोदीर्य चाबजत ॥4॥ विवादे कथिते ताभ्यां, मध्यायः प्रणतो य्यौ। महीभुजा जयो दत्तोऽपरम्य तु पराजयः । / 5 / / अत्र च प्रथमस्य भावतः पूजाकम, द्वितीयस्य च द्रब्यत इति । इदानीं विनयकर्मणि पालकोदाहरणं, तथाहिद्वारवत्यामभूत्पुर्या, वासुदेवो महीपतिः । तस्य पालकशाम्बाधा, बभुवुर्बहवः सुताः । / 1 ॥ अन्येद्युगगते तत्र, श्रीमन्नेमिजिनेश्वरे । वासुदेवो जगादेत्थं, कुमारानिखिलानपि ॥ 2 ॥ यः कल्ये वन्दते पूर्व, स्वामिनः पादपङ्कजम् । यद्याचते स तत्तस्मै, ददाम्यखिलमप्यहम् ॥ 3 ॥ ततश्च-स्वमन्दिरस्थितेनैव, शाम्बेन शयनीयतः । प्रातरुत्थाय सद्भक्त्या, नेमिप्रभुरवन्धत ॥4॥ दुष्टबुद्धिरभव्यश्व, राज्यलोभेन सत्वरम् । पालकोऽप्यश्वरत्नेन, गत्वा प्रभूनवन्दत ॥ 5 ॥ कृष्णोऽपि तत्र गत्वाऽथ, प्रभु नत्वा च पृष्टवान् । शाम्पपालकयोः केन, यूयमद्य नताः पुरा ? ॥ 6 ॥ ततः प्रभुरपि प्राह, कृष्ण ! शाम्वेन भावतः । वयं नमस्कृताः पूर्व, द्रव्यतः पालकेन तु ॥ 7 ॥ केशवोऽपि प्रसादेन, वाजिरत्नं वितीर्णवान् । स्फुरद्गुणकदम्बाय, शाम्नाय विशदात्मने ॥ 8 ॥ अत्र च पालकस्य द्रव्यतो विनयकर्म शाम्बस्य तु भावत इति । जना sindisaniladkisaadish Page #127 -------------------------------------------------------------------------- ________________ 2 vandana प्रवचनसारोद्धारे आशातनाः ॥ 3 ॥ अथ 'आसायग तेनोस' नि द्वारं, तबाह--- पुरओ पक्ग्वासन्ने गंताचिणनिसीयणागमणे । आलोयण पडि सुणणे पुत्वालबगे य आलोए ॥ 129 ॥ तह उपदंस निमंत्रण खडा अयणे तहा अपडिसुणणे । वत्तिय सत्य तुम तजाय नोसुमणे ॥ 130 ॥ नो सरसि कहं छिता परिसं भित्ता अणुट्ठियाई कहे । संथारपायघण 'निहोचसमासणे यावि ॥ 13 ॥ पुरओ अग्गपए से पवे पासंमि पर आसन्ने । गमणेण तिनि ठाणेण तिनि तिणि य निसीयणए ॥ 132 ॥ विणयन्भंसाइगदसणाउ आसायणाओ नय एया। सेहस्स पियारगमे रायणियपुवमायमणे ॥ 13 ॥ पुवं गमणागमणालोए सेहस्स आगयस्स तो। राओ मुत्तेसु जागरस्स गुरुभणिय पडिमुणणा ॥ 134 ॥ 30 31 इम्मतमन्नम्रत् Page #128 -------------------------------------------------------------------------- ________________ ------ प्रवचनमारोद्वारे आशातना आलवणार अरिहं पुवं सेहस्स आलवंतस्स । रायणियाओ एसा नेरसमासायणा होइ ॥ 15 ॥ असणाई यं लदधुपुद्धि सेहे तओ य रायणिए । आलोए चौदसमी एवं उपदसणे नवरं ॥ 16 ॥ एवं निमंतणवि य लधुरयणाहिगेण तह सहि । असणार अघुलाए ग्वहंति यह दलंतस्स ॥ 13 ॥ संगहगाहा, जो न बहसहा निरूविमो वीसु। तं बहाइयणपए ग्वहति विभज जोएजा । / 138 ॥ एवं बहाइयो वह बहुयंति अयामसणंति । आईसहा डायं होइ पुगी पत्तसागतं ॥ 13 ॥ बन्नाइजयं उसह रसियं पुण दाडिमंबगाइयं । मणईट्टतु मणपणं मन्नै मणसा मणाम तं ॥ 140 ॥ निई नेहवगाह रुकावं पुण नेहवनिय जाण । एवं अप्पडिसुणणे नवरिमिणं दिवसविसयंमि ॥ 14 ॥ ग्वनि यह भणंने स्वरककसगुमसरेण रायणियं । आसायणा उ सेहे तत्थ गए होइमा चाण्णा ॥ 14 ॥ - त wwwSARAMORE RANHIMRAesushARMADARSAMMELANAMMARRIAL 22858 Page #129 -------------------------------------------------------------------------- ________________ sponsoreememmmm प्रवचनमारोद्वारे 2 वन्दन कद्वारे आम्बाब् संहो गुरुणा भणिओ तस्थ गओ सुणै देइ उल्लावं । एवं किंति च भणई न मस्थपणं तु वंदामि ॥ 14 ॥ एवं तुमति भणई कोऽसि तुम मज्झ चोयणाए उ ?! एवं तज्जाएणं पडिभणणाऽऽसायणा सेहे ॥ 144 ॥ आनो ! किन गिलाणं पविजग्गसि पडि भनाइ किं न तुम । रायगए थ कहन कहं च एवं असुमणत्ते ॥ 14 ॥ एवं नो सरसि तुमं एसो अत्यो न होइ एवंति । एवं कहमच्छिदिय सयमेव कहेउमारभै ॥ 146 / / तह परिसं चियभिदै तह किंची भणइ जह न सा मिलै । ताए अणहियाए गुरुभणि सवित्थर भणइ । / 147 ॥ सेज्ज संथारं वा गुरुणो संघहिऊण पाएहिं । स्वामेड न जो सेहो एसा आसायणा तस्स ॥ 14 ॥ gurusejjsNdhaargcitttthnnnisiynntuyhnne'h'vraa| गुरूच्चसमासणचिट्ठणाइकरणेण दो परिमा ॥ 14 ॥ 'पुरओ' इत्यादिगाथात्रयं 129-130-131 एतद्गाथाव्याख्यागाथाश्च 'पुरओ अग्गपएसे' इत्यादिकाः, 'करणेण दो चरिमा' इत्यन्ता अष्टादश व्याख्यायन्ते, तत्र गुरोः पुरता अग्रतः कारणमन्तरेण Page #130 -------------------------------------------------------------------------- ________________ me m pravacana मारोद्धार ओर्यन्त्र्बितन्त्य् ॥ 6 ॥ गन्ता-गमनं करोति शिष्यो विनयभङ्गादिहेतुत्वादाशानना मार्गदर्शनादिके तु कारणे न दोषः 1, गुरोः पाश्चाभ्यामपि गमने आशातना 2, पृष्टतोऽश्यामनगमने आशातना निश्विआसक्षतश्लेष्मपातादिदोपप्रसङ्गात, तनश्र यानता भूभागेन गन्दत आशातना न भवति तावता गन्तव्यमिति 3, एवं पुरतः पार्श्वतः पृष्ठतश्च । स्थाने-उद्धवरूप शिष्यम्याऽऽशातनात्रयं 3. पुरतः पार्श्वतः पृष्टतच निषदने आशातनात्रयं 3, कारणे तु नथाविधेऽत्रापि न दोषः, एवं नत्र 9. अत्र च गन्ता आशातनेति तुल्याधिकरण न घटते तस्माल्लु आशातनाः समत्वथींयमिदं पदं विधेयं ततो गन्ता आशात नावान भवतीत्यर्थ वमन्यत्रापि स्वबुद्धया पदामरघटना विधेया मूचापरन्वात्मत्रस्येनि, 'आयमणे नि आचार्येण महोभार भूमिगतस्याऽऽचार्यात्प्रथममेवाचमनं कर्वत्रशासनावान शिष्या भवतीति 10 ॥ 132-133 ॥ 'Aloya'tti उच्चारादिबहिर्देशादागतवति गुगै शिष्यः पूर्वमेव गमनाऽऽगमनविषयामालोचना करोति गुरुस्तु पश्रादिति शिष्य आशातनावान् भवतीति 11, 'अप्पडिसुणणे ति रत्नाधिकस्य रात्री व्याहस्त:-कः मुप्तः? को जागर्तीति तत्र जाग्रदपि अप्रतिश्रोता भवतीत्याशातनावान् शिष्यो भवतीति 12 ॥ 134 ॥ 'पुब्बालवणे यत्ति गुरोरालपनीयस्य कस्यचिद्विनेयेन पूर्वमेवालपने आशातनावान् भवतीति 13 ॥ 135 ॥ 'आलोएत्ति भिक्षामशनपानखादिमस्यादिमरूपामानीय प्रथममेव कस्यापि शिष्यस्य पुरत आली ॥ 86 ॥ चति पश्चाद्गुरोरिति शिष्यस्याशातना 14, 'तह उबदसति तथा-तेनैव प्रकारेणाऽऽशातनेत्यर्थः aza: .50..... a ndhinaariouvi withcountimenacatumnidanas NRNAMAARENDINKAAMANARMANCHER Page #131 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे 2 वन्दन। कद्वारे |33 आशावनाः नादि 4 भिसामानीय प्रथम कस्यचित् शैक्षम्योपदर्शयति पश्चाद् गुगेरिनि शिष्यम्याशातना 15 ॥ 136 ॥ 'निमंतणनि अशनादि 4 भिक्षामानीय गुरुमनामछय पूर्वमेव शै समुपनिमन्त्रयति पश्चात्सूरिमित्याशात गवान शिष्यो भवतीनि 16, 'vaha'ti अशनादि 4 भीक्षामानीय मूरिभिः समं प्रतिगृह्य मूरिमनापृच्छय यस्य यम्य प्रतिभाति तस्य तस्य बद्धं खद्धं-प्रचुरं प्रचुरं ददातीति शिष्ये आशातना, खशब्देन सेद्धान्तिकेन प्रचुमिभिधीयते ॥ 137 ॥ 'मंगहगेऽत्यादि' ननु मंग्रहगाथायां बद्धति पृथक्पदं नोपात्तं तत्कथमयमनुपात्तो दोपो भवद्धिख्यिआयते ?. अत्रोच्यते, यधप्यत्राऽऽहत्य 'खद्ध' शब्दो द्वारगाथायां नोक्तः तथाप्यग्रेतनेऽष्टादशे 'खद्धाययण' लक्षणे दोषे 'खद्र' शब्दो विद्यते स एवात्र विभज्य सप्तदशदोषरूपतया व्याख्यात इति न मङ्ग्रहकारस्य कश्चिद्दोषः, विचित्ररचनानि सूत्राणि भवन्तीति, अत एवाऽऽह विवरणगाथायां सूत्रकार:"मंगहगाहाए जो न खद्धसद्दो निरूविओ वीसु । तं खद्धाययणपए खद्धति विभज्ज जोएज्जा ॥ 1 ॥ " 'वीसुति विष्वग् पृथगित्यर्थः, शेष व्याख्यातमेत्र 17 ॥ 138 ॥ इदानीमष्टादशीमाशातनामाह-'स्वद्धाइयण' नि 'खदायदनं प्रचुरादिभक्षणमित्यर्थः, एतस्याश्च यदाशातनाविवरणं गाथाभिर्व्याख्यातं तद्दशाश्रुतस्कन्धसूत्राऽपेक्षया द्रष्टव्यम् , तथा च तत्रैवं सूत्रम् वडाइगण' त्ति सेहे असणं वा 4 रायणिएण सद्धिं भुजमाणे तत्थ सेहे खद्धं 2 डायं 2 ओसदं 2 रमियं 2 मणुन्नं 2 मणा 2 निद्धं 2 लुक्खं 2 आहारित्ता भवै आसायणा सेहस्स' त्ति एतत्सूत्रानुसारेणेदं द्वारं स्वयमेव विवृणोति-'वडाययणे त्यादि खद्धाद्यदने इत्यत्र पदे खद्धशन्देन बहु 67 ॥ Page #132 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 2 वन्दनकद्वारे । / 88 ॥ आशातना भण्यते 'अयणत्ति' अदनमशनमित्यर्थः, ततः खद्धं-बहु आदिर्यस्य तत् खद्धादि अदन बडवड्डेहि लंबणेहिं खादनमित्यर्थः, आदिशब्दात् डाकादिपरिग्रहः, अत एवाह-'आइस हा डाय होइ पुणो पत्तसागंतं' वृन्ताकचिर्भटिकाचणकादयः सुसंस्कृताः पत्रशाकान्ता डाकशब्देन भण्यन्ते, तं गृहीत्वा गृहीत्वा 'चण्णाइजयं उसह' मित्यादि शुभवर्णगन्धादियुक्तम्-ऊसढम्-उच्छितमित्यर्थः 'रसियं पुण दाशिमम्बगाईयं' रसितं पुनर्दाडिमाम्रफलादिकं केनापि प्रकारेणाचिनीकृतमाकृष्याऽऽकृष्य भुङ्क्ते, 'मणइढं तु मणुन्न' 'मनस इष्ट-प्रियं मनोज्ञ, तदपि तथैत्र 'मन्नै मणसा मणामं तंति मन्यते मनसा मनाममिति निरुक्निवशाव्यमभव्यं वा यन्मन्यते तन् खादतीत्यर्थः । / 139-140 ॥ 'निळ नेहयगादति स्निग्धं स्नेहेन-घृतादिना अवगाढं मिश्रितं तदपि तथैव भुङ्क्ते । 'क्वं पुण नेहवजियं जाण' ति रूक्षं पुनः स्नेहवर्जिनं जानीहि, तदपि तथैव भुङ्क्ते इत्याशातना गुरु प्रति शिष्यम्येति, अन्यत्र पुनरियमेवं व्याख्याता-शिष्येण मिक्षामानीयाऽऽचार्याय यत्किञ्चिद्दरता स्वयं स्निग्धमधुरमनोज्ञानशाकादीनां वर्णगन्धरसस्पर्शवतां च द्रव्याणामुपभोग इति 18 / इदानोमेकोनविंशतितमीमाह-'एवं अप्पडिसुणणेऽत्ति सूरेः शब्दं कुर्वतोऽप्रतिश्रवणं आशातना, नन्वियं 'अप्पडिसुणणे' ति द्वारे पूर्वव्याख्यातैव किमर्थं पुनर्मण्यते ? इत्यत्राह - 'नवरमिणं विवसविसयं' ति इदमप्रतिश्रवणं दिवसे सामान्येनोक्तं, पाश्चात्यं तु विलसदन्धकारायां रात्रौ न कोऽपि जाग्रत सुप्तं चा मां ज्ञास्यतीत्यप्रतिश्रवणमिति द्वयोरनयोर्भेदः 19 ॥ 114 ॥ / sunda dis Hos SS Page #133 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे ॥ 89 ॥ विंशतितमीमाह-वहति बहु भणंति' इत्यादि, खरम्-अत्यर्थ कर्कशेन-परुषेण बृहता च स्वरेण खद्रं-बहु प्रचुरमित्यर्थः रत्नाधिकं भाषमाणे शिष्ये आशातना 20, 'तत्थ गए होहमा ca'nna'- 2 वन्दनकत्ति शिष्यो ग्वाधिकेन व्याहतो यत्रास्ते तत्रस्थ एवोल्लापं ददाति, न पुनः समीपमागत्योत्तरं ददातीति, इयं चान्याऽऽशातना शिष्यस्य । / 142 ॥ ___ अत एवाह-'सेहो गुरुणा भणि ओ तत्थ गओ सुणै देइ उल्ला' इति व्याख्यातार्थम् 21, एवं आशातनाः 'किंति च भणइऽत्ति शिष्यः मूरिणा व्याहृतः किमित्येवं वक्ता, किं भणसीत्यर्थः, एवमाशातना शिष्यस्य, मम्तकेन बन्दे इति चेह वक्तव्यमिति 22 ॥ 143 ॥ एवं 'तुमंति भणइत्ति शिष्यो रत्नाधिकं त्वमिति एकवचनान्तेन वक्ता भवति, 'कोऽसि तुम मज्झ चोयणाए उत्ति कस्त्वं मम प्रेरणायामित्यादीनि शिष्यस्याशातना, शिष्यैः श्रीभगवन्तः श्रीपूज्या ययमित्यादिभिरेव वचनैगु खो भाषणीया इति 23, एवं 'तजाएणं पडिभणणाऽऽसाहणा सेहेऽत्ति शिष्यो रनाधिकं तज्जातेन-तैरेव गुरूक्तवचनः प्रतिभणिता भवति, कोऽर्थः 1-सूरिणा शिष्य उक्तो-'अज्जो किन gilANa'nti ग्लानस्य किमिति किश्चिन करोषि ?, स ब्रते-त्वं किमिति न करोपि, तथा सूरिवदति-त्वमालस्यवान्, स वदति-भवानेवालस्यवानित्यादिस्वरूपेण तज्जातेन गुरु प्रति भणिते भवत्याशातना शिष्यस्येति 24 / / 144 ॥ 'नो sumaNa'tti इत्यस्य व्याख्या-'रायणिए य कहते कहं च एवं asumaNa'tti एवं धर्मगुरौ कथा कथयति असुमनस्त्वे सति शिष्यस्याऽऽशातना, अहो एवमिदं शोभनं कथितं पूज्यैरपीति सुमना । Page #134 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे नोपहयतीत्यर्थः 25 ॥ 14 ॥ एवं नो सरसि तुम सो अस्थो में हाई एवं ति एवं-अनेनैव प्रकारेणान्याऽऽशातना भवति गुरोः कां कथयतो न भवन्तः स्मरन्ति एषोऽर्थ एवं न भवतीति यदा शिष्यो मापते 26, इदानीं 'कह छित्तति तत्राह-एवं कहमच्छिदिय सयमेव कहेउमारमई' इति गुरौ धर्मकथा कथयति अहं भवतां का कथयिध्यामीति गुरुकथाछेदेन शिष्यस्याऽऽशासना 27 ॥ 146 / / परिसं भित्त' त्ति इदानीं, तत्राह-'तह परिसं चिय भिदै तह किंचि भणइ जह न सा मिला' इति, गुगै कथा कथयति शृणवत्या च प्रमुदितायां पर्पदि शिष्यो वदति-इयं भिक्षावेला भोजनवेला मूत्रपौरुषीवेला वेत्यादि, एवं पर्षद्भेदेन आशातना तस्य 28, 'इदानी अणुट्टियाए कहेऽत्ति तत्राऽऽह-'ताए अणुट्टियाए गुरुमणियं सवित्थर भणई' इति मुरुभिर्धर्मकथायां कृतायामनुत्थितायामेव तस्यां पर्षदि स्वम्य पाटवादिज्ञापनाय गुरुमणितमेवार्थ चर्वयित्वा पुनः पुनः सविस्तरं कथयतः शिष्यस्याऽऽशानना 29 ॥ 147 ॥ संथारपायघडणे' त्ति इदानीं तबाऽऽह-'सेज्जं संथारं वेति गुरोः शय्या संस्तारादिकं वा पादैर्घट्टयित्वाऽननुज्ञाप्य करैर्वा स्पृष्ट्वा न यः क्षमयति तस्याऽऽशातना, तथा चागमः-"संघट्टयित्ता पाएणं, तहा उवहिणामवि । खमेह अवराह मे, वैज्ज न पुणत्तिय ॥ 1 ॥ " इति [पादाभ्यां संपट्टयोपधिमपि क्षमय, ममापराधं तथा वदेत् न पुनरिति ॥ 1 ॥ ] तत्र शय्या-सर्वाङ्गीणा संस्तारकस्तु सार्घहस्तद्वयप्रमाण iti 30 ॥ 14 ॥ FAE31 ENDRA S E CORAVADKETROMISESAMAYANTRANSWARARI HAMARIES PAHARIHARICHAR RSONSTARISHORTHEASTIANE HERI Page #135 -------------------------------------------------------------------------- ________________ HiESAMEERS taneKheRWARDHAalalliaNADHERANGILAIKSAMAKALIKARAN sirdasti PAHALWARAN Here NSTITTERESSSSSRHITTERRIRAMPREPAREERagas उ प्र्व्च्न्सारोद्धारे। | 2 वन्दन कद्वारे 32 दोषा विदधत आशातना अथ चिट्ठति' तबाह-'गुरुसेजसंथारंगचिट्ठण निसीयण tuyaTTaNe'ha'vaga' इति गुरूणां शय्यायां संम्तारके चाऽवस्थाने निषदने त्वरवर्तने वा क्रियमाणेऽथाऽपरा शिष्यस्याऽऽशातना 31, 'उच्चसमासणे यावि' ति तत्राह---'गुरूच्चसमासणचिटणाइकरणेण दो चरिमा' इति, तत्र गुरोः पुरत उच्चे आसने उपवेशनादि कुर्वत आशातना 32, एवं गुरोः पुरतः समे आसने उपवेशनादि विदधत आशातना 33, अनेन गाथोत्तरार्धेन चरमाऽऽशातनाद्वयं गृहीतमिति त्रयस्त्रिंशदाशातनाः ॥149 ॥ साम्प्रतं 'दोसा बत्तीस' ति द्वारं तत्राह अणाढियं च थहं च, पविद्धं परिपिडियं । टोलगइ अंकुसं चेव, तहा कच्छवरिंगियं ॥ 10 ॥ मच्छुब्वत्तं मणसा पउहु~ तह य वेइयाबई । भयसा चेव भयंत मित्तो गारव कारणा ॥ 15 ॥ तेणियं पक्षिणीयं च, रुई तज्जियमेव य । सड च हिलियं चेव, तहा vipaliu~ciyaM ॥ 15 // दिएमदिडं च तहा, सिंगं च कर मोयणं । आलिङमणालिडं, 'अणं उत्तरचूलियं ॥ 153 ॥ Page #136 -------------------------------------------------------------------------- ________________ प्रवचनमारोद्धारे मूयं च ढडुरं चेव, चुडुलीयं च अपच्छिमं । 2वन्दः बत्तीसदोसपरिसुई, कीकम्म पञ्जए ॥ 15 ॥ 'अनाहियं चेत्यादि गाथापञ्चकव्याख्या-अनादृतं स्तब्धं प्रविद्धं परिपिण्डितं टोलगत्ति अंकुशं चैव |326 तथा कच्छपरिङ्गितमिति प्रथमगाथायां सप्त दोषाः 7 ॥ 150 / / मत्स्योद्वृत्तं मनसा प्रदुष्टं तथा च वेदिकाबद्धं 'भयसा ceva'tti भयेनैव 'भयंत ति भजमानो वन्दनकमपि भजन मैत्री गौरवं कारणं चाश्रित्य वन्दनकमिति द्वितीयगाथायामष्टौ दोषाः 15 ॥ 151॥ स्तन्येन-चौर्येण कृतं वन्दनमपि स्तन्यं प्रत्यनीकबन्दनं रुष्टं वन्दनं तर्जयन् वन्दत इति तजितव न्दनं शठबन्दनं चशब्दः समुच्चये हीलितवन्दनं तथा चिपरिकुश्चितमिति तृतीयगाथायां सप्त दोषाः 22 ॥ 152॥ ___ तथा दृष्टादृष्टं तथा शृङ्ग चः समुच्चये कर(रो)मोचनं आश्लिष्टाऽनाश्लिष्टं न्यून उत्तरचूलिकमिति चतुर्थगाथायां सप्त दोषाः 29 ॥ 153 ॥ मूकं चः समुच्चये ढङ्करं चैव तथैव चूडलिकं च पूर्ववत् अपच्छिम' ति अभद्रमुखो भद्रमुख इतिवदपश्चिमं पश्चिमं पर्यन्तवति इति पञ्चमगाथार्धे त्रयो दोषाः 32 ॥ 15 ॥ एवं द्वात्रिंशद्दोपपरिशुद्धं कृतिकर्म प्रयुञ्जीत साधुरिति दोषनामोत्कीर्तनगाथापचकार्थः ॥ ... इदानी तानेव यथाक्रमं व्याचष्टे-- .. लालसा Page #137 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धार 2 वन्दनकद्वारे 32 दोषाः आपरकरणं आहा नचिरीयं अणादियं होइ । दब्वे भावे थडो चउभंगो दव्यओ भइओ ॥ 15 ॥ पब्धिहमणुवधारं जं अपितो णिजतिओ होइ । जत्थ व तत्थ व उन्मै कियकिच्चीवक्रवरं चेव ॥ 16 ॥ संपिडिए व वंदै परिपिडियवयणकरणओ,वादि । टोलोव्व उप्फिडतो ओस्साहसकणे कुणै ॥ 157 ॥ उवगरणे हत्थं मि व घेत्त निवेसेह अंकुसं पिंति । ठिउचिट्टरिंगणं जं तं कच्छवरिंगियं जाण ॥ 158 ॥ उठिन निवेसिंतो उव्यत्तै मच्छौच्च ज्ल्म्जो। वंदिउकामो वान्न झसो व परियत्तए तुरियं ॥ 15 ॥ अप्पपरपतिएणं मगप्पओसो य वेड्यापणगं । / संपुण जाणूवरि 1जाणुहिडाओरजाणुषाहिं 3 वा॥160॥ कुगाइ करे जाणुवा एगयरं ठवा करजुयलमज्झे 4 / उकछंगे करह करे 5 भयं तु निज्जूहणाईयं ॥ 161 ॥ भयह व भयिस्सइति य इभ चंदह पहोरयं nivesNto|... emeva ya मित्तीए गारप सिक्खाविणीओऽहं ॥ 162 / / 2- "SEPARELI MISS Page #138 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे !! 94 ॥ NRELEMANC नाणाइलिगं मोत्तु कारणमिहलोयसाहयं होइ । पूयागारवहेऊ नाणग्गहणे वि एमेव ॥ 16 ॥ हाई परस्स दिहिं वंदंते तेणियं हवै एयं । तणोविव अप्पाणं गृहह ओभावणा मा मे ॥ 16 ॥ आहारस्स उ काले नीहारस्सावि होइ पडिणीयं । रोसेण धमधमतो जं चंदा स्टुमेयं तु ॥ 15 ॥ नवि कुप्पसि न पसीयसि कहसियो चेव नज्जियं एयं । सोसंगुलिमाईहि य तज्जेइ गुरु पणिवयंतो ॥ 16 ॥ चीसंभट्ठाणमिणं सम्भावजढे सह भवै एयं । कवडंति कैयवंति य सढयावि यहुति एगट्ठा ॥ 17 ॥ गणिवायगजिट्टजत्ति होलिकिंतुमे प्न्न्मिऊन्न्। दरवंदियंमिवि कहं करेइ पलिजंचियं एयं ॥ 16 ॥ अंतरिओ तमसे वा न बंदई वंदै उदीस्ण्तो। एयं दिमदिलु सिंगं पुण मुद्धपासेहिं ॥ 19 ॥ करमिव मन्नै दितो वंदणयं आरहंतियकरोत्ति । लोइयकराउ मुक्का न मुच्चिमो वंदणकरस्स ॥ 17 ॥ H Hinition Page #139 -------------------------------------------------------------------------- ________________ pravacana चाद्वारे 1194 11 आलिमणालिडं रयहरणसिरेहिं होइ च्भ्ण्गो। वयणखरेहिं ऊणं जहन्नकालेवि सेसेहि ॥ 172 ॥ दाऊण चंदणं मत्थपण वंदामि चूलिया एसा । मूयन्च सहरहिओ जं बंदह सूयगं तं तु ॥ 172 ॥ हरसरेण जो पुण सुत्तं घोसेर्3a ढडरं तमिह । बलिं व गिपिणं रहरणं hor3a चुडलिं तु ॥ 173 ॥ पकिमणे सज्झाए काउस्सग्गेऽवराह - पाहुणए । आलोयणसंवरणे उत्तमट्ठे य चंदणयं ॥ 174 ॥ 'आयरकरण' मिति आदर:- सम्भ्रमस्तत्करणमाहतं आर्यत्वादादा तद्विपरीतं तद्रहितमनादृतं भवति 1, जात्यादिमदस्तच्धेन क्रियमाणं वन्दनकमपि स्तब्धं, स्तब्धश्व द्रव्यतो भावतश्च भवति, तत्र चतुर्भङ्गका, यथा - द्रव्यतः स्तब्धो न भावतः भावतः स्तब्धो न द्रव्यतः अपरो द्रव्यतोऽपि भावतोऽपि च चतुर्थो न द्रव्यतो न भावतः, तत्र द्रव्यतो वातादिपरिगृहीतं कस्यापि शरीरं न नमति भावतस्तु race earera भङ्गः, द्वितीये तु भावः - चित्ताध्यवसायलक्षणः स्तब्धः शरीरं त्वस्तव्धमिति, तृतीये तु द्वयमपि स्तब्धं चतुर्थे तु द्वयमपि न स्तब्धं, अयं च शुद्धो भङ्गः, शेशभङ्गकेष्वपि भावतः स्तब्धोऽशुद्ध एव, द्रव्यतस्तु भजनीयः - शुद्धोऽशुद्धश्च तत्र उदरपृष्ठशून्यथादिवाधितोऽवनामं कतुमशक्तः कारणतः 2. वन्द कद्वारे 32 दोष ॥ 15 | Page #140 -------------------------------------------------------------------------- ________________ 2 वन्दनः प्रवचनसारोद्धारे कद्वारे 32 दोषाः म्तब्धोऽपि शुद्धो, निष्कारणस्त्वशुद्धः, अत एवाह--'दचओ भइओ' ति द्रव्यतो भाज्यो-भजनीयो, न दुष्ट एव, भावतस्तु स्तब्धो दुष्ट एवेति नात्पर्यम् 2 ॥ 15 ॥ तृतीयदोषमाह-'पविडमणुवयारं' ति प्रविद्धं नाम यदुपचाररहितं, एतदेव ब्याचष्टे-यद्वन्दनकं गुरुभ्योऽर्पयन--ददन् अनियन्त्रितो भवति, अनवस्थित इत्यर्थः, अनवस्थितत्वेन च यत्र वा तत्र वा स्थाने प्रथमप्रवेशादिलक्षणेऽममाप्तमपि बन्दनकमुन्डिआमा नश्यनि, क इन या किल्मीस्याह-'कियकिउचोवक्वरं चेव ति, एतदक्तं भवति-केनचिद् भाटकिना कुतश्चिनगरानगरान्तरेऽवस्कर-भाण्ड पनीतं, अवस्करम्बामिना च म भाटकी भणित:-प्रतिक्षस्व किश्चित्कालं, यावदस्यावस्करस्यावतारणाय स्थान किश्चिदन्वेषयामि कुत्रापति, स प्राह-मयाऽस्मिन्नेव नगरे समानेतन्यमिदमित्येवोक्तं, अतः कृतकृत्यस्वान्नातः प्रतीक्षेऽहमिन्युक्त्वाऽस्थाने एव तद्भाण्डमुज्झित्वा गच्छति, एवं साधुरप्यस्थाने एव वन्दनक परित्यज्य नश्यतीत्येतावताऽताशेनशेन दृष्टान्त इति गाथार्थः 3 / / 156 / / चतुर्थ दोषमाह-'संपिडिए ' ति यत्र सम्पिण्डितान् एकत्र मिलितानाचार्यादीनेकवन्दनकेनैव वन्दने न पृथक पृथक् तत्परिपिण्डितं वन्दनकमुच्यते, अथवा वचनानि-सूत्रोचारणरूपाणि करणानि-करचरणादीनि मम्पिण्डितानि-अव्यवच्छिन्नानि वचनकरणानि यस्य स तथा, ऊर्वोपरि हस्तौ परिस्थाप्य मंपिण्डिनकरचरणोऽव्यक्तसूत्रोच्चारणपुरस्सरं यद्वन्दते तत्परिपिण्डितमिति भावः 4, पशमं दोषमाह* 'टोलोध' त्ति अवष्वष्कणं पश्चाद्गमनमभिष्वकणं-अभिमुखगमनं ते अवष्वष्कणाभिवष्कणे. टोलोबतिड्डयदुत्प्लवमानः करोति यत्र तट्टोलगतिवन्दनकमित्यर्थः 5 ॥ 157 ॥ . ॥ 16 // KAR Page #141 -------------------------------------------------------------------------- ________________ ::. प्रवचनमारोद्धारे 2 बन्द कद्वारे 32 दोष षष्ठं दोषमाह-'उवगरणे ति यत्राङ्कुशेन गजमिव शिष्यः मूरिमूर्धस्थितं शयितं प्रयोजनान्तरव्यग्रं बोपगरणे-बोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्य वन्दनकदानार्थमासने उपवेशयति तदकुशवन्दनकपुच्यते, न हि श्रीपूज्याः कदाचनाप्युपकरणाद्याकर्षणमहन्त्यविनयत्वात, किन्तु प्रणामं कृत्वा कृताञ्जलिपुटे विनयपूर्वकमिदमभिधीयते-उपविशन्तु भगवन्तो येन बन्दनकं प्रयच्छामीत्यतो दोषदुष्टमिदमिति, आवश्यकत्तौ तु रजोहरणमङ्कुशवत् करद्वयेन गृहीत्वा यद्वन्द्यते तदं कुशमिति व्याख्यातं, अन्ये तु अनुशाक्रान्तस्य हस्तिन इव शिरोऽवनमनोनमने कुर्वाणस्य यद्वन्दनं तदङ्कुशमित्याहुः, एतच्च द्वयमपि सूत्रानुयायि न जमति, समय पुरावा मानन्तिम सप्तमं दोषमाह-'ठिउविहरी' ति स्थितस्योर्ध्वस्थानेन 'तितोसन्नयरा' इत्यादिसूत्रमुच्चारयतः उपविष्टस्य-आसीनस्य 'अहो कायं काय' इत्यादि सूत्रं भणतः कनछपस्येव-जलचरजीवविशेषस्येव रिङ्गणं-अग्रतोऽभिमुखं पश्चादभिमुखं च यत् किश्चिच्चलन तरच यत्र करोति शिध्यस्तत्कन्छपरिङ्गितं जानीहि 7 ॥ 15 ॥ अष्टमं दोषमाह-'उदितनिवेसिंतो' त्ति उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इव उद्वर्तते-उद्धेल्लति यत्र तन्मत्स्योद्वृत्तं अथवा एकमाचार्यादिकं वन्दित्वा तत्समीप एवापरं वन्दनाह कञ्चन बन्दितुमिच्छंस्तत्समीपं जिगमिघुरुपविष्ट एव झष इव-मत्स्य इव त्वरितमङ्ग परावृत्य यद्गच्छति तन्मत्स्योद्वृत्तं, इत्थं च यदङ्गपरावर्तनं तज्झपावर्तमित्यभिधीयते 8 ॥ 159 ॥ नवममाह-'अप्पपरपचएणं' ति मनसः प्रद्वेषोऽनेकनिमितो भवति, सच सर्वोऽप्यात्मप्रत्ययेन परप्रत्ययेन वा स्यात् , तत्राऽऽत्मप्रत्ययेन यदा शिष्य एव गुरुणा किन्नित्परुषमभिहितो भवतीति, SOPAN Page #142 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे । / 18 / / परप्रत्ययेन तु यदा तस्यैव शिष्यस्य सम्बन्धिनः सुहृदादेः सम्मुखं सूरिणा किमप्यप्रियमुक्तं भवतीत्येवंप्रकारैरपरैरपि स्वपरप्रत्ययैः कारणान्तरैर्मनः प्रद्वेषो भवति यत्र तन्मनः प्रद्विष्टमुच्यते, 'अप्पपरपत्तिएणं' ति यदा पराप्रीतिकेन च मनःप्रदुष्टं भवति, भावना पूर्ववत् 9 / दशमं दोषमाह - 'वेइयापणगंति' जानुनोरुपरि हस्तौ निवेश्य अधो वा पार्श्वयोर्वा उत्सङ्गे वा एक वा जानु दक्षिणं वा वा वा करद्वयान्तः कृत्वा यत्र वन्दनकं विधत्ते तद्वेदिकापञ्चकदोषदुष्टवन्दनकमिति 10 ॥ 160 ॥ एकादशं दोषमाह-- भयंति nijjUhaNAIyaM'ti- निर्यूहनं गच्छानिष्काशनं तदादिकं यद्भयं तेन यद्वन्दते तद्भयवन्दनकमाख्यायते इति यथासम्भवं साध्याहारा सर्वत्र व्याख्या कर्तव्या, सूचामात्रात् सूत्रस्येति 11 ॥ 161 ॥ द्वादशं दोषमाह-- 'भय व भइस्सइ वत्ति' मर्तव्यं भो आचार्य भवन्तं वन्दमाना वयं तिष्ठाम इत्येवं निहोरकं निवेशयन् बन्दते, किमर्थं ?- भजते चा मां भजनं वा मे करिष्यतीतिहेतोः, किमुक्तं भवति ?- एष तावद्भजते - अनुवर्तते मां सेवायां पतितो वर्तते ममेत्यर्थः, अग्रे च मम भजनं करिष्यत्यसौ, वामपि वन्दनकसत्कं निहोरकं निवेशयामीत्यभिप्रायेण वा यत्र वन्दते तद्भजमानवन्दनकमभिधीयते इति 12 / त्रयोदशं दोषमाह - 'एवमेवेति मित्तीए ऽति एवमेवेति कोऽर्थः 1-यथा निहोरकदोषादिदुष्टं वन्दते तथा मैत्र्याऽपि - मैत्रीमाश्रित्य कश्चिद्वन्दते, आचार्येण सह मैत्री-प्रीतिमिच्छन् बन्दत इत्यर्थः, तदिदं मैत्रीचन्दनकमुच्यते 13 / चतुर्दशं दोषमाह--' गारव सिक्खाविणीओऽहं' ति 'गारवाऽति 2 व कद्वारे 32 दो ॥ 18 Page #143 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 2 वन्द कद्वारे 32 दो गौरवनिमियन्दनानिति, तदिमाह - 'सिक्वाविणीओऽहं' ति शिक्षा-वन्दनकप्रदानादिसामाचारीविषया तस्यां विनीत:-कुशलोऽहमित्यवगच्छंत्वमी सर्वेऽपि साधव इत्यभिप्रायवान् यथावदावर्ताधाराधयन् यत्र वन्दने तद्गौरववन्दनकमित्यर्थः 14 ॥ 162॥ इदानी पञ्चदशं दोषमाह-कारणलक्षणदोषमभिधिन्सुः कारणस्यैव तावलक्षणमाह-'नाणाइतिर्य' ति ज्ञानदर्शनचारित्रत्रयं मुक्त्वा यत्किमप्यन्यदिहलोकसाधकं वस्त्रकम्बलादि वन्दनकदानात्साधुरभिलपति तत्कारणं भवतीति प्रतिपत्तव्यं तस्माद्वन्दनकं कारणवन्दनकमिति । ननु ज्ञानादिग्रहणार्थ यदा वन्दते तदा किमेकान्तेनैव कारणं न भवतीत्याह-'पूयेत्यादि, यदि पूजाशयेन गौरवाशयेन वा ज्ञानादिग्रहणेऽपि वन्दते तदा तदपि कारणवन्दनकं भवतीति, अत्र च 'नाणग्गहणेऽवि' ति उपलक्षणत्वादर्शनचारित्रग्रहणेऽपीति 15 ॥ 163 ॥ षोडशं दोषमाह-'हाउं परस्से' ति परस्य-आत्मव्यतिरिक्तस्य साधुश्रावकादेदृष्टिं हित्वापञ्चयित्वा वन्दमाने सति शिष्ये स्तैन्यवन्दनकं भवति, एतदेवोत्तरार्थन स्पष्टतरं व्याचष्टे-स्तेन इव-तस्कर इवान्यसाध्वाधन्तर्धानेनात्मानं गृहयति-स्थगयति, कस्मादित्याह-'ओभावणा मा में त्ति नन्वसावष्यतिविद्वान किमन्येषां वन्दनकं प्रयच्छन्तीत्येवंरूपाऽपभ्राजना मम मा भूदित्यर्थः 16 ॥ 14 ॥ सप्तदशं दोषमाह-'आहारस्स u' इत्यादि, आहारस्य नीहारस्य वा-उच्चारादेः काले वन्दमानस्य भवति प्रत्यनीकवन्दनकमिति 17 / अष्टादशं दोषमाह-रोसेण' ति रोषेण केनापि स्वविकम्पजनितेन 'धमधर्मितोऽत्ति जाज्वल्यमानो यद् वन्दते तद् रुष्टवन्दनकमिति ॥ 18 ॥ 165 / / .... Page #144 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धार 2 वन्द कद्वारे 32 दोन एकोनविंशं दोषमाह--'नवि कुप्पसी' ति काष्ठघटितशिवदेवताविशेष इवाबन्धमानो न कुप्यसि, तथा वन्धमानोऽप्यविशेषज्ञतया न प्रसीदमीत्येवं तर्जयन-निर्भर्सयन् यद् वन्दते तत्तजितमुच्यते, यदिवा 'लोकमध्ये बन्दनकं मां दापयन त्वं तिष्ठसि सूरे ! परं ज्ञास्यते तवैकाकिन' इत्यभिप्रायवान यदा शीणागुल्या वा प्रदेशिनीलक्षणया आदिशब्दाद् भ्र प्रभृतिभिगुरु प्रणिपतन्-वन्दमानम्तर्जयति तदा तर्जितं भवतीति 19 ॥ 166 ॥ विंशतितमं दोषमाह-वीसंभट्ठाण मिति विश्रम्भः-विश्वासस्तस्य स्थानमिदं वन्दनक, एतस्मिन यथाबद्दीयमाने श्रावकादयो विश्वसन्तीत्यभिप्रायेणैव 'सम्भावजड्डेऽत्ति सद्भावरहिते अन्तर्वासनाशून्ये चन्दमाने सति शिष्ये शठमेतद्वन्दनकं भवतीति शठशब्दमेव पर्यायशब्दाचष्टे कपटमिति कैतवमिति च शठताऽपि चेति भवन्त्येकार्थाः 20 ॥ 167 ॥ एकविंशतितमं दोषमाह -'gaNivAyaga'tti गणिन् ! बाचक ? ज्येष्ठार्य ! किं त्वया वन्दितेनेत्यादि सोत्प्रास हीलयित्वा यत्र बन्दते तद् हीलितवन्दनकमुच्यते 21 / द्वाविंशं दोषमाह-दरवंदियोंमिति ईपद् चन्दितेऽपि देशादिका विकथा यत्र करोति तद्विपरिकुश्चितमिति 22 ॥ 16 ॥ गोविंशं दोषमाह--'अंतरिउ' ति बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितस्तमसि वा सान्धकारे प्रदेशे व्यवस्थितो मौनं विधाय उपविश्य वा आस्ते न तु वन्दते दृश्यमाणस्तु वन्दते, एतद् दृष्टादृष्टं वन्दनकमभिधीयते 23 / चतुर्विशं दोषमाह-'सिंगं पुण मुद्धपासहिंति मुर्धशब्देनेह ललाटमुच्यते तस्य पाचउं-वामदक्षिणभागो ताभ्यां यद्ददाति बन्दनं तत् शृङ्गमुच्यते, इदमुक्तं भवति 222810740A M ERARINEERROR : RA Page #145 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे ॥ 101 ॥ 'अहो कार्य काय' इत्यावर्तानि कुर्वन् कराभ्यां न ललाटस्य मध्यदेशं स्पृशति, किन्तु ललाटस्य वामपार्श्व दक्षिणपा या स्पृशतीति, क्वचित् 'सिगं पुण कुभवासेहिं ति पाठो दृश्यते, तत्रापि kumbhazabdena More भण्यत इति शेषं पूर्ववदिति 24 ॥ 169 ॥ इदानीं पञ्चविंशं गाथायाः पूर्वार्धन करनामकं दोषं उत्तरार्धेन तु मोचनलक्षणं षड्विर्श दोषमाह - 'करमित्रे' ति करमिव - राजदेयभागमिव मन्यते ददद्वन्दनकं आर्हतः करवन्दनक मिति 25 / गृहीतव्रता वयं लौकिक करान्मुक्तास्तावत् न मुख्यामहे तु चन्दनककरस्यार्हतस्येति मोचनवन्दनकमिति 26 / / 170 ॥ सप्तविंशं दोषमाह- 'आलिहमणालिकमि' ति आश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरणशिरसोर्विषये चतुर्भङ्गिका भवति सा च 'अहो कार्य काय' इत्याद्यावर्तकाले सम्भवति, यथा रजोहरणं कराभ्यामाश्लिष्यति शिरश्चेत्येकः 1 रजोहरणं श्लिष्यति न शिर इति द्वितीयः 2 शिरः श्लिष्यति न रजोहरणमिति तृतीयः 3, न रजोहरणं न शिरश्व श्लिष्यतीति चतुर्थो भङ्ग 4 इति, अत्राऽऽद्यो भङ्गः शुद्धः, शेषमङ्गत्रये आश्लिष्टनालिष्टदोषदुष्टं प्रकृतवन्दनक्रमवतरतीति 27 / अष्टाविंशं दोषमाह-'वयणक्रेहिं' ति वचनं वाक्यं क्रियान्ताक्षरसमूहात्मकं तेन अक्षरैर्वा एकद्वयादिभिर्हीनं न्यूनमुच्यते, यदिवा 'जन्नकाले व सेसेहिं ति यदि पुनः कचिदत्युत्सुकः प्रमादितया जघन्येनैव - स्वल्पेनैव कालेन चन्दनकं समापयति तदा आस्तां वचनाक्षरैः शेषैरप्यवनामादिभिरावश्यकेन्यू नं भवतीत्यर्थः 28 ॥ 171 ॥ 2 वन्द कद्वारे 32 दोष ॥ 101 Page #146 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे । / 102 / / एकोनत्रिंशं दोषमाह - 'दाऊणं' ति दत्त्वा वन्दन पश्चान्महताशब्देन 'मस्तकेनाहं वन्दे' इति यत्र वदति तदुत्तरचूडमिति 26 / त्रिंशत्तमं दोषमाह 'anya'tti आलापकाननुच्चारयन् यद् वन्दते तन्मूकमिति 30 ॥ 172 ॥ एकत्रिंशं दोषमाह - 'ढड्डुरं' ति ढडूरेण महता शब्देनोच्चारयनालापकान् यद्वन्दते डड्डूरं तदिहेति 31 | द्वात्रिंशं दोषमाह - 'चुइलियञ्चति उल्कामित्र - अलतमित्र पर्यन्ते रजोहरणं गृहीत्वा भ्रमयन् यत्र वन्दते तच्चुडलिकमिति द्वात्रिंशद्दोपाः 32 ॥ 173 ॥ तथा प्रत्यहं नियतान्यनियतानि च वन्दनकानि भवन्ति, अत उभयस्थान निदर्शनायाह- 'पडि कमणे' चि. प्रतीपं प्रतिक्रमणं, अपराधस्थानेम्यो गुणस्थानेषु निवर्तनमित्यर्थः तस्मिन् सामान्यतो चन्दनकं भवति 1, तथा स्वाध्याये वाचनादिलक्षणे 2 तथा कायोत्सर्गो यः किल विकृतिपरिभोगाय आचाग्लादिविसर्जनार्थं क्रियते 3 तथाऽपराधे - गुरुविनयोल्लङ्घनरूपे यतो वन्दनकं दत्त्वा तं क्षमयति 4, तथा प्राघूर्ण समागते सति चन्दनकं भवति, अयमर्थो - ज्येष्ठस्य प्राघूर्णकस्य समागतस्य लघवो वन्दनकं ददति, लघुनापि प्राचूर्णकेन समागतेन वन्दनकं ज्येष्ठस्य दातव्यं, अत्र चायं विधिः संभोसैमोहाय दुबिहा हवंति पाहुणया । संभोए आयरिय आपुच्छित्ता उदेति ॥ 1 ॥ इरे पुण आयरियं वंदिता मंदिसावि तह य । पच्छा बंदेह जई गयमोहो अहव बंदावे ॥2॥ इति । सर्वभोगिका अन्यसांभोगिकाश्च द्विविधा भवन्ति प्राघूर्णकाः । सांभोगिकेषु आचार्यमापृच्छयैव वन्दते ॥ 1 ॥ इतरे पुनराचार्य वन्दित्वा संदिश्य तथा च पश्चाद् वन्दते यतीन् गतमोहः अथवा बन्दयेत् ॥2॥] 5 2 वन्दन कद्वारे 32. दोषाः ॥ 102 ॥ Page #147 -------------------------------------------------------------------------- ________________ प्रवचनसागेद्वारे तथाऽऽलोचनायां--- अपराधे मति विहारगमने च दीयमानायां बन्दनक भवति, बन्दनकं दत्त्वा गुरूशामालोचना दीयते इत्यर्थः 6, तथा बहुभिराकारे गृहीतस्येकाशनादिप्रत्याख्यानस्य भोजनानन्तरमाकार- 3 प्रतिमक्षेपणस्वरूपं मंबर अश्या कृतामरकारपरिनादिप्रयागानम्यापि पुनरजीर्णादिकारणतोऽभक्तार्थ क्रमणद्वार गृहनः गंवर तस्मिन्नपि बन्दनकं दवा यन क्रियते इति 7, तथा उत्तमा-अनशनसंल्लेखनायां वन्दनकं भवतीनि एवं नियतानियतस्थानानि वन्दनानि सामान्येन दर्शिनानि ॥ 17 ॥ इति वन्दनकद्वारं 'पडिक्कमणं' ति तृतीयद्वारमधुना-- नत्र 'pratikramaNa'miti प्रतीत्ययमुपसर्गः प्रतीपे प्रातिकूल्ये च वर्तते 'क्रम पादविक्षेपे' इत्यस्य भावे लघुट्प्रत्ययान्तम्य प्रतीपं प्रतिकूल वा क्रमणं प्रतिक्रमणं, ततोऽयमर्थः--शुभयोगेभ्योऽशुभयोगान्तरं कान्तम्य शुभेष्वेव योगेषु क्रमणात्प्रतीपं क्र्म्न्न्। यदाह-"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशागतः । तत्रैव कमणं भूयः, प्रतिक्रमणमुच्यते ॥ 2 ॥ " प्रानकुलं वा गमनं प्रतिक्रमणं, यदाहुः-"झायोपशमिकाद्भाबादोदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमान स्मृतः ॥ 1 ॥ " चीप्सार्थे वा प्रतिशब्दः प्रति प्रति क्रमण प्रतिक्रमणे, उक्तं च-"प्रति प्रति प्रवर्तनं वा शुभेषु योगेषु मोक्षाफलदेषु । निःशन्यस्य यतेयत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥ 1 ॥ " ___ तच्चातीतानागतवर्तमानकालत्रयविषयं, ननु अतीतकालविषयमेव प्रतिक्रमणं युक्त, यत उक्तम् - ॥ 103 "अईयं पडिकमामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामी" ति [अतीतं प्रतिक्राम्यामि प्रत्युत्पन्न संघृणोमि Page #148 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 3 प्रति क्रमणद्वार ॥ 104 ॥ अनागतं प्रत्याख्यामि नन्कथं त्रिकालविषयना प्रतिपाद्यते , तत्रोच्यते, अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः, यदुक्तम्- "मिस्छनएडिक्कमणं तहेच अस्मंजमे य पडिक्कमणं । कसायाण पडिकमणं जोगाण य अधमत्थाणं । [मिथ्यात्वप्रतिक्रमणं तथैवासंयमम्य प्रतिक्रमणं कपायाणां प्रतिक्रमणे योगानां चाप्रशस्तानाम् ॥1॥ तनश्च निन्दाद्वारेणाशुभयोगनिवृनिरूपमतीतविषयं प्रतिक्रमणं प्रत्युत्पन्नविषयमपि संवरद्वारेणाशुभयोगानामनागतमपि प्रन्याख्यानद्वारेणेति न कश्चिद्दोषः, तच देवसिकादिभेदात्पञ्चविधं भवति, दिवस स्थान्ते देवसिक गन्ने गत्रिक पक्षम्यान्ते यामिक चणां मासानामन्ते चातुर्मासिक संवत्सरस्यान्ते सांवत्सरिक, व्युत्पनिम्तु दिवसे भवमितीकणि देवसिकमित्यादि, तन्पुनरपि द्विधा ध्रुवमध्रुवं च, तत्र ध्रुवं भरतरावतेषु प्रथमचग्मतीर्थकरतीर्थेषु अपराधो भवतु मा वा उभयकालं प्रतिक्रमणं, अध्रुवं पुनर्मध्यमतीर्थकरतीर्थेषु महाविदेहेषु च, नेषां हि कारणजात एव समुत्पन्ने प्रतिक्रमणं, नान्यथा, यदाहुः-'सपडिकमणो धम्मो, परिमम्म य पच्छिमस्स य जिणम्स । मज्झिमगाण जिणाणं कारणजाए पडिक्कमणं ॥ 3 ॥ [सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यगानां जिनानां कारणजाते प्रतिक्रमणं ॥ 1 ॥ ] प्रतिक्रमणविधिश्चायं-"पश्चविहायारविसुद्धिहेउमिह साहु । सावगो वाऽवि । पनिकमणं सह गुरुणा गुरुविरहे कुणै एकोधि ॥ 1 ॥ ". [पश्चविधाचारविशुद्धि हेतोरिह साधुः श्रावको वाऽपि । प्रतिक्रमणं सह गुरुणा gurubirahe karotyeko'pi ||1] womension UPRETIRIN oistry Page #149 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे ॥ 105 ॥ -देव सिमतिक्रमणविधिः I farmero पोतियपडिलेह वंदणालोए । सुतं बंदण स्वामण वंदणय चरितौस्सग्गो ॥ 175 ॥ दसणनाणुसग्गो सुर्यदेवयवेत्तदेवयाणं च I पुनियवंद धुतिय समय श्रोत देवसि ॥ 176 ॥ 'fari' त्यादि, स्थावरजन्तुरहिते प्रेक्षितप्रमार्जिते स्थण्डिले ईर्यापथिकी प्रतिक्रम्य प्रथमं चैत्यवन्दनं विधेयं, तैनु आचार्यादीनां क्षमाश्रमणानि दत्त्वा भूमिनिहितशिराः सकलदैवसि कातिचाराणां मिध्यादुष्कृतं दवा सामायिकपूर्वक 'इच्छामि ठाउ काउस्सरर्ग' इत्यादिसूत्रं भणित्वादेवसिकातिचारचिन्तनार्थं कार्यत् करोति, कायोत्सर्गे च बहुव्यापाराः साधवो यावदेकगुणान् दैवसिकातिचारांश्चिन्तयन्ति तावदन्पण्डिनको गुरुद्विगुणं चिन्तयति, ततो गुरुणोत्सारित कायोत्सर्गे साधव उत्सारयन्ति, ततः पारयित्वा 'लोगस्सुजोयगरे' इत्यादि भणित्वा उपविश्य पोतियपडिलेह 'त्ति पोतिकाया-मुखपोत्तिकायाः प्रतिलेखः - प्रतिलेखनं, प्रथमैकवचनस्य प्राकृतत्वाल्लोपो यथायथं द्रष्टव्यः, तदनु 'vaMdaNa'ti वन्दनकं दातव्यं, 'आलोए त्ति तत आलोचनं कार्यं कायोत्सर्गनिन्तिताविचारांव गुरोः कथयति, तदनूपविश्य 'सुत्त 'ति सामायिकादिसूत्रं भणतिसाधुः स्वकीयं श्रावकस्तु स्वकीयं यावद् 'वंदामि जिणे वीस' इति, 'वंदण' त्ति तदनु वन्दनकं ददाति, 'स्वामण' त्ति तदनु क्षामणकं कुरुते गुर्वादीनां तत्र चायं विधिः गुरुमादि कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षामयति, आचीर्ण तु यदि पञ्चकादिगणो भवति तत्राह 3 प्रतिक्रमणद्वारे दैवसिक प्रतिक्रमण विधि ॥ 105 ॥ Page #150 -------------------------------------------------------------------------- ________________ प्रवचन सागेद्वारे ॥ 106 तदा त्रितयं क्षमयति, अथ पञ्चकमध्ये तदा ज्येष्ठमेवैकमिति एवं प्राभातिकप्रतिक्रमणादिष्वपि तदनु 'vaMdaNaya'tti चन्दनकं ददानि चः समुच्चये, इदं च चन्दनक्रमल्लियाणदणयमित्युच्यते, आचार्यादीनामाश्रयणायेत्यर्थः 'चरितौस्सग्गो' ति तदनु चारित्रविशुद्धयर्थं कायोत्सर्गः कार्यः, तत्रोद्योतकरद्वयं चिन्तनीयम् ॥ 175 ॥ 'दंसणे' त्यादि ततो दर्शनशुद्धिनिमित्तमुत्सर्गः, तत्रैकोद्योतकरचिन्तनं तदनु ज्ञानशुद्धिनिमित्तमुत्सर्गः, तत्राप्येकोधनकरचिन्तनं 'सुगदेवयखेत्सदेवयाणं चत्ति तदनु श्रुतसमृद्धिनिमित्तं श्रुतदेवताया: कायोत्सर्गमेर्नमस्कारचिन्तनं च कृत्वा तदीयां स्तुतिं ददाति अन्येन दीयमानां शृणोति वा ततः सर्वविघ्ननिर्दलननिमित्तं क्षेत्र देवतायाः कायोत्सर्गः कार्यः एकनमस्कारचिन्तनं कृत्वा तदीयां स्तुतिं ददाति परेण दीयमानां वा शृणोति चः समुचये, तदनु नमस्कारमभिधायोपविश्य ' पुत्तिय' त्ति मुखपोत्तिकायाः प्रत्युपेक्षणं, तदनु 'वंदण' त्ति मङ्गलादिनिमित्तं वन्दनकं देयं तदनु 'इच्छामो अणुसडिं' इति भणित्वा उपविश्य गुरुभिरेक स्तुतौ भणिताय 'थुइतिय' त्ति प्रवर्धमानं स्तुतित्रयं प्रवर्धमानस्वरेण भणनीयं, तदनु 'सक्कथयं' ति शक्रस्तवो भणनीयः 'थोत्तं' ति तदनु स्तोत्रं भणनीयं तदनु दिवसाविचारविशुद्धये कायोत्सर्गः करणीयः लोगस्योद्योतकरचतुष्टयं च चिन्तनीयं इदं च गाथायाममणितमपि विज्ञेयं, 'देव siyaM'ti इदं सन्ध्या देवसिकं प्रतिक्रमणं विज्ञेयम् ॥ 176 ॥ 3 प्रतिक्रमणद्वारे देवसिक प्रतिक्रमण - विधिः ॥106॥ Page #151 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥107 ॥ अथ पामानिकप्रतिक्रमणमभिधीयते, तत्राहमिच्छादुक्कड पणिवायदंडयं काउसम्गतियकरणं । 3 प्रतिपुत्तिय वदण आलोय सुत्त वंदणय खामणयं ॥ 277॥ क्रमणद्वाने चंदणय गाहातियपाढो छम्मासियस्स उस्स्ग्गो। प्रामातिक पुत्सिय बंदण नियमो धुइतिय चिहवंदणा राओ ॥ 178॥ प्रतिक्रमण बर पढमो चरणे दसणसुन्डीय पीय उस्सग्गी । विधिः सुअनाणस्स तईओ नवर चिंतेइ तत्थ इमं ॥ 179 / / तहग निसाइयार चिंतै चरिमंमि किं तवं काहं ? छम्मासा एगदिणाइ हाणि जा पोरिसि नमो वा ॥ 18 ॥ 'मिच्छानुक्कड पणिवायेऽत्यादि, तत्र भूमितलनिवेशितशिरःकमलः सकलनिशातिचाराणां मिथ्याटपकतं दत्वा प्रणिपातदण्डक-शकस्तवमभिधायोत्थाय सामायिकादिसूत्रं मणित्वा चारित्रशुद्धिनिमित्त कायोत्सर्ग करोति एकोद्योतकरचिन्तनं, कृत्वा पारयित्वा च दर्शनशुद्धिनिमित्तं- लोगस्सुज्जोयगर' भणित्वा पुनः कायोत्सर्ग करोति, तत्राप्येकमुद्योतकरं चिन्तयति, पारयित्वा ज्ञानविशुद्धिनिमित्तं 'युक्खरवरि' त्ति भणित्वा पुनः कायोत्सर्ग विधत्ते, तत्र च निशातिचारांश्चिन्तयति इति कायोत्सर्गत्रितयकरणं पारयित्वा सिद्धादिस्तुति पठित्वा उपविश्य 'पुत्तियत्ति मुखपोतिका प्रत्युपेक्ष्य वन्दनकमालोचनं च कृत्वा उपविश्य नमस्कारपूर्व सामायिकादिसूत्रं 'चंदामि जिणे चउव्वीसं' इति पर्यन्तं भणित्वा वन्द- ॥107) नकं ददाति, तदनु क्षामर्ण कुरुते । / 177 ॥ Page #152 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 108 ॥ MAHawonlawwanimalkedindisawalasaladalawaiiadinwwwinindainymms.... वंदणयमिन्यादि, पुनर्बन्दनं 'आयरिय उवजमाए' इत्यादिगाथात्रिकरय पाटः, तदनु पूर्ववत्मामायिकादिसूत्रं भणित्वा पाण्मासिकनपश्चिन्तनाय कायोत्सर्गः, तत्र च क्रमणद्वारे ऽयेन संयमयोगाना, हानिः काऽपि न जायते । ततपः प्रतिपद्येऽहमिति भारितमानसः ॥ 1 ॥ प्राभातिकश्रीमहावीरतीर्थेऽस्मिन्नुपवामतपः किल । पण्मासान यावदादिष्टमुत्कृष्ट गणधारिभिः ॥ 2 ॥ प्रतिक्रमण ततो जीव ! शक्तोऽमि त्वं संयमयोगानाबाधया पाण्मायिक तपः कतुम् इति विचिन्त्य न शक्नोमीति परिभावयति, एकदिनहीनान पामासान शक्नोपि कतु, एकोनशिद्दिनानि पश्चमामांश्चेत्यर्थः, न शक्नोमीति पूर्ववत् , पुनद्वयादिदिनहीनान यावदेकोनविंशदिनहीनान घामासानिति, एवं पञ्च मामान चतुस्त्रीन् द्वौ कादिदिनहीनांश्च चिन्तयेत् , एक च मासमेकादिदिनहीनं यावत् त्रयोदशदिनहीनं, ततश्चतुस्त्रिंशद् द्वात्रिंशादिकं विकद्विकद्वान्या चिन्तयेत यायच्चतुर्थ, तदनु आचाम्लनिर्विकृतिकपूर्वार्द्धएकाशनादिनमस्कारमहितान्तं यावत्कर्तुं शक्नोति नन्मनसि कृत्वा कायोत्सर्ग पारयति, चतुर्विंशतिस्तवं च भणिया उपविश्य पुत्तिय' नि मुखपोतिको प्रत्युपेक्षते; 'vaMdaNa'ni ततो बन्दनकं दत्ते, 'नियमोऽत्ति ततो नियमः प्रत्याख्यानं, 'थुइतिय' ति तनः स्तुतित्रितयं प्रवर्धमानाक्षरं गृहगोधिकादिसवोत्थापनपरिहारायास्पस्वरेण भणति, 'चीवंदण ति ततश्चन्यवन्दनं विधत्ते ऽराति रात्रिप्रतिक्रमणे ॥ 178॥ 'navara'mityAdi नवरं केवलं प्रथम उत्सर्गः 'चरणे' ति चारित्रशुद्धिनिमित्तः दर्शनशुद्धिनिमित्तं च द्वितीय उत्सर्ग एककोद्योतकर्रचन्तनं, श्रुतज्ञानस्य शुद्धिकृते तृतीयः, नवरं-केवलं तत्रेदं-वक्ष्यमाणं चिन्तयति ॥108 ॥ त्देवाई-॥19॥ Page #153 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे ॥ 109 ॥ नए नित्यादि, तृतीये उत्सर्गे निशातिचारं चिन्तयति, चरिमे कायोत्सर्गे किं तपः करिष्या मीति 1, पण्मासान् एकदिनादिहान्या यावत्पौरूषी 'नमोवे ऽति नमस्कारसहितं वा यावच्चिन्तयेदिति । / 180 ॥ आ आआअ प्रथमोत्सर्गेऽतिचागश्विन्त्यन्ते द्वितीयादिकायोत्सर्गेषु च चारित्रादिशुद्धयः कियन्ते, प्राभातिकप्रतिक्रमणे च किमिति वैपरीत्येनोत्सर्गकरणमिति, अत्रोच्यते, प्राभातिकप्रतिक्रमणे प्रथमोऽध्यद्यापि निद्रापूर्णमानलोचनः किञ्चिदालस्यवश्यशरीरः सम्यग्निशातिचारानशेषानपि स्मरन पटूयते निद्राघूर्णितत्वेन च परस्परं यतीनां संघट्टनाद्दोषो भवति, उत्सर्गानन्तरं च कृतिकर्मादिकं क्रियमाणं नाम्खलितं सम्पद्यते, चारित्रदर्शन शुद्धिविधायिनोः कायोत्सर्गयोः कृतयोर्निद्रामुद्रायां च लोचनयोरपगतायामालस्येच शरीरादपगते सञ्जातपाटवः सुखेनैव सर्वाभिशातिचारान् ज्ञानशुद्धिएगतिओन् स्मरति माधूनां परस्परघट्टन रक्षति कृतिकर्मादिकं चास्खलितं यथास्थितमनलसः करोतीति प्रथमतः प्राभातिकप्रतिक्रमणे चारित्रशुद्धयादिकायोत्सर्गः पश्चादतिचारकायोत्सर्ग इति । यदाहुः समयवादिनः - "निदामत्तो न सर ऐयारे कायघट्टणन्नोन्ने । कीअकरणदोसा वा गोसाई तिन्नि उस्सगा " ॥1। [निद्रावान् न स्मरति अतीचारान् अन्योऽन्यं । कायघट्टना कृत्यकरणदोषा वा ततः प्रभाते आदौ जय उत्सर्गाः ॥ 1 ॥ ] इति प्राभातिकप्रतिक्रमणविधिः ॥ इदानों पाक्षिकप्रतिक्रमणविधिमाह 3 प्रतिक्रमणद्वारे प्राभातिक प्रतिक्रमण विधिः ॥ 109 ॥ Page #154 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे ॥ 110 ॥ मुहपत्तीवंदणयं संबुडाग्वामणं तहालोए 1 वंदण पशेयं लामपाणि कंदमत्तं च 418 ॥ सुत्तं अभुद्वाणं उस्सग्गो पुत्तिबंदणं तह य । पज्जते खामणयं एस विही पविपक्किमणे ॥ 182 ॥ 'मुहपुसीवंदणयेत्यादि, तत्र चतुर्दशीपर्वणि देवसिकं प्रतिक्रमणं तिविण पडिक्कतो वंदामि जिणे चवीस' इत्येतदन्तं विधाय 'देवसिय आलोइय पडिक इच्छाकारेण संदिसह भगवन् पक्खियमुपती पडिलेह ?" गुरुणा 'पडिलेह' त्ति भणिते क्षमाश्रमणं दवा मुखपोतिक प्रत्युपेक्षते, तदनु वन्दनकं ददाति ततः सम्बुद्धानां गीतार्थानां पञ्चानां श्रामणकं विधत्ते तथेति समुच्चये, तत आलोचनं कुर्वन्ति, तत्र च गुरुवतुर्थ दत्ते, चातुर्मासिकसंवत्सरयोश्च षष्ठाष्टमे ततः पुनर्वन्दनकं ततः प्रत्येकं यतीनां क्षामणानि कुर्वन्ति ततः पुनर्वन्दनकं, ततः पाक्षिकसूत्रं त्रिशतं गुरोरादेशादूर्ध्वस्थितो भणत्येकः, शेषाश्वोर्ध्वस्थिता एव विकथादिरहिताः शृण्वन्ति, यदि च बालवृद्धादयो वा तावतीं वेलामूस्थिता न शक्नुवन्ति स्थातु N तदा क्षमाश्रमणं दत्त्वा गुरूननुज्ञाप्योपविश्य निद्रादिरहिताः प्रवर्धमानशुभभावा: पृण्वन्ति । / 182 ॥ 1 सूत्रसमाप्ती पुनरुपविश्य 'सुतं 'ति प्रतिक्रमणसूत्रं भणन्ति ततोऽभ्युत्थानं कृत्वा सामायिकादिसूत्रं भणित्वाद्वादशोद्योतकरचिन्तनमुत्सर्गं करोति, पारयित्वा च 'posi'ti मुखपोतिकाप्रत्युपेक्षणं, ततो चन्दनकं, तथा चेति समुच्चये, 'पज्जते त्ति चन्दनकपर्यन्ते क्षामणकपञ्चकं कुर्वन्तीति पाक्षिकमतिक्रमणविधिः ॥ 182 ॥ 3 प्रति क्रमणद्वारे पाक्षिकादि प्रतिक्रमण विधिः ॥ 110 ॥ Page #155 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे ॥ 111 ॥ चातुर्मासिके वार्षिकेऽपि च प्रतिक्रमणेऽयमेव विधिः, केवलमत्र सप्त सम्बुद्धक्षामणानि क्रियन्ते, महति च चातुर्मासिके कायोत्सर्गे विंशतिरुद्योतकराश्चिन्त्यन्ते, वार्षिके च चत्वारिंशदेको नमस्कारश्चेति, |3 प्रति तदनु पूर्वप्रतिक्रान्तदेवसिकाच्छेषं प्रतिक्रमणं कुर्वन्ति, पाक्षिकादिषु त्रिषु श्रुतदेवताकायोत्सर्गस्थाने भुवनदेवता क्रमणद्वारे कायोन्मर्गः क्रियते. ननु दैवसिकप्रतिक्रमणादिषु कियन्तश्रतुर्विंशतिस्तवाश्चिन्त्यन्ते ? तत्राह देवसिका दिषु चनारि दो दुवालस वीस बसा यहुनि उल्मोपा । कायो देसिय राइय पक्खिय चाउम्मासे य वरिसे य ॥ 18 ॥ सर्गाः पणीस 25 अद्धतेरस 126 सलोग पन्नसरी 75 य बोडव्या । सयमेगं पणवीसं 125 वे धावपणा ya252परिसंमि ॥ 18 ॥ साय सयं गोसद्ध तिन्नेव सया हवंति पक्वमि । पंच य चाउम्मासे वरिसे अद्वोत्तरसहस्सा ॥ 18 ॥ देवसियचाउमासियसंवच्छरिएसु प्द्दिक्क्म्न्न्म्झे। मुणिणो स्वामिज्जति तिन्नि तहा पंच सत्त कमा ॥ 16 ॥ 'pratArI'tyAdi चत्वारो द्वौ द्वादश विंशतिश्चत्वारिंशत् चा समुच्चये भवन्त्युद्योता-लोकस्योद्योतकरा देवसिके रात्रिके पाक्षिक चातुर्मासिके वार्षिके च प्रतिक्रमणे यथासङ्घय न चिन्त्यन्ते 'च्ण्देसु। पप ॥ 111 ॥ निम्मलयरा' इत्येतदन्ता इति ॥ 13 ॥ Page #156 -------------------------------------------------------------------------- ________________ प्रवचनमागेद्धारे |3 प्रतिक्रमणद्वारे देवसिका. दिषु कायोत्सर्गाः ननु ज्ञातमिदं देवसिकादिप्रतिक्रमणकायोत्सर्गेबेतावन्त एवैतदन्ताश्चिन्त्यंत इति, परमेषु चतुरा. दिषु 'चंदेसु निम्मलयरा' इत्यन्तेषु लोकम्योद्यानकरेषु चिन्यमानेषु कुत्र कियन्तः श्लोका भवन्तीत्याह-'paNavIsa'ityAdi, देवसिकप्रतिक्रमणे लोकस्यायोतकरचतुष्टये चिन्त्यमाने पञ्चविंशतिः श्लोका भवन्ति, विद्वद्भाषया गाथादयोऽपि श्लोका भण्यन्ते, तत्रैकस्मिन्नुद्योतकरे पट् श्लोकाः, ते च चतुगुणा श्चतुर्विंशतिः, एकश्च पादश्चतुगुण एकः श्लोक इति मिलिताः पञ्चविंशतिः श्लोकाः प्राभातिकप्रतिक्रमणे उद्योतकरद्वये तथैव चिन्त्यमाने द्वादश श्लोकाः श्लोकाधं च, षट् द्विगुणा द्वादश पादश्च द्विगुणस्तदर्ध भवन्त्यतः अर्थत्रयोदशेति, 'सिलोग पन्नत्तरी यत्ति श्लोकानां पञ्चसप्ततिः पाक्षिकप्रतिक्रमणोद्योतेषु द्वादशसु तथैव चिन्त्यमानपु, यतो द्वादश पड्गुणा द्विसप्ततिः, पादश्च द्वादशगुणितः श्लोकत्रयं, मिलिताश्च पञ्चसप्तसिद्धिव्या । 'सयमेगं पन्नवोस' ति चातुर्मासिकप्रतिक्रमणे विंशत्युद्योतकरेषु पञ्चविंश श्लोकशतं भवति, यतो विंशतिः षड्भिगुणिता विशं शतं, पादत्रिंशतौ च पञ्च श्लोकाः, मिलिताः पञ्चविंशं शतमिति, 'ये बावन्ना य परिसंमि' ति द्वे शते द्विपश्चाशदधिके श्लोकानां वार्षिकप्रतिक्रमणकायोत्सर्गे चत्वारिंशदद्योतकराणामटोच्छवासनमस्कारस्य च चिन्तनेन भवत, चत्वारिंशतः पडिभगुणने पादचत्वारिंशति च श्लोकदशकरूपायर्या क्षिप्तायां सार्धे वें शते, ततो भवतो नमस्कारस्य चाष्टोच्छ्वासस्य चिन्तने द्वौ श्लोको, मिलिताश्च द्वे शते द्विपश्चाशदधिके भरत इति । / 184 ॥ ननु कस्मिन् कायोत्सर्गे कियन्तः पादा भवन्तीत्याह-'sAyasaya'mityAdi, 'सायेऽत्यत्रानुस्वारलोपः प्राकृतत्वात्कृतः, ततः सायं-सन्ध्यायां प्रतिक्रमणे शतं पादाना, तत्र श्लोकस्य चतुष्पादरूपत्वाद Page #157 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे ॥ 113 ॥ पञ्चविंशतिश्लोकानां चतुर्भिगुणने शतं पादानां भवति, 'गोसेऽति प्राभातिको द्योतकरद्वयेऽर्थं शतस्य भवति पादानां पञ्चाशदित्यर्थः, तिन्नेव यत्तिको द्वादशोद्योतकराणां शतत्रयं पादानां भवति, द्वादशानां पञ्चविंशत्या गुणने शतत्रयसम्भवादिति (पचय चाधम्मासे' त्ति चातुर्मासिकप्रतिक्रमणोद्योतकरविंशती चिन्त्यमानायां पञ्च शतानि पादानां भवन्ति, विंशतेः पञ्चविंशत्या गुणने पञ्चशतसम्भवादिति, 'वरिसेति वार्षिकप्रतिक्रमणोत्स गोद्योतकरचत्वारिंशतो नमस्कारस्य च चिन्तने अतरसहस्रं पादानां भवति, चत्वारिंशतः पञ्चविंशत्या गुणने सहस्रसम्भवात् नमस्कारस्य चापादरूपत्वाच्चेति पदशब्देन चात्र पाद एवं ज्ञातव्यः, प्राकृतत्वेन हूस्वकरणात् यद्वा पादस्यैवायं पदशब्दः पर्यायो ज्ञेय इति ॥15॥ " तो कुत्र प्रतिक्रमणे कियन्ति क्षमणकानि भवन्तीत्याह- 'देवसिये' त्यादि, इह दैवसिकग्रहणेन रात्रिपाचिकयोरपि ग्रहणं तुल्यवक्तव्यत्वात् ततो देवसिकरात्रिकपाक्षिकेषु चातुर्मासिके सांवत्सरिके ऽचपर्वणि 'प्रतिक्रमणमध्ये' प्रतिक्रमणे क्रियमाणे 'मुनयः' साधवः क्षम्यन्ते, तत्र त्रयः पञ्च सप्त च 'क्रमात् ' यथासङ्ख्येनेत्यर्थः, अयमभिप्रायः - देवसिकरा त्रिकयोस्त्रयः साधवः क्षाम्यन्ते, पाक्षिकेऽपि त्रयः, यदुक्तमावश्यकचूर्णी पाक्षिक पतिक्रमणप्रस्तावे - ' एवं जहन्नेणं तिनि, उकोसेणं सच्चेवि' त्ति [ एवं जघन्येन त्रयः उत्कृष्टतः सर्वेऽपिः ] चातुर्मासिके पश्च सांवत्सरिके च सप्तेति वृद्धसमाचारी तु देवसिकरात्रिकयोस्त्रयः पाक्षिके पञ्च चातुर्मासिकसांवत्सरिकयोस्तु सप्त यदुक्तं पाक्षिकवृत्तौ सम्बुद्धक्षमण प्रस्तावे - ' एवं जहन्ने तिनि वा पञ्च वा चाउम्मासिए संवच्छरिए य सत्त उक्कोसेणं तिसुवि ठाणेसु सव्वे खामिज्जति 'त्ति 3 प्रति क्रमणद्वारे प्रतिक्रमणे क्षमण काणि Page #158 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 4 प्रत्याख्यानद्वारे दशविधप्रत्याख्यानानि । / 114 ॥ [एवं जघन्येन त्रयो वा पञ्च वा चातुर्मासिके सांवत्सरिके च सप्त उत्कर्षेण विष्वपि स्थानेषु सर्वे क्षाम्यन्ते ॥ 186 / / इति तृतीयं प्रतिक्रमणद्वारं । / चतुर्थं प्रत्याख्यानद्वारमिदानी, तत्र च प्रतीति-अविरतिस्वरूपप्रभृतिप्रतिकूलतया आमर्यादया आकारकरणम्वरूपया आख्यान-कथनं प्रत्याख्यानं, तद् द्वेधा-मूलगुणरूपमुत्तरगुणरूपं च, मूलगुणा यतीना पश्च महावनानि श्रावकाणामनुवतानि, उत्तरगुणास्तु यतीना पिण्डत्रिशुद्धचादयः श्रावकाणां तु गुणवतशिक्षाव्रतानि मूलगुणानां हि प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात् , उत्तरगुणानां तु पिण्डविशुद्धयादीनां दिग्वतादीनां च प्रतिपानिवृत्तिरूपत्वात् , तत्र च स्वयं प्रत्याख्यानकाले विनयपुरस्सरं सम्यगुपयुक्तः श्रीरूपचनावरन् प्रपाख्यानं कुरुते, तत्र च प्रत्याख्याने चतुर्भङ्गी, यथा-स्वयं प्रत्याख्यानस्वरूपं जानन ज्ञस्यैव गुरोः पार्वे करोतीति प्रथमो भङ्गः, गुरोर्जस्य स्वयमजानन् करोतीति द्वितीयः, शिष्यस्य ज्ञत्त्वे गुरोरज्ञत्वे तनीयः, गगेरजत्वे शिष्यस्य चालत्वे चतुर्थः, न चेदं स्वमनीषिक्रयेवोच्यते, सिद्धान्तेऽभिहितत्वात् यदाह---"जाणगो जाणगसगासे अजाणगो जाणगसगासे जाणगो अजाणगसगासे अजाणगो अजाणगसगासे', [ज्ञो ज्ञसकाशे अज्ञो ज्ञसकाशे ज्ञोऽज्ञसकाशे अझोऽज्ञसकाशे] इत्यादि, तत्र प्रथमो भङ्गः शुद्धः, द्वयोरपि ज्ञायकत्वात् , द्वितीयोऽपि शुद्धो यदा गुरुर्जानानः स्वयमजानानं शिष्यं सझेपतो बोधयित्वा प्रत्याख्यानं कारयति अन्यथा त्वशुद्ध एव, तृतीयोऽप्यशुद्धः, परमेषोऽपि तथाविधगुरोरप्राप्ती गुरोर्बहुमानात् गुरोः सम्बन्धिनं पितृपिटव्यमातृमातुलकत्रातृशिष्यादिकमज्ञमपि साक्षिणं कृत्वा यदा प्रत्याख्याति तदा शुद्धः, चतुर्थश्चाशुद्ध एवेति, तत्रोत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगित्वेन तावद् भण्यते, तच्च दशधा, तदाह 1 ॥ 114 ॥ SHRIRAHEB A- आ TURE Page #159 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे ॥ / 115 / / ह्त्र ऐ ऐसैरि च नियंटियं च सागारं । farergAraM परिमाणवं निरवसेसममयं ॥ 187 ॥ 1 अर्हि सएस्स् चाणं च दसमयं । संकेयं अहा होइ, अजार्थ दसहा भवे ॥ 188 ॥ होही पज्जोसवणा तत्थ य न तवो हवेज्ज काउं मे । गुरुगण गिलाण सिक्खगतवस्सिकज्जाउलसेण ॥ 189 | इअ चिंति पुध्वं जो कुणर्3a तवं तं भणागय चिंति । तमैक्कतं तेणेव हेउणा तव जं उडु ॥ 190 ॥ गोसे अभत्त जो काळं तं कुणर्3a बोयगोसेऽवि । इय कोडइग्गमिलणे कोडीसहियं तु नामेणं ॥ 191॥ हद्वेण गिलाणेण व अमुगतवी अमुगदिणंमि नियमेणं । कादोति नियंटियपच्चक्खाणं जिणा चिंति ॥192॥ चौदसपुच्चिसु जिणकप्पिएस पढमंमि चैव संघयणे । एवं बोलिन्नं चिय थेरावि तया करेसी य ॥ 193 ॥ महतरा गाराई आगारेहिं जुयं तु सागारं । आगारविरहियं पुण भणियमभागारनामंति ॥ 194 ॥ 4 प्रत्या ख्यानद्वा दशविध प्रत्या ख्यानानि । / 115/ Page #160 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 116 ॥ 4प्रत्याख्यानद्वारे दशविध प्रत्याख्यानानि किंतु अणाभोगो इह सहसागारो अदुन्नि भणिअव्वा । जेण तिणाइ खिविनामुहमि निवडिल वा कहवि ॥ 195 ॥ इय कयआगारदुर्गपि सेसागार्र्हिअम्न्नागार्ण्। दुभिस्ववित्तिकतारगाढरोगाइए कुजा । 196 / / दत्तीहि व कवलेहिव घरेहिं भिक्रवाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेह परिमाणकडमेयं ॥ 197 / सव्वं असणं सव्वं च पाणगं वाहमंपि स्व्व्ण्पि। पोसिरह साइमंपि हु सवं जं निरवसेसं तं ॥ 198॥ केयं गिहंति सह तेण जे उ तेसिमिमं तु साकेयं । अहवा केयं चिंधं सकेयमेवाहु साकेयं ॥ 199 ॥ अंगुट्टी गठी मुट्ठी घरसेयुस्सासचिवुगजोइक्वे । पच्चक्खाणविचाले किच्चमिणमभिग्गहेसुवि y॥200॥ "भावि अईयमित्यादि भावि-अनागतं अतीतं-पूर्वकालकरणीयं कोटिसहितं चः समुच्चये नियन्त्रितं चः पूर्ववत् साकार-सहाकार्यद्वर्तते अनाकारं विगताऽऽकारमाकाररहितं परिमाणवा निरवशेषमष्टमकम् ॥ 18 ॥ Page #161 -------------------------------------------------------------------------- ________________ MAMIMmtuberedwwtasmBANDARMwud. सारोद्धारे 4 प्रत्याख्यानद्वारे दशविधप्रत्याख्यानानि ॥ 117 ॥ 'sAkega'mityAdisAketaM च कृतसङ्केतं नत्रमं, तथाऽद्धाप्रत्याख्यानं दशममिति । तत्र यत्सङकेतप्रत्याख्यानं नदष्टधा भवति, यकवादाप्रत्याख्यानं तदशधा भवेदिति गाथास पार्थः ॥ 18 ॥ इदानी मलनोऽपि सर्वाणि प्रत्याख्यानानि क्रमेण व्याख्यायन्ते, तत्र भाविप्रत्याख्यानस्वरूपमिद होहीपज्जोसवणे त्यादि सार्द्धगाथा, भविष्यति पयुषणादिपर्व, तत्र चाष्टमादि तपोऽवश्यं ममाराधनीयं, तब पापणादौ न तपः अष्टमाद्यं भवेत् कतु मे-मम, केन हेतुनेत्याह-'गुरुगणेति गुरूणां आचार्याणां गणस्य गरछस्य ग्लानस्य रोगाभिभूतस्य शैक्षकस्य-नूननप्रवाजितस्य तपस्विनो- विकृष्टादितपश्चरणकारिणो यत्कार्य विश्रामणाभक्तपानाऽऽनयनादिलक्षणं तेन यदाकुलत्वं तेन हेतुना । / 189 ॥ इय ciMtI'nyAdi-इति चिन्तयित्वा पूर्वमेव-पर्य पणादिपर्वणोऽर्वागेव यत्क्रियते तदनागतं तप इति cinti'tti व वने 1 / अतीतं पुनरिद-'तमैक्कंत' इति गाथोत्तराध, तदतिक्रान्तमतीतमित्यर्थः, तेनैव हेतुना-गुरुगणादिकार्यव्याकुलतालक्षणेन तप्यते-तपः करोति यवं पर्युषणादिपर्वणि निवृत्तेऽपीन्यर्थः 2 ॥ 19 ॥ कोटोसहितमाह-'गोसे ति, प्रभातेऽभक्तार्थ-उपवासं यः कृत्वा तं--उपवासं करोति द्वितीयप्रभातेऽपि इति कोटीद्विमिलने पूर्वदिनक्रतोपवासप्रत्याख्याननिष्ठापनालक्षणाया द्वितीयदिनप्रभातक्रियमाणोपवासप्रस्थापनालक्षणायाश्च कोटेमिलने तस्य कोटीसहितमिति नाम्ना प्रत्याख्यानं, एवमष्टमादिषु एकता कोटिद्वयं निष्ठापनारूपमन्यतश्च तृतीयोपवासस्य प्रस्थापनारूपं, अनयोमिलने कोटिसहितं, एवमाचाम्लनिर्विकृतिककासनकैकस्थानेष्वपीति 3 ॥ 191 ॥ ॥ 11 // Aansoreditatunawwa mmar A RI .hindi hilAion Coconsidentious 123456u Page #162 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 118 ॥ 4 प्रत्या ख्यानद्वा दशविधप्रत्याख्यानानि S RHIRANJHANSORREARishimtilimtimes.... यदाहुणभृत:-"पद्रुवणओ य दिवसो पञ्चक्खाणस्स निट्ठवण ओ य । जहियं समिति दोनिवि तं भन्नै कोडिसहियात" ॥ 1 ॥ इति [प्रस्थापकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च यत्र समितो द्वावपि तद् भण्यते कोटीसहितमिति ॥1] 'ह?ण' इत्यादि दृष्टन-नीरोगेण ग्लानेन वा--सरोगेण वा अमुकं तपः-पष्ठाष्ट मादि अमुकस्मिन् दिने 'नियमेन' निश्चयेन मयेति शेपः 'कायव्वो' त्ति कर्तव्यं, प्राकृतत्वात्पुमा निर्देशः, नियन्त्रितमिदं प्रत्याख्यानं जिना व वते 4 ॥ 16 ॥ इदं च प्रत्याख्यानं न मर्वकालं क्रियते, किं तर्हि 1, नियतकालमेव, तथा चाह-'चौदसेऽत्यादि, चतुर्दशपूर्विषु-चतुर्दशपूर्वधरेषु जिनकल्पिकेषु प्रथम एच संहनने वज्रर्पभनाराचाभिधेये एतत्-- नियन्त्रितं प्रत्याख्यानं व्यवच्छिन्नमेव, अत्राऽऽह-ननु तस्मिन्नपि काले चतुर्दशपूर्वधरादय एव कृतवन्तः स्थविरैस्तु न कृतमेवेदमित्याह-'धेरावि तया करेसीय' स्थविरा अपि तदा-पूर्वधरादिकाले अकाषुः, चशब्दादन्येऽप्यस्थविराः प्रथमसंहननिन इति ॥ 193 / / / साकारमिदानीमाह-'महयरे' त्यादि, A-मर्यादया मर्यादाख्यापनार्थमित्यर्थः क्रियन्ते-विधीयन्ते इत्याकागः अनाभोगसहसाकारमहत्तराकारादयः, अयं महान अयं महानयमनयोरतिशयेन महान्महत्तः, (अतिशये तरतमपाविति 1-1-22 पाणि0) महत्तर एवाकारो महत्तराकारः स आदिर्येषां ते च ते आकाराश्च तैयुक्तं साकारमभिधीयते, कोऽर्थः 1 -भुजिक्रिया प्रत्याख्यानेन मया निषिद्धा, परमन्यत्र महत्तराकारादिभिहेतुभूतैः एतेभ्योऽन्यत्रेत्यर्थः, एतेषु सत्सु भुजिक्रियामपि कुर्वतो न भङ्ग इति यत्र NAMAHMSAMANA ॥ 18 // Page #163 -------------------------------------------------------------------------- ________________ प्रवचन- सारोद्धारे ॥ 119 ॥ भक्तपरित्यागं करोति तत् साकारमिति 5 / अनाकारमिदानीमाह-'आकार' इत्यादि, आकार:महत्तरादिभियेद्विरहितं पुनर्भणितमनाकारं नाम तत् ॥ 194 ॥ 4 प्रत्याकिंतु' इत्यादि, फिंच-केवलमिहानाकारेऽपि अनाभोगः सहसाकारश्च द्वावाकारौ भणितव्यौ येन ख्यानद्वार कदाचिदनाभोगतः-अज्ञानतः सहसा वा-रभसेन तृणादि मुखे क्षिपेनिपतेद्वा कुनोऽपि कथमपि ॥ 195 / / दशविध ___इय कये' त्यादि, इति, कृताकारद्विकमपि शेष महत्तराकारादिभिराकारै रहितमनाकारमभिधीयते, प्रत्याइदं चानाकारं कदा विधीयते ? तत्राह-'दुभिक्खे' त्यादि-'दुर्भिक्षे मेघ वृष्टयायभावे हिण्डमानैरपि ख्यानानि भिक्षा न लभ्यते, तत इदं प्रत्याख्यानं कृत्वा म्रियते, 'वृत्तिकान्तारे वा वर्तते शरीरं यया सा वृत्तिःभिक्षादिका तद्विषये कान्तारमिव कान्तारं तत्र, यथाऽटव्यां भिक्षा न लभ्यते तथा सिणवल्ल्यादिषु स्वभावाद् अदातृद्विजाकीणेषु शासनद्विष्टैर्वाधिष्ठितेषु भिक्षादि नाऽऽस द्यते तदेदं प्रत्याख्यानं तथा वैद्याद्यप्रतिविधेये गाढतररोगे सति गृह्यने, आदिशब्दात्कान्तारे केसरिकिशोरादिजन्यमानायामापदि कुर्यादिति 6 / / 196 / / परिमाणवदिदानीमाह-'दत्तीहि वेत्यादि, दत्तिभिर्चा कवलैर्वा गृहेर्दा भिन्नाभिस्थवा द्रव्ययों भक्तपरित्यागं करोति परिमाणकृतमेतत् , तत्र करस्थालादिभ्योऽव्यवच्छिनधारया या पतति मिक्षा सा दत्तिरभिधीयते, भिक्षाविच्छेदे च द्वितीया दत्तिः, सिक्थमात्रेऽपि पात्रे पतिते भिन्नैव दत्तिरिति, कुकुटाण्डकप्रमाणो बद्धोऽशनपिण्डः कवलोऽभिधीयते, अविकृतेन मुखेन वा यो ग्रहीतु शक्यते तत्प्रमाणो वा, तत्र द्वात्रिंशत्कालाः किल पुरुषस्याहारः, स्त्रीणामष्टाविंशतिः "पत्तीसं किर कवला आहारो । Page #164 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे 4 प्रत्याख्यानद्वारे दशविधप्रत्याख्यानानि ॥ 120 ॥ कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं मुणेयच्या ॥ 1 ॥ " इति वचनात , ततश्च दत्तिभिरेकद्वियादिभिः कवलैश्चैकद्विव्यादिभियावदेकत्रिंशत् पुरुषस्य स्त्रियाश्च यावत्सप्तविंशतिः, गृहैश्चैकद्विव्यादिभिर्भिक्षाभिः संसृष्टादिभिगृहस्थेन दीयमानादिभिरेकद्वयादिभिर्द्रव्यैश्च पायसौदनमुद्रादिभिर्यत्र शेषाऽऽहारपरित्यागस्तत्परिमाणकृतं प्रत्याख्यानमित्यर्थः 7 ॥ 197 / / / इदानीं निरवशेषमाह-सव्वं असणमित्यादि-'अश भोजने' अश्यत इत्यशनमोदनमण्डकमोदकम्वज्जकादि पीयत इति पानं कर्मणि ल्युट् खजू द्राक्षापानादि खादनं खादो भावे घन खादेन नितं खादिमं सावादिम्' (पा. 4.4.20 हा निति इमनि खादिम -नालिकेरफलादि गुडथानादिकं च स्वदनं स्वादस्तेनैव नितं तथैवेमनि स्वादिम--एलाफलकपू रलवङ्गपूगीफलहरीतकीनागरादि ततश्च सर्वमशनं सर्व पानकं खादिमं च सर्वमप्युत्सृजति-परित्यजति स्वादिममपि सर्व यनिरवशेष तद्विझेयमिति 8 ॥ 19 ॥ साकेतमिदानीमाह-'keya'mityAdi-'कित निवासे' इत्यस्य धातोः कित्यते-उध्यते अस्मिन्निति घत्रि केतो गृहमुच्यते सह तेन वर्तन्ते इति सहस्य स्वभावे सकेताः--गृहस्थास्तेषामिदं 'तस्येद' (pA043-120) मित्यणि साकेतं प्रत्याख्यानं प्रायेण गृहस्थानामेवेदं भवतीति, अथवा केतं-चिह्नमुच्यते सह केतेन--चिहनेन वर्तते इति सकेत सकेतमेव प्रज्ञादित्वात्स्वार्थेऽणि साकेतमाहुमुनयः 1 ॥ 19 ॥ तच्चैवं भवति-श्रावकः कोऽपि पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् पूर्णेऽपि पौरुष्यादी प्रत्याख्याने यावदद्यापि भोजनसामग्री न भवति तावत्क्षणमपि प्रत्याख्यानरहितो mA ॥ 120 ॥ SUNELORAN MAINEEREBSIST HWARE Page #165 -------------------------------------------------------------------------- ________________ 14.....": 20pm m aaamwwwsadewran.com wentalvedioseeMeaAMEawwarurampEYERIEMAmysanthara प्रवचनसारोद्धारे ॥ 12 ॥ भूवमित्यगुष्ठादिकं चिह्न करोति यावदगुष्ठं मुष्टि ग्रन्थि वा न मुश्चामि गृहं वा प्रविशामि स्वेदबिन्दवो वा न शुष्यन्ति यावदेनावन्तो या उच्छ्वासा न भवन्ति जलादिमञ्चिकायां यावदेते जलबिन्दवो वा न 4 प्रत्याशुष्यन्ति दीपो या यावन्न निवाति तावत्र भुजेऽहमिति, एतदेवाह-'अगुही' इत्यादि, अङ्गुष्ठश्च । ख्यानद्वारे ग्रन्थिश्च मुष्टिश्च गृहं च स्वेदश्च उच्छ्वासश्च स्तियुकश्च जोइक्खश्चेति समाहारो इन्द्वः, जोइक्खशब्दश्च दशमाद्धा. देश्यो दीप वर्तते, तद्विपये क्रिया सर्वत्र यथाचिता योजनीया, प्रत्याख्यानविचाले कृत्यमिदं, 'अभिग्गहेसुदि यनि केनचित्पीरुप्यादि न कृतं किन्तु केवल एवाभिग्रहः क्रियते यावद् ग्रन्ध्यादिकं ख्यानन छोटयतीत्यादि तत्रापीदं भवतीत्यर्थः, तथा साधारपीदं भवति, यथाऽद्यापि गुरवो मण्डल्या नोपविशन्ति मेदार अन्यद्वा सागारिकादिकं किश्चित्कारणमजनि ततः पूर्णेऽपि प्रत्याख्यानावधौ प्रत्याख्यानरहितो मा म्थामित्य गुष्ठादीनि माधुपि कगेतीति 9 ॥ 20 ॥ इदानीमद्धाप्रत्याख्यानमाह अद्धा कालो तस्स य पमाणमह तु जंभवे तमिह । अडापच्चकवाणं दसम तं पुणं इमं मणियं ॥ 20 ॥ m HTToucw eweddisa नयकारपोरिसीए पुरिमले कासणेगटाणे न । Ayayila'bhattaDhe चरिमे य अभिग्गहे विगई ॥ 202 ॥ ॥ 121 // Page #166 -------------------------------------------------------------------------- ________________ प्रवचनमारोद्धारे 4प्रत्या ख्यानद्व दशमाद्र प्रत्याख्यान 12 ॥ भेदाः दो चेव नमोकारे आगारा छच्च पोरसीए उ । सत्तेव य पुरिमड्ढे एक्कासणगंमि अहेव ॥ 20 ॥ सत्तेगट्ठाणस्स र अव म निलंमि आगारा। पंचेव अब्भत्तढे छप्पाणे चरिम चत्तारि ॥ 204॥ पंच चौरो अभिग्गहि निधिहए अट्ठ नव य आगारा। अप्पारणे पंच उ हवंनि सेसेसु चत्तारि ॥ 205 / / नवणोओगाहिमगे अद्दवदहिपिसियघयगुडे चेव । नव आगारा एसि सेसवाणं च अद्वैव ॥ 206 / / 'अडा कालो' इत्यादि, अद्धाशब्देन कालस्तावदभिधीयते, तस्य च कालस्य मुहूर्तपौरुष्यादिकं प्रमायामप्युपचारात् अन्ति-अद्धा बदन्तीति शेषः, तुशब्दोऽप्यर्थो भिन्नक्रमे च स च यथास्थानं योजित एक, ततोऽद्धापरिमाणपरिच्छिन्नं यत्प्रत्याख्यानं भवेत्तदिह अद्धाप्रत्याख्यानं दशमं पूर्वोक्तभाव्यतीत. प्रत्याख्यानादीनां चरममित्यर्थः 10 ॥ 20 ॥ तत्पुनरिंदं वक्ष्यमाणं मणितं गणधरैरिति, तदेवाह-'नवकारेऽत्यादि, अत्र भीमो भीमसेनभीमन्यायेन नमस्कारशब्दात्परतः सहितशब्दो द्रष्टव्यःः ततो नमस्कारच, कोऽर्थः -नमस्कारसहितं च पौरुषी च नमस्कारपोरुभ्यो तस्मिन , नमस्कारविषये पौरुषीविषये चेत्यर्थः, पूर्वाधं च एकासनं च एकस्थानं चेति समाहारे सप्तम्येकवचने पूर्वार्धविषये एकासनविषये एकस्थानकविषये चरमे-चरमविषये च, तथा ॥ 122 / / 15229 Sairangalashcianspidednews 2 cama hoteles en reglare a vea kanya kanismistaduan ay isang uri na podrobne Ferican Page #167 -------------------------------------------------------------------------- ________________ / प्रवचनसारोद्वारे ॥ 123 ॥ ख्यानद्वारे दशमाद्धाप्रत्याख्यान मेदार आचाम्लं च अभक्तार्थश्र आचाम्लाभक्ताओं नत्र आचाम्लविषये उपचासविषये, तथा भवचरमे दिवसचरमे वेति नया अभिग्रहे-अभिग्रहविषये, तथा 'चिगैऽत्ति विकृतिविषये, सप्तम्येकवचनं लुममत्र द्रष्टव्यमिति, दशभेदमिदमदाप्रत्याख्यानं ॥ 202 / / नन्वेकामनादिप्रत्याग्न्यानं कथमद्धाप्रत्याच्यानं ?, न पत्र कालनियमः श्रूयते, सत्यं, अद्धाप्रत्यामानवाणि काटीदि किराने इत्यद्भाप्रत्याख्यानत्वेन भण्यन्ते इति, प्रत्याख्यानं चापवाद. रूपाकारसहितं कर्तव्यं, अन्यथा तु भङ्ग एव स्यात् , ततस्ते यावन्तो नमस्कारसहितादिषु भवन्ति तावत उपदर्शयन्नाह-दो चेवेत्यादि गाथात्रयं, द्वाक्षेत्र नमस्कारे-नमस्कारसहिते 'आकारौ' विधीयमानप्रत्याख्यानापवादरूपी, पन च पौरुप्या, तुः पुनरर्थः, सप्तैव च पूर्वार्धे एकाशनेऽष्टेव । / 203 / / सप्त एकस्थानस्य प्रत्याख्यानम्य, तुः समुच्चयार्थः, अष्टैव चाऽऽचाम्ले आकाराः पञ्चैव-चाभक्तार्थे उपवासे, षट् पानकप्रत्याख्याने, चरमे प्रत्याख्याने दिवसचरमभवचरमरूपभेदद्वयस्वरूपे चस्वार आकाराः ॥ 204 ॥ पञ्च वा चत्वारो वा अभिग्रहे--अभिग्रहप्रत्याख्याने, निर्वितिकेऽष्टौ नव वा आकाराः; 'पंच चौरो अभिग्गहे,'त्ति यदुक्तं तत्स्वयमेव विधयोति--'अप्पाउरणेऽत्यादि, अप्रावरणे-अप्रावरणाभिग्रहे प्रत्याख्याने पञ्चैव, तुशब्दस्यावधारणार्थत्वाद्भवन्ति शेषेवभिग्रहेषु-देशावकाशिकादिषु दण्डाकप्रमार्जनादिषु च चत्वार आकारा इति गाथात्रयाक्षरार्थः । / 205 / / danMAIMIMALAINMAMAIMIMiwwinnar... // 123 // newalan .... .. " Page #168 -------------------------------------------------------------------------- ________________ pravacana - सारोद्वारे ॥ 124 ॥ भावार्थस्तु निवेद्यते - नमस्कारसहिते प्रत्याख्याने भङ्गपरिहारार्थमनाभोगसह साकारलक्षणौ द्वावाकारौ ज्ञेयौ, ननु कालस्यानुच्यमानत्वात् सङ्केत प्रत्याख्यानमेवेदं प्रतिभाति तत्कथमद्धाप्रत्याख्यानमभिधीयते ?, सत्यं सहितशब्देन मुहूर्तस्य विशेषितत्वाददोषः अथ मुहूर्त्तशब्दोऽप्यत्र न श्रूयते तत्कथं तस्य विशेष्यत्वं 1, नखतु गगनारविन्देऽसत्ये मन्दामोदसुन्दरमिदमित्यादीनि विशेषणानि तस्य सहृदयविधीयन्ते, अत्र म:- अद्वाप्रत्याख्यानमध्ये तावदस्य पाठात् पौरुपी प्रत्याख्यानस्य च वक्ष्यमाणत्वानिश्वितं तदवग् मुहूर्त्त एवावशिष्यते ततस्तस्य विशेष्यत्वं नानुपपन्नं, अथ मुहूर्त्तद्वयादिकमपि कस्मान्न लभ्यते ? देकमेव मुहूर्त्त विशेष्यत इति, उच्यते, अल्पाकारत्वादस्य, पौरुष्यां हि पडाकाराः अस्मिथ प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते स च नमस्कारसहितः पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात्, सत्यपि च नमस्कारपाठे मुहूर्त्ताभ्यन्तरे प्रत्याख्यानभङ्गात्, ततः सिद्धमेतत् मुहूर्त्तमानकालनमस्कारसहितं प्रत्याख्यानमिति अथ प्रथम एव मुहूर्ते इति कुतो लभ्यते ?, उच्यते, सूत्रे 'सूरे उग्गए' इति वचनप्रामाण्यात्, पौरुपी प्रत्याख्यानवत्, सूत्रं चेदं - "रिए उग्गए नमोकार - सहियं पच्चखा उब्विपि आहारं असणं पाणं खाहमं साइमं अन्नत्थणा भोगेणं सहसागारेण वोसिरह" अस्य च सूत्रस्याग्रेतन पौरुष्यादिसूत्राणां च विस्तारवती व्याख्या स्वस्थानादेव ज्ञातव्या, परमाकाराणां स्वरूपपरिज्ञानाय किंचिद्वयाख्यायते सूर्ये उगते सूर्योद्रमादारभ्येत्यर्थः, 'नमस्कारेण' raftaar and प्रत्याख्याति 'सर्वे धातवः करोत्यर्थेन व्याप्ता इति भाष्यकारवचनान्नमस्कारसहितं प्रत्याख्यानं करोति, इदं गुरोर्वचनं शिष्यस्तु प्रत्याख्यामीत्येतदाह एवं व्युत्सृजतीत्यत्रापि वाच्यं, 4 प्रत्याख्यानद्वारे नमस्कारा दिप्रत्या ख्यानेषु आकाराः ॥124॥ Page #169 -------------------------------------------------------------------------- ________________ R egmendheeremonymountavputrikaanworumomghamamalanw ered meworrowrimeTRYTHerangpus प्रवचनसारोद्धारे प्रत्या ॥ 12 ॥ कथं प्रत्याख्याति ?, तत्राह-चतुर्विधमपि न पुनरेकविधादिकं, आहारं-अभ्यवहार्य व्युत्मजतीत्युत्तरेण संटङ्कः इदं च चतुर्विधाहारस्यैव भवतीति वृद्धसम्प्रदायः, रात्रिभोजनप्रत्याख्यान व्रततीरणकल्पवादस्य, ख्यान 'अशन' मित्यादिनाऽऽहारचतुर्विधकीतनं, अत्र नियमभङ्गभयादाकारावाह-'अन्नत्थडणाभोगेणं सहसागारेण ति अत्र पश्चम्यर्थे तृतीया, अन्यत्रानामोगान् सहसाकाराच्च, एतौ वर्जयित्वेत्यर्थः, तत्राऽनाभोगः नमस्कान अत्यन्तबिस्मृतिः, महमाकार:-अतिप्रवृत्तियोगानिवर्त्तनं, 'व्युत्सृजित' परिहरति । तथा पौरुष्यां दिप्रत्या रख्याने षडाकाराः, तत्र चैत्र सूत्रम् ---- पोरिसिं पच्चरवाह उग्गर सरे चविहंपि आहारं असणं पाणं स्वाइमं साड अन्ग्किआ अन्नन्थहणाभोगेण सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तियागारेणं बोसिरह" पुरुषः प्रमाणमस्थाः सा पौरुषी छाया तत्प्रमितकालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति, अत्र च 'कालाध्वनोरत्यंतसंयोगे' इति (pA0 2.3.5) द्वीतीया, ततः पौरुषी यावत्प्रत्याख्यानं करोतीत्यर्थः एयमन्यत्रापि, कथं 1 चतुर्विधमप्याहारमशनादिकं ब्युत्सृजतीति, अन्यत्रानाभोगाद्याकारेभ्यः, तत्रानाभोगमहसाकारौ पूर्वजद्, अन्यत्र प्रच्छन्नकाला दिग्मोहात् साधुवचनात् सर्वसमाधिप्रत्ययाकाराच्च, प्रच्छन्नता च कालस्य धनतरघनाघनपटलेन विस्फुरद्रजसा गुरुतरगिरिणा वाऽन्तरितत्वाद् दिवाकरो न दृश्यते, तत्र पौरुषी पूर्णा ज्ञात्वा भुञ्जानस्यापूर्णायामपि पौरुष्य न भङ्गः, ज्ञात्वा तु अर्धभुक्तेनापि तथैव स्थातव्यं यावत्पौरुषी पूर्णा भवति. पूर्णायां ततः परं भोक्तव्यं, अपूर्णा पौरुषीति ज्ञाते तु भुञानस्य भङ्ग एवेति, दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति । Page #170 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 4.प्रत्याख्यानद्वारे आकारस्वरूपं ॥ 126 ॥ तदाऽपूर्णायामपि पौरुष्या भुतानस्य न भङ्गः, कथमपि मोहापगमे तु पूर्ववदर्धभुक्तेनापि स्थातव्यं अन्यथा तु भङ्ग एवेति, नथा साधुवचनम्-उद्धाटर पोरूपी इत्यादिकं विभ्रमकारणं तत् श्रुत्वा भुजानस्य न भङ्गः, भुञ्जानेन तु ज्ञाने अन्येन वा केनापि निवेदिते पूर्ववत्तथैव स्थातव्यं, तथा कृत पौरुषीप्रत्या. ख्यानस्य सहमा सानतीव्रशूलादिदुःखतया समुत्पन्नयोरातरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिः स एव प्रत्यय:-कारणं स एवाकारः, प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः, पौरुष्यामपूर्णायामप्यकस्मात् शूलादिव्यथायां समुन्पन्नायां तदुपशमनायोषधपथ्यादिकं भुखानस्य न प्रत्याख्यानभङ्ग इति भावः, वैद्यादिवा कृतपौरुषीप्रत्याख्यानोऽन्यस्याऽऽतुरम्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्धभुक्ते त्यातुरम्य समाधौ मरणे वोत्पन्ने सति तथैव भोजनत्यागः, सार्धपौरुषीप्रत्याख्यान पौरुपीवद्वाच्यं, तम्य तदन्तर्गवत्वादिति. पूर्वार्धप्रत्याख्याने त्वेवं सप्ताऽऽकारा:-- "सूरे उग्गए पुरिमट्ठ पञ्चक्खाइ उव्विहंपि आहारं असणं पाणं स्वाइमं साइम annatya'NAbhogeNaM सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाद्दिवत्तियागारेणं वोसिरह" अस्यार्थ:-'पूर्वस्य पुरिम' इति (si0 he0 prA08-2-135) प्राकृतवचनेन पुग्मिमिनि, एवमन्यत्रापि, ततः पूर्व च तत् अर्ध च पूर्वाध-दिनस्याऽऽद्यपहरद्वयं प्रत्याख्यानि-पूर्वार्धप्रत्याख्यानं करोति, तत्र पडाऽऽकाराः पूर्ववत् , 'महत्तरागारे' ति महत्तरं--प्रत्याख्यानवशालभ्यनिर्जरापेक्षया वृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरेण साधयितुमशक्यं ग्लानचैत्यसङ्घादिप्रयोजन तदेवाकार:-प्रत्याख्यानापवादो महत्तराकारः तस्मादन्यत्रेति योगः, यच्चाव महत्तराऽऽकारस्याभिधानं na mainer famokannoticianepaldnlinesias Page #171 -------------------------------------------------------------------------- ________________ प्रवचनमागेद्धार 4 प्रत्याख्यानद्वारे आकार नमस्कारमहिनादी तत्र कालम्यानपावं अन्यत्र तु महाचं कारणामिति वृद्धा व्याचक्षने, अपाधप्रत्याख्यानमपि प्रहरवयलक्षणं पूर्वाधप्रन्यायानबद्भणनीयं ॥ अश्रकाशनप्रन्याख्याने यथा अष्टाऽऽकागस्तथा कथ्यन्ते. नत्रदं मूत्रम्- "एकासणं पच्चकवार्3a निविहंवि आहारं असणं ग्वाइमं साइमं अन्नत्यप्रणामोगेणं सहसागारे सागारियागारेणं आउंटणपसारेणं गुरुअम्भुट्टाणेणं पारिद्वावणियागारेणं महत्तरागारेणं सच्चसमाहिवत्तियागारेणं वासिरह" एक मकत अशनं-भोजनं एक वा आसनं--पुताचलनतो यत्र प्रत्याख्याने तदेकाशनमेकामना प्राकृते पोशप कामणमिति स्थ, नन प्रत्याख्याति एकामनप्रत्याख्यानं करोतीतियावत: अत्र द्वाबाधी अन्न्यावाकारी च पूर्ववन् , 'sAgAriyAgAreNaM'ti सह आगारेण-गृहेण वर्तत इति मागारः म एव मागारिको-गृहस्थः स एवाऽऽकार:-प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र गृहस्थममक्षं हि साधनां मोक्तु न कल्पते. प्रवचनायुपधातनम्भवात् , यत उक्त "छक्कायदयावंतोऽवि मंजओ दलहं कुछह योहिं । आहारे नीहारे दगछिप पिंडगडणे य " [पटकायदयावानपि संयतो दुर्लभ करोति बोधि । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥ 2 ॥ ततश्च मुजानस्य यदि सागारिकः कश्रिदायाति सच यदि चलस्तदा क्षणं प्रतीक्षते स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि नैकासनमः, गृहस्थम्यापि येन दृष्टं भोजनं न जीर्यति तत् प्रमुखः सागारिको ज्ञातव्यः, 'आउंदणपसारणेणं ति आकुचनंजङ्घादेः सङ्कोचनं प्रसारणं च-तस्यैव जवादेराकुञ्चितस्य ऋजूकरणं आकुश्चने प्रसारणे वाऽसहिष्णुतया ॥ 127 ॥ Page #172 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे प्रत्याख्यानद्वारे आकारस्वरूप 128 ॥ क्रियमाणे किञ्चिदासनं चलति ततोऽन्यत्र प्रत्याख्यानं 'गुझाम्भुट्टाणेणं' ति गुरुरभ्युत्थानार्हस्याचार्यस्य प्राघूर्ण कस्य याऽभ्युत्थानं तमाश्रित्यामनत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्र, गुरुणामभ्युत्थानाईत्वादवयं भुञ्जानेनाप्युत्थानं कर्तव्यमिति न तत्र प्रन्याख्यानभङ्गः 'पारिठावणियागारेण ति परिस्थापनं-सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठायनिक, तदेवाकारस्तस्मादन्यत्र, तत्र हि त्यज्यमाने बहुदोषसम्भवाश्रीयमाणे चामिकन्यायेन गुणसम्भवाद्गुर्वाज्ञया पुनर्भुञानस्यापि न भङ्गः, 'वोसिरै' व्युत्सृजत्यनेकाशनमशनाद्याहारं च परिहरति । तथा एकस्थाने सप्ताऽऽकारा भवन्ति, तस्येदं सूत्रं-'एकासणं एगहाणं पच्चक्खाइ' इत्यायेकाशनबदाकुश्चनप्रसारणाऽऽकारवर्ज, एक-अद्वितीयं स्थानं-अङ्गविन्यासरूपं यत्र तदेकस्थानप्रत्याख्यानं, तद् यथा भोजनकालेऽङ्गोपाङ्ग स्थापितं तस्मिंस्तथास्थित एव भोक्तव्यं, मुखस्य हस्तस्य चाशक्यपरिहारत्वाचलनमप्रतिपिमिति । अथाऽऽचाम्ले अष्टावाकारास्तत्र सूत्रं "आयंबिलं पच्चकवाइ अन्नत्थाणाभोगेणं सहसागारेणं लेवालेवेणं गिहिसंसटेणं उक्वित्तविवेगेणं पारिटायणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह" अस्यार्थ:-आचामः-अवश्रामणं अम्लं-चतुर्थो रसः ताभ्यां निवृत्तमित्यण , एतच त्रिविधं उपाधिभेदात् , तद्यथा-ओदनं कुम्माषान् सक्थूश्च अधिकृत्य भवति, तत्प्रत्याख्याति, आचामाम्लं प्रत्याख्यानं करोतीत्यर्थः, आद्यावन्त्याश्चाकारास्त्रयः पूर्ववत् , 'लेवालेवेणं' ति लेपो भोजनभाजनस्य विकृत्या तीमनादिना वाऽऽचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता-खरण्टनं विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलेपोऽलिप्तता, ततश्च लेपश्च अलेपश्च लेपालेपं तस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्धा ॥128 ॥ Page #173 -------------------------------------------------------------------------- ________________ द्से न 'दिनादिभक्ते पतितपूर्वस्याऽऽचामाम्लप्रत्याख्यानवतामयोग्ययाद्रवविकृत्यादिद्रव्यस्य उत्क्षिप्तस्य उद्घृतस्य विवेको निःशेषतया त्यागः उत्क्षिप्तविवेकस्तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शनापि न भङ्ग इत्यर्थः यत्तत्क्षेप्तु N शक्यते तस्य भोजने भङ्ग एव, 'गिम्य संसदेणं' ति गृहस्थस्य भक्तदायकस्य संबन्धि करोटिकादिभाजनं त्रिकृत्यादिद्रव्येपोपलिप्तं गृहस्थसंसृष्टं तस्मादन्यत्र विकृत्यादिसंसृष्टभाजनेन हि दीयमानं भक्तकल्पनीयद्रव्य मिश्र भवति तद् भुञ्जानस्यापि न भङ्ग इत्यर्थः यद्यकल्प्यद्रव्यरसो बहु न ज्ञायत इति, 'वोसिरह' अनाचामाम्लं व्युत्सृजति । तथा अभक्तार्थे पञ्चाकाराः, तत्रेदं मूत्रं- 'सूरे उगए अम्भस' पचक्खाह चउच्चिपि आहारं असणं पाणं वाइमं साइमं अनन्यणाभोगेणं सहसागारेणं पारिडावणियागारेणं महत्तरागारेणं साहित्तियागारेण वोसिरह" अस्यार्थः- 'मूरे उग्गए' सूर्योद्गमादारभ्य, अनेन भोजनानन्तरं प्रत्याख्यानस्य निषेध इति ते भक्तेन - मोजनेनार्थ:- प्रयोजनं भक्तार्थः, न भक्तार्थोऽभक्तार्थः अथवा न विद्यते भक्तार्थो यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थः, उपवास इत्यर्थः, आकाराः पूर्ववत्, नवरं पारि छापनिकाकारे विशेषो यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिकं कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याख्याति पानकं च नास्ति तदा न कल्पते पानके तूरिते कल्पत एव 'वोसिरह' भक्तार्थमशनादिस्तु व्युत्सृजति । तथा पानकप्रत्याख्याने षडाकाराः, तत्र पौरुपीपूर्वार्ध एकासनएकस्थानाचामाम्लाभक्तार्थप्रत्याख्यानेषु उत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं उक्तं यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानमाश्रित्य षडाकाराः, तथा च सूत्र प्रवचन सारोद्वारे । / 129 / / 4 प्रस्थाख्यानद्वारे आकारस्वरुपं ॥ 129 ॥ Page #174 -------------------------------------------------------------------------- ________________ 4 प्रत्या प्रवचनसारोद्धारे ख्यानद्वा आकारस्वरुप "पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा पहलेण वा ससित्येण वा असिस्थेण या वोसिरह" इहाप्यन्यत्रेत्यनुवृत्तस्तृतीयायाः पञ्चम्यर्थत्वेन व्याख्यातत्वात् 'लेवाडेण वेति लेपकृताद्वा--पिच्छलत्वेन भाजनादीनामुपलेपकारकात् खजू रुद्राक्षादिपान कादन्यत्र तन्मुक्त्वेत्यर्थः, त्रिविधाहारं व्युत्सृजतीति सम्बन्धः, वाशब्दोऽत्रालेपकृतपानकापेक्षयाऽवर्जनीयत्याविशेषद्योतनार्थः, अलेपकारिणेव वारिणा लेपकारिणाऽप्युपवासादेन भङ्ग इति हृदयं, एवमलेपक्रनाद्वा पिच्छलात-सोवीरादेः अच्छात्-निर्मलाद्वा प्रासुकाद्वा वर्णान्तरिताद्वा अपिच्छलात उष्णोदकादेवहलाद्-गड्डुलात्तिलतण्डुलयवधावनादेः ससिक्थाद्वा-भक्तपुलाकोपेतादयश्रावणादेः असिस्थाद्वा-सिक्थवार्जितात्पानकाऽऽहारादिति । तथा चरमो--दिवसस्य भवस्य च पाश्चात्यो भागः नत्र क्रियमाणं प्रत्याख्यानमपि दिवसचरिमं भक्चरिमं चेति कथ्यते, तवेदं सूत्र'-"दिवसचरिमं पचक्खाइ चउच्विहयि आहारं असणं पाणं खाइमं साइमं annattha'NAbhogeNaM सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोमिरह" एवं भवचरिममपि, आकाराः पूर्वमेव व्यारुपाताः, ननु दिवसचरिमं प्रत्याख्यानं निष्प्रयोजनं, एकासनादिप्रत्याख्यानेनैव गतार्थत्वादिति, नैतदेवं, एकाशनादिकं घटाकारं एतच्च चतुराकारं अत आकाराणां सक्षेपकरणात सफलमेवेति, अत एव एकाशनादिकं देवसिकमेव भवति, रात्रिभोजनस्य अतिमित्रिविधं त्रिविधेन यावज्जीवं प्रत्याख्यातत्वादिति, गृहस्थापेक्षया पुनरिदं आ आदित्योद्माद् ज्ञेयं, दिवसस्याहोरात्रपर्यायतयाऽपि दर्शनात् यथा पञ्चभिदिनवयमत्रागताः, पञ्चभिरहोरात्रै रित्यर्थः, तत्र यर्यावज्जीवमपि रात्रिभोजननियमचक्रे तेषामपीदं सार्थकमेवानुवादकत्वेन स्मारकत्वात् , भवचरिमं तु दयाकारमपि भवति, यदा जानाति महत्तरसर्वसमाधिप्रत्ययरूपाभ्या MARTTARAISE RESS .. Page #175 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे 11131 ॥ माकाराभ्यां न मम प्रयोजनं नदाऽनाभोग सहमाकारी भवनः, अनाभोगतः सहसाकारतो वाऽमुल्यादेमुखे प्रक्षेपसम्भवान , अत एवेदमनाकारमपि भण्यते, छतम्याकारद्वयम्यापि परिहार्यत्वादिति । तथा 4 प्रत्यापञ्च न्वारो वाऽभिग्रहप्रत्याख्याने तत्र दण्डकपमार्जनादिरूपेऽभिग्रहं चत्वार आकारा भवन्ति, yathA"annatyAvA भोगेणं ख्यानद्वारे सहसागारेण महत्तरागारेणं सब्यसमाहिवत्तियागारेणं वोसिर्ह्। एनयाख्या पूर्वचन, यदा त्वप्रावग्णाभिग्रहं गृहाति तदा colapavAgAreNaM'ti पश्चम आकारआकागे भवति. चोलपट्टकाकारादन्यत्र, सागारिकदर्शने चोलपट्टके गृह्यमाणेऽपि न भङ्ग इत्यर्थः । तथा स्वरुप निर्विकृतिके अष्टौ नव वा आकारा भवन्ति, यथा--"निविगइयं पच्चक्वाइ अनत्थाणाभोगेणं सहसागारेण लेवालोवेण गिहस्थसंसडेणं उक्वित्तविवेगेणं पडुच्चमक्खिएणं पारिहावणियागारेणं महत्तरागारेणं सम्बसमाहिवत्तियागारेणं वोसिरह" तत्र मनसो विकृतिहेतुत्वाद्विगतिहेतुत्वाद्वा विकृतयो विगतयो वा निर्गता विकृतयो विगतयो वा यत्र तनिर्विकृतिकं निर्विगतिकं वा प्रत्याख्याति आकाराः पूर्वच व्याख्येयाः, नवरं 'paDuccamakvieNaM'ti प्रतीत्य-सर्वथा रूक्षं मण्डका दिकमपेक्ष्य म्रक्षितं-स्नेहितमीपत्सौकमार्योत्पादनात म्रक्षणकृतविशिष्टस्वादतायावाभावात् प्रक्षितमिव यदतते तत्प्रतीयम्रक्षितं प्रक्षिताभासमित्यर्थः, इह चायं विधिः-यद्यगुल्या घुतादि गृहीत्वा मण्डकादि प्रक्षितं तदा कल्पते निर्विकृतिकस्य धारया तु न कल्पत इति, व्युत्सृजति-विकृतीः परिहरति, इह च यासु चिकृतिषु उत्क्षिप्तविवेकः संभवति तासु नत्राकाराः, अन्यासु द्रवरूपासु अष्टौ, ननु निर्विकृतिक एवाकारा अभिहिताः विकृतिपरिहारप्रत्याख्याने तु छत आकारा अवगम्यन्ते ?, उच्यते, निर्विकृतिकग्रहणे कृते सति । .. ॥ 131 ॥ Page #176 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे ॥ 132 ॥ विकृतिपरिमाणप्रत्याख्यानस्यापि सङ्ग्रहो भवति, यतस्तत्रापि त एव तथैवाकारा भवन्ति. यथा एकासनकस्य पारुष्याः पूर्वार्धस्य च सूत्रे आकाग अभिदधिरे परं द्वयासनकस्य सार्धपौरुष्या अपरार्धस्य च 4 प्रत्याप्रत्याख्यानस्य त एव भवन्तीनि, प्रत्याख्यानं च सूत्रानभिहितमपि भवति, अप्रमादयुद्धेः सर्वत्र सम्भवादि ख्यानद्वारे त्यदोषः ॥ ननु niskRitike विकृतिपरिमाणे वा प्रन्याख्याने क्वाष्टौ क्व वा नव आकारा भवन्तीत्याह azanAdi'navaNIo' इत्यादि, नवनीते-म्रमणकेऽवगाहिमके च-पक्वान्नेऽद्रवदधिपिशितधुतगुडे चैव, अद्रवग्रहणं |स्वरुप सर्वत्र सम्बन्धनीयं, ना आकाराः 'एसिंति अमीषा विकृतिविशेषाणां भवन्ति, शेषाणां तु द्रवरूपाणामष्टेवाकाराः, अयमभिप्रायः-यत्रोनिक्षप्तविवेकोऽद्रवरूपाणां नवनीतगुडादीनां कर्तुं शक्यते सत्र नवाकाराः, द्रवरूपाणां तु विकृतीनामुदतु मशक्यानां अष्टावाकारा इति ॥ 206 ॥ इदानीमशनपानादीनांप्रत्याख्येयव्याणस्वरूपमुच्यते-तत्र 'अश भोजने' इत्यस्य 'कृत्यल्युटो बहुलमन्यत्रापी' (pA0 3-3-113) ति वचनादश्यते इति कर्मणि म्पुडन्तस्याशनमिति भवति, पा पाने' इत्यस्य पीयत इति तथैव पानमिति भवति, 'खादृ भक्षण' इत्यस्य खादनं खादस्तेन निवृत्त 'भावादिमप्' (पा. 4-4-20) इति वक्तव्यादिमपि खादिममिति भवति 'स्वद स्वाद वदं आस्वादने' इत्यस्य स्वदनं स्वादस्तेन निलमिति पूर्वदिमपि स्वादिममिति भवति, समयभाषया तु निरुक्तेनैषां व्युत्पत्ति क्रियते-यथा आशु क्षुधां शमयतीत्यशनं, तथा प्राणाना-इन्द्रियादिलक्षणानां यदुपग्रहे-उपकारे वर्तते तत्पानं, तथा खमित्याकाशं तब मुखविवरमेव तस्मिन्मातीति खादिम, तथा स्वादयति रसादीन गुणान् । गुडादिद्रव्यं क संयमगुणान् वा यतस्ततः स्वादिमं, हेतुत्वेन तदेवाऽऽस्वादयतीत्यर्थः, अथवा सादयति ॥ 132 ॥ : Page #177 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 133 ॥ विनाशयति स्वकीयगुणान माधुर्यादीन् स्वायमानमिति स्वादिम, न चैतन्निरुक्तं कल्पनामानं स्वकीयमिति जयं भ्रमन रौनीति भ्रमरः हिनस्तीति सिंह इत्यादीनां निरुक्तशब्दानां व्याकरणेषु 'पृषोदरादीनि yathopadiSTa'miti सूत्रेषु प्रसिदत्वादिति न चेदमत्र वक्तव्यमेवंविधच्युत्पत्तो भेदचतुष्टयीन युज्यते, तथाहि-यथोदना 14 प्रत्यादिकमश्यते तथाऽऽग्नालादिकमपि पीयतेऽश्यते इति तथा खजूरादिकमपि खाद्यतेऽश्यते इति तथा गुडा ख्यानद्वारे दिकमपि स्वाद्यते, कोऽर्थः 1 अश्यत इति, ततः परमान एलिस परेशादा इति भेदकल्पनमयुक्तं, एवं अशनादिसमयभणिनिरुक्तविधिनाऽप्ये कार्थत्वमेवेषामिति, अत्र नमः, अस्त्येतत् परं बालतथाविधज्ञानविकलादीनां सुम्बायबोधाय विशिनद्रव्याणां सुखपरिहाराय च भेदकल्पनाऽपि नायुक्तेनि, लोकेऽपि भक्ष्यत्वे तुल्येऽपि भेदो दृश्यने, तथा च वक्तारो भवन्ति-कूरखण्डमण्डकानेतान् भोजयत, एतान् पानीयं द्राक्षापानीयादिपानकं च पाययन, एतान् बालान् गुडधानाखजूरनालिकेगदिकां सुखादिका खादयत, एतान दुर्ललितान् ताम्बूलं च पञ्चसुगन्धं स्वादयन इत्यादि, तथाऽत्रापि भेदकल्पना न्याय्व्ती॥ तत्र अशनमाह असणं ओयण सत्थुगमुग्गजगाराइ स्वज्जगविही y। खीराइ सूरणाई मडगपभिई य विन्नेयं ॥ 207 ॥ पाणं सोवीरजवोदगाइ चित्तं मुराइयं चेव । आउकाओ सब्यो कक्कडगजलाइयं च तहा ॥ 208 ॥ . 133 // Page #178 -------------------------------------------------------------------------- ________________ प्रवचन सारीद्वारे । / 134 / / भोसं दनाई खज्जूरगनालिकेर द्क्खाई। कक्कडिअंबगफणसाइ बहुविहं खाइमं नेयं ॥ 209 ॥ दंतवणं तंबोलवितं तुलसीकुडगाईयं । महुपिप्पलिस ठाई अणेगहा साइमं नेयं ॥ 210 ॥ पामि सरवई वाइम पवन्नांसओ भणिओ । साइम गुलमविगई सेसाओ सत्त असणंमि ॥ 212 ॥ 'असण' मित्यादि, आदिशब्दः स्वगतानेक भेदसूचकः सर्वत्र सम्बध्यते, तत ओदनादि सक्त्वादि मुद्रादि, जगार्यादि, जगाशब्देन समयभाषया रव्या भण्यते, तथा खाद्यकविधिश्व खाद्यकमण्डिका मोदकसुकुमारिकाघृतपूरलपन श्रीस्वर्गच्युताप्रभृतिषकान्नविधिः, तथा श्रीरादि, आदिशब्दादधिघृततक्रतीमनरसालादिपरिग्रहः, तथा सूरणादि, आदिशब्दादाईकादिसकल वनस्पतिविकारव्यञ्जनपरिग्रहः, मण्डकप्रभृति च, मण्डकाः प्रभृतिर्यस्य ठोकाकुल्ल रिकारिका प्रमुखवस्तुजातस्य तन्मण्डकप्रभृति विज्ञेयं ज्ञातव्यमशनमिति ॥207 ॥ सम्प्रति पानमाह- पान' मित्यादि, सोधीरं काञ्जिकं यवोदकादि-यवधावनमादिशब्दापटिकादितण्डुलकोद्रवधावनादिपरिग्रहः, तथा चित्र' नानाप्रकारं सुरादिकं चैव, आदिशब्दात्सरकादिपरिग्रहः, तथाऽष्काय: 'सर्वः' सरःसरित्कूपादिस्थानसम्बन्धी, तथा कर्कटकजलादिकं च, कर्कटकानिचिटकानि तन्मध्यवर्ति जलं 2 तदादिर्यस्य तत्कर्कटकजलादिकं, आदिशब्दात् खजू रद्राक्षादिचिञ्चिणिकापासुरसादिग्रहः, एतत्सर्वं पानं ॥ 208 ॥ सम्प्रति खादिममाह - 'भत्तोस' मित्यादि भक्तं च तद्भोजनमोषं च दाय' भक्तीष, रूढितः परिभ्रष्टचनकगोधूमादि, 'दन्त्यादि' दन्तेभ्यो हितं दन्त्यं - गुन्दादि आदिशब्दाच्चारुकुलिकाखण्डे 4 प्रत्या रूपानद्वारे अशनादि स्वरुप ॥ 134 ॥ Page #179 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे । / 135 / / क्षुशर्करादिपरिग्रहः, यद्वा दन्तादि देशविशेषप्रसिद्धं गुडसंस्कृतदन्तपचनादि, तथा खजुरनालिकेरद्राक्षादिः, आदिशब्दादशोकवदामादिपरिग्रहः, तथा कर्कटिकाम्रपनसादि, आदिशब्दात्कदल्या दिफलपटलपरिग्रहः, बहुविधं खादिमं ज्ञेयम् ॥ / 209 / / स्वादिममाह - 'दंतवण' मित्यादि, दन्ताः पूयन्ते - पवित्राः क्रियन्ते येन काष्ठखण्डेन तद्दन्तपावनं, ताम्बूलं- नागवल्लीपत्र पूगफलजातिफलादिरूपं चित्रं - अनेकविधं तुलसीकुहेडकादि, तुलसीपत्रिकाविशेषः कुडका-पिण्डाद्रकः, आदिशब्दाज्जीरकहरितादिपरिग्रहः, मधुपिप्पलिशुष्ठ्यादि आदिशब्दाद्गुड मरिचाज मोदजी र कहरीतकी विभीतकामल की कटुभाण्डादिपरिग्रहः, अनेकधा स्वादिमं ज्ञेयम् ॥ 210॥ साम्प्रतं दशानां विकृतीनां मध्ये का कुत्राऽऽहारेऽवतरतीत्याह- 'पाणंमी' त्यादि, पानाहारे सरकविकृतिरवतरति, 'खादिमे' खादिमाहारे पकान्नांशको गुडधानादिषु पक्कगुन्दावयवादिको भणितः, स्वादिमे गुडमरूपादिविकृतिश्वतरति शेषा:- क्षीरदधिघृततैल पक्वान्ननवनीतमसरूपाः सप्त विकृतयोऽशनरूपे आहारेऽवतरन्तीति ॥ 211 ॥ प्रत्याख्यानं च कृतमप्येतैः कारणैः विशुद्धं भवतीत्याह फासियं पालियं चेव, सोहियं तौरियं तहा । fattiyamarAhiyaM चेव, जपज्जा एरिसम्मि उ ॥ 212 ॥ 4 प्रत्या ख्यानद्वारे शुद्ध प्रत्था ख्यान कारण स्वरुपं ॥ 135 ॥ Page #180 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 4.प्रत्याख्यानद्वारे ॥ 136 ॥ प्रत्याख्यानकारण स्वरुप उचिए काले विहिणा पत्तं जं फासियं तयं भणियं । तह पालियं च असई सम्मं उचओगपडियरियं । / 213 / / गुरुदत्तसेसमायणसेवणयाए य सोहियं जाण । पुण्णेवि धेवकालावस्थाणा तीरियं होह ॥ 21 ॥ भोयणकाले अमुगं पञ्चक्रवायंत्ति भुज कित्तीयं । आराहियं पयारेहिं सम्ममेएहिं निवियं ॥ 215॥ वयभंगे गुरुदोसो धेवरसवि पालणा गुणकरी छ । गुरुलाघवं च नेयं धम्ममि अओ उ आगारा । 216 / / 'फासिय मित्यादि, स्पृष्टमित्यस्य स्थाने प्राकृते फासियमिति भवति, स्पों वा सजातोऽस्येति इतचि स्पर्शितमिति वा, तब प्रत्याख्यानग्रहणकाले विधिना प्राप्त, पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षित, शोभित-गादिप्रदत्तशेषभोजनाऽऽसेवनेन राजितं. तीरितं-पूर्णेऽपि प्रत्याख्यानक वधौ किश्चिदधिककालावस्थानेन तीरं नीतं, कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यानं कृतं तत्पूर्णमधुना भोश्ये इत्युच्चारणेन शब्दितं, आराधितं चैव-एमिरेव प्रकारैः सम्पूर्ण निष्ठा नीतं यस्मादेवम्भूतमेवैतदईदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्मादीदृशे प्रत्याख्याने यतेत एवविध एवं यत्नः kartavya iti ॥ 212 // // 136 // Www w wwwwwe Reso Page #181 -------------------------------------------------------------------------- ________________ ............mamminiminauguranslatioNARINAMATPORNOWN प्रवचन अथ ग्रन्थकारः स्वयमेवैतानि पदानि विवृणोति-"उचिए' त्यादि गाथाप्रयं, उचिते काले विधिना प्रत्या. मारोदार प्राप्त या स्पृष्टं ताणितम् , इदमुक्तं भवति-साधुः श्रावको वा प्रत्याख्यानसूत्रार्थ सम्यगवबुध्यमानः स्याना mUrya'nugate एवं स्वमाक्षितया चेत्यस्थापनाचार्यसमक्षं वा स्वयं प्रतिपन्न विवर्शितप्रत्याख्यानः पश्चाच्चारित्र. shuddh1137॥ पवित्रगात्रस्य गुगः समीपे सूत्रोक्तविधिना कृतिकर्मादिविनयं विधाय रागद्वेषादिविकथादिरहितः प्रत्यासयंत्रोपयुक्तः प्राञ्जलिपुटो लघुतर शन्देन गुरुवचनमनूच्चरन यदा प्रत्याख्यानं प्रतिपद्यते तदा स्पृष्टं ख्यानभवतीति, तथा पालिनं चामनिरन्तरमुपयोगेन सम्यग् प्रतिजागरितम् ॥ 213 ॥ कारणगुरुदत्तशेष भोजनाऽऽसेवनया च शोभितं जानीहि, पूर्णेऽपि प्रत्याख्यानकाले स्तोककालावस्थाना- स्वरुप तीरितं भवतीति । / 214 / / ___ भोजनकालेऽमुकं प्रत्याख्यातमिति भणित्वा भुञ्जानस्य कीर्तितम् , आराधितं प्रकारैः सम्यगेतैः पूर्वोक्तै निष्ठां नीमिति ॥ 215 ॥ प्रत्याख्यानं चापवादरूपाऽऽकारसहितं कर्तव्यम् , अन्यथा तु भङ्गः स्यात् , स च महते दोषायेति कथयन्नाह-'वयभंगेऽत्यादि, बतभङ्गे-नियमभङ्गे गुरु:-महान् दोषो-दूषणमशुभकर्मबन्धादिरूपं भगवदाज्ञाविराधनात् , तथा स्तोकस्यापि-अल्पस्यापि आस्ता महतः पालना-आराधना गुणकरी तु-कर्मनिर्जरालक्षणोपकारकारिण्येव, विशुद्धपरिणामरूपत्वात् , तथा गुरु च-सारं लघु च-असारं तयोर्मावो गुरुलापर्व तच्च ज्ञातव्यम् , कोत्याह-धर्मे-चारित्रधर्मे, तथाहि-उपवासे कृतेऽपि सञातासमाधेरौषधादिदानतः ॥ 13 ॥ Page #182 -------------------------------------------------------------------------- ________________ प्रवचनसारोदारे 4प्रस्याख्यानद्वार ॥ 138 ॥ विकृति स्वरु समाधिसम्पादने निर्जरा गुणो गुरुर्भवति इतरथा पुनरल्प इति विमर्शनीयम् , एकान्ताग्रहस्य प्रभूतापकारिस्वेनाशुभत्वात् , यत एवमत आकाराः प्रत्याख्याने क्रियन्ते इति । / 216 / / ननु प्रत्याख्याने विकृतयोऽभिहितास्ताः कियन्त्यो भवन्तीत्याह-- दुख दहि नवणीय घयं तहा तेल्लमेव गुप्त-मज्ज । महु मंस चेव तहा ओगाहिमगं च विगईओ ॥ 217 ॥ गोमहिसुट्टीपसूर्ण एलग खीराणि पंच चत्तारि । दहिमाइयाई जम्हा उट्टीणं ताणि नो hu~ti ॥ 218 ॥ चत्तारिहुति तेल्ला तिल-अयसि कुसुभ-सरिसवाणं च । विगईओ सेसाणं खोलाईणं न विगईओ ॥ 219 ॥ दवगुशपिंडगुडा दो मज्जं पुण कढपिडनिष्फन्नं । मच्छिय-कुत्तिय-भामरभेयं च महुतिहा होई ॥ 220 ॥ जल-थल-वहयरमंसं चम्मं वस सोणियं तिभेयं च । आइल्ल तिषिण चलबल ओगाहिमगं च विगईओ ॥ 221॥ खीरदहीवियडाणं चत्तारि उ अंगुलाणि संसह । फाणियतिलघयाणं अंगुलमेगं तु संसह ॥ 222 ॥ 38. Page #183 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 4प्रत्या ख्यानद्वारे दशविकृतिस्वरुप ॥ 139 ॥ महपुग्गलरसयाणं अहङ्गुलयं तु होइ संसह । गुलपुग्गलनवणीए अहामलयं तु संसट्ट' ॥ 22 ॥ 'duddha'mityAdi, दुग्धं दधि नवनीतं घृतं तथा तैलमेव गुडश्च मद्यं चेति गुडमद्यं मधु मांस चैव तथाऽवगाहिमकं च-अवगाहेन कृतं-घृततेलबोलेन निवृत्तमवगाहिमं तदेव अबगाहिमकं च, एता दश विकृतयो, मनसो विकृतिहेतुत्वादिति । / 217॥ इदानीमेतासां यथास्वं भेदानाह-'gAmahisu'ityAdi, गवा महिपीणामुष्ट्रीणां पशूना-छागसिकान रिकगामित्यर्थः लम्बधीनि झोराणि पश्च विकृतयः, न शेषाणि मानुषीक्षीरादीनि, एलक इत्यत्र पष्ठीबहुवचनं लुप्तं द्रष्टव्यं, तथा चत्वारि-प्रत्येकं चतुर्भेदानि दध्यादीनि-दध्याधिनवनीतघृतानि, आह-कथं चत्वार्येव भवन्ति ? पश्च कथं क्षीरचम भवन्ति ?, तबाह-यस्मादुष्ट्रीणां दुग्धे तानि न भवन्ति, 'भरटस्यैव भावादिति ॥ 218 ॥ 'cattArI'tyAdi, उत्तरत्र स्थितस्य चस्यात्र सम्बन्धातैलानि च चत्वारि भवन्ति विकृतय इति सण्टङ्कः, केषा सम्बन्धीनि ?, तबाह-तिल-अतसी-कुसुम्भ-सर्पपाणां, शेषाणां डोलादीनां मधुकफलादीनां आदिशब्दानालिकेरएरण्डशिंशपादीनां सम्बन्धीनि तैलानि न विकतयः, अत्र च तेल्ला इति प्राकृतत्वात्पुसा निर्देशः ॥ 219 ॥ 'दवेऽत्यादि, गुडे द्वौ भेदौ-द्रवगुडः पिण्डगुडश्च, तो द्वावपि विकृती, तथा मधे द्वौ भेदी एक 6'सरटस्यैव' इति मु॥ Page #184 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे प्रत्याख्यानद्वारे विकृति स्वरूप 14 ॥ काष्ठे:-इक्षुतालादिभिनिष्पन्नम् , अपर पिष्टः-पष्टिकाकोद्रवादितण्डुलैनिष्पन्नम् , तौ द्वावपि विकृती, तथा मधु त्रिभेदं-मक्षिकाकृतं कुनिकाकृतं भ्रमर कृतं चेति त्रिधा-त्रिप्रकाम्मपि विकृतिर्भवति ॥ 22 ॥ 'jala'tyAdi, ममि त्रिमदम् , जलचराणां-मत्स्यादीनां सम्बन्धि, स्थलनराणां-अजमहिषशूकरशशकहरिणादीनां सम्बन्धि, खचगण-लाक्कटिकादीनां सम्बन्धि, अथवा अन्यथा मांसत्रैविध्यं-चर्म वमा शोणितं चेति, एतम त्रिविधमपि विकृनिर्भवनि, अवगाहिमकं पुन तेन वा तैलेन वा भृतायां तापिकायां चलचलेतिशब्दं कुर्वाणं सुकुमारिकादि यदा पच्यते तदेको घाणः, पुनस्तेनैव घृततलेन द्वितीयः, पुनस्तेनैव तृतीयो विकृनिर्भवति, यदि पुनस्तेने व घृतेन तेलेन वा चतुर्थी घाणः पच्यते तदाऽमो विकृतिर्न भवति, 'अयोगवाहिना निर्विकृतिकप्रत्याख्यानेऽपि कल्पते, अथ तापिका एकेनैव पूपकेन खज्जकेन वा सकला. 'पि भृता तदा तत्रैव द्वितीयः पूपकादिः क्षिप्तो न विकृतिर्भवति, निविकृतिकानामपि कल्पत एव सः, परं यदि सम्यग् ज्ञायतेऽयं चतुर्थोऽयं द्वितीयो घाण: प्रथमक्षिप्तधृतादिना पक्व इति, यदा पुनर्द्वितीयादिधाणेषु तापिकायामपरं घृतादि प्रक्षिप्तं चतुर्थादिर्वा अयं घाण इति सम्यग् न जातं तदा न कल्पत एवेति ॥ 221 / / गृहस्थसंसृष्टस्याकारस्य विशेषतः स्वरूपमभिधीयते-गृहस्थैरोदनादिर्दध्यादिना स्वप्रयोजनाय संसृष्टः संश्लेपित इति गृहस्थसंमृष्टः, तत्राऽऽह-खीरबहोऽत्यादि, क्षीरदधिविकटानां चत्वार्यगुलानि संसृषं न विकृतिर्भवति, अयमभिप्राय:-कूरः क्षीरमिश्रितः कृतः, तत्र कूरस्योपरि यदि चत्वार्यगुलानि क्षीरं चटितं भवति तदा न विकृतिर्भवति, निर्विकृतिकानां कल्पते, यदा तु पश्चमाङ्गुलारम्भी भवति तदा विकृतिरेव, 1 योगवा0 इति मु. पाठः स तु अशुद्धः माति, पञ्चवस्तु-धमेसाहादिषु योगशास्त्रदीका-प्रवचनसारोद्धार टीकापन्थयोःप्राचीनहस्तप्रतिषु अयोगः इति पाठ: L . ॥ 14 ॥ w Page #185 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 14 ॥ न कम्पने निवि कृतिकानामिन्यथः, एवं दध्नो विकटस्य च वक्तव्यम् , तथा फाणितेन-द्रवगुडेन मिश्रिते कूरठोठिकादौ यकमालमुपरि चाटतं भवति तदा न विकृतिः, एवं तेलघृतयोरपि वक्तव्यम् ॥ 222 ॥ 14 प्रत्या 'महपुरंगले न्यादि. मनि च पुद्गलानि-मांसानि च तेषां रसैः संसृष्टम्-अमुलस्या संसप्टं ख्यानद्वारे भवति, अगुलार्धापरतो विकृतिरवेनि, गुलपुद्गलनवनीते-एतद्विषये एनः संमृष्टमितियावन् आर्द्रा-विशेषमलकं तु. तुशब्दम्यावधारणार्थन्वादामलकमेव न विकृतिर्भवति, आमिलकं तु शणवृशसम्बन्धी मुकुरः, प्रत्याअयमचः-गुडमओण्मनवनीतखण्डगामलकप्रमाणवहुभिरपि संसृष्टमोदनादिकं न विकृतिर्भवति, एतदीयेनै- ख्यानकेनापि स्थूलखण्डेन मंगष्टं विकृतिरेचेति ॥ 223 ॥ विषयाणि इदानी प्रत्यारूपानविषयाण्येव विशेषवस्तूनि कथयन्नाह विशेष वस्तूनि विगई विगैगयाणि य अणंतकायाणि व्न्व्त्यून्नि। दस तोस बत्तीसं बाषीसं सुणह वन्नेमि ॥ 24 ॥ दुख दहि तिल नवणीय घय गुरु महु मंस मत पक्कं च । पण चौ चौ चौ चौ गतिग तिग दंग एगपडिभिन्न ॥ 22 ॥ 'vigaI'tyAdi, विकृतीविकृतिगतानि चानन्तकायानि वर्जनीयवस्तूनि हे भव्यजनाः । शृणुत वर्णयाम्यहं भवतामिति, तानि च कियझेदानि भवन्तीति यथासक्य नाह-दश त्रिंशत् दात्रि- 12 ॥ Page #186 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे ॥ 142 ॥ 4 प्रत्याख्यानद्वारे प्रत्याख्यान विषयाणि विशेष वस्तनि... शत् द्वाविंशतिरितिसङ्खथानि, कोऽर्थः ? विकृतिर्दशभेदा, विकृतिगतानि त्रिंशत्सङ्ख्यानि, अनन्तकायानि द्वात्रिंशन् , vaya'vastUni द्वाविंशतिं वर्णयामीति । ____ अब च शृणुतेति यदुक्तं तत्रायमभिप्रायः शृण्वनामुपस्थितानामेव भव्याना मुरिभिर्धर्मः कथनीया, नानुपस्थितानाम् , यदवाचि___"अणुट्टियस्स धम्म मा हु कहिज्जाहि सुझुवि पियस्स । विच्छार्य होइ मुह विज्झायग्गिं धम्मतस्स" ॥ 1 ॥ इति [अनुपस्थिताय धर्म मा चीकथः सुष्वपि प्रियाय । विच्छायं भवति मुखं विध्यातमम्नि धमतः ॥ 1 ॥ ] वणयामीत्यस्यायमभिप्राय:-परोपकारनिरतैः सूरिभिः कथ्यमान एव जीवादितत्त्वे भव्यानो विवेका समुल्लमनि, यदाहः-'मुच्चा जाणइ कल्लाणं सुच्चा जाणइ पावगं । उभयपि जाणइ सुच्चा, जं छेयं तं समायरे ॥ 1 ॥ " इति [दशवकालिक 411] / _ [श्रुत्वा जानाति विरतिं श्रुत्वा जानाति पापं । विरत्यविरती अपि जानाति श्रुत्वा य श्रेयः तत्समाचर ॥ 1 ॥ ॥ 224 // तत्र विकृतीस्तावदाह-'दुहे त्यादि, दुग्धदधितैलनवनीतधृतगुडमधुमासमद्यपक्वं च, तत्र दुग्धं पश्रभेद-गोमहिपीकर भीछगलिकागडरिकासम्बन्धित्वेन, दथि चतुर्भेद-गोमहिषीछगलिकागडरिकासम्बन्धिस्वेन, उष्ट्रीदुग्धेन दधि न भवतीति, तैलमपि चतुर्भेद-तिलातसीकुसुम्भसर्पपसम्बन्धित्वेन, नवनीतमपि चतुर्भद-गोमहिपीछगलिकागडरिकादधिसम्भवित्वेन, घृतमपि चतुर्भेदं गवादिसम्बन्धित्वेन, एवं गुडो ॥ 14 ॥ ॥ 14 Page #187 -------------------------------------------------------------------------- ________________ प्रवचन-- सारोद्वारे 4 प्रत्याख्यानद्वारे विकृतिगतानि ॥ 14 ॥ द्विभेदः-द्रयगुडपिण्ड गुडभेदेन, मधु विभेदं-मक्षिकाकुत्तिकाभ्रमरीजनितत्वेन, मांसं त्रिभेदं-जलचरस्थलचाखचर जीवसम्बन्धित्वन मंत्रमाशोणित मेदेन वेति, मद्यं द्विभेद-काष्ठपिष्ट निष्पन्नत्वेन, पक्कमेकभेद-घृतेन तैलेन वा भृतायां तापिकायां चल चलेसिशब्देन पच्यमानस्य कणिक्कादेरेकत्वादिति ॥ 225॥ विकनिगतानि साम्प्रतमाह दन्बया विगहगयं विगई पुण तेण हयं दध्वं । उन्हरिए तत्तंमि य उकिदवं इमं अन्ने ॥ 22 ॥ अह पेया दुहट्टी दुखलेही य दुद्धसाडो य । पंच य विगहगयाइ दुईमि य खोरिसहियाई ॥ 227 ॥ अंबिलजुयंमि दुद्धे दुट्टी दक्खमीसरडंमि । पयसाडी तह तंडुलषुण्णयसिद्धमि अवलेहो ॥ 228 ॥ दहिए विगहगयाइ घोलवडा घोल सिहरिणि क्र्ण्यो। लवर्णकणदहियमहियं संगरिगाइमि अप्पडिए. ॥ 229 ॥ पक्कयं घयकिटी पक्कोसहि स्वरि तरिय सप्पिच । .... निम्मंजणवीसंदणगाई घयविगइविगइगया ॥ 20 ॥ Page #188 -------------------------------------------------------------------------- ________________ प्रवचन मारीद्वारे । 144॥ ॥ 231 // मी कुट्ट da la aisinatri | caresses स्लं लमि अडकडिङ्गक्स्खुरसो गुलपाणीयं च करावंडे । researI vigar3अगया च पंचेव ॥ 232 ॥ एवं एगस्सुवरिं निनोवरि श्रीगं च जं पक्क तुपेण ते चि तय गुलहाणियाभि ॥ 233 ॥ जलेसिया उपसिया पंच तु पूयलिया । steferentfsure परिपक्कं तीस मीलिएस ॥ 234 ॥ आवस्यचुणीए परिभणियं एत्थ वष्णियं कहियं । कहियवं कुसलाणं परंजियव्वं तु कारणिए ॥ 235 ॥ 'दवहयेत्यादि. कलमशालितन्दुलादिभिः हता - भिन्ना निर्वीर्थीकृता सती विकृतिः पुनः kSIrAfear frientamityucyate तेन कारणेन तन्दुलादिहतं क्षीरादिकं द्रव्यमेव भवति न तु विकृतिः, अत एव निर्वितिकन्याख्यानवतामपि केषाञ्चित् त्यक्तमपि किमपि तत् कल्पत एव तथा पाकभाजनात् सुकुमारिकादी उद्धृते सति पचात् उद्धरित यत् घृतादि तम्मिन चुलीमस्तकस्येऽग्निसंयोगाचप्ते प्रक्षिप्त यत्कणिकादि द्रव्यं तदिदमुत्कृष्टद्रव्यमेव, कोऽर्थः 1 विकृतिगतमेव भवति न तु विकृतिरित्यन्ये वदन्ति, + 4 प्रत्या स्थानद्वारे विकृति गतानि Page #189 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 4.प्रत्याख्यानद्वारे विकृतिगतानि ॥ 145 गीतार्थाभिप्रायस्तु सुल्लीमस्तकादुनारित शीतले च जाते घृतादों यदि कणिक्कादि प्रक्षिप्यते तदैव तथाविधपाकाभावान् विकृतिगतं. अन्यथा तु परिपक्वत्वाद्विकृतिरेवेति, इयं गाथा अस्माभिरित्थं तावद्वधाख्याता मुधिया तु यधाबोधमन्यथाऽपि व्याख्येया ॥ 226 ॥ इदानी कस्यां विकृतौ कानि किनामकानि कियन्ति विकृतिगतानि भवन्तीत्याह-'अह पेया' इत्यादि, अथ-अनन्तरं दुग्धे पञ्चैव च शब्दस्यावधारणार्थत्वाद्विकृतिगतानि भवन्ति, विकृती-क्षीरादौ गतानि-स्थितानि विकृतिगतानि-विकृत्याश्रितानि, न विकृतिरित्यर्थः, कानि तानीत्याह-पेया-दुग्धकानिकमित्यर्थः, तथा दुग्धाट्टी दुग्धावलेहिका दुग्धमाटिका च क्षीरसहिता इति-झरेय्या-पायसेन सहितानि पूर्वोक्तानि चत्वारि, पञ्चमी च औरेयीत्यर्थः, एतानि क्षीरे पञ्च विकृतिगतानीति । / 227 ॥ एतेषु स्वयमेव कानिचिद्विवृणोति-अंबिलेऽत्यादि, अंबिलेन युक्ते दुग्धे दुग्धाटी-किलाटिकेत्यर्थः, अन्ये तु बलहिकामाहुः, तथा द्राक्षामिश्रे दुग्धे राद्धे पयःसाटी, पयो-दुग्धं सटति-गच्छतीति व्युत्पत्तेः, तथा तण्डुलचूर्णकमिद्धे दुग्धे अवलेहिका ॥ 228॥ दधिविकृतिगतान्याह-'दहिएऽत्यादि, दधिन-दधिविषये विकृतिगतानि पञ्च, घोलवटकानिघोलयुक्तबटकानि, तथा घोलो-यस्वगालितं दधि, तथा शिखरिणी-करमथितखण्डयुक्तदधिनिष्पना, तथा करम्बको-दधियुक्तकूरनिष्पन्नः तथा लवणकणयुक्तं दघि च मषितं राजिकाखाटकमित्यर्थः, तच्च संगरिकादिकेऽपतितेऽपि विकृतिगतं भवति, संगरिकापुस्फलशकलादौ पतिते पुनर्भवत्येव ॥ 229 ॥ घृतविकृतिगतान्याह-'pakkaghaya'mityAdi, औषधैः पक्वं धृतं सिद्धार्थकादि, तथा घृतकिट्टिका- शा Page #190 -------------------------------------------------------------------------- ________________ प्रवचन मागेदारे ॥ 146 ॥ घृतमले, तथा घृतपषधोपरि तरिकरूपं यत्सर्पिस्तदपि विकृतिगत तथा निर्भञ्जनं-पकान्नोती दग्धवृत मित्यर्थः तथा `विस्यन्दनं-दधितरिकाकणिकानिष्यद्रव्यविशेषः सपादलदेठप्रसिद्ध घृतविकृतिगतान्येतानि पत्रापत्यर्थः ॥ 23 ॥ तैलविकृतिगतान्याह - 'निलमल्लोऽन्यादि, तैलमलिका तथा तिलकुट्टः तथा दग्धं तैल-निर्भ अनमित्यर्थः तथा देओस्पोरभागे यद्धरितं तथा लाक्षादिव्यपक्वं च तैलं एतानि तैलविकृती पत्र विकृतिनाति ॥ 234 गुडविकृनिगनान्याह - 'अडे स्यादि, अर्थकथिनेग्मः तथा गुडपानीयं तथा शर्करा तथा खण्डं तथा पागुडी विकृतितानि तानि चैव ॥ 232 ॥ पक्कान्ने विकृतिगतान्याह- 'एग मित्यादि, एक विकृतिगतं तदेकस्य घाणस्योपरि पच्यते, कोऽभिप्रायः ?-प्रक्षिततादिके तापके एकेनैव पूपकेन सकले पूरितं द्वितीयपूपकादिस्तत्र को विकृति भवति यदवाचि "जगणं तवओ पूरिज्जह पूयगेण तब्बीओ । asvafvaneho पच्च ज सो नय होइ तब्बिगई ॥ 1 ॥ " [न तारिका पूर्यते पूपेन तत्राक्षिप्ते स्नेहे द्वितीयः पच्यते यदि स न भवति तद्विकृतिः ॥ 11 ॥ ] द्वितीयं विकृतिगतं त्रयाणां वाणानामुपरि अप्रक्षिप्तापरघृतं यत्तेनैव 'tuppeNa'ti घृतेन पक् तृतीयं गुडघानिकाप्रभृति ॥ 233 ॥ 1 विध्यन्दनं अनियमतंदुङबा' इति वस्तु टीकायाम् ( www.th 2 प्रत्या स्थानद्वारे विकृति मतानि: ॥ 146 ॥ Page #191 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे । / 147 / / तथा "nauttha"mityAdi, चतुर्थ समुत्सारित सुकुमारिकादो पश्चादुद्धरितघृतादिखरण्टितायां तापिकार्या जलेन सिद्धा लपनश्रीः, पञ्चमं पुनः स्नेहदिग्धतापिकार्या परिपक्का पूषिका, एवं च षत्रिकृतिसम्ब धीनि पञ्च पञ्च वितिगतानि मिलितानि त्रिंशद्भवन्तीति ॥234॥ इह च विक्रेतिगतानां स्वरूपं नाऽऽचार्येण स्वमनीषिक्रयाऽभिदधे, किन्तु सिद्धान्ताभिहितमेव, यदाह - 'आवस्सये' त्यादि, आवश्यकष्ण परिभणितं 'अत्र' ग्रन्थे 'वर्णितं' सामान्यद्वारेण 'कथित' विशेषद्वारेणास्माभिः एतच्च कथयितव्यं 'कुशलानां बुद्धिमतां प्रयोक्तव्यं च कारणिके कारणिकविषये । अयमभिप्रायः यद्यपि क्षैत्रेयीप्रमुखाणि साक्षाद्विकृतयो न भवन्ति, किन्तु विकृतिगतान्येव निर्वि कृतिकानामपि कल्पन्ते, तथापि उत्कृष्टानि एतानि द्रव्याणि भक्ष्यमाणान्यवश्यं मनोविकारमानयन्ति शान्तानामपि न च कृतनिर्विकृतिकानामेतेषु भक्ष्यमाणेषु उत्कृष्टा निर्जराः सम्पद्यन्ते तस्मादेतानि न गृह्यन्ते इति यस्तु विविधतपःकरण क्षामकुक्षिरनुष्ठानं स्वाध्यायाध्ययनादिकं कर्तुं न शक्नोति स विकृतिगतान्युत्कृष्टान्यपि द्रव्याणि भुङ्क्ते न कश्विदोषः कर्मनिर्जराऽपि तस्य महती भवति यदाहु: "नवरं इह परिभोगो निव्वियापि कारणावेक्खो । उक्कोसगदव्वाणं न उ अविसेसेण विन्नेओ ॥ 1 ॥ आमनिविगईयस्स असहुणो जुज्जए परीभोगो । हंदियजयबुद्धीए विगईचायम्मि नो जुत्तो ॥2॥ जो पुण विगईचार्य काऊणं खाह निद्धमहुराई । उनको सगदव्वाई तुच्छफलो तस्स सो नेओ ॥ 3 ॥ दीसन्ति य के हं पञ्चवखाएवि मंदधम्माणो । कारणियं पडिसेवं अकारणेणावि कुणमाणा ॥4॥ 4 प्रत्या ख्यानद्वारे विकृति गतानि 147 ॥ Page #192 -------------------------------------------------------------------------- ________________ प्रवचनमागेद्धा ॥ 148 ॥ तिलमोयगतिलवष्टिं व्रिसोल्ग्नालिकेर्ख्ण्द्दाई। ऐबहलघोलखीरिं धयपप्पुयवंजणाईच ॥ 5 ॥ प्रथा घयबद्रमंडगाई दहिदद्धकरंजपेयमाईयं । कुल्लुरिचूरिमपमुहं अकारणे केइ भुजंति ॥ 6 ॥ ख्यानमार न य तंपि इह पमाणं जहुनकारीण आगमन्नूर्ण । जरजम्ममरण भीसणभवनबुझिगचित्ताणं ॥ 7 ॥ विनिमोत्त जिगाणमाणं जियाण बहुदहदवम्गितवियाणं । न हु अन्नो पडियारो कोइ इहं भववणे जेण ॥ 8 ॥ गतान विगई परिणैधम्मो मोहो जभुदिज्जए उदिन्ने य । सुदवि चित्तजयपरो कहं अकज्जे न वट्टिहिई ? ॥ 6 ॥ दावानलमज्झगो को तवसमद्रुयाए जलमाई । संतेविन सेविज्जा मोहानलदीविए उवमा ॥ 10 ॥ विगई विगईभीओ बिगदमयं जो य भुजए साहु । विगई विगैसहावा शिगई विगई वला नेइ ॥ 11 ॥ इत्यादि [नवरमिह परिभोगो निर्विकृतिकानामपि कारणापेक्षः । उत्कृष्टद्रव्याणां न त्वविशेषेण विज्ञेयः ॥ 1 ॥ आपन्न(संतत)निर्विकृतिकस्याक्षमस्य युज्यते परिभोगः । इन्द्रियस्य जयबुद्धधा विकृतित्यागे न युक्तः ॥ 2 ॥ यः पुनर्विकृतित्यागं कृत्वा खादति स्निग्धमधुराणि । उत्कृष्टद्रव्याणि तुच्छफलस्तस्य स ज्ञेयः ॥ 3 ॥ दृश्यन्ते च केचिदिह प्रत्याख्यायापि मन्दधर्माणः । कारणिकी प्रतिपेर्वा अकारणेऽपि कुर्वाणाः ॥ ॥ तिलमोदकनिलवत्यौ वर्षोलकनालिकेरखण्डादीनि । अतिबहलघोल क्षरेयीं घृतप्रप्लुतव्यञ्जनानि च ॥ 5 ॥ घृतयुलमण्डकादीन दधिदुग्धकरम्बपेयादि । कुन्लुरिचूरिमप्रमुखं अकारणे केचित् भुञ्जन्ति ॥ 6 ॥ न च तदपीर्3ह प्रमाणं यथोक्तकारिणामागमज्ञानां । जराजन्ममरणभीषणभवार्णवोद्विग्नचित्तानाम् ॥ 7 ॥ मुक्त्वा जिनानामाज्ञा जीवानां बहु दुःखदवाग्नितप्तानां । नैवान्यः प्रतीकारः कश्चिदिह भववने येन ॥ 8 ॥ विकृतिः परिणतिधर्मा विकारो यस्मादुदीर्यते उदीर्णे चमोहे सुष्ठ्वपि चित्तजयपरः कथमकार्ये न वर्तिष्यते ॥ 6 ॥ ॥ 14 ॥ HTRA Sandhijirasad Page #193 -------------------------------------------------------------------------- ________________ mamiantainmmmmmINDRsunda rooranewslauntinentaleemest प्रवचनसारोद्धारे 4 प्रत्याख्यानद्वारे अनन्तकायिकानि ॥149 ॥ दावानलमध्यगतः कस्तदुपशमनार्थ जलादीनि । सन्त्यपि न गृह्णीयात् मोहानलदीप्ते एषोपमा ॥ 10 ॥ गितिभीतो यस्तु साधुः विकृति विकृतिगतं च भुङ्क्ते तं विकारस्वभावात् विकृतिलात्तु विगति नयति ॥ 11 ॥ ] __ सुगमाश्चैताः, नवरमन्त्यगाथा क्रिश्चिद्विषमत्याद्वितन्यते-विगतेः-नरकादिकाया यो भीतः त्रस्ता साधुदिति क्षीदिको ना दगानुकतार ,पि दर्शनाद्विकृतिगतं च ----क्षीराम्नादिकं यो भुङ्क्ते स दुर्गतिं यातीति शेषः, कम्मादित्याह-विकृतिबेलाज्जीवमनिच्छन्तमपि विगति-नस्कादिका नयतीति, एतदपि कुत इन्याह-विकृतियतो विकृतिस्वभावा-मनोविकारकारिस्वरूपेति ॥ 235 / / अधुना अनन्तकायिकान्याह सच्चा हु कंदजाई सूरणकंदो य वनकंदो य । अल्लहलिहा य तहा अह तह अल्लकच्चूरो ॥ 236 ॥ सत्तावरी बिराली कुमारि तह थोहरी गलोई य । लहसणं वंसगरिला गजर तह लोणओ लोटो ॥ 237 ॥ गिरिकन्नि किसलपत्ता खरिंसुया धेग अल्लमुत्था य । साह लोणरुक्खडल्लो खेल्लुडो अमयवली य ॥ 238 ॥ मूला तह भूमिहा विरूह तह दक्ववन्धुलो पदमो । सूयरवल्ली य तहा पल्लको कोमलबिलिया ॥ 239 ॥ .. ॥ 149 // ला Page #194 -------------------------------------------------------------------------- ________________ 3 . प्रवचनसारोद्धारे 4 प्रत्याख्यानद्वारे अनन्तकायिकानि 115011 आलू तह पिंडाल वंति एए अणंतनामेहिं । अण्णमांत नेयं लक्खणजुत्तीइ समयाओ ॥ 24 ॥ घोसाहकरीरंकुरतिंदुयाइकोमलंबगाईणि । वणवा नियमाईश अंकुराई अणंताई ॥ 24 ॥ गूहसिरसंधिपवं समभंगमहोरगं च छिन्नरुहं । साहारणं सरोरं तविवरीयं च पत्तेयं ॥ 24 ॥ चक्कं व भजमाणस्स जस्स गंठी हवेज चुनघणो । तं पुहविसरिसभेयं अगंतजीवं वियाणाहि ॥ 24 ॥ गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जपि य पयावसंधि अणंतजीवं वियाणाहि ॥ 244 ॥ 'सव्वा हु इत्यादिगाथापञ्चकम् , हुशब्दोऽवधारणे ततः सवैच कन्दजातिरनन्तकायिका इति सम्बन्धः, कन्दो नाम भूमध्यगो वृक्षावयवः, ते चात्र कन्दा अशुष्का एव ग्राह्याः, शुष्काणां तु निर्जीवस्वादनन्तकायिकत्वं न सम्भवति, तानेव काश्चिकन्दान् व्याप्रियमाणत्वानामत आह-सूरणकन्दः अशोध्न: कन्दविशेषः 1 वज्रकन्दोऽपि कन्दविशेष एव 2 आर्द्रा-अशुष्का हरिद्रा प्रतीव 3 आर्द्रक-शङ्गबेरं 4 आर्द्रकच्चूरकः-तिक्तद्रव्यविशेषः प्रतीत eva 5 ॥ 236 ॥ Intrwadurinanimmunanimisartantr SITES HiARMIREDIENishansi Page #195 -------------------------------------------------------------------------- ________________ ..... hthan pravacana मारोद्धार 4 प्रत्या ख्यानद्वारे अनन्तकायिकानि सतावरीविरालिके वल्लीभेदी 6-7 कुमारी-मांसलप्रणालाकारपत्रा प्रतीतब 8, थोहरी स्नुहीतरुः । गडूची-घल्ली विशेषः प्रतीत एव 10 ल्हसून-कन्दविशेषः 11 चमकरिलानि-कोमलाभिनववंशावयबविशेषाः प्रमिद्धा एवं 12 मर्जरकाणि सर्वजनविदितान्येव 13 लवणको-वनस्पतिविशेषः येन दग्धेन सर्जिका निष्पद्यते 14 लोढकः पद्मिनीकन्दः 15 ॥ 237 ॥ गिरिकर्णिका-वल्लीविशेषः 16 किसलयरूपाणि पत्राणि-प्रौढपत्रादर्वाक्वीजस्योच्छूनावस्थालक्षणानि सर्वाण्यप्यनन्तकायिकानि न तु कानिचिदेव 17 खरिमुका:-कन्दभेदाः 18 थेगोऽपि कन्दविशेष एव 11 आर्द्रा मुस्ता प्रतीता 20 लवणनाम्नो वृक्षस्य छल्लि:-त्वक् , त्वमेव न त्वन्येऽवयवाः 21 खल्लूडकाः कन्दभेदाः 22 अमृतवल्ली-वल्लीविशेषः 23 ॥ 23 ॥ __ मूलको-लोकप्रतीतः 24 भूमिरुहाणि-छत्राकाराणि वर्षाकालभावीनि भूमिस्फोटकानीतिलोकप्रमिद्धानि 25 बिरूढानि-अङ्कुरितानि द्विदलधान्यानि 26 ढकवास्तुल:-शाकविशेषः स च प्रथम:प्रथमोगत एवानन्तकायिको भवति न पुनरिछनारूढः 27 शूकरसज्ञितो वल्लः शूकरवल्लः स एवानन्तकायिको न तु धान्यधल्लः 28 पल्यङ्कः शाकभेदः29 कोमलाऽऽम्लिका--अबद्धवास्थिका चिश्चिणिका ॥23॥ आलुक 31 पिण्डालुको 32 कन्दभेदी, एते पूर्वोक्ताः पदार्था द्वात्रिंशत्सङ्ख्या अनन्तनामभि:अनन्तकायिकमज्ञिता आर्यदेशप्रसिद्धा भवन्तीत्यर्थः, न चैतान्येवानन्तकायिकानि, किन्तु 1, अन्यान्यपि, तथा चेह अन्यदपि पूर्वोक्तातिरिक्तमनन्त-अनन्तकायिकं ज्ञेयं लक्षणयुक्तया-वक्ष्यमाणतगतलक्षणविचार- णया 'समयात्' सिद्धांतान् ॥ 240 ॥ ॥ 15 // Page #196 -------------------------------------------------------------------------- ________________ प्रवचनमारोदारे तान्येव कानिचिदाह-घोसाडेत्यादि, घोपातकीकरीरयोरङ्कुराः तथा अतिकोमलानि 4 प्रत्याअबद्धास्थिकानि तिन्दुकाम्रफलादीनि, तथा वरूणवट निम्बादीना तरूणामकुरा अनन्तकायिकाः ॥ 24 ॥ ख्यानद्वारे अननकायपरिज्ञानार्थ लक्षणयुक्तिमाह-'गृहसिरेऽत्यादि, गूढानि-प्रकटवृत्या अनन्ताज्ञायमानानि सिरा:-सन्धयः पर्वाणि च यम्य पत्रकाण्डनालशाखादेस्तत्तथा, तथा यस्य भज्यमानस्य कायशाखादेखोट्यमानस्य पत्रादेः समः-अदन्तुरो भङ्गः-छेदो भवति तत्समभङ्ग, तथा छिद्यमानस्यैव न लक्षणानि विद्यन्ते हीरकाः-तन्तुलक्षणा मध्ये यस्य तदहीरकं, तथा छित्त्वा गृहादावानीतं शुष्कताद्यवस्थाप्राप्तमपि जलादिसामग्री प्राप्य गहल्यादिवत् पुनरपि यत्प्ररोहति तच्छिन्न रुह, तदेतैर्लक्षणैः साधारणं शरीरं क्षेयं, अनन्तकायिकमित्यर्थः । एतल्लक्षणव्यतिरिक्तं च प्रत्येकशरीरमिति ॥ 242 ॥ पुनरनन्तकायिकस्य लक्षणान्तरमाह-'चक्कं वेऽत्यादि, चक्रमिव-अदन्तुरतया कुम्भकारचक्राकारमेकान्तेन समं भङ्गस्थानं यस्य भज्यमानस्य मूलस्कन्धत्वशाखापत्रपुष्पादेः भवति तं मूलादिकमनन्तजीवं विजानीहीति सम्बन्धः, तथा ग्रन्धिः-पर्व सामान्यतो भङ्गस्थानं वा स यस्य चूर्णघनी भवति, कोऽर्थः 1-यस्य भज्यमानस्य अन्यः शुभ्रो घनश्चू! उड्डीयमानो दृश्यते स वनस्पतिरनन्तजीवाना साधारणमेकं शरीरमित्यर्थः, कथं पुनरसौ समं भज्यत इत्यत्र दृष्टान्तमाह-पृथ्वीसदृशभेद, अत्र पृथ्वी-केदाराद्युपरिवर्तिनी शुष्ककोप्पटिका लक्ष्णखटिकानिर्मितवर्तिका वा गृह्यते, यथा तस्या भज्यमानायाः समः-अदन्तुरो भेदो भवति एवं वनस्पतिरपि चक्राकारं समं यो मज्यत इति भावः ॥ 243 ॥ पुनर्लक्षणान्तरमनन्तकायिकस्याह--'गूढसिरेत्यादि, यत्पत्रं सक्षीरं निक्षीरं वा गूढसिराक- / / 152 ॥ . RESE HIT APNILOANTARRRRRRRREN आ Page #197 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे ॥ 153 ॥ अलक्ष्यमाणसिराविशेषं भवति यदपि च 'प्रतापसन्धि' प्रकृष्टस्ताप:- उष्मा येषु एवं विधाः सन्धयो यस्य तन्प्रतापसन्धि, पण saMdhi'ti पाठे तु प्रणष्ट सन्धि-सर्वथाऽनुपलक्ष्य माणपत्राद्वयसन्धि यत् अनन्तजीवं तद्विजानीहीति ॥ 244 ॥ इदानीं वर्जनीयवस्तून्याह - हिम-विस करेंगे य सव्वमही ya । riteria for हुवीय अणंत संघाणं ॥ 245 / / 20 घोलवडा कार्यगण अमुणिमाणि फुल्ल- कलयाणि । 22 तुच्छफल चलिरसं बजह वज्राणि बावीसं ॥ 246 ॥ paMcurI'tyAdi, पञ्चानामुदुम्बराणां समाहारः पञ्चोदुम्बरी - वट- 'पिप्पलोदुम्बर-प्लक्ष-काकोदुम्बरीफलरूप समयप्रसिद्धा, सा मशकाकारमूक्ष्मबहुजीवभृतत्वाद्वर्जनीया, तथा चतस्रो विकृतयो-मयमांस-मधु-नवनीतरूपा वर्ज्याः, स एव तत्र तद्वर्णानिकजीव सम्पूर्च्छनाद, तथा हिमं शुद्धासङ्ख्या कायरूपत्वात् तथा विर्ष मन्त्रोपहतवीर्यमपि उदरान्तर्वर्तिगण्डोलकादिजीव विधातहेतुत्वात् मरणसमये महामोहोत्पादकत्वा, तथा करका अध्ययाकायिकत्वात्, तथा सर्वापि मृत्तिका ददु रादिपञ्चेन्द्रिय 1 "पिप्पल्यो मु। तुलना योगशास्त्रटीका (342) ॥ 4 प्रत्या ख्यानद्वारे अभक्ष्याणि 22 गाथा 245 246 pra.A.58 / / 153 / / / Page #198 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे ॥ 154 ॥ प्राण्युत्पत्तिनिमित्तत्वात् सर्वग्रहणं खटिकादितद्भेदपरिग्रहार्थम्, तद्भक्षणस्यापि आमाश्रयादिदोषजनऋवात् तथा रजनीभोजनं बहुविधजीवसम्पातसम्भवेन 'ऐहलौकिक- पारलौकिक दो पदुष्टत्वात् तथा बहुबीजं - पम्पोटकादि प्रतिबीजं जीवोपमर्दसम्भवात् तथा अनन्तानि - अनन्तकायिकानि अनन्तजन्तुसन्ताननिघतिननिमित्तत्यात्, तथा सन्धानम्-अस्त्यानकं चिन्यकादीनां जीवसंसक्तिहेतुत्वात् ॥ 245 ॥ " 4 प्रत्या ख्यानद्वा अभक्ष्याणि 22 गाथा " 245 246 तथा 'घोलवडे न्यादि, घोलवटकानि उपलक्षणत्वादामगोरससम्पृक्तद्विदलानि च केवलिगम्यसूक्ष्मजीवसंयक्तिमम्भवात्, तथा वृन्ताकानि निद्रावाहुल्य मदनोद्दीपनादिदोषदुष्टत्वात् तथा स्वयं परेण वा येषां नाम न ज्ञायते तान्यज्ञात नामानि पुष्पाणि फलानि, अज्ञानतो निषिद्धफलप्रवृत्तौ व्रतभङ्गसम्भवात् विफले तु प्रवृत्ती जीवितविनाशात्, तथा तुच्छम् - सारं फलं - मधूक बिल्वादेः उपलक्षणत्वाच्च पुष्पमरणि- प्र. A. 50 शिग्रु-मकादेः, पत्रं प्रावृषि 'तण्डुलीयकादे: बहुजीवसम्मिश्रत्वात्, यद्वा तुच्छफलम् - अर्धनिष्पन्न कोमलचवलक- shimbaadikm। तद्भक्षणे हि तथाविधा तृप्तिरपि नोपजायते, दोषाश्च बहवः सम्भवन्ति, तथा चलितर --- कुथितान्नम् उपलक्षगत्वात् पुष्पितौदनादि, दिनद्वयातीतं च दघि वर्जनीयम् जीवसंसक्त्या प्राणातिपातादिलक्षणदोषसम्भवात् एतानि द्वाविंशतिसङ्ख्यानि वर्जनीयानि वस्तूनि कृपापरीतचेतसः सन्तो हे भव्यजना ! वर्जयत-परिहरति ॥ 246 ॥ इदानीम् 'उस्सग्गो' त्ति पथमं दारमाह अत्र अर् अरि कुडे माले यसरि बहुनियले । 1660 mu0 ॥ 20-mu0 // 3 तण्डुलादेः mu0 ॥ तुलना--योगशास्त्रटीका (3(72) ॥ 1122811 Page #199 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे BABoadARINIDuniaNAMASHAAR लंबुत्तर थण 'उद्धी संजय खलिणे य वायस कविटे 14 ॥ 247 ॥ [आव.नि.1546] सीसोपिय मूई अंगुलिभानुहा र वाणी पहा । 5 का एए काउस्सग्गे हवंति दोसा इगुणवीसं ॥ 248 ॥ त्सर्गद्वा आसोब्ध विसमपायं आउंटावित्तु ठाइ उस्सग्गे । / दोषाः गाथा कंपइ काउस्सग्गे लयव्व खरपवणसंगणं ॥ 249 / / * 247खंभे वा कुडे वा अवठंभिय कुणै काउसग्गं तु । माले य उत्तमंगं अवठंभिय कुणै उस्सग्गं ॥ 250 / / सबरी बसणविरहिया करेहि सागारिअं जह ठए । ठइऊण गुज्झदेसं करेहि इअ कुणह उस्सग्गं ॥ 25 ॥ अवणामिउत्तमंगो काउरसग्गं जहा कुलवहुव्व । x नियलियओ विव चरणे विस्थारिय अहव मेलविङ ॥ 25 ॥ उडी mu0॥ इमाः (249-262) गाथाः भावश्यकहारिमव्या 78 तमपृष्ठे सन्ति । तत्र च विचित् पाठभेदः दृश्यते ॥ x नियलिया-mu0 ॥ Page #200 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे ॥ 156 ॥ चोलपट अविहीए जामेतं चि पच्छाय धणे चोलगपट्टे य सारणा काऊण ear नाहिमंडलस्सुवरिं लंबुत्तरुसगं ठाइ उस्सगं अवाणाभोगणं मेलिन पहियाओ चलणे विस्थारिऊन बाहिरओ कसर एशो ऽबाहिरी मुणेसत् अंगुट्टे मेलविडं वित्थानिय पहिआउ बाहिति Erstar सो भणिओ अतिरुत्ति मूळच 1 बाहिरौडी - 0 ॥ 1 ॥ 253 // t // 254 // 1 // 255 // / // 256 // जात् पाउणिउं संजैन्च उस्सगं । ठाइ य वलिगं च जहा रहरणं अगओ कार्ड ॥ 257 ॥ भाइ तह य दिट्ठि चलचित्तो वायसोन्व उगे । छप्पर्3अयाण भरणं कुणै य पह~ कवि व ॥ 258 ॥ अरि हरु अर्वाहट्टोव्व कुणै उस्सगं । हयंतो तव लिज्जतमाईसु ॥ 259 ॥ 5 कायोत्सर्गद्वारे दोषाः 19 गाथा 247 262 प्र. A. 59 ॥ 156 ॥ Page #201 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे त्सर्गद्वारे ॥ 157 ॥ अंगुलिभमुहाओऽपि अ चालिंगो कुगै शाह र पासाग । आलावगगणणष्टुं संठवणत्थं च जोगाणं ॥ 26 ॥ 5 कायोकाउस्सग्गंमि ठिओ सुरा जहा बुडबुडेइ अच्चत्तं । अणुपेहंतो तह वानरोन्व चालेह ओहपुडे ॥ 261 ॥ दोषाः16 गाथाएए काउस्सग्गं कुणमाणेण विबुहेण दोसा छ । 247सम्म परिहरियव्वा जिणपडिसिहत्तिकाऊणं ॥ 22 ॥ | 262 घोडगेत्यादि गाथाद्वयम , तत्रते कायोत्सर्गे भवन्ति दोषा एकोनविंशतिरिति सण्टकः, कायस्य- pra.A. 56 शरीरस्य स्थान-मौन-ध्यान-क्रियाव्यतिरेकेणान्यत्रोच्छ्वमितादिभ्यः क्रियान्तराध्यासमाश्रित्य य उत्सर्गःत्यागो ऽनमोऽरिहंताण मिति वचनान् पूर्व स कायोत्सर्गः, स च द्वेधा-चेष्टायामभिभवे च, चेष्टायांगमनागमनादौ ऐपिथिक्यादिप्रतिक्रमण भात्री, अभिभवे च सुरादिविधीयमानोपसर्गजयार्थम् , यदुक्तम् __ सो उस्सग्गो दुविहो चेट्ठाइ अभिभवे य नाय्व्यो। भिक्खायरिआइ पढमो उपसम्गभिजुजणे बीओ ॥ 1 ॥ " ति 1 'ग्न्न्पात्ता-जे.sN0॥ 2 स उत्सा~ द्विविधः चेष्टायाममिमवे च ज्ञातव्यः । मिक्षाचर्यादिषु प्रथमः उपसर्गाभियोजने द्वितीय्ः॥1।||।157॥ Page #202 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 15 ॥ 5 काय त्सर्गद्वा दोषाः गाथा 247262 pra.A.6 सन दोषरहितो विधीयमानी निर्जराहेतुर्भवति, दोषाश्चते-धीटक-लता-स्तम्भ-वुख्य-मालशबरी-वधू-निगड-लम्बोत्तर स्तनोद्धिका-संयती-खलीन-यायम-कपिन्थ-शीपोत्कम्पित-मूक-अङ्गुली भृकुटिवारुणी-प्रेक्षा इत्येकोनविंशतिः ॥ 247-248॥ इदानीं नामतोऽभिहितानेतान् स्वयमेव विवृणोति-- 'आस' इत्यादि, आकुश्चितकपादम्य घोटकस्येव स्थानं घोटकदोपः 1. कम्पने कायोन्सर्ग लतेव वरपवनसगैनेनि लतादोषः 2 ॥ 249 / / खंभे' इत्यादि, स्तम्भे वा कुड्ये वा अबष्टभ्य स्थानं स्तम्भकुड्यदोषः 3, तथा माले-उपरितनभागे उत्तमाङ्गमवष्टभ्य कगेत्युत्सर्गमिति मालदीपः 4 / / 250 ॥ 'sabarI'tyAdi. शबरी-पुलिन्दिका चमनविरहिता कराभ्यां सागारिक-गुह्य यथा स्थगयत्ति एवं स्थगयित्वा गुह्यदेशं कराभ्यां करोन्युत्ममिति शबरीदोषः 5 ॥ 25 ॥ _ 'अवणे त्यादि, अवनामिनोत्तमाङ्गः कुलवधूरिव तिष्ठन् करोन्युत्सर्गमिति वधृदोषः 6, निगडनियन्त्रित इव चरणौ विस्ता पोथवा मीलयित्वा करोत्युत्सर्गमिति निगडदोषः 7 ॥ 252 ॥ 'काऊणेऽत्यादि, कन्या चोलपट्टमविधिना नाभिमण्डलस्योपरि अधस्तानच जानुमात्रं तिष्ठति कायोत्सर्गे इति लम्बोत्तरदोषः 8 ॥ 253 ॥ 'pacchAI'tyAdi, अवच्छाद्य-स्थगयित्वा स्तनौ चोलपट्टेन दंशादीनां रक्षणार्थम् अथवा अनाभोगदोषेण अज्ञानदोषेण करोत्युत्सर्गमिति स्तनदोषः ॥ 254 ॥ 1'धात्रीवदु बाला स्तनाचुन्नमव्य स्थानं बा' इत्येके, इत्यधिक योगशास्त्रटीकायाम् (pR0 250 B)॥ ॥ 15 // SHE Page #203 -------------------------------------------------------------------------- ________________ प्रवचन- / सारोद्धारे ॥ 159 ॥ उधिकादोषो द्विधा-बाह्योध्यिकादोषोऽभ्यन्तरोधिकादोपश्च, तत्र द्वावपि क्रमेण आह-'मेलित्त' इत्यादि, मीलयिन्या पार्शी नग्णावग्रभागे विस्तार्य बाह्यतो-बहिम खं तिष्ठत्युत्समें एष वहिःशकटो |5 कायो त्सर्गद्वारे चिकादोषो ज्ञातव्यः ॥ 255 ॥ तथा 'अंगुठेऽत्यादि, अगुष्ठौ द्वावपि 'मीलयित्वा विस्तार्य पार्णी तु बाद्यतस्तिष्टत्युत्सर्गे एष दोषाः16 गाथा भणितोऽभ्यन्तरशकटोधिकादोषः 10 ॥ 256 ॥ 247'कप्पमित्यादि, कल्पं वा- पटी पट्ट वा-चोलपट्ट संयतीव स्कन्धदेशयोरुपरि प्रावृत्य तिष्ठत्युत्सर्ग इति संयतीदोषः 11, खलीनमिव-कविकमिव रजोहरणमग्रतः कृत्वा तिष्ठत्युत्सर्गे इति pra.A.6. खलीनदोपः 12, वाऽत्र समुच्चये, अन्ये खलीनानवाजिवधिः शिरःकम्पनं खलीनदोषमाहुः ॥ 257 ॥ तथा bhAmeI'tyAdi, दृष्टिं भ्रमयति चलचित्तो वायस इव इतस्ततो नयनगोलकभ्रमणं दिगनिरीक्षणं वा कुरुते उत्सर्गे इति वायसदोषः 13, षट्पदिकाभयेन कपित्थवद् वृत्ताकारत्वेन संवृत्य जवादि मध्ये कृत्वा तिष्ठत्युत्सर्गे इति कपित्थदोषः 14, एवमेव मुष्टिं बद्ध्वा स्थानमित्यन्ये ॥ 258 ॥ 'सीसमित्यादि, भृताविष्टस्येव शीर्ष कम्पयतः कायोत्सर्गकरण शीर्षोत्कम्पितदोषः 15, 'तथा छिद्यमानेषु केनचिद् गृहस्थादिना कायोत्सर्गव्यवस्थितप्रत्यासनप्रदेशवर्तिषु हरितादिषु तं निवारणार्थ मुक इत्र hu~humityavyaktaM शब्दं कुर्वस्तिष्ठत्युत्सर्गे इति मूकदोषः 16 ॥ 256 / / ॥ 159 // 1 mela'mu // 2 पट्टी mu0 ॥ 3 तथा कायोत्सर्ने chi0 mu0 / Page #204 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 16 ॥ ए amsumaniviswasushreeonline कायो मर्गद्वारे दोषाः19 गाथा 247. 262 'अंगुली न्यादि, तथाऽऽलापकगणनार्थमालीचालयन नथा योगाना संस्थापनार्थ व्यापारान्तरनिरूपणार्थ भ्र वो चालयन भ्र संज्ञां कुर्वन चकारादेवमेव वा भ्र नृत्तं कुर्वन्नुन्सर्गे निष्ठति इति अगुलिकाभ्र दोषः 17 ॥ 26 ॥ तथा 'kAssaggaMmI'tyAdi कायोत्सर्गस्थितो निष्पद्यमानसुरेव बुडबुडाशब्दम्-अव्यक्ताऽऽरावं 'करोनीति वारुणीदोपः, थारुणीमत्तस्येव धूर्णमानस्य स्थानं वारुणीदोष इन्यन्ये 18, अनुप्रेक्षमाणो-नमस्कारादिकं चिन्तयन्नुत्सर्गस्थितो वानर हब चालयन्योटपुटारिति प्रेक्षादीपः 1 9 इन्येकोनविंशतिः । / 261 ॥ 'अन्ये वेकविंशति मन्यन्ते. तत्र स्तम्भकुख्यदोषेण स्तम्भदोपः कुड्यदोषश्चेति (ग्रन्थाग्रम् 2000) द्वौ विवक्षितो, तथाऽगुलिभ्र दीपेणापि अङ्गुलिदोपो भ्र दोषश्चेत्यरमेकविंशतिः, एके चान्यानपि कायोत्सर्गदोपानाहुः, यथा 'निष्ठीवनं वपुःस्पर्शः, प्रपञ्चबहुला स्थितिः । सूत्रोदिनविधेन्यू नो, क्योऽपेक्षाविवर्जनम् ॥ 1 ॥ कालापेक्षाव्यतिक्रान्तिआक्षेपासक्तचित्तता । लोभाकुलितचित्तत्वं, पापकार्योद्यमः परः । / 2 / / कृत्याकृत्यविमूढत्वम् , पट्टकाद्युपरिस्थितिः' / इति ॥ इदानीमेतानुपसंहरन्नाह-एए' इत्यादि, एते-पूर्वभणिता दोयाः कायोत्सर्ग कुर्वता विबुधेन सम्यक् परिहतव्याः, जिनैः-तीर्थकरैः प्रतिषिद्धानिवारिता इतिकृत्या, जिनाज्ञाकरणं हि सर्वत्र श्रेयस्करमिति ॥ 262 ॥ M 1करोतीति वारुन्नीम्त्त्स्येव्-mu0॥2 हेमचन्द्रसूर्यादयः, योगशास्त्रटीका (pU0250) drssttvyaa| ...... and......doani Page #205 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 16 ॥ 6 गृह्यान चाराः गाथा pra.A.6 अयं च कायोत्सर्ग एतेज्योतिःस्पर्शादिभिः कारणैश्चलनेऽपि न भज्यते, tathAhi'agaNio छिंदिज्ज व बोहीखोभाइ दीहडको वा । आगारेहि अभग्गो उस्सगो एवमाईहिं ॥ 1 ॥ यदाऽग्नेनिआतो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिग्रहणेऽपि न भङ्गः, ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ?, उच्यते, नात्र नमस्कारेण पारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते किन्तु यो यत्परिमाणः कायोत्सर्ग उक्तम्तावन्तं कालं प्रतीक्ष्य तत ऊर्ध्व नमस्कारमभणित्या पारयतो भङ्गः, अपरिसमाप्तौ च पठतोऽपि भङ्ग एव, तस्मात् यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो arahatANa'miti वक्तव्यम् , तथा मार्जारमूषकादेः पुरोगमनेऽग्रतः सरतोऽपि न भङ्गः, तथा राजसम्भ्रमे चौरसंभ्रमे वाऽस्थानेऽपि नमस्कारमुच्चास्यतो न भङ्गः, तथा सर्पदष्टे आत्मनि परे वा साध्यादौ सहसा उच्चारयतो न भङ्ग इति । / इदानीं 'घौचीससमहियसयं gihipaDikamaNAiyArANa'miti षष्ठं द्वारं विवृण्वन्नाह पण संलेहण पन्नरस कम्म नाणाइ अह पत्तेयं । पारस तव विरियतिगं पण सम्म-वयाई परोयं ॥ 26 ॥ इहपरलोयांसंसप्पओग मरणं च जोविआसंसा । कामे भोगे घ 'तहा मरणते पंच ऐआरा ॥ 26 ॥ ॥ 161 Page #206 -------------------------------------------------------------------------- ________________ .. प्रवचन सारोद्वारे ॥ 162 / / 'पणेऽत्यादि, पञ्च संलेखनायाम् अतीचारा हति सर्वत्र योज्यम्, पंचदश 'कम्म' चि कर्मादानानि, ज्ञानादिषु -ज्ञान-दर्शन- चारित्रेषु अष्टौ प्रत्येकमित्यष्टकत्रयस्य मीलने चतुर्विंशतिः भवन्ति, विंशतिक्षिप्तेषु जातात्वारिंशत् 44 द्वादश तपसि - तपोविषये, लुप्तसप्तमीकमिदं द्रष्टव्यम्, चतुश्चत्वारिंशत् मध्ये द्वादशसु क्षिप्तेषु षट्पञ्चाशज्जातानि वीर्यत्रिके-मनो-वचन-कार्यवीर्यलक्षणे, अत्र सप्तम्यर्थे प्रथमा, वीर्यत्रिके क्षिप्ते एकोनषष्टिः जाताः, तथा सम्यक्त्वे पञ्चातीचाराः, तथा व्रतानि-अणुक्तादीनि द्वादश तेषु प्रत्येक पञ्च पञ्चातारा इति व्रतेषु षष्टिः एते च सर्वे मिलिताश्चतुर्विंशत्यधिकं शतम् । 263 ॥ इदानीं क्रमेणैव सर्वानेतान् स्वयमेव व्याचष्टे - 'इहपरलोए' त्यादि, आशंसनमाशंसाअभिलाषः तस्याः प्रयोगो - व्यापारणं करणमाशंसाप्रयोगः आशंसेव वा प्रयोगो-व्यापार आशंसाप्रयोगः, तत्र इह-अस्मिन् प्रज्ञापक मनुष्यापेक्षया मानुषत्यपर्याये यो वर्तते लोक:- प्राणिवर्गः स इहलोकः, तद्वतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा -अनेनाऽऽराधनादिकष्टेन मृतः सन मत्तद्विपपटोतरलतरतु तुरङ्गराजीविराजमान सुन्दरमन्दुराशतकान्तः काञ्चननिस्सपत्नरत्नोद्दण्ड मणिखण्ड प्रमुख महासमृद्धिसम्मारविनिर्जितवैश्रमणकोशः क्षितिपतिर्विशुद्धबुद्धिरमात्यो वा ज्येष्ठः श्रेष्ठी वा जन्मान्तरे अहं भवेयमित्येवं नरपत्यादिसमृद्धिप्रार्थना 1 तथा परलोकाशंसाप्रयोगः- कमनीयकामिनीनयन नलिननिपीयमानलसल्लावण्यपुण्ययीयुषः सुरपतिरहं स्य देवो वा इत्यादिप्रार्थना 2 तथा मरणं प्रत्याशंसाप्रयोगः- तथाविधप्रान्तक्षेत्रप्रतिपचानशनो लोकैः क्रियमाणप्रभावनाकारिपूजाद्यभावे गाढतग्रोगपीडायां वा यद्यहं झटित्येव म्रिये तदा भव्यं भवेदिति प्रार्थना 3, तथा जीवितं प्राणधारणं तदाशंसायाः - तदभिलाषस्य प्रयोगो, 6 गृह्यति चारद्वारे संलेख नायाः अतिचाराः गाथा 263 264 pra.A. 61 // 162 // Page #207 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 6 गृह्या चारद्वारे पञ्चदशकर्मादानानि गाथा265 ॥ 163 यथा-बहुकालमहं जीवेयमिति, अयं हि कृतानानः कश्चित् कार-श्रीचन्दन-वस्त्र-माल्य-धवलरासकादिवि. शिष्टपूजादर्शनाद् बहुपरिवारावलोकनाग्निरन्तरागच्छदतुच्छजननिकरण धन्योऽयं पुण्यवानित्यादिक्रियमाणश्लाघाश्रवणात् सङ्घादिधार्मिकजनोपणाच्चैवं मन्यते, यथा-प्रतिपन्नानशनस्यापि चिरतरं जीवितमेव मे श्रेयः, यत एवंविधा मदुद्देशेन शासनप्रभावना विभूतिश्च वर्तन इति 4, तथा कामौ-शब्द-रूपे भोगा:-गन्धरस-स्पर्शास्तेपामाशंमा, यद्यनेन कष्टाराधनाविधिना मम जन्मान्तरे विशिष्टाः कामभोगाः सम्पद्यन्ते तदा भव्यं भवतीत्यादिविकल्परूपाः, एते मरगान्ते पश्चातीचागः 5, एतैः समयविधिकृताऽप्याराधना दृष्यत इति न कर्तव्या एवंविधा आशंसाः, यत उक्तम् "आशंसया विनिमुक्तोऽनुष्ठानं सर्वमाचरेत् । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ॥ 1 ॥ " 'पन्नरस कम्मति व्याख्यायते, सत्राह भाडो फोही साडी वणांगाररसरूवकम्माई । वाणिजाणि अ विस-लक्ख-दंत-रस केसविसपाणि ॥ 266॥ दवदाण जंतवाहण निल्ललण असैपोससहियाणि । सजलासयसोसाणि अ कम्माई हवंति पन्नरस ॥ 26 ॥ 'bhADI'tyAdi गाथाद्वयम् , तत्र भाटकर्म यत् स्वकीयगन्यादिना परकीयभाण्डं भाटकेन वहति अन्येषां वा बलीवर्द-शकटादीन् भाटकेनैषार्पयति, यदाहुः Page #208 -------------------------------------------------------------------------- ________________ सारोद्धारे ॥ " इति । प्रवचन" निगएण्यगरणेणं परकीय भाडएण जो वहा । तं भाडकम्ममहया वसहाइसम पणेऽन्नेसि 16 गृह्यति चारद्वारे ___'फोडिति स्फोटनकर्म-यापी-कूप-तडागादिखननं यद्वा हलकुद्दालादिना भूमिविदारणं पाषाणा pshcdsh॥164॥ दिघनं था, यवादिधान्याना सक्त्यादिकरणेन विक्रयो वा, यदुक्तम् कर्मादा" जव-चणया-गोहम-मुग-मास-करडिप्पभिधन्नाणं । सत्तुय-दालि-कणिका-तंडुलकरणाई फोडणयं ॥ 1 ॥ नानि अहवा फोडीकम्मं मीरेणं भूमिफोडणं जं तु । उण्डत्तणयं च तहा तहा य मिलकुट्टयत्तं चे ॥ 2 ॥ ति" gAthA'sADI'ti शकटकर्म, शकटानां तदङ्गानां च चक्रोर्यादीनां स्वयं परेण वा वृत्तनिमित्तं निष्पा 265दनं विक्रयो वाहनं वा, yadAhuH"zakaTAnAM तदङ्गानां, घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥ 1 ॥ " [योग pra.A.62 शास्त्र 3.104] 3 ॥ 'vaNa'tti वनकर्म-यत् छिन्नानामच्छिन्नानां च तरूखण्डानां पत्राणां पुप्पाणां फलानां च विक्रयणं वृत्तिकृते तदनकर्म, यच्चात्र स्फोटकर्मत्वेनोक्तं मुद्दादिकणानां घरट्टादिना द्वैधीकरणं दाल्यादिरूपं गोधूमादीनां च घरट्ट-शिलापुत्रकादिना चूर्णीकरणं पिष्टकादिरूपं तदपि वनकर्मेति केचिन्मन्यन्ते, यदाहुः 1 निजकेनोपकरणेन परकीय भाटकेन यो वहति । तत् भाटककम अथवा वृषभादिसमर्पणेऽन्येषाम् ॥ 1 ॥ on 2 yatra-चणक-गोधूम मुद्ग-माष-करदिप्रभृतिधान्यानाम् । सक्तुक-दाति-कणिक्का-तन्दुलकरणानि स्फोटनकर्म ॥ 1 ॥ अथवा स्फोटनकर्म हलेन भूमिम्फोटनं यत्तु ! सूडनं च तथा तथा च शैलकुट्ट कत्वं च ॥ 2 ॥ 266 Page #209 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे "छिन्नाच्छिन्नवनपत्रप्रसूनफल विक्रयः । कणानां दलनात्पेषात् , वृत्तिश्च वनजीविका ॥ 1 ॥ " [यो. शा. 1... 3.103] 4 // ' 'aMgAra'tti अङ्गारकर्म-यदङ्गारकरणपूर्वकं तद्विक्रयः, एतच्चोपलक्षणम् अन्यदपि यदग्निसमारम्भ चारद्वारे पूर्वकभिष्टका-माण्डादिशात्राष्ट्रादिकरोन जीवनं तदप्यङ्गारकर्म, यदाहु:-" 'अङ्गारविक्कयं इट्टयाणं ku'bhAra पञ्चदशलोहगाराणं । सुन्नार-भाडभुजाध्याण कम्मं तमिंगालं ॥ 1 ॥ " कर्मादाअतिचारता चेतेषां कृततत्प्रत्याख्यानस्य अनामोगादिना अच प्रवृत्तेः, एवमन्यत्रापीति, एतत्स्व नानि गाथारूपाणि कर्माणि पश्च, तथा वाणिज्यानि-क्रय-विक्रयस्वरूपाणि, चः समुच्चये, विष-लाक्षा-दन्त-रस-केशविषयाणि, तत्र विषवाणिज्यम् , विष-शङ्गिकादि तमोपलक्षणमन्येषां जीवघातहेतूनामुपविषाणामसादीनां 265 266 च तेषां विक्रयः, यदाहुः-- " विमवाणिज्ज भन्नै विस-लोह-प्पाणहणण विक्किणणं । धणुह सर-खग्ग-छुरिमा-परसुय-कुद्दालि pra.A.62 याईणं |" तथा लाक्षावाणिज्यं बहुजीवजालकस्थानलाक्षादि विक्रयः, yadavAci"lakkhA-धायै-गुलिया-मणसिल हरिआल-बज्जलेवाणं । विकिणणं लक्खवणिज्जंतु य्रीस्कूद्द्माईन्न्ण्॥ 1 विकयात् कण ना द्ल्नोत्पेस्सात्-मु। 2 अङ्गारविक्रय इष्टकानां कुम्मकारलोहकाराणां । सुवर्णकाराष्ट्रभुतकादीनां कर्म तदङ्गारकर्म । 3 विषवाणिज्य भण्यते विषलोहप्राणघातकविक्रयणम् । धनु:-शर-खर्3अग-क्षरिका-पशू कुद्दालिकादीनाम ॥ 1 ॥ लाक्षाघातकीगक्षिकामन:-शिलहरितालवच्चलेपानाम् । विक्रयण लाक्षावाणिज्य तरीकूटादीनाम ॥ 1 ॥ Page #210 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे ॥ 166 ॥ wromo तथा दन्तवाणिज्यं यत्र प्रथमत एव पुलिन्द्रादीनां हस्तिदन्त शङ्ख पूतिश चर्म-केशादीनामानयन 16 गृह्यतिः निमित्र मून्य ददाति आकरे वा गत्वा स्वयं क्रीणाति, ततस्ते वनादौ गत्वा हस्त्यादीन् तदर्थ नन्ति चारद्वारे तद्विक्रयपूर्व यदाजीवनं तदन्तवाणिज्यम् , यदवोचन पञ्चदश_ ' 'नह-दंत-चमर स्खल्ला-भेरि-कबड्डा य मिप्पि संखा य । कत्थूरिय-पूइसमाइयं च इह द्ण्त्वान्निज्ज्॥1॥" कर्मातथा रसवाणिज्यं मद्यादिविक्रयः, यदभ्यधायि दानानि " 'महु-मज्ज-मंमु-मक्खण चउण्ह विगण अगिद निकिम । रमवाणिज तह दुद्ध-तिल्ल-धय गाथा दहिअपभिई ॥ 2 ॥ "।9। ___ तथा केशवाणिज्यं यत्र दासीदासहस्त्यश्वगोष्ट्रमहिपयालेयादिजीवान् गृहीत्वा तत्रान्यत्र वा विक्री. जीते जीविकानिमि तत् केशवाणिज्यम् , यदाहुः pra.A.63 'मणुयाणं तिरियाणं विविणणं इत्थ अन्नदेसे वा । केसबणिज्ज भन्नै गोगद्दह अस्समाईणं ॥ 1 ॥ " ॥ 10 // सजीवानां विक्रये केशवाणिज्यम् , अजीवानां तु जीवाङ्गानां विक्रये दन्तवाणिज्यमिति विवेकः ॥ 26 ॥ तथा दवदानं यन्त्रवाहनं निर्लाग्छनम् , असतीपोषः, एतैः सहितानि, सह जलाशयशोपेण वर्तन्ते सजलाशयशोपाणि, चः समुचये, कर्माणि भवन्ति पञ्चदशः तत्र 'दवदान' दयस्य-दवाग्नेस्तृणादिदहननि 266 eaninmen 1nakha-danta चामर खल्ला-भेरी-कपदकाः शुक्तिशङ्खाश्च । कस्तूरिका-पृतिशादिकं चेह दनवाणिज्यम् ॥ 1 ॥ 2मधु-मच-मांस-म्रक्षणानां चतसणां विकृतीनां यदिह विक्रयणम् । रसवाणिज्य तथा दुग्ध-तैल-घृत-दधिप्रभृतीनाम् 1 ॥ 3. मनुजानां तिरश्चां विक्रयणमत्रान्वदेशे वा । केशवाणिज्यं मण्यते गो-गर्दभाश्वादीनाम् ॥ 1 ॥ ॥ 166 / / Page #211 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 6 गृह्याद चारद्वारे पञ्चदश कर्मा मित्तं दानं-वितरणं दबदानम् , तच्च द्विधा भवति-व्यसनात्-फलनिरपेक्षप्रवृत्तिरूपात , यथा वनेचरा एवमेव तृणादावग्नि ज्वालयन्ति पुण्यबुद्ध्या वा-यथा मदीयमरणसमये इयन्तो मम श्रेयोऽर्थ धर्मदीपोत्सवाः करणीया इति, अथवा जीर्णतृणदाहे सति नवतृणाङ्कुरोद्भदागावश्चरन्तीति, क्षेत्रे वा शस्यसम्पत्तिनिमित्तमग्नि ज्वालयन्तीति, यदुक्तम्-" 'वणदवदाण मरो दयग्गिदाणं तु जीववहजणयं । ॥ 11 ॥ ___'yantracAhana'miti तिलेक्षु-मपरण्डफलादिपीलननिमित्तं तत्तधन्त्राणा-धाणकादीनाम् अरघट्टादिजलयन्त्राणां च वाहनं-व्यापारणं शिलोदुखल मुशलादीनां विक्रयणं वा यन्त्रबाहनम् यन्त्रपीलनकर्मेत्यर्थः, उक्तं चसिल-उक्खल-मुगल-घरट्ट-कंकयाईण जमिह विविणणं । उच्छुत्तिलपीलणं वा तं बिती जंतपीलणयं ॥ 1 ॥ " एतच्च पीलनी यतिलादिक्षोदात्तद्गतजीयवधाच सदोषम् , यतो लौकिका अपि bhASante"dazasUnAsamazcakrI, दशक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ 1 ॥ " 12 इति । 'nirlAJchana'miti निनरी लाञ्छनम्-अङ्गावयवच्छेदस्तेन कर्म-जीविका निर्लान्छनकर्म, तत्र गो-महिपोष्टादीनां नामावेधो गवावादीनामानं तेषामेव वर्धितकीकरण करमाणां प्रगालन गर्वा च कर्णकम्बलच्छेदनादिकमिति, यदाहुः- "नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो, निर्लाञ्छनमुदीरितम् ॥ 1 / " [योगशास्त्र 3 / 112] 13 इति ॥ 1 अरण्ये बनवदानं दवाग्निदानं जीववधजनकम् ॥ 1 ॥ 2 शिलोदूखलमुशलघरदृकंकटादीनां यदि विक्रयणम् । क्षतिलपीडनं वा तत न बते यन्त्रपीडनकर्म ॥ 11 ॥ 3 सूनेति 'चुलो-घण्टी त्यादीनि हिंसास्थानानि, चक्रीति माषायां तेली, ध्वज इति भाषायां कलाल: दशसूना समश्चक्र0-संयो0 TI. (33111) / / . दानानि गाथा265266 pra.A.6 ॥ 16 // Page #212 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे ॥ 168 ॥ 'असतीपोष' इति अत्यो- दुःशीलास्तासां दासी-सारिकादीनां पोषणं पोषोऽसतीपोषः, तत्र लिङ्गमन्त्रं तेन शुक-वादीनामपि पुंसां पोषणमसतीपोषः, यदवाचि - "मज्जार-मोर मकड कुक्कुड सालकुक्कुराई । दुत्थिनपुंसाईण पोसणं असैपोसणयं ॥ 1 ॥" इति एषां च पोषणं पापहेतुरेवेति 14 ॥ तथा 'जलाशयशोधो' जलाशयानां सरःप्रभृतीनां शोषणमिति, तदुक्तम् सरदहतलायसोसो बहुजलयर जीवखयगारी" 15 ॥ एतानि च पञ्चदशापि कर्मादानानि प्रतिषिद्धषड्विधजीववधादिमहासावद्यहेतुत्वाद्वर्जनीयानि, उपलक्षणं चैवद्यानां कर्मणामेवजातियानां न पुनः परिगणनमिदमिति ॥ 266 ॥ नाणाइअट्ठति ज्ञान दर्शन चारित्राणां प्रत्येकमावतीचारा-मालिन्यलक्षणाः, ते च प्रतिपक्षे आचारलक्षणं ज्ञाते सति सुज्ञाना भवन्ति इत्यतस्तावद् ज्ञानाचारान् आः माहाणे तहा अनिव r . ह्र fry वजण अस्तभए अविहो नाणमाधारो ॥ 237 ॥ freferrifice निव्वितिमिच्छा अमूढदिट्ठी य । रजे-futkaraNe वच्छल्ल- पभावणे अड ॥26॥ पणिहाणजोगजुतो पंचहिं समिहिं तीहिं गुतीहि । writer featuyAI तिव्हपि अध्यारा ॥ 269 ॥ * मार्जारमयूरकटकुकुटशुककुक्कु रादीनाम् । दुष्टखीनपुंसकादीनां पोषणमसतीपोषणम् ॥ 1 ॥ सरो द्रद्द-तटाशोषो बहुजल ब्र्जीव्क्स्स्य्कारी। 6 गृह्यतिचारद्वारे 24 अति चाराः ज्ञानादी नाम् 267 269 प्र. A. 63 ॥ 168 ॥ Page #213 -------------------------------------------------------------------------- ________________ प्रवचन- / सारोद्धारे सटीके ॥ 166 ॥ 'काले' इत्यादि, काले-कालविपये ज्ञानाचारो भवतीति सर्वत्र सम्बन्धः, तत्र यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव स्वाध्यायः कार्यो नान्यदा प्रत्यवायसम्भवात् , दृश्यते च लोकेऽपि 6 गात्तिकुष्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति, यत उक्तम् चारद्वारे "कालंमि कीरमाणं किसिकम्म बहुफलं जहा होइ । इय सवाविय किरिया नियनियकालंमि विन्नेया॥1॥" इति। तथा 'विणएऽत्ति विनये-विनयविपये, ज्ञानस्य ज्ञानिना ज्ञानसाधनाना च-पुस्तकादीनामुपचाररूपः, नानायतो विनयेन-आसनदानाऽऽदेशकरणादिना पठनीयं न पुनरविनयेन-आसनदानाद्यकरणेन 2 तथा 'बहु । दीनाम् माणे सि बहमानः-प्रीतिस्तद्विषये, यतो बहुमानेनेव-आन्तरचित्तप्रमोदलक्षणेन पठनादि विधेयं न पुन श्राचाराः बहुमानाभावेनेति 3 / तथा 'उवहाणेऽत्ति, उप-समीपे + धीयते-ध्रियते सूत्रादिकं येन तपसा तदुपधानं गाथातपोविशेषः तद्विषये, यतो यद्यस्य सूत्रस्य अध्ययनीदे शकादेस्तप उक्तं तत्तपः कृत्वैव तस्य पाठादि विधेयं नान्यथेति 4 / तथा [तहा]अनिण्हवणे ति, तथाशब्दः समुच्चये, निहवनमपलपनं न निलवनमनिलवन तद्विपये, यतोऽनिवेनैव पाठादि सूत्रादेविधेयं न पुनर्मानादिवशतः आत्मनो लाघवाद्याशङ्कया श्रुतगुरूणां pra.A.64 श्रुतस्य वाऽरलापेनेति 5 / तथा 'पंजण-अस्थ तदुभये' इति व्यञ्जनानि-ककारादीनि, अर्थः-अभिधेयम् , तदुभयं च-व्यञ्जनार्थयोरुभयम् , ततः समाहारद्वन्द्वः, - तद्विषये, कोऽर्थः ?--व्यञ्जनविषयेऽर्थविषये तदुभय 266 * 'काले स्यादि-मु.॥ काले क्रियमाणं कृषिकर्म बहुफलं यथा मवति । एवं सर्वाऽपि च किया निजनिजकाले विज्ञेया ॥ 2 ॥ +विधीयते-क्रियते-जे. ॥ तद्विषये-mu0 नास्ति । / ॥ 16 ॥ Page #214 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 6 गाति सटीके Precenamparanummmmwwwmarimmi // 17 // विपये च ज्ञानाचारत्रयं भवति, एततत्रयानन्यधाकरणेन सम्यगुपयोगेन च यतः मूत्रादि पठनीयं नान्यथा 6-7.8, अत्र व्यञ्जनग्रहणमुपलक्षणं स्वरा अपि द्रष्टव्या: / एवमष्टविधः-अष्टप्रकारो ज्ञानस्य-श्रतज्ञानस्याचारो-ज्ञानाराधनतत्पराणां व्यवहार इति ॥ 267 ॥ ___ अथ दर्शनाचारभेदानाह-'निस्संकियेऽत्यादि, शङ्कितं शङ्का-सन्देहस्तस्याभावो निःशङ्कितं दर्शनस्य--मम्यक्त्वस्याचारः 1 / इत्येवमन्यत्रापि, तथा काक्षितं काङ्क्षा-अन्यान्यदर्शनग्रहः तदभावो निष्काङ्क्षितम् 2 / तथा विचिकित्सा- मतिविनाम युक्तथागमोसने पर प्रति सम्मोहः, तदभावो निर्विचिकित्सम् , यद्वा विद्वज्जुगुप्सा-मलमलिना एते इत्यादिसाधुजुगुप्सा तदभावो निर्विद्वज्जुगुप्सम् , नत एतेषां द्वन्दः, पुल्लिङ्गनिर्देशश्च प्राकृतत्वात् 3 / तथा अमूढा-तपो-विद्यातिशयादिकुतीथिंकद्धिदर्शनेऽप्यमोहा -स्वभावादविचलिता सा च सा दृष्टिश्च-सम्यग्दर्शनम् अमृढदृष्टिः, अथवा निर्गताः शङ्कितादिभ्यो ये ते निःशङ्कित-निष्काशित-निर्विचिकित्सा जीवा!, अमृढा दृष्टिरस्येत्येवममूढदृष्टिश्च जीव एव, तत एते धर्मधर्मिणोरभेदोपचारादशनाचारभेदा भवन्तीति 4 / तथा उपवृहणं उपहा-समानधार्मिकाणां क्षपणावयावृत्यादिसद्गुणप्रशंसनेन तत्तद्गुणवृद्धिकरणम् 5 / तथा स्थिरीकरणं तु धर्माद्विपीदतां तत्रैव चाटुवचनचातुदिवस्थापनम् , उपहा च स्थिरीकरणं च उपहा स्थिरीकरणे 6 / तथा वात्सल्यं च प्रभावना च वात्सल्य-प्रभावने, तत्र वात्सल्यं-समानदेव-गुरु-धर्माणां भोजन-निवसन-दानोपकारादिभिः सम्माननम् 7 / प्रभावना-धर्मकथा-प्रतिवादिनिर्जय-दुष्करतपश्चरण-करणादिभिर्जिनप्रवचनप्रकाशनम्, यद्यपि च चारद्वारे 24 ज्ञानादीनाम् आचाराः गाथा 267. 266 pra.A.64 nentationAliyA THE Page #215 -------------------------------------------------------------------------- ________________ 7 / प्रभावना-धमकथा-प्रतिवादिआमजय-करतपश्चरण करणादिभिआजनप्रवचनप्रकाशनम् । यद्यपि च प्रवचनसारोद्धारे सटीके ॥ 17 ॥ . ... प्रवचनं शाश्वतत्वात् तीर्थकर मापितत्याद्वा सुरासुरनमस्कृतत्वादा स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्सुयों येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति, यथा भगवदार्यवनस्वामिप्रतिक चारद्वारे इति 8 ॥ 268 ॥ एसजी दर्शनाचाः । 12 तपसा साम्प्रतं चारित्राचारानाह--'पणिहाणजोगेऽत्यादि, प्रणिधान-चेतास्वास्थ्यं तत्प्रधाना योगा व्याख्या व्यापाराः प्रणिधानयोगाः तैयु काः-समन्धितो यः साधुः पञ्चमिः समितिभिस्तिमृमिगु तिभिः कृत्वा, माथाअथवा 'सुपा सुपो भवन्तीति वचनात् सप्तम्यर्थे तृतीया, ततः पश्चसु समितिषु तिसृषु गुमिषु विषये-एता 270आश्रित्य प्रणिधानयोगयुक्तो यः स एप चरणाचारः, आचाराचारवतोः कथञ्चिदमेदादिति, ज्ञेय इति शेषा, 272 एतेषां त्रयाणामपि ज्ञानाचारादिना विपर्यस्ततायाम्-अकालाविनयादौ शङ्कितत्वादौ अप्रणिधानरूपायर्या च pra.A.64 सत्यामतीचारा:-चित्तमालिन्यलक्षणा इति ॥ 26 ॥ 'पारस तवति व्याख्यातुमाह अणसणमूणोअरिआ विसीसंवेवणं रसचाओ । कायकिलेसो संलोणया य बझो तो होइ ॥ 27 ॥ पायच्छित्तं विणओ यावच्च तहेव सज्झाओ । माणं उस्सग्गोऽविय अम्भितरओ तवो होइ॥271॥ दशवै. नियुक्ति 47-48] | ॥ 17 // Page #216 -------------------------------------------------------------------------- ________________ सारोद्धारे सटीके ॥ 172 ॥ सम्मारकरणे बारस तवाइयारा तिगं tu ciriass। मणवयकाया पावपौत्ता विरियतिगाहयारा ॥ 272 / / 'अणसणेऽस्यादि गाथाद्वयम्, तत्र अश्यत इति अशनं 'न अशनम् अनशनमाहारत्या तत्पुनद्विधा-इत्वरं यावत्कथिकं च, तत्रेवरं-परिमितकालम् , तत्पुनः श्रीमहावीरतीर्थे नमस्कारसहितादि पण्मासान्नम , श्रीनाभेयतीर्थे संवत्सरपर्यन्तम , मध्यमतीर्थकरतीर्थे त्वष्टमासान यावत , यावत्कथिक पुनराजन्मभावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतस्विधा, यथा पादपोषगमनम् , इङ्गितमरणम् , भक्तपरिज्ञा चेति, एतेषां त्रयाणामपि स्वरूपं सप्तपञ्चाशदधिकशततमद्वारादबसेयमिति शा ___ऊणोअरिय' ति ऊनमुदरम् ऊनोदरं तस्य करणं भावे चुनि ऊनोदरिका, व्युत्पत्तिरंचेयम् , अस्य प्रवृत्तिस्तूननामात्रे, सा द्विधा-द्रव्यतो भावतश्च, द्रव्यत उपकरणा-भक्त पानविण्या, तत्र उपकरण विषयोनोदरिका जिनकल्पिकादीनां तदभ्यासपरायणानां वाऽवबोद्धन्या, न पुनग्न्येषाम् , तेषामुपध्यभावे समग्रसंयमपालनाऽभावात् , अथवाऽन्येषामप्यतिरिक्तोपकरणाग्रहणतो भवत्येवोनोदरता, यत उक्तम् . 'जं बट्टै उवगारे उबगरण तं च होइ उवगरणं । ऐरितं अहिगरणं अजओ अजयं परिहरंतो ॥ 1 ॥ " इति, 'परिहातोति आसेवमानः 'परिहारो परिभोगो' इति वचनात् , ततोऽयतश्च यत्परिभुजानो भवतीत्यर्थः, भक्तपानोनोदरिका पुनरात्मीयाहारमानपरित्यागतो विज्ञेया, आहारमानं च 1 तुलना-दशहा . TI. (पृ. 26 तः) अगस्त्यसिंहरचिता चर्णिः (pR.12 tH)॥20 वष्टौ मासान्-sN0॥ 3 यद्वर्त्तते उपकारे उपकरणं तदेव भवत्युपकरणम् । अतिरिक्तमधिकरणं अयतोऽयतं भुजन् ॥ 1 ॥ 6 गातिचारद्वारे 12 तपसा व्याख्या गाथा 270. 272 pra.A.65 // 172 // Page #217 -------------------------------------------------------------------------- ________________ H o mednamaintamreatdhawoon सारोद्धारे सटीके "'बत्तीस किर कवला आहारो कुच्छिपूरओ भ्न्निओ। पुरिसस्स महिलिआए अट्ठावीसं भवे कवला ॥ 1 ॥ कवलस्स य परिमाणं कुक्कुडिअंडगपमाणमित्तं तु । जंवा अविगियवयणो चयणम्मि छभिज्ज वीसंतो ॥ 2 ॥ " इत्यादि । सा च अल्पाहारादिभेदतः पञ्चविधा भवति, यदाहुः "अप्पाहार 1 अबडा 2 दुभाग 3 पत्ता 4 तहेव किंचूणा 5 / अट्ठ दुवालस सोलस चउवीस तहेक्कतीसा य ॥ 1 ॥ " अयमत्र भावार्थ:--अल्पाहारोनोदरिका नाम एककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककबलमाना जघन्या अष्टकवलमाना पुनरुत्कृष्टा द्वयादिकवलमानभेदा मध्यमा 1 / एवं नवभ्यः कवलेभ्य आरभ्य यावद् द्वादश कवलास्तावदपाधोंनोदरिका, अत्रापि नवकवला जघन्या द्वादशकवलोत्कृष्टा शेषा तु मध्यमा 2 / एवं त्रयोदशभ्य आरभ्य यावन् पोडश कवलाः तावद्विभागोनोदरिका, जघन्यादिभेदत्रयभावना पूर्ववत् 3 / एवं सप्तदशम्य आरभ्य यावत् चतुर्विंशतिः कवलास्तावत् प्राप्तोनोदरिका, *जघन्यादित्रयभावना अत्रापि पूर्ववत् *4 / एवं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्कवलास्तावत् किश्चिदूनोदरिका, 6 गृह्यति चारद्वारे 12 तपसा व्याख्या गाथा270272 1 द्वात्रिंशत किल कवला माहारः कुक्षिपूरको मणितः । पुरुषस्य महीलाया अष्टाविंशतिः कवला भवेयुः ॥shaa 2 कवलस्य च प्रमाणं कुक्कुट्याण्डकप्रमाणमात्रमेव । यद्वा अविकृतत्रदनो वदने kssipedvishvsvH||2||] *सचिहृदयमध्यवर्ती पाठो जे.सं. नास्ति । / ॥ 173 ॥ Page #218 -------------------------------------------------------------------------- ________________ प्रवचन सारोबार सटीके ॥ 174॥ जयन्यादिभेदत्रयं पूर्वबद्भावनीयम् 5 / एक्मनेनानुसारेण पानेऽपि भणनीया, तथा स्त्रीणामप्येवं पुरुषानुसारेण द्रष्टव्या, भावत ऊनोदरिका क्रोधादिपरित्यागः, यत उक्तम् 6 gRhyati"kohAINamaNudiNaM चाओ जिणश्यणभाषणाओ य । भावेणोणोदरिआ पन्नत्ता वीयराएहि ॥ 6 ॥ 2 ॥ चरिद्वार vittIsaMkhevaNaM'ti वर्तते अनयेति वृत्तिः-भैक्ष्यं तस्याः सङ्क्षपणं-सङ्कोचः तच्च गोचरामि 12 तपसा व्याख्या प्रहरूपम् , ते च गोचरविषया अभिग्रहा अनेकरूपाः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो गाधामया अद्य भिक्षायां गतेन लेपकार्याद्येव कुन्ताग्रादिसंस्थितमण्डकादि वा ग्राह्यमित्यादयः, क्षेत्रत एक-द्विज्यादिगृह-स्वग्राम-परग्राम-पेटायपेटादिलब्धं दायकेन देहली-जङ्घयोरन्तर्विधाय वा दत्तं गृहीच्यामीत्यादयः, 272 कालतः पूर्वाह्यादौ सकलभिक्षाचरनिवर्तनावसरे वा पर्यटितव्यमित्यादयः, भावतो हसन-गान-रोदनादिक्रियाप्रवृत्तो बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः, उक्तं च pra.A.65 ___"लेवडमलेवडं वा अमुर्ग दव्वं च अज्ज घेच्छामि । अमुगेण व दम्वेणं अह दच्चाभिग्गहो नाम ॥ 1 ॥ [पञ्चवस्तु 268] / 'अमुगेण ति चटुक्क-करोटिकादिना, / " अट्ठ उ गोयरभृमी एलुयविक्खंभमित्तगहणं च । "सग्गामे परम्गामे एवइअ घरा उ खेमि ॥ 2 ॥ [पश्चवस्तु 299] 5 क्रोधादीनामनुदिनं त्यागो जिनवचनमावनाश्च । भावेनानोदरिका प्रक्षता वीत्रागैः|||||| 2 लेपकवलेषकद्वाऽमुकं वा द्रव्यमद्य प्रहीष्यामि ! अमुकेन वा द्रव्येणेष द्रव्यामित्रहो नाम ॥ 1 ॥ ॥ 174 // 3 अष्टेव गोचरभूमयः एलुकविष्कम्ममात्रग्रहणं च । स्वनामे परमामे श्यन्ति गृहाणि तु क्षेत्रे 4 स्ग्गाम्प्र्म्गामी-mu0| सग्गाम-परग्गामे-दशहाटी. (पृ.2%A) | (266) पञ्चवस्तु । / Page #219 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 175 ॥ 'उज्जुग 1 गंतु पञ्चागई य 2 गोमुत्तिआ 3 पयंगविही 4 / पेडा य 5 अपेडा 6 अमितर 7 बाहिसंबुक्का ॥3॥ 6 gRdyati'kAle अभिग्गहो पुण AI मज्झे तहेव अवसाणे । अप्पत्ते सइ काले AI विति मज्झि तैयंते ॥ 4 ॥ " | चारद्वारे [पञ्चवस्तु 300-301] |12 तपसा प्रतीतभिक्षावेलाया आदी मध्येऽवसाने च कालविषयोऽभिग्रहः, तथा चाह-"अप्राप्ते सति भिक्षा व्याख्या काले अटत आदिः-प्रथमः, मध्ये-भिनाकाल एवाटतो द्वितीयः, अन्ते भिक्स्साकालाव्सानेऽत्त्त्स्तृतीयोऽभिग्र्ह्ः। | गाथा" 'दिन्तगपहिच्छगाण हवेज्ज सुहुमंपि मा हु अचियत्तं । ई अप्पत्ते ऐए पवत्तणं मा अओ म्झे||| 270. उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा हैति । गायंतो व रुयन्तो जं देइ निसनमाड वा ॥ " 272 [पञ्चवस्तु 302-3] pra.A.66 'उक्वित्तमाइचरगत्ति उक्षिप्तादिचराः, उत्क्षिप्ते भाजनात् पिण्डे चरति-गच्छति यः स उत्क्षिप्तचर, एवं निक्षिप्ते भाजनादाविति भावनीयम , 1ऋज गत्वाप्रत्यागतिश्च गोमूत्रिका पतङ्गवीथि: / पेटा अधेपेटा अभ्यासरशम्बूका बाह्यशम्बूका ॥ 3 ॥ 2 कालेऽमिग्रहः पुनरादौ मध्ये तथैवावसाने ! अप्राप्ते सनिकाले भाद्यः, द्वितीयो मध्ये, तृतीयोऽन्त्ये ॥ 4 ॥ - 3 तथा च प्राप्ते-sN0॥ tu0 पञ्चवस्तुटीका (301) ॥ 4 ददस्प्रतीच्छकयोः सूक्ष्माऽप्यप्रीतिर्मा भूदिति अप्राप्तेऽतीते वा प्रवर्तनं पुरः-पश्चारकर्मादि मा भूदतो । मध्ये । / 1 / / उत्क्षितादिचरकाः भावयुक्ताः खल्वमित्रहा मवन्ति गायन् वा रुदन् वा यददाति निषण्णादि ॥ 2 ॥ 53 mjjnymi-mu0|| ito majme pNcv0|| Page #220 -------------------------------------------------------------------------- ________________ प्रवचनसारोदारे सटीके ॥ 176 ॥ " 'ओसकण अहिसक्कण परंमुहालंकिएतरो वावि । भावनतरेण य जुओ अह भावाभिम्गहो नाम 16 गृह्यति ॥ 1 ॥ " [पश्चवस्तु 304] ॥ 3 ॥ चारद्वारे ऽरसच्चाओऽत्ति, रसाना मतुब्लोपाद्विशिष्टरसवां विकारहेतूनां दुग्धादीनां त्यागो वर्जन र्स्त्याग्ः॥4॥ 12 तपस 'कायकिलेसो' त्ति कायस्य-शरीरस्य क्लेशः-शास्त्राविरोधेन बाधनं कायक्लेशः, स च वीरासनाद्या- व्याख्या सनकरणेन अप्रतिकर्मशरीरत्व-केशोल्लुश्चनादिना च विचित्रः, यदवाचि गाथा "वीरासणउक्कुर्3अगासणाई लोयाइओ य विन्नेओ । कायकिलेसो संसारवासनिव्वेयहेउत्ति ॥ 1 ॥ 270. __ वीरासणाइसु गुणा कायनिरोहो दयाय जीवेसु । परलोगमई य तहा बहुमाणो चेव अन्नेसि ॥ 2 ॥ 272 'निस्संगया अपच्छा-पुरकम्मविवज्जणं च लोय्गुन्ना। दुक्खसहत्तं नरगाइभावणाए य निव्वेओ॥3॥" ॥5॥ pra.A.6 _ 'संलोयणा य' ति, संलीनता-गुप्तता, सा चेन्द्रिय-कपाय-योगविषया विविक्तशयनासनता चेति चतुर्धा, यदुक्तम् 1 अवष्वकणममिष्तष्कणं परामुखोऽळद कृत इतरो वापि । भावान्यतरेण वा युक्त एष भावामिग्रहो नाम ॥ 1 ॥ 2 भावंत रेण bhu0 मात्र गाय रेण-पञ्चवस्तु ॥ 3 विरासनोकटुकासनादि लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेद हेतुरिति ॥ 1 ॥ 4 वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु । परलोकमतिश्च तथा बहुमानश्चैवान्येषाम् । / 2 / / 5निःसंङ्गता च पश्चात्पुरः कर्मविवजेनं च लोचगुणाः । दुःखसहत्वं नारकमावनया च निर्वदः । / 3 / / ॥176 / belifiliatantanslation Imun i taria n testantinophos Page #221 -------------------------------------------------------------------------- ________________ / सारोद्धारे सटीके ॥ 177 ॥ |6 गृह्यति । चारद्वारे 12 तपस व्याख्या गाथा " 'हंदिय-फसाय-जोए पहुच्च संलीणया मुणेयव्वा । तह य विवित्ता परिया पन्नता वीयराएहिं ॥ 1 ॥ " तत्र श्रवणेन्द्रियेण शब्देषु मधुरादिभेदेषु रागद्वेषाऽकरणं श्रवणेन्द्रियसंलीनता, यदाहु: " सद्देसु य भद्दयपाचएसु सोयविसयमुवगएसु । तुट्टेण व रुट्ठण व समणेण सया न होयव्वं । / 1 / / " [ज्ञाता धर्म0 17116] एवं चक्षुरादीन्द्रियेष्वपि भावनीयम् , यथा__ " "रूवेसु य भद्दयपावएसु चक्खुबिसयमुवगएसु तुट्टेण व रुद्रेण व समणेण सया न होयन्वं । / 1 / / " इत्याद्यमिलापेनेति, कपायसंलीनता च कषायाणामनुदीर्णानामुदयनिरोधेन उदीर्णानां च निष्फलीकरणेन विज्ञेया, यदभ्यधायि "उदयस्सेव 'निरोहो उदयप्पत्ताण वाऽफलीकरणं । जं इत्थ कसायाणं कसायसंलीणया एसा ॥" योगसंलीनता पुनर्मनो-वाकायलक्षणयोगानामकुशलानां निरोधः कुशलानामुदीरणं च; यदवोचन्1 इन्द्रिय कषाय योगान प्रतीत्य संलीनता सातव्या । तथा विविक्ता चर्या प्राप्ता वीतरागः ॥ 16 ॥ 2 बीयगगेहि-सं., दशवै0 hA0TI0 (029 A) 3 शन्देषु च भद्रकपापकेषु श्रीत्रविषयमुपगतेषु । श्रमणेन सदा तुष्टेन रुष्टेन वा न भवितव्यम् ॥ 1 ॥ 5 रूपेषु च मद्रकपायकेषु प्क्स्स्विस्स्य्0॥ 5 उदयस्येव निरोधःप्राप्तोदयानां वाइफलीकरणम् । यदत्र कषायाणां कषायसंलीनतेषा ॥ ॥ 6 niseho-mu0|| 272 pra.A.66 // 17 // Page #222 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धार सटीके 6 गृह्यतिचारद्वारे 12 तपसा व्याख्या । गाथा ॥ 178 ॥ "अपमन्याण निरोहो जोगाणमुदीरणं च कुसलाणं । कज्जमि य विहिगमणं जोगे संलीणयाभणिया । " विविक्तशयनासनतारूपा पुनः संलीनता आरामादिषु स्त्री-पशु-पण्डकादिरहितेषु यदयस्थानम् , yadAhumaharSayaH"ArAmujjANAisu थी-पसु-पंडगविवज्जिए ठाणंफलगाईण य गहणं तह भणियं एमणिज्जाणं ॥ 1 ॥ "।6॥ चः समुच्चये, 'बज्झो तवो hoi'tti एतदनशनादिकं बाह्य तपो भवति, बाह्यत्वं चास्य बाह्यद्रव्याद्यपेशत्वात् , प्रायो बहिः शरीरस्य तापकत्वात् लौकिकरपि तपस्तया ज्ञायमानत्वान् कुतीर्थिकरएइ स्वाभिप्रायेणासेव्यमानत्वाच्चेति ॥ 27 ॥ 'पायच्छित्त' मित्यादि, इह चित्तं---जीवो मण्यते, ततः 'प्रायो-बाहुल्येन चित्त--जी विशोधयति-मृलोत्तरगुणविषयातिचारजनितकर्ममलमलिनं निर्मलं करोतीति प्रायश्चित्तम् । तत् पुनरालोचनादिकं दशधा, यदाहु: "आलोयण-पडिक्कमणे मीस-विवेगे तहा विउस्सग्गे । तब छेय-मूल-अणवट्ठया य पारंचिए चेव" ॥shaa इति 7 ॥ 272 pra.A.67 1 अप्रशस्तानां योगानां निरोधः कुशलानां चोचीरणम् । कार्ये च विधिगमनं योगे सलीनता म्न्निता। 2 आरामोद्यानादिषु स्त्री-पशु-पण्डकधिवजिते स्थानम् । तथा एषणीयानां फलकादीनां ग्रहणं माणितम् ॥ 11 ॥ 3 तुलना-दश हा TI0 (पृ.30 तः) | . 4 मालोचना प्रतिक्रमणं मिश्र विवेकस्तथोत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं पाराश्चिकं चैव ॥ 1 ॥ ॥ 178 // TA Page #223 -------------------------------------------------------------------------- ________________ aruMANORGookannoisscoodaihistolvoanawanionlinesanilawaldastawikinionline प्रवचन सारोद्धारे यदाहु: सटीके ॥ 179 ॥ एतत्स्वरूपं चाष्टानवतिद्वारे न्यक्षेण वक्ष्यते । 'विणए' ति विनीयते-क्षिप्यते अष्टप्रकारं कर्मानेनेति विनया, स च ज्ञान-दर्शनादिभेदात सप्तधा, |6 गाति चारद्वारे " 'नाणे देसण-चरणे मण-वय-काओवयारिओ विणओ । नाणे पंचपयारो मैनाणाईण सद्दहणं ॥ 1 ॥ 12तपसा भती तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया । विहिगहणब्भासोऽवि य एसो विणओ जिणामि व्याख्या हिओ ॥ 2 ॥ " गाथा शुश्रूषणादिकश्च दर्शनविनयः, यदाहुः 270"* सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दसणगुणाहिएसुकिज्जइ सुस्स- 272 णाविणओ ॥ 1 ॥ सकारब्भुट्ठाणं संमाणासणाभिग्गहो तह य । आसणाणुप्पयाणं किकम्मं अंजलिगहो pra.A.67 य ॥ 2 ॥ itassa'NugacchaNayA ठिअस्स तह पज्जुवासणा भणिया । गच्छंताणुव्ययर्ण एसो सुस्व्स्न्नाविन्नो।3॥" मिल्सि इ T 1ज्ञाने दर्शने चारित्र मनमि वाचि काये औपचारिको बिनयःजाने पचप्रकासे मतिज्ञानादीनां श्रद्धानम् ॥ 1 ॥ 2 भक्तिस्तथा बहुमानः तद्दष्टार्थानां सम्यक्त्वमावना । विधिप्रहणमभ्यासोऽपि चेष विनयो जिनामिहितः ॥ 2 ॥ *शुश्रूषणा अनाशातना च विनयस्तु दर्शने द्विविधः । दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः ॥ 1 ॥ सत्कारोअभ्युत्थान सम्मानमासनामिमहश्च तथा । आसनानुप्रदानं कृतिकर्माकजलिग्रहश्च ॥ 2 ॥ भायातोऽनुगमनं स्थितस्य तथा पर्युपासनं भणितम् । प्रजतोऽनुब्रजनमेष शुश्रूपणाविनयः ॥shaa ॥ 17 ॥ Page #224 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके 6 गृति। चारद्वारे 12 तपसा व्याख्या ॥ 18 ॥ 'सत्कारः-स्तवन-वन्दनादि, अभ्युत्थान-विनयाहम्य दर्शनादेवामनत्यजनम् , सन्मानो-वस्त्रपात्रादिभिः पूजन आसनाभिगहः पुनम्तिएन एत्र गगेरादरेणासनानयनपूर्वकमत्रोपविशति भणनम् , आसनानुप्रदानं-स्थानात्स्थानान्तरे आसनस्य सञ्चारणम् , कृतिकर्म-वन्दनकम् , अञ्जलिग्रहा-अञ्जलिकरणम् , शेषं प्रकटम , अनाशातनाविनयः पुनः पञ्चदशविधः, तस्य चेदं स्वरूपम्# तित्थयर-धम्म-आयरिअ-वायगे थेर-कुल-गणे संघ । संभोइअ-किरियाए मैनाणाईण य तहेव" ॥ 1 ॥ साम्भोगिका:--एकसामाचारिकाः । क्रिया--आस्तिक्ता। " 'कायन्या पुण मत्ती बहुमाणो तह य बनवाओ य । अरहतमाइयाणं केवलनाणावसाणाणं" ॥ 1 ॥ भक्तिः-याह्या प्रतिपत्तिः, बहुमानः-आन्तरः प्रीतिविशेषः, वर्णवादो-गुणग्रहणम् , चारित्रविनयः पुनः " *सामाइयाइचरणस्स सद्दहाणं तहेब कायेणं । संफासणं परूषणमह पुरओ सव्वसत्ताणं ॥ 1 ॥ " tathA"maNa-वय-काइयविणओ आयरियाईण सव्वकालम्मि । अकुसलमणाइरोहो कुसलाणमुदीरणं तह y॥2॥" 2700 272 pra.A.67 1 अगम्त्यसिंह स्थविरैस्तु दशवकालिकचूर्णी "सककार-सम्माणविशेषोऽयं वत्थादीहिं सक्कारो, थुणणादिणा स्म्मान्नो|" इति व्याख्यासम् (दशवे0 a0 cU0pR015) / / तीर्थकरे धर्म आचार्ये वाचक स्थविरे कुले गणे सर्छ । साम्भोगिक कियावति मतिज्ञानादीनां च तथैव । / 3 कर्तव्या पुनर्मक्तिबहुमानस्तथा वर्णवादन । अहंदादीनां केवलज्ञानासानानाम् ॥ 1 ॥ 4 सामाधिकारिचारित्राणां श्रद्धानं तथैव कायेन । संस्पर्शनं अथ च सर्वसत्वानां पुरतः प्ररूपणम् ॥ 1 ॥ 5मनोयाककायविनय भाचार्यादीनां सर्वकाले । अकुशलमनादिरोधः कुशवानां तथोदोरणं च ॥ 2 ॥ ॥180 ॥ THIS Page #225 -------------------------------------------------------------------------- ________________ प्रवचन- सारोद्धारे सटीके ॥ 18 ॥ तथा उपचारेण-सुखकारिक्रियाविशेषण निर्वृत्त औपचारिकः स चासौ विनयश्च औपचारिकविनयः, सच सप्तधा 6 gRhati'ambhAya'cchaNaM छंदाणुवत्तणं कयपडिकिई तह य । कारिअनिमित्तकरणं दुक्खत्तगवेसणं तह य ॥ 1 ॥ चारद्वारे 12 तपसां तह देसकालजाणण सव्वत्थेसु तह य अणुमई मणिया । उत्रयारिओ उ विणओ एसो भणिओ समासेणं ॥ 2 ॥ " व्याख्या तत्र 'ambhAsAcchaNaM'ti मूत्राद्यर्थिना नित्यमेवाचार्यस्याभ्यासे-प्रत्यासन्ने स्थातव्यम् , तथा गाथा छन्द:-अभिप्रायो गुरूणामनुवर्तनीयः, तथा कृतप्रतिकृतिः- कृते भक्तादिना उपचारे प्रसन्ना गुरवः प्रतिकृति-प्रत्युपकारं सूत्रार्थादिदानतो मे करिष्यन्ति, न नामेकैव निजेरेति भक्तादिदाने गुरोर्यतितव्यम , | 272 तथा कार्यनिमित्तकारणम् , कार्य-श्रुतप्रापणादिकम् , निमित्त-हेतु कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरि- प्र. A.68 त्यर्थः, विशेषेण तस्य विनये वर्तितव्यम् , तदनुष्ठानं च कर्तव्यम् , यद्वाकारितेन--सम्यकसूत्रार्थमध्यापितेन पुनस्तन्निमित्तं करणं-विनयस्य विधानं कारितनिमित्तकारणम् , गुरुणा सम्यक सूत्रादिकं पाठितेन विनेयेन विशेषतो विनये वर्तितव्यं तदक्तार्थानुष्ठानं च कर्तव्यमिति भावः, तथा दःखार्तस्यदःखपीडितस्य गवेषणम -औषधादिना प्रति जागरण दुःखार्तगवेषणम् , पीडितस्योपकारकरणमित्यर्थः, तथा देश-कालज्ञानमवसरज्ञते यासस्थान बन्दोऽनुवत्तनं कृतप्रतिकृतिस्तथा च ! कारितनिमित्तकरणं दु:खातेगवेषणं च तथा ॥ 1 ॥ 2 तथा देशकालज्ञान तथा स्र्वार्थ्प्स्स्नुम्तिभ्न्निता। औरचारिकस्तु विनय एप मणितः समासेनम् ॥ 2 ॥ ॥ 18 ॥ Page #226 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 182 ॥ स्वर्थः तथा सर्वार्थेषु गुरुविषयेष्वनुमतिः- आनुकूल्यम् 'अथवा द्विपञ्चाशद्भेदो विनयः, स च पञ्चषष्टिद्वारे वक्ष्यते 8 ॥ दुरार्' मिति व्यापिपर्ति स्मेति व्यावृतः तस्य भावो वैयावृत्त्यम्, धर्मसाधनार्थमनादिदानमित्यर्थः, यदाहु: 6 वेव वावभाव इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमेस भावत्थो ॥ 1 ॥ 6 | 'तवज्झाओऽति सुछु A-मर्यादया कालवेलापरिहारेण पौरुण्यपेक्षया वा अध्याय: अध्ययनं स्वाध्यायः, स च पञ्चधा - वाचनाप्रच्छना परावर्तनाऽनुप्रेक्षा धर्मकथाभेदात्, तत्र वाचना - शिष्याध्यापनम् 1, गृहीतवाचनेनापि संशयोत्पत्तौ पुनः प्रष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रत्रः प्रच्छना 2, प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परावर्तना 3, सूत्रस्य घोषादिविशुद्धं गणनमित्यर्थः । सूत्रवदर्थेऽपि सम्भवति विस्मरणमतोऽनुप्रेक्षणम् ग्रन्थार्थस्य मनसाऽभ्यासोऽनुप्रेक्षा चिन्तनिकेत्यर्थः 4, एवमभ्यस्तश्रुतेन धर्मकथा कर्तव्येति, धर्मस्य - श्रुतरूपस्य कथा - व्याख्या धर्मकथेति 5 ॥ 10 ॥ 'झाण' मिति ध्यायते - चिन्त्यते वस्त्वनेनेति ध्यातिर्वा ध्यानम् - अन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसानम्, यदाहु: 1 "अथवा एस सन्चो व विणतो नाण-दंसण-चरित्ताण भव्वतिरित्तो त्तितिविहो चेन । " इति दशबै0 चूर्णी ( pR0 15) / 2] वैयावृत्त्य व्यावृतभाव इह धर्मसाधननिमित्तम् । अन्नादीनां विधिना संपादनमेष भावार्थः ॥1॥ 6 गृह्या चारद्वारे 12 तप व्याख्या गाथा 270272 प्र. A. 6 |||182 ॥ Page #227 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 18 ॥ "अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु" ॥ 1 ॥ तच्चतुर्धा-आर्त-रौद्र-धर्म्य-शुक्लभेदात् , तत्र ऋतं-दुःखं तस्य निमित्तं तत्र वा भवं ऋते वापीडिते प्राणिनि भवमार्तम् , तच्चामनोज्ञानां शब्द-रूप-रस-स्पर्श-गन्धलक्षणानां विषयाणां तदाश्रयभृतवा 6 गृह्यतियसादिवस्तूनां बासमुपनतानां विप्रयोगप्रणिधानं भाविनास चाऽसम्प्रयोगचिन्तनम् 1 / एवं शूल-शिरोरोगा । चारद्वारे दिवेदनाया अपि विप्रयोगाऽसंप्रयोगप्रार्थनम् 2 / इष्टशब्दादिविषयाणां सातवेदनायाश्वाऽविप्रयोगसम्प्रयोग 12 तपा प्रार्थनम् 3 / देवेन्द्र चक्रवर्तित्वादिप्रार्थनं च 4 / शोकाक्रन्दन-म्बदेहताडन-विलपनादिलश्मणालक्ष्यं तिर्यग्ग व्याख्या तिगमनकारणं विज्ञेयम् । तथा रोदयत्यपरानिति रुद्रा-प्राणिवधादिपरिणत-आत्मैव, तस्येदं कर्म रौद्रम् , गाथा तदपि सत्त्वेषु वध-वेध-बन्धन-दहनाङ्कन-मारणादिप्रणिधानम् 1 / शुन्यासभ्यासद्भुतघातादिवचनचिन्तनम् 2702 तीव्रकोप-लोभाकुलं भृतोपघातपरायणं परलोकापायनिरपेक्ष परद्रव्यहरणप्रणिधानम् 3 / सर्वाभिशङ्कनपरम्परोपघातपरायणशब्दादिविपयसाधकद्रव्यसंरक्षणप्रणिधानं च 4 / 'उत्सन्न--वधादिलिङ्गगम्यं नरकगति pra.A.68 1 अन्तर्मुहूर्तमा चित्तस्यैकवस्तुनि भवस्थानम् । छद्मस्थानां ध्यानं जिनानां तु योगनिरोधः ॥shaa वा मु॥ 2 रुदस्स जं झाणम्स चत्तारि लक्षणा paM0, तं-ओमण्णदोसे, बहुदोसे, अन्नाणदोसे, आमरणंतदोसे । (ठाणांग suu0247॥ अस्य अमयदेवसूरिकृता व्याख्या हिंसादीनामन्यनरस्मिन् प्रोसन्नं प्रवृत्तः प्राचुर्य बाहुल्यं यत्स एष दोषः, .... तथा बहुध्वपि-सर्वेष्वपि हिंसादिषु दोषा-प्रवृत्ति क्षणो बहुदोषः, तथा अज्ञानात् कुशास्त्रसंस्कारात हिंसादिष्वधर्मस्वरूपेषु नरकादिकार- 183 ॥ णेष धम्म बुद्धयाऽभ्युदयार्थ या प्रवृतिस्तल्लक्षणो दोषोऽशानदोषः,......तथा मरणमेवान्तोमरणान्तः आमरणान्तादामरणासम्"-तत्रैव टीकायाम् (pR014) 272 Page #228 -------------------------------------------------------------------------- ________________ ( 6 गृहरि चारद्वारे 12 तपा व्याख्या गाथा 270. 272 गमनकारणमवसेयम् 2 / तथा धर्मः-समादिदशलक्षण: तस्मादनपेतं धर्म्यम् , तच्च सर्वज्ञाऽऽज्ञानुचिप्रवचन न्तनम् 1 राग-द्वेष-कषायेन्द्रियवशजन्तूनामपायविचिन्तनम् 2 | ज्ञानावरणादिशुभाशुभकर्मविपाकसंस्मसटीके 1 रणम् 3 / क्षिति-वलय-द्वीप-समुद्रप्रभृतिवस्तुसंस्थानादिधर्मालोचनात्मकम् 4 / 'जिनप्रणीतभावश्रद्धानादि. चिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यम् 3 / तथा शोधयत्यष्टप्रकारं कर्ममलं शुचं वा-शोकं फ्ल्म्॥14॥ यति-अपनयतीति निरुक्तविधिना शुक्लम्, एतदपि पूर्वगत-श्रुतानुसारिनानानयमतैकद्रव्योत्पत्ति-स्थिति भङ्गादिपर्यायानुस्मरणादिस्वरूपम् 4 / 'अवधा-सम्मोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयम् 4 / अत्र च धर्म-शुक्ले एव तपसी निर्जरार्थत्वात् , नात-रौद्रे बन्धहेतुत्वादिति 11 ॥ 'उस्सग्गोऽविय' त्ति उत्सर्जनीयस्य परित्याग उत्सर्गः, स द्विविधः-बाह्योऽभ्यन्तरश्च, तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्यानेषणीयस्य संसक्तस्यानपानादेर्वा त्यागः, आभ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च त्यागः, ननु उत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र भणनेन ?, सत्यम् , मोऽतिचारविशुद्धयर्थमुक्तः अयं तु सामान्येन निर्जरार्थमुक्त इत्यपौनरुक्त्यम् 12 ॥ 1धम्मस्स णं झाणम्स चत्तारि लक्षणा paM0 तं-ANAI, जिसम्गाई, सुत्तरुई, ओगाढ रुती। धम्मस्सणं माणस्स चत्तारि आरंबणा, तं वायणा, पहिपुच्छणा, परियट्टणा, अणुप्पेहा, धम्मम्स गं माणस्स चत्तारि अणुप्पेहामी paM0, सं-एमाणुप्पेहा, अणिरुचाणुप्पेहा, असरणाणुप्पेहा, संसाराणुप्पेहा (इति ठासू0247) / / 2 पृथक्त्ववितर्कम् , एकत्ववितकम् , सूक्ष्म क्रियाप्रतिपाति; व्युपरतक्रियानिवृत्तीति चतुर्विधं शुक्लष्यानम् । तत्वार्थमाध्य (6341) / 3 'सुक्कस्स' णं झाणस्स चत्तारि लक्खणा paM0, तं-avvahe bhasammohe vivege viussagge (ThA0 sU0 247) // / / 184 // Page #229 -------------------------------------------------------------------------- ________________ 'abhitaro to hoi'tti इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकरनभिलक्ष्यत्वात् तन्त्रा. | स्तरीयश्च भावतोऽनासेव्यमानत्वात् मोनावाप्तावन्तरङ्गत्वादभ्यन्तरस्य कर्मणस्तापकत्वादभ्यन्तरे रेवान्तमु खेप्रवचन । 6 गृह्यति सारोद्धारे भगवद्भिआयमानत्वाचाभ्यन्तरं तपो भवतीति, ॥ 271 ॥ एतेषां च कथम् अतिचारवं* भवतीति चारद्वारे सटीके आह- 'सम्ममकरणे इत्यादि, एतेपामनशनादीनां द्वादशानां तपोभेदानां सम्यगकरणे-विपरीततया सम्यक्त्वा. न्यूनाधिक्येन यथावस्थितानुष्ठानरूपे अतिचारा अपि द्वादश भवन्तीति, अथ वीर्यत्रिकातिचारानाह तिचाराः5 ॥ 185 तिगतु विरिअस्सति वीर्यस्य त्रिकं पुनर्मनो-बाकायाः सूचकत्वात्सूत्रस्य मनो-वाक्वाय गाथा व्यापाराः ते च पापप्रयुक्ताः-पापविषये प्रवृत्ताः सन्तो वीर्यत्रिकातिचारा भवन्तीति ॥ 27 ॥ 'पण सम्म' ति व्याख्यायते प्र. A.66 __ संका कंखा य तहा वितिगिच्छा अन्नतिथियपसंसा । परतिस्थिओवसेवणमैयारा पंच सम्मसे ॥ 273 ॥ - 'संका कंखेऽत्यादि, शङ्का काझा तथा विचिकित्सा अन्यनीर्थिकप्रशंसा परतीथिकोषसेवनं च अतीचासः पञ्च सम्यक्त्वे भवन्तीति । तत्र शङ्का-भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशयः किमेवं स्यान्नैवमिति, यदाहु:-"संसयकरणं सङ्के" ति, सा च शङ्का द्विमेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया जीवाद्यन्यतमपदार्थंकदेशगोचरेत्यर्थः, * अतीचारमवतीति mu0॥ 1 'samme' tyaadi-mu0|| dvividhaa-mu0|| // 185 // pomalamwwwmulamiamironmuslim Page #230 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 186 ॥ यथास्स्ति जीवः केवलं सर्वगतोऽसर्वगतो वा ! सप्रदेशोऽप्रदेशो वेति, सर्वशङ्का सर्वविपया यथास्ति धर्मो नास्ति वेति इयं च द्विधाऽपि शङ्का भगवदत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वं दूषयतीत्यतिचारः, केवलास्सिएर्म्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेक्षा आप्तप्रणेतुकत्वान्न सन्देग्धुं योग्याः, यत्रापि मतिदौर्बल्यादिभिर्मोहवशात् क्वचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला, यथा- 0 4 कत्थ मैदुब्बल्लेण तव्विहायरियविरहओ बावि । नेयगहणत्तरोण य नाणावरणोदयेणं च ॥ 1 ॥ ऊदाहरणासंभवेय मह सुद्ध जं न बुज्भेज्जा । सब्वन्नुमयमवित तहाचि तं चितए मैमं ॥ 2 ॥ अणुवक पराणुरगह परायणा जं जिणा जुगप्पचरा । जिअरागदोसमोहा य नहावाइणो तेणं ॥3॥ यथा वा--" सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नः । मिध्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥1॥ एकस्मिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्या च दर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥2॥" इत्यर्थः 1 | काङ्क्षा-अन्यान्यदर्शनग्रहः, सापि सर्वविषया देशविषया च तत्र सर्वविषया सर्वपाखण्डिधर्माकाङ्क्षारूपा, यथा परिव्राजक भौतिक ब्राह्मणादयोऽपि विषयसुखजुषोऽपि परलोकसुखेन युज्यन्त इति 4 कुत्रापि मतिदौर्बल्येन तद्विधाचार्यविरहतो यापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ॥ 1 ॥ तूदाहरणा संभवे च पति सुष्ठु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि तचिन्तयेत् मतिमान् ॥2॥ अनुपकृत - परानुग्रह परायणा यत् जिना युगप्रवराः । जितराग दुवेष- मोहाच नान्यथावादिनस्तेन ॥ 2 ॥ 6 गुह्यति चारद्वारे सम्यक्त्वा तिचाराः 5 गाथा 273 pra.A.66 ॥ 186 // Page #231 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सदी ॥ 18 ॥ साधीयानेव तदीयोऽपि धर्मः, देशकाङ्क्षा त्वेकादिदर्शनविपया, यथा सुगतेन भगवता भिषणामक्लेशकारी धर्म उपदिष्टः स्नानानपानाच्छादन-शयनादिषु सुखानुभवद्वारेण, यदाह "मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराणे । द्राक्षा खण्डं शर्करा चार्धरात्रे, सोशमान्ले शाषणसिंहगड ॥ 1 ॥ " इति, एतदपि घटमानकमेव, एवं च काङ्क्षापि परमार्थतो भगवदहप्रणीतागमानाश्वासरूपा सम्यक्त्वं दृष्यतीत्यतिचारः 2, विचिकित्मा-फलं प्रति सन्देहः, स च सत्यपि प्रमाणयुक्त्यागमोपपन्ने सर्वनधर्मेऽम्य दुष्करतरस्य महतस्तपःक्लेशस्य मया विधीयमानस्य सिकताकणकचलनवनिरास्वादस्यायत्या फलसम्पत् काचिद्भविष्यति उत क्लेशमात्रमेवेदं निर्जराफलविकलमिति, द्विधाऽपि हि क्रिया वीक्ष्यन्ते सफला अफलाश्च कृषीवलादीनाम् , अत इयमपि क्रिया तथा सम्भाव्यते, न त्वेवं चिन्तयति, यथा ___* "पुयपुरिमा जहोदियमग्ग चरा घडै तेसि फलजोगो । अम्हेसु य धी-संघयणविरहओ न तहमेसि फलं ॥ 1 ॥ " इति, एपाऽपि विचिकित्सा क्रियमाणा भगवद्वचनानाश्वासरूपत्वेन सम्यक्त्रस्य दृषकत्वादतिचारः, न चेयं शङ्कातो न भिद्यते इति वाच्यम् , यतः शङ्का सकलासकलपदार्थमाक्त्वेन द्रव्यगुणविषया, इयं तु क्रियाकलविषयेति भेदः, भवतु बा एवं शङ्का, विचिकित्सा वन्यथा एव व्याख्यायते-विचिकित्सा-निन्दा, चारद्वारे सम्यक्त्वा तिचारा माथा। 273 OM पूर्वपुरुषा यथोदितमार्गचराः घटते तेषां फजयोगः । अस्मासु च धृति-संहननविरहतीन तथेष फलम् ॥ 1 ॥ 17 ॥ . Page #232 -------------------------------------------------------------------------- ________________ 6गृह्यति सटीके चारद्वारे सम्यक्त्वातिचाराः5 गाथा । सा च सदाचारसाधुविषया, यथाऽस्नानेन प्रस्वेदजलक्लिनमलत्याद् दुर्गन्धियपुष एते महानुभावाः, को सारोद्धार दोषः याद् गरि मासुकजलेनाङ्गप्रक्षालनं कुरिन्निति, एवंरूपाऽपि विचिकित्सा विधीयमाना भगवद्धर्मानाश्वासरूपत्वात् सम्यक्त्वं दुष्यतीत्यतिचारः 3. तथा अन्यतीर्थिकप्रशंसा' अन्यनीथिकाः-सौगत-भौतिकादयः तेषां प्रशंसा-अहो एतेषां राजपूज्यन्यमहो एतेषां सर्वजनमान्यत्वमहोऽदृष्यवैदुष्यादिगुण समृद्धिः एवमादि, ॥ 18 ॥ तेषा प्रशंसा प्रतायमानाऽचिन्त्यचिन्तामणिकल्पं सम्यक्त्वं दुष्यतीत्यतिचारः 4, तथा 'परतीथिकोपसेवन' परतीथिकैः सह एकत्र संवासात् परस्परालापादिजनितः परिचयः, तदपि मम्यक्त्वं दुपयतीत्यनिचारः, यत एकत्रबासे तत्प्रक्रियादर्शन-श्रवणाभ्यां दृढसम्यक्त्यस्यापि सम्यक्त्व हामः सम्भाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्येति 5, ननु दर्शनाचार प्रतिपादयता तद्विपक्षतया दर्शनस्याष्टावतिचागः प्रतिपादिताः ततस्तत्रापि शङ्काकाङ्क्षा-विचिकित्साः अत्रापि चेति कथं न पोनरुक्त्यम् , तत्र ब्रमः--पूर्व निःशङ्कितत्वाद्यभावमात्रमतिचारतया प्रत्यपादीह तु जीवादिविपयशङ्कादिसद्भाव इति न कश्चिद्दोपः, सह नातिचागे व्यवहारमयमताश्रयणेन सत्येव सम्यक्त्वे सखलनामात्रम , निश्चयनयमते तु सम्यक्त्वाभाव एव, तथा चोक्तम् "एकस्मिन्नप्यथें" इन्यादि । / 273 ॥ अथ वयाईति वितन्यते, तत्राह पढमवये ऐआरा नर-tiriANa'nna-पाण-वोच्छेओ । बंधो वहो य ऐभाररोवणं taha chaviccheo // 27 // 274 pra.A.70 // 188 // tenantidossotatu s waediesi Page #233 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ऽपढमवयेत्यादि, 'प्रथमत्रते-प्राणातिपातविरमणलक्षणे नर-तिरश्चामन्न-पानव्यवच्छेदः तथा बन्धस्तथा वधस्तथाऽतिभारारोपणं तथा छविच्छेदः, एते पश्चातिचारा-मालिन्यरूपा भवन्ति, तत्रानपानव्यवच्छेदो-भोजन-पानयोनिषेधो द्विपद चतुष्पदानां क्रियमाणोऽतिचारः प्रथमव्रतस्य, ननु यद्येवं ज्वरादिरोगाक्रान्तानां पुत्रादीनां लङ्घनादिविधापने गृहीतहिंसाविरमणव्रतस्यातिचारो भविष्यति, तदयुक्तम् , सोपस्काराणि हि मूत्राणि भवन्ति, ततः क्रोधादिवशत इति सूत्रे अध्याहर्तव्यम् , ततः क्रोधादिदुषितमना यद्यन्नादिनिषेधं करोति तदाऽतिचारः, यदा तु हितबुद्धया रोगाद्यभिभूतानां पुत्रादीनामन्नादिनिषेधं करोति तदा नातिचार इति, एवमन्यत्रापि क्रोधादिवशत इति द्रष्टव्यम् , न चैतदनार्षम् , यतोऽन्यत्राभ्यधायि-"बंध-बहछविच्छेयं ऐभारं भत्त-पाणबोच्छेयं । कोहाइसियमणो गोमणुयाईण नो कुणै ॥ 1 ॥ " इत्यादि । कि बहुना ?, यद्रोगाद्यभिभूतानां यच्चाफ्ठनादिपराणां पुत्रादीनां यच्च शान्तिकृते उपवासादिकारणं तम्नातिचार इत्यर्थः, तथा बन्धो-रज्ज्वादिना गोमनुष्यादीना नियन्त्रणं स्वपुत्रादीनामपि विनयग्राहणार्थ क्रियते ततः क्रोधादिवशत इत्यत्रापि सम्बन्धनीयम् , अतः प्रबलकपायोदयाद् यो बन्धः सोऽतिचार इति, तथा वधो-लकुटादिना हननम् , कषायादेव वध इत्यन्ये, तथा 'अतिभारारोपणम्' अतिमात्रस्य-वोदमशक्यस्य भारस्यारोपण-गो-करम-रासम-'मनुष्यादेः स्कन्धे पृष्ठे शिरसि वा बहनायाधि 6 गृह्यनिचारद्वारे अणुव्रतातिचाराः 5-5 गाथा 274 pra.A.71 ॥ 189 // 1 तुलना-योगशास्त्रटीका (3490) / धर्मसङ्ग्रहः (मा 1 pR0 100 तः) ॥ 2 बन्ध-बध सहविच्छेदमतिमारं भक्त-पानध्यवच्छे दम् क्रोधादिदूषितमनाः गो-मनुजादीनां न करोति ॥ 1 ॥ 3 म्नुस्स्यादीनां-mu0॥ ॥ 189 ॥ Page #234 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 190| रोपणम् , इहापि क्रोधाल्लोभाद्वा यदधिकभारारोपणं सोऽतिचार इति. तथा 'छविच्छेदः, छविः-त्वक् तद्यो 6 गृह्यतिगाच्छरीरमपि वा chA~vaH तस्याश्छेदो-द्वैधीकरणम् , स च पादयन्मिकोपहतस्य पुत्रादेरपि क्रियते, ततः चारद्वारे क्रोधादिवशत इत्यत्रापि दृश्यम् , अत्र चावश्यकचूआदिभणितो विधिग्य-बन्धो द्विपदानां चतुष्पदानां अणुव्रतावा स्यात् , सोऽपि सार्थकोऽनर्थको वा स्यात् , तत्रानर्थकस्तावद्विधातुन युज्यते, सार्थकः पुनरयं तिचाराः द्विविधः-सापेक्षो निरपेक्षश्च तत्र सापेक्षो यो दामग्रन्थिना शिथिलेन यश्चप्रदीपनादिपु मोचयितु छेत्त वा शक्यते, निरपेक्षः पुनर्यनिश्चलमत्यर्थ च बद्धयते एवं तारकचतुष्पदानां बन्धः, द्विपदानामपि दास व्याख्या दासी चौर-पाठादिप्रमत्नपुत्रादीनां यदि बन्धस्तदा सविक्रमणा एव ते बन्धनीया रक्षणीयाश्च यथा ज्वलनभ गाथा यादिषु न विनश्यन्ति, तथा द्विपदचतुष्पदाः श्रावकेण त एच सङ्ग्रहितच्या ये अबद्धा एवासत इनि, तथा 274 छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्त-पाद-कर्ण नासिकादि यनिर्दयं छिनत्ति, सापेक्षः पुनर्यगण्डं pra.A.71 वाऽसर्या छिद्याद्वा दहेद्वति, तथाऽधिकभारोऽपि नारोपयितव्यः, प्रथममेव हि या द्विपदादिवाहनेन जीविका सा श्रावकेण मोक्तव्या, अथासावन्या न भवेत् तदा द्विपदो यं भारं स्वयमृत्क्षिपत्यवतारयति च एतावान् बाह्यते, चतुष्पदस्य तु यथोचितभारः किश्चिदनः क्रियते, हल-शकटादिपु पुनरुचितवेलायामसौ मुच्यत इति, तथा बधोऽपि प्रहाररूपम्तथैव, नवरं निरपेक्षप्रहारो निर्दयताडना, सापेक्षः पुनरेव-यथा श्रावकेणादित एव भीतर्यदा भवितव्यम् , यदि पुनः कोऽपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति, तथा अन्नपानादिनिषेधः कस्यापि न करणीयः, तीक्ष्णबुभुक्षो ह्य वं नियेतापि, अतः स्वभोजनवेलायां ज्वरितादीन विमुच्य नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुजीत, | ॥ 19 ॥ - HEALTH Page #235 -------------------------------------------------------------------------- ________________ प्रवचन- सारोद्धारे सटीके ॥ 19 ॥ अनादिनिरोधोऽपि सार्थकानर्थकादिभेदो बंधवद् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थ स्यात् , अपराध. कारिणं च वाचैव वदेद्-अद्य ते भोजनादि न दास्यत इति, शान्तिनिमित्तं चोपवासादि कारयेत् , कि बहुना 1, मूलगुणस्याहिंसालक्षणस्यातिचारा यथा न भवन्ति तथा यतितव्यम् । ननु हिंसव श्रावकेण प्रत्या- |6 गृह्यति ख्याता ततो बन्धादिकरणेऽपि न कश्चिद् दोषः, हिंसाविरतेरस्खण्डितन्वात् , अथ बन्धादयोऽपि प्रत्याख्याता- चारद्वारे स्तदा तत्करणे व्रतभङ्ग एवं भवेन , विरते: खण्डनात् , अपरं च-बन्धादीनां प्रत्याख्येयत्वे विवक्षितव्रते अणुव्रता. यत्ता विशीर्यते प्रतिव्रतमतिचारवतानामाधिक्यादिति, एवं च न bandhAdInAmati'cArateti / अत्र नमः तिचाराः सत्यम , हिंसैव प्रत्याख्याता न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेपाम् , न च बन्धादिकरणेऽपि च व्रतभङ्गः कित्वतिचार एव, कथम् 1 इह द्विविधं व्रतम्-अन्त-गाथा वृया बहिया च, तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् बन्धादौ 274 प्रवर्तते न च परो विपद्यते तदा निर्दयताविरत्यनपेक्षप्रवृत्तत्वेनाऽऽन्तरवृत्त्या व्रतस्य भङ्गो हिंसाया अभावाच्च pra.A.79 बहिन्या पालनमिति, देशस्य भञ्जनात् देशस्य च पालनादतिचारव्यपदेशः प्रवर्तते, यदाहुः "न मारयामीति कृतवतस्य, विनैव मृत्यु क इहातिचारः ? / निगद्यते यः कुपितो वधादीन , करोत्यसो स्यात्रियमेऽनपेक्षः ॥ 1 ॥ मृत्योरभावानियमोऽस्ति तस्य, कोपाइयाहीनतया तु भग्नः । ॥ 191 ॥ देशस्य भङ्गादनुपालनाच्चपूज्या अतीचारमुदाहन्ति ॥ 2 ॥ " [योगशास्त्र टीका 390] 1तीचारतेति ब्र्म्ः-मु.॥ Page #236 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 192 ॥ 'व्रतेयत्ता विशीर्यते' इति, तदयुक्तम्, विशुद्ध हिंसासद्भावे हि बन्धादीनामभाव एव ततः स्थितमेतद्-वन्यादयोऽधिवास एवं स्वादिग्रहणस्योपलक्षणत्वान्मन्त्र-तन्त्र प्रयोगादयोऽन्येऽप्यतिचारतया विज्ञेया इति ॥ 274 ॥ द्वितीयव्रता तिचारानाह सहसा कलंकणं 1 रहसदूसणं 2 दारमंनभेयं च 3 / तह कूडलेहकरणं 4 मुसोवएसो 5 'मुसादोसा ॥275 ॥ 'सहसे' त्यादि, सहसा - अनालोच्य कलङ्कन- कलङ्कस्य करणमभ्याख्यानममद्दोषस्यारोपणमितियावत् अत्रेएइ पारदारिकस्त्वमित्यादि प्रथमोऽतिचारः, ननु सहसा कलङ्गनममदोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव न त्वतिचार इति, सत्यम्, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा सङ्क्लेशाःइद साक्षेपान भङ्गः परोपघातहेतुत्वाच्च भङ्ग इति भङ्गामङ्गरूपोऽतिचारः, यदा तु तीव्रसङ्क्लेशादभ्याख्याति तदा भङ्ग एवं व्रतनिरपेक्षत्वादिति तथा रह: -- एकान्तस्तत्र भवं रहस्यं - राजादिकार्यसम्बद्धं यदन्यस्मै न कथ्यते तस्य दूषणम् -- अनधिकृतेनैवाकारेङ्गितादिभिर्ज्ञात्वा अन्यस्मै प्रकाशनं रहस्यदुषणम्, यथा रहसि मन्त्रयमाणान् कश्विदवलोक्य गृहीतमृपात्रतः कश्चिद्वदति - एते हि राजापकारादिकारकमिदमिदं च मन्त्रयन्ते यद्वा रहस्यदूषणं- पैशुन्यम्, यथा द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभिप्राथमितरस्य तथा कथयति यथा प्रीतिस्तयोः प्रणश्यति इति द्वितीयोऽतिचारः, तथा दाराणां कलत्राणा1 मुझे दोसा-mu0 ॥ 2 तुलना - योगशास्त्रटीका (3061) धर्म (mA0 110 102 ) / / 6 गृहपतिचारद्वारे अणुत्रतातिचाराः 5-5 गाथा 275 pra.A. 72 / / 192 / / Page #237 -------------------------------------------------------------------------- ________________ 6 गृह्यतिः मुपलक्षणत्वान्मित्रादीनां च मन्त्रो--मन्त्रणं तस्य भेदः प्रकाशनं दारमन्त्रभेदः, अस्य चानुवादरूपत्वेन सत्यत्वाद्यद्यपि नातिचारत्वं घटते तथापि विश्रब्धभाषितार्थप्रकटनजनितलज्जादिनः कलत्रमित्रादेर्मरणादिप्रवचन- | सम्भवेन परमार्थतोऽस्यासत्यत्वात्कथञ्चिद्भङ्गरूपत्वेनातिचारनैव, रहस्यदृषणे हि रहस्यमाकारादिना सारोद्धारे विज्ञायानधिकन एच प्रकाश यति इह तु मन्त्रयितेव स्वयं मन्त्रं भिनत्तीत्यनयोर्भेदः, इति तृतीयोऽतिचारः, सटोके तथा कूटस्य-असद्भूतम्य लेखो-लेखनं कूटलेखस्तस्य करणम् , एतच्च यद्यपि कायेनासत्यां वाचं न ॥ 19 ॥ 'वदामीत्यस्य, न वदामि न वादयामीत्यस्य वा व्रतस्य भङ्ग एव तथापि सहसाकारानाभोगादिनाऽतिक्रमा दिना वाऽतिचारः, अथवा समित्यसत्यभणनं मया प्रत्याख्यातम् इदं तु लेखनमिति भावनया व्रतसव्य. पंक्षस्यातिचार एवेति चतुर्थोऽतिचारः, मृषा-अलीकं तस्योपदेशो मृषोपदेशः, इदं च 'एवं च एवं च हि स्वं एवं च एवं च अभिदध्याः kulagRheSvi'tyAdikamasatyAbhidhAnazikSApradAnamityarthaH, इह व्रतमंरक्षणबुद्धया परवृत्तान्तकथनद्वारेण मृषोपदेशं यछतः पश्चमोऽतिचारः, व्रतसव्यपेक्षत्वेन मृपावादे परप्रवर्तनेन च भग्नाभग्नरूपत्वादस्य उपलक्षणत्वानिकृतिप्रधानशास्त्राध्यापनमप्यतिचारः, इति मृपादोषा:-द्वितीयव्रतातिचाराः ॥ 275॥ 1 वदामीत्यभ्य न वादयामि मु.॥ तुलना-योगशास्त्रटीका (3 / 11) ॥ 2 तत्वार्थसूत्रे तु-मिथ्योपदेश-रहस्याभ्याख्यान कूटलेखक्रियान्यासापहार-साकारमन्त्रभेदाः 1201 इति प्रकारान्तरेण पञ्चातिचारा दर्शिताः । / चारद्वारे । अणुव्रतातिचाराः 5-5 गाथा 275 pra.A.72 abidaditalia Page #238 -------------------------------------------------------------------------- ________________ 6 गृद्यनिचारद्वारे नातिचाराः गाथा 276 प्र.पा.72 प्रवचन 'अथ तृतीय्व्र्तातीचारानाह्सारोद्धारे। चोराणीय 1 चोरपयोगजं 2 कूलमाण-तुलकरणं 3 / सटीके __ रिउर जब्धवहारी 4 सारेसजुई 5 तैयवयदोसा ॥ 276 / / 'चोराणीयमित्यादि, चौरैरानीतम्-आहृतं चौरानीतं कनकवसनादि, अत्र च सूत्रे आदान्प्दाच्या॥194॥ हारात्तस्यादानं-मूल्येन मुधियावा ग्रहणम् , चउगनीतं हि काणक्रयेण मूधिकया वा प्रान्नं गृह्णन चौर एव भवति, ततश्च चौर्य करणाद् व्रतभङ्गः. वाणिज्यमेव मया विधीयते न माशाचौरिकन्यध्यवमायेन व्रतमापेक्षत्वाच न भङ्ग इति भङ्गामङ्गरूपः प्रथमोऽतीचारः 1, तथा चउगगां प्रयोजन-व्यापारणं चौरप्रयोगः-हरत युयमिति हरणक्रियायां प्रेरणा, अथवा चउगणां प्रयोगाः-उपकरणानि कुशिका कतरिका परिकादीनि तेषामर्पणं विक्रयणं वा उपचाराचौरप्रयोगः, ततो जानश्चौरप्रयोगजोऽतिचारः, प्राकतन्वाच नमकत्वम् , अत्र यद्यपि चौर्य न करोमि न कारयामीत्येवंप्रतिपन्नस्य व्रतस्य चौरप्रयोगो व्रतभङ्ग एत्र तथापि किंमधुना यूयं निर्व्यापारास्तिष्टथ ? यदि भवतां भोजनादिकं नास्ति तदाऽहं तद्ददामि भवदानीतमोपस्य वा यदि विक्रायको न विद्यते तदाऽहत विक्रष्ये इत्येवंविधवचनेचौरान व्यापारयतः स्वयं च चौर्यव्यापार परिहस्तो व्रतसापेक्ष. स्यासायतिचार इति द्वितीयः 2, तथा मीयतेऽनेनेति मान-कुडय-पल-हस्तादि तुला तु प्र्सिदेव् मानं च तुला च मान-तुले कूटे च ते मान-तुले च कूटमान-तुले तयोः करणं-हीनेन मानेन ददाति अधिकेन मानेन च गृह्णाति एवं तुलथाऽपीति तृतीयः 3, तथा रिपोः-द्विपः सम्बन्धिनि राज्ये-नियमिते भूमिभागे कटके वा व्यवहारो-व्यवस्थातिक्रमेण व्यवहरणम् , इह च यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य 1 तुलना योगशास्त्रटीका (3 / 12) धर्मसङ्ग्रह (mA0 1-103) / Page #239 -------------------------------------------------------------------------- ________________ प्रवचन 'सामिजीवादतं तित्थयरेणं तदेव व गुरूहिं । एयस्स उ जावई अभिदाणे सरूवं तं ॥ 1 ॥ " इत्यसादानलक्षणयोगेन विरुद्रराज्यव्यवहारकारिणां च चौर्यदण्डयोगेनादत्तादानत्रतभङ्ग एव तथापि सारोद्धारे विद्वेषिनृपतिभूमौ मया वाणिज्यमेव क्रियते न चौर्यमिति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽसटीके यमिति व्यपदेशाभावादतिचारतेति चतुर्थः 4, तथा सदृशधुतिः सदशानां वस्तूनां युतिः- मिश्रीकरणं यथा व्रीहिषु पलञ्जिकान् धृते वसादि, तैले मुत्रादि, सिकतादि अच्छघवलपण्डिकायां, जात्यसुवर्णरूप्ययोयुक्तिसुवर्णरूप्ये मिश्रयित्वा व्यवहरतीति पञ्चमः अत्र च क्रूटमान तुलादिव्यवहारः सदृशयुतिश्व परव्यं सनेन परधनग्रहणरूपत्वाद्भङ्ग एव केवलं खात्रखननादिकमेव चौर्य प्रतिषिद्धं मया वणिकलैव कृतेति भावनया तरक्षगोद्यतत्वादविचारता 5 इति तृतीयत्रतेऽतिचाराः ॥ 276 ॥ ॥ 195 // इदानीं चतुर्थव्रतानिचारानाह " भुजै इतरपरिग्गह 1 मपरिग्गहियं धियं 2 च उत्थव । कामे विलासी 3 अनंगकोला 4 पर विवाहो 5 / / 277 ॥ 'ऽई' त्यादि, इत्वरमपमुच्यते, ततः इत्वरम्-अन्पं परिग्रहो यस्याः सा इत्वरपरिग्रहा, इत्वरकाले परिग्रहो यस्याः सा तथा कालशब्दलोपोऽत्र दृश्यः, अथवा इस्वरी - प्रतिपुरुषमयनशीला वेश्येत्यर्थः परिगृह्यत इति परिग्रहा - कञ्चित्कालं भाटीप्रदानादिना संगृहीता इत्वरी चासौ परिग्रहाच सा तथा पुव 1 स्वामिजीवादसं तीर्थकरेण तथैव गुरुभिरदत्तम् । एतस्माद् याऽविरतिः अदत्तादानस्यैतत् स्वरूपम् ॥1। 2 चौर्य प्रसिद्धम्, मया तु वणि0 इति च धर्मस(mA0 1, pR0 104) योगशास्त्रे (363) पाठः ॥ 6 गृह्यतिचारद्वारे अणुव्रतातिचाराः 5.5 गाथा 277 pra. A. 73 // 195 // Page #240 -------------------------------------------------------------------------- ________________ pppppppppppaa er pravacana 6 गृहति w सारोद्धारे सटीके अणुव्रता Omniwankhenskshimaan द्भावश्चात्र कार्यः, तां यद्भुङ्क्ते-सेवते गृहीतचतुर्थत्रतः सोऽतिचारः, इयमत्र भावना-भाटीप्रदानादित्वरकाले स्वीकारेण स्वकलत्रीकृतस्य वेश्या सेवमानस्य स्वमति कल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न चारद्वारे भङ्गः, अल्पकालं परिग्रहाच्च वस्तुनोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादित्वरपरिग्रहां सेवमानस्य प्रथमोऽतिचारः 1, तथा अपरिगृहीता--'अगृहीतान्यसत्कभाटिर्बेश्या प्रोपितमत का स्वैरिणी कुलाङ्गना वाऽनाथा तिचाराः तां 'थियंति स्त्रियं स्थितांगा, एवंविधांनी यो दुनो सोमतिकार इति सण्टङ्गः, अयं चानाभोगादिना अतिक्रमादिना या अतिचारः 2, गाथा __ एतौ च द्वावष्यतिचा स्वदारमन्तोषिण एवं न तु परदारवर्जकस्य इत्वरपरिग्रहाया वेश्यात्वेन । 277 अपरिगृहीतायाम्त्वनाथतयैव परदारत्याभावात् शेषास्त्वतिचारा द्वयोरपीति 'हरिभद्रमरिमतम् , एतदेव pra.A.73 च सूत्रानुपानि, यदाह-"सदारसंतोसम्स इमे पंच ऐयारा जाणियव्या न samAyariyaba"ti, अन्ये वाहु:-इत्वरपरिग्रहासेवन स्वदारसन्तोषिणोऽतीचारो यथा पूर्व व्याख्यातस्तथैव, अपरिग्रहासेवनं तु परदारवर्जिनोऽनीचारः, अपरिग्रहा हि वेश्या, यदा च तां गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनदोषसम्भवात् कथञ्चित्परदारत्वाच्च भङ्गत्वेन वेश्यात्वाच्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतीचारः इति द्वितीयः, परे पुनरन्यथा प्राहुर्यथा ॥ 196 ॥ 1 द्रष्टव्या भावश्यकसूत्रस्य हारिमाद्री वृतिः (pR825 B) ॥ vedomvdieohindisation VinitialistMediariannefitellipise PM Mano P MHAN Page #241 -------------------------------------------------------------------------- ________________ प्रवचनमारोदारे सटीके ॥ 197 ॥ परदारवज्जिणो पंच होति तिन्नि उ सदारसंतुठे । इत्थीए निन्नि पंच व भङ्गविगप्पेहिं ऐयारा ॥1॥" इयमत्र भावना-इत्वरकालं या परेण भाट्यादिना परिगृहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गा, कथंचित्परदारत्वात्तस्याः, लोके तु परदारत्वारूढेन भङ्गः इति भङ्गाऽभङ्गरूपोऽतीचारः, अपिरिगृहीताया- 6 गृह मनाथकुलाङ्गनायां यद्गमनं परदारवर्जिनः सोऽप्यतीचारः तत्कल्पनया परस्य भतु रभावेनाऽपरदारत्वाद- चारद्वा मङ्गः, लोके च परदारतया रूढेभङ्ग इति पूर्ववदतीचारः, शेषास्तु त्रयोऽतीचारा द्वयोरपि भवेयुः, स्त्रियास्तु अणुव्रता स्वपुरुषसन्तोष-परपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां परपुरुषत्वात् , अन्यविवाहनादयस्तु त्रयः । तिचार स्वदारसन्तीषिण इव स्वपुरुषविषयाः स्युरिति, पचवा, कथं ?, आयस्तावद्यदा स्वकीयपतिर्वारकदिने सपल्या परिगृहीतो भवति तदा सपत्नीवारकं विलुप्य परिभुञ्जानाया अतीचारः, 'द्वितीयस्तु अतिक्रमादिना परपु- गाथा रुषमभिसरन्त्या अतीचारः, ब्रह्मचारिण्या वा स्वपतिमत्तिक्रमादिना अभिसरन्त्या अतीचारः, शेषास्त्रयः । ra77 स्त्रियाः पूर्ववदिति । pra.A.. तथा कामे-मदने तीवो-गाढोऽभिलाषः-परित्यक्तान्यसकलव्यापारस्य तदेकाध्यवसायता, रमणीमुखकमल-कक्षोपस्थान्तरेववितृप्ततया प्रक्षिप्य प्रजननं महतीं वेला यावनिश्चलो मृत 'इवास्ते चटक इन चटकायां मुहुर्मुहुः कामिन्यामारोहतीति तृतीयः 3, तथा अनङ्ग:-कामः, स च पुसः स्त्री-पु-नपुसकसेव 1मपरे पुनरस्यन्यथा प्राहः-सं. ॥ 2 prvaarbrjinno-mu0|| 3 abrhmcaarinnN-sN|| 4 vAste-je. yo. TI. (3 / 14) / / Page #242 -------------------------------------------------------------------------- ________________ pravacana सारोद्धार सटीके 6 गृह्या चारद्वान अणुव्रता तिचारा ॥ 198 ॥ नेच्छा हस्तकर्मादीच्छा वा वेदोदयात्' / तथा स्त्रियोऽपि पुरुष-नपुंसक-स्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । नपुंसकस्यापि नपुसक-पुरुष-स्त्रीसेवनेच्छा हस्तकर्मादीच्छा था । तेन तम्मिन् वा क्रीडा-रमणमनङ्गक्रीडा स्वलिगेन कृतकृत्योऽपि योषिताभवाच्यदेश भूयो भूयः 'कुष्णाति केशाकर्षण-प्रहारदान-दन्त-नखकदर्थनादिप्रकारेश्च मोहनीयकर्मावेशात्तथा क्रीडति यथा प्रबलो रागः समुज्जम्भते, अथवा अङ्ग-देहावयवो मैथुनापेक्षया योनिर्मेहनं वा तद्वथतिरिक्तान्यनङ्गानि-कुच कक्षोरु-बदनादीनि तेषु क्रीडा, इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीषु रपि यदा वेदोदयामहिष्णुतया तत्कतु' न शक्नोति तदा यापनामात्रार्थ स्वदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां कामतीवाभिलाषाऽनङ्गक्रीडे अर्थतः प्रतिषिद्ध, तन्सेवने च न कश्चिद् गुणः प्रत्युत राजयक्ष्मादयो दोषा एव भवन्ति, एवं प्रतिषिद्धाचरणाङ्गः, निजनियमाबाधनाचामङ्ग इत्येत्तावतीचारी, ___अन्ये त्वन्यथाऽतीचारद्वयमपि भावयन्ति-स हि स्वदारमंतोषी निधुवन मेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादी तत्परिहरति, नालिङ्गनादि, परदारवर्जिनोऽपि परदारेषु निधुवनं परिहरन्ति नालिङ्गनादि, इति कश्चिद् व्रतसापेक्षत्वादतीचाराविति 4, / तथा परेषाम्--अन्ला स्वस्वाऽपत्यव्यतिरिक्तानां विवाहो-विवाह करणं कन्याफललिप्सया स्नेहसंबन्धादिना वा परिणयनविधानम् , इदं च स्वकलत्रमन्तोषयता स्वकलत्रात् परदारवर्जकेन तु गाथा pra.A.7 198 1 याच्य तथा जे ॥ 2 कुनाति-योगशाखटीका (364 पृ. 164 A) धर्मसङ्ग्रहः (मा. 1 पृ. 105) ॥ : Page #243 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 199 ॥ स्वकलत्र - वेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्यं न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति तदा परवारणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, मैथुनवतकारी च मन्यते मया विवाह एवायं विधीयते न मैथुनं कार्यते इति बतसापेक्षत्वादती चारः, कन्याफललिप्सा च सम्यग्टष्टेरव्युत्पन्नावस्थाय सम्भवति, मिथ्यादृष्टेव भद्रकावस्थायामनुग्रहार्थं व्रतदाने सा सम्भवति नतु परविवाहवत् स्वापत्यविवाहनेऽपि समान एवायं दोषः, सत्यमेतत् परं यदि स्वकन्यादीनां विवाहो न कार्यते तदा स्वच्छन्दचारित्वं भवेत्, ततः शासनोपघातः स्यात्, विहिते तु विवाहे पत्यादिनियन्त्रितत्वेन न तथा भवतीति परेऽप्याहु: 1 "पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ॥ 1 ॥ " यस्तु यादवशिरोमणेः कृष्णस्य बेटकमहाराजस्य च निजापत्येष्वपि विवाह नियमः श्रूयते स चिन्तकान्तरसद्भावे सति द्रष्टव्य इति 55 मध्ये स्थितस्य ' चत्यवए' इति पदयात्रापि सम्बन्धाच्चतुवते एते पञ्चातीचाराः ॥ 277 ॥ अथ पञ्चमव्रतातीचारानाह जोएइ खेत-वत्थूणि 1 रुप्प कणयाह देह सगणाणं 2 1 घण-धन्नाह परघरे बंधर्3a जा नियमपज्जतो 3 ॥ 278 ॥ 1 "यत्रोक्तं स्वापत्येष्वपि सङ्ख्याऽभिग्रहो न्याय्यः तचिन्तकान्तर सद्भावे सुतसङ्ख्यापूर्वी वाऽपत्यान्तरोत्पत्तिपरिहारोपायत इति अपरे पुनराहुः परोऽभ्यो यो विवाह: आत्मन एव विशिष्ट संतोषाभावात्योषिदन्तराणि प्रति विवाहान्तरकरणं तत्परविवाह करणम्" इति धर्मविन्दुटीका (3 / 17) | 6 गु चारह अणत्र तिचा 5-5 गाथा 278 276 pra.A ॥ 19 Page #244 -------------------------------------------------------------------------- ________________ mmenggememwwwanmayanem प्रवचनसारोद्धारे सटीके 6 गृह्यति चारद्वारे अणुव्रता तिचागः ॥ 20 ॥ ANNOUREn दुपयाई चउप्पयाई गम्भ गाहेइ 4 कुप्पसंखं च । अप्पधणं बहुमोल्लं 5 करेई पंचमवए दोसा ॥ 279 / / 'joeI'tyAdigAthAdvayam , धन-धान्यादिवस्तुरूपन्यविध परिग्रहपरिमाणस्वरूपे पञ्चमवतेऽतीचारा विज्ञेयाः, यथा 'जोएईत्यादि, योजयति-क्षेत्र-वास्तूनि एकत्र मीलयतीति, नत्र क्षेत्र-धान्योत्पत्तिभूमिः, तत् त्रिविधं-सेतु-केतूभयभेदात् , तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते, केतुक्षेत्रमाकाशोदकनिष्पाद्यशस्यम् , उभयक्षेत्रं तूभयजलनिष्पाद्यशस्यम् , वास्तु-गृहहट्टादि ग्रामनगरादि च, तत्र गृह त्रिविधं-खात-भूमिगृहादि, उनिछ्तं-प्रासादादि, खातोपिछतं-भूमिगृहस्योपरि गृहादिसन्निवेशः क्षेत्राणि च वास्तूनि च क्षेत्र वास्तूनि तान्येकत्र योजयति, गृहीतपरिग्रहवतेन हि केनचिदेके क्षेत्रं परिगृही. तम् , तस्य केनापि स्वकीय क्षेत्रं तत्क्षेत्रप्रत्यासन्नमेव दीयते, ततोऽसौ स्वकीयनियमभङ्गभयेन तस्परदत्तं क्षेत्रं स्वकीयक्षेत्रेण सह योजयति यथैकमेव द्वाभ्यामपि ताभ्यां क्षेत्रं भवति, एवं गृहादिकमपि परदत्तं वृति-भित्त्याद्यपनयनेन स्वकीयगृहादिनकीकरोतीत्यतीचारः प्रथमः 1, तथा रूप्य कनकादिसङ्कथाव्रतकाले चतुर्मासादिकालावधिना यत्परिमाणं गृहीतं तावतोऽधिकं जातं व्यवहारादिना, ततो यथा मे नियमभङ्गो न भवति न चेदभन्यत्र कुत्रापि याति नियमावधौ च समाप्ते अहमेव ग्रहीष्याम्येतदितिबुद्धथा गाथा 278279 pra.A.7 1 तुलना-धर्मविन्दुटीका (3318) योगशासटीका (3 / 15) / / 2 वृत्ति mu0| वृतिः कण्टकावरणम् इति' धातुपारायणे (1-4-55) / / K huse ..... .. mu rti Page #245 -------------------------------------------------------------------------- ________________ SUPAT T ERIST O TRamanengeroystemmmmmameranamanent r emememganiimegatimesOMMITMImmmy memegreememes प्रवचनसारोदारे सटीके ऽस्वजनेभ्यो ददत् व्रतसापेक्षत्वादतिचरति व्रतमिति द्वितीयः 2, तथा धन-धान्यादि परगृहे बध्नातिस्वीकृत्य मुश्चति यावन्निजनियमपर्यन्तः, तत्र धनं-गणिम-धरिम-मेय-परीक्ष्या परिच्छेद्य)लझणम् , यदाहु:- 16 गृह्यति "गणिमं जाईफलफोफलाइ धरिमं तु कुकुमगुडाई । मेयं चोप्पडलोणाइ रयणवत्थाइ परिच्छेज्ज ॥ 1 ॥ चारद्वारे धान्यं सप्तदशविधम् , यदाहुः aNuvratA"vrIhiryavo मम्रो गोधूमो mudg-maass-til-च्न्न्काः। अणवः प्रियङ्गुकोद्रवमकुष्ठकाः शालिराढक्यः ॥ 2 ॥ तिचाराः किच कलायकुलत्यो सणसप्तदशानि धान्यानि ॥ ' इति, धनं च धान्यं धन-धान्ये ते आदी यस्य तद्धन-धान्यादि, तत्रकृतधन-धान्यादिपरिमाणः कोऽपि गाथा पूर्वलम्यमन्यद्वा धनादिकं कस्यापि पान्लिन्यमानमिदानीमेव यदि स्त्रगृह एवैतत्समानयामि तदा 278नियमभङ्गो मे भवति अग्रेतने तु विक्रीतादौ सति पूर्णे वा नियमावधौ स्वगृहे समामेष्यामीतिबुद्ध्या 279 वचननियन्त्रणात्मकेन मूढकादिबन्धरूपेण वा सत्यङ्कारदानादिस्वरूपेण वा बन्धनेन स्वीकृत्य यदा pra.A.71 तदीयगृह एव तद्वयवस्थापयति तदा तृतीयोऽतीचारः 3 ॥ 278 ॥ तथा 'दुपयेऽत्यादि, द्वे पदे येषां तानि द्विपदानि-कलत्रावरुद्धदासी-दास-कर्मकर-पदात्यादीनि हंस-मयूर कुकट-शुक-सारिका-चकोर-पारापतप्रभृतीनि च, चत्वारि पदानि येषां तानि चतुष्पदानि-गोमहिष-मेषा-'विक-करभ-रासम-तुरग-हस्त्यादीनि, तानि यद्गर्भ ग्राहयति सोऽतीचार इति सम्बन्धः, यथा किल केनापि संवत्सराद्यवधिना द्विपद चतुष्पदानां परिमाणं कृतं तेषां च विवक्षितसंवत्सराघवधिमध्य eva 1 sujnebhyo-sN0||2 meja coppddllonny-je0|| // 20 // Page #246 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 202 ॥ प्रसवेऽधिकद्विपदादिभावाद् व्रतमङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भ ग्राहयतो गर्भस्थद्विपदादिभावेन बहिश्च तदभावेन कथञ्चिद् व्रतभङ्गाऽभङ्गरूपोऽतिचार इति चतुर्थः 4, तथा कुप्यस्य रूप्य सुवर्णव्यतिरिक्तस्य कांस्य लोह ताम्र-त्रपु-सीसक-वंशविकार-कट मचिका-मञ्चक-मन्थानक - तूलिका-रथ-शकूट-रे-स्तोस्प्रभृतिकस्य गृहोपकरणकलापस्य सङ्ख्या- परिगणनम् तामल्पधनां बहुधन करोति, कोऽर्थः ? स्थलादीनां कथञ्चिदधिकत्वे प्रतिपन्ननियमस्य जाते सत्यल्पमूल्यं स्थालायपरेणोत्कलितेन स्थालादिना defeat बहुमूल्यं करोति यथा नियमो न भज्यत इति पर्यायान्तरकरणेन सारणात्स्वाभाविकसङ्ख्याबाधनाच पञ्चमोऽतिचारः 5 एते पञ्चमते दोषा -- अतीचारा इति । / 276 ॥ उक्त अणुव्रता व गुणवतातिचाराणामवसरः, तत्रापि प्रथमगुणत्रतस्य दिग्विरतिलक्षणस्यातिचारानाह तिरियं 1 अहो 2 य उड्डू 3 दिसिय संस्वा ऐक्कमे तिन्नि । favoudosA तह सहविहरणं 4 वित्तबुड्डी 5 य ॥ 280 ॥ 'तिरियं अहो य' इत्यादि, तिर्यगधथ, चः समुचये भिन्नक्रमः, ऊर्ध्वं चेत्येवं योज्यः, दिस्तस्य त्रयोदिते दोषाः - अतीचागः, तथा स्मृतिविस्मरणं चतुर्थः, क्षेत्रवृद्धिश्व पञ्चमः, तत्र तिर्यपूर्वादिदिक्षु अधः - अधोग्राम-भूमिगृह कूपादिषु ऊर्ध्वं पर्वत-तरुशिखरादिषु योऽसौ नियमितः प्रदेशस्तस्य व्यतिक्रमः 3, एते त्रयोऽतीचाराः, एते चानाभोगा 'तिक्रम-व्यतिक्रमादिभिरेवातीचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्ग एव. अतिक्रमादीनां च स्वरूपम् - 1 तुलना-धर्म विन्दुटीका (3:16) योगशास्त्रटीका (zae7) 11 6 द्वारे गुणत्रताविचाराः गाथा 280 प्र. A. 75 ॥ 202 ॥ Page #247 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 203 ॥ *" आहाक्रम्मनियंतण पडिसुणमाणे ऐकमो hor3a । पयमेयाह 'कम गहिए "तहओयरो मिलिए ॥ 1 ॥" [पिण्ड नि. 182 ] ' इति गाथानुसारेण सर्वत्र ज्ञेयम् अत्र 'तडओ' ति अतिचारः 'इयरो' ति अनाचारः, अत्र च चैत्यसाधुवन्दनाद्यर्थं नियमितोध्वदिदिक्प्रमाणमतिक्रम्य सूक्ष्मेकिया साधोरित्र उपयुक्तस्य परतोऽपि गच्छतो न भङ्गः तथा स्मृतेर्योजनशतादिरूपदिपरिमाणविषयाया अतिव्याकुलत्व प्रमादित्व-बुद्धयपाटवादिना विस्मरणम्, तथाहि - केनचित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् गमनकाले च स्पष्टरूपतया न स्मरति किं शतं परिमाणं कृतमुत पञ्चाशत् 1 तस्यैवं पञ्चाशतमतिक्रमतोऽतीचारः सापेक्षत्वात् शतमतिक्रामतश्व भङ्गो निरपेक्षत्वात् ततः स्मरणीयमेव गृहीतं व्रतम्, स्मृतिमूलं हि सर्वमनुटानमिति चतुर्थोऽतीचारः 4, अयं तु सर्वत्रतेषु द्रष्टव्यः तथा क्षेत्रस्य - पूर्वादिदेशस्य दिव्रतविषयस्य तो वृद्धिः-वर्धनं पश्चिमादिक्षेत्रान्तरपरिमाण प्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिरिति पञ्चमोतीचारः, तथाहि - केनापि पूर्वा 'यरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं विदधे स चोत्पन्नतथाविधप्रयोजन एकस्यां दिशि नवति योजनानि व्यवस्थाप्याऽन्यस्यां दशोत्तरं योजनशतं करोति, द्वाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याऽव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतीचार इति यदि चानाभोगात् क्षेत्रपरिमाणमतिक्रान्तो भवति तदा निवर्तितव्यम्, ज्ञाते वा न गन्तव्यम्, अन्यो वा न विसर्जआधाकर्मणो निमन्त्रणे प्रतियमाणेऽतिक्रमो भवति पदभेदादौ व्यतिक्रमो गृहीते तृतीय इतरो गिलिते ॥12॥ 1 वतिक्रम-जे ॥ 2 तयरो-सं. पयरो-मु ॥ 3 संतो- जे. ॥ ह्रस्वस्य 1 ःइ 6 द्वारे गुणत्रतातिचाराः गाथा 280 pra.A. 76 ॥ 203 // Page #248 -------------------------------------------------------------------------- ________________ pracacana सारोद्धारे सटीके ॥ 204 ॥ नीयः गावानागतो भवेत्तदा यत्तेन लब्धं स्वयं वा विस्मृतितो गतेन लब्धं तत्परिहर्तव्यं 5 ॥ 280 ॥ अथ द्वितीयगुणव्रतातीचारानाह - अपक्कं दुप्पक्कं सचितं तह सचित्तपरिबद्धं । तुच्छो सहिभक्खणयं दोसा उवभोगपरिभोगे ॥281॥ 1 'अपक्क' दुषक' मित्यादि, इह हि श्रावण भोजनतः किल प्रायो निरवद्याहारेणैव भाव्यम्; अतस्तदपेक्षया यथासम्भवममी अतीचारा दृश्याः, तत्र अपक्यं - अग्न्यादिना यदसंस्कृतं शालि-गोधूमौषध्यादि तदनाभोगातिक्रमादिना भुञ्जानस्य प्रथमोऽतीचारः 1, नन्वपक्कोषधयो यदि सचेतनास्तदा सचित्तमितितृतीयपदेनैवोक्तार्थत्वादस्योपादानमसङ्गतम्, अथाऽचेतनास्तदा कोऽतीचारो ? निरवद्यत्वातक्षणस्येति, सत्यम्, किन्तु तृतीय- चतुर्थावतीचारी सचित्तकन्द- फलादिविषय प्रथमद्वितीयौ तु शान्याद्यौषधिविषयाविति विषयकृतो भेदः, अत एवावश्यकसूत्रे 'अपौलिओसहिभक्खणया' [आव. प्रत्या. ] इत्याद्युक्तम् अथवा कणिकादेरपक्वता सम्भवत्स चित्तावयवस्य पिष्टत्वादिनाऽचेतनमिदमिति बुद्धया भक्षणं व्रतसापेक्षत्वादतीचारः, तथा दुष्पक्वं मन्दपक्वं तच्चार्धस्विन पृथुकतण्डुल-यव- गोधूम -स्थूलमण्डककङ्कटुकफलादि ऐहिकप्रत्यवायकारि यावता चशिन सचेतनं तावता परलोकमप्युपहन्ति पृथुकादेदु कता सम्भवत्सचेतनावयवत्वात् पक्कत्वेन चाचेतनमिति बुद्धया भुञ्जानस्यातीचार इति द्वितीयः 2 तथा सह 1 तुलना - योगशास्त्रटीका (368) / 2 तुलना पचाशक टीका (122) धर्मसङ्ग्रहटीका ( मा. 1. 106B) | 6 द्वारे गुणत्रतातिचाराः गाथा 281 pra.A. 76 ॥ 204 // Page #249 -------------------------------------------------------------------------- ________________ 1.bahansan. सारोद्वारे 6 द्वारे गुणवतातिचाराः गाथा 281 pra.A.76 चित्तेन-चेतनया वर्तते यत्तत्सचित्तम्-आहारवस्तु कन्द-मूल-फलादि पृथ्वीकायादि वा, इह च निवृत्तिविषप्रवचन यीकृतप्रवृत्तौ भासद्भावेऽप्यतीचारभणनं व्रतसापेक्षस्या-'नाभोगा-'तिक्रमादिना प्रवृत्ती सत्यां द्रष्टव्यम् , | यद्वाऽर्धकुट्टितचिचिणीपत्रादि अपरिणतोष्णोदकं वा उपभुझानस्यायमतीचारो द्रष्टव्य इति तृतीयः 3, तथा सटीके सचित्तेन प्रतिबद्धं-सम्बद्ध सचेतनवृक्षादिसम्बद्धं गुन्दादि फलादि वा, सचित्तान्त/जं खजरा-'ऽम्रादि, ॥ 205 ॥ तदाहारोहि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतीचारश्चतुर्थः, अथवा बीजं त्यक्ष्यामि तस्यैव सचेतनत्वात् , कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्धया पक्क खजूरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य सचित्तप्रतिबद्धं भक्षयतोऽतीचारः 4, तथा तुच्छा:-असारा औषधयः-अनिष्पन्नकोमलमुद्गादिफलीरूपा तासां भक्षणं पञ्चमोऽतीचारः 5, ननु तुच्छौषधयोऽपक्का दुष्पक्वा सम्यक्पक्का वा स्युः1, यद्याद्यो पक्षौ तदा प्रथम-द्वितीयातीचाराभ्यामेवास्योक्तत्वात्पौनरुक्त्यप्रसङ्गः, अथ सम्यक्पवास्तदा निरवद्यत्वादेव तद्भक्षणस्य काऽतीचारतेति ?, सत्यम् , किन्तु यथाऽपक्क-दुष्पक्कयोः सचित्त-सचित्तप्रतिबद्धयोश्च सचित्तत्वे समानेऽप्योषध्यनौषधिकृतो विशेषः, तथाऽत्रापि सचेतनत्वौषधित्वाभ्यां समानत्वेऽप्यतुच्छत्वतुच्छत्वकृतो विशेषोऽवगन्तव्यः, तत्र च कोमलमुद्गादिफलीविशिष्टतृप्त्यकारकत्वेन तुच्छाः सचेतना एव (वा) अनाभोगातिक्रमादिना भुञ्जानस्य तुच्छौषधिभक्षणमतीचारः, अथवाऽत्यन्ताक्द्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु सचित्तस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्तिसम्पादनाऽसमर्था अप्यौषधीलौंल्येनाऽचेतनीकृत्य भुङ्क्ते तत्तुच्छौषधिमक्षणमतीचारः, तत्र भावतो विरते. ॥ 205 ॥ Page #250 -------------------------------------------------------------------------- ________________ प्र्व्च्न्सारोद्धारे। सटीके 6 द्वारे गुणव्रतातिचाराः गाथा 282 pra.A.78 ॥ 206 // विराधितत्वाद् द्रव्यतस्तु पालितत्वादिति, एवं रजनीभोजन-मांसादिनिवृत्तिवतेष्वनाभोगा-'तिक्रमादिभिरतीचारा भावनीयाः, एते पञ्च दोषा-अतीचारा उपभोगपरिभोगवते इति । 'तत्त्वार्थे तु सचित्तः सचित्तसम्बद्धः सम्मिश्रोऽभिषवो दुष्पक्काहारश्चेत्येवं पश्चातीचाराः प्रतिपादिताः, तत्र सचित्त-सचित्तसम्बद्ध-दुष्पक्काहारास्वयः पूर्ववत् , संमिश्रस्तु सचित्तेन मिश्रः-शवल आहारः, यथा आदाडिमधीज-कस्मन्दवाशिमिशः पूरमादिस्तिलमिश्रो यवधानादिर्वा, अयमप्य. नाभोगा-'तिक्रमादिनाऽतीचारः, यद्वा सम्भवत्सचित्तावयवस्याऽपक्वणिक्कादेः पिष्टत्वादिना अचेतनमितिबुद्धया आहारः सम्मिश्राहारः, व्रतसापेक्षत्वादतीचारः, अभिषवः पुनरनेकद्रव्यसन्धाननिष्पन्नः सुरा. सौवीरकादिमांसप्रकारखण्डादिर्वा सुरा मध्वाधभिस्यन्दिवृक्षद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगातिक्रमादिनाऽतीचार इति ॥ 28 ॥ अथानर्थदण्डविरतिलक्षणस्य तृतीयगुणव्रतस्यातीचारानाह कुक्कुइयं मोहरियं भोगुवभोगाइरेग कंदप्पा । जुत्ताहिगरणमेए ऐयाराऽणत्थदंडवए ॥ 282 ॥ 'kukkuI'tyAdi, कुदिति "कुत्सायां निपातः, निपातानामानन्त्यात् कुत्सितं "कुचति भ्र नयनोष्ठनासा-कर-चरण-बदनविकारैः सङ्कुचतीति कुतकुचस्तस्य भावः कौत्कुच्यम्-अनेकप्रकारं भण्डानामित्र - . 1 तुलना-तत्त्वार्थसूत्रम (730) / / 2 मिस्यन्दि0 मुभिस्यन्दिद्रव्यं drvyopyogo-sN.| भिस्यन्दिवृष्यद्रव्योपयोगी-योग.TI. (3298) ॥ 3 तुलना योगशास्त्रटीका (33115.) ॥ 4 कुति-मु.॥ 5 भाण्डा mu0॥ ॥ 206 / insanili a m D HKISABINAR aritaithinan cian- viremi-kasatishchickeilbasalth.AHANEssundata.chasmayandeechtenstedxsdeasielpleakagihdendroidashialalitalsebalikshONailsdige Page #251 -------------------------------------------------------------------------- ________________ विक्रियाकरणम् , अथवा कुत्सितः कुचः 'कुकुचः-सङ्कोचादिक्रियावान् तस्य भावः कौकुच्यम् , 'अत्रच प्रवचन- लेट परो यति मात्र लाघवं सम्पयते न तादृशं वक्तु चेष्टितु वा कल्पते, प्रमादात्तथाचरणे चातीचार |6 द्वारे सारोद्धारे। इति प्रथमः 1, नथा मुखमस्यास्तीतिमुखरः-अनालोचितभाषी वाचाटस्तस्य भावः कर्म वा मौखर्य-धाष्टय गुणव्रतासटीके । प्रायममभ्या 'सम्बद्धबहुप्रलापित्वम् , अतीचारत्वम् चास्य पापोपदेशसम्भवादिति द्वितीयः 2, तथा भोगः तिचाराः सकृद्भोग्य आहार-माल्यादिः, उपभोगः-पुनःपुनर्मोग्य आच्छादन-वनितादिः तयोरतिरेकः-आधिक्यम् , इह ॥ 207| गाथा च स्नान पानभोजन-कुक्कम-चन्दन-कस्तूरिका-वस्त्रा-'ऽभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः, "अत्रायं सम्प्रदायः-अतिरिक्तानि बहुनि तैलामलकादीनि यदि गृहाति तदा तल्लोल्येन बहवः स्नातु तडागादौ व्रज pra.A.77 न्ति, ततः पूतरकाका-'यादिवधोऽधिकः स्यात् , न चैवं कल्पते, ततः को विधिः ?, तत्र "स्नाने तावत् गृह एव स्नातव्यम् , तदभावे तु तैलामलकैग है एव शिरो घर्षयित्वा तानि सर्वाणि साटयित्वा तडागादीनां तटे निविष्टोऽजलिभिः स्नाति, पुष्पादिग्वपि येषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यं इति तृतीयः 3, तथा कन्दर्पः-कामस्तद्धेतुस्तत्प्रधानो वा वचनप्रयोगोऽपि कन्दर्पः, श्रावकेण हि तादृशं न वक्तव्यं येन स्वस्य परस्य वा मोहोने को भवतीति चतुर्थः 4, तथाऽधिक्रियते दुर्गतावात्मा अनेनेत्यधि 282 6 कुत्कुच्ः-mu0॥2 कोत्कुच्यं-मु. / तुलना-"अथवा कौकुरुयमिति पाठः, सत्र कुत्सितः ...." इति योगशास्त्रटीका 3-115) ॥3तुल्ना-एत्थ् सामायारी-तारिसगाणि मासितु कप्पति जारिसेहिं लोगस्स हासो उपउजनि......आव.हा. TI. (पृ.830)॥ 4 तुलना-आवश्यकसूत्रस्य हारिभद्री वृत्तिः (पृ. 831A) 11 5 स्नानेच्छना-योगशास्त्रटीका (3 / 115) / 207 // Page #252 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 208 ॥ 6 द्वा शिक्षा तिचार गाथा 283. 286 pra.A. करणम्-उद्खल-घरट्टादि संयुक्तम् , उखलेन मुशलम् , इलेन फालम् , शकटेन युगम् , धनुषा शरा इत्यादि एवमेकमधिकरणमधिकरणान्तरेण युक्तं-संयुतं युक्ताधिकरणम् , इह च श्रावकेण संयुक्तमधिकरणं न धारणीयम् , तथा च सति हिंसकः कश्चित्संयुक्तमधिकरणमाददीन, वियुक्ताधिकरणतायां सुखेनेव परः प्रतिषेद्ध' शक्यते, इह च निपिद्धस्यानर्थदण्डस्य अपध्यानाचरित-प्रमादाचरित-हिंस्रप्रदान-पापकर्मोपदेशमेदत्वेन चतुर्विधत्वात्तद्विरतिश्चतुर्धा, तत्र अपध्यानाचरितविरतौ कौत्कुच्यादिपञ्चकस्यानामोगादिना:नुचिन्तनमतिचारः, आकुट्टया पुनः प्रकृतौ भङ्ग एव, प्रमादाचरितविस्तौ तु कौन्कुच्य-कन्दर्प-भोगोपभोगातिरेकाणां त्रयाणामपि कम्णमतियार, चुक्ताधिश लिमदानादिर, मौखये तु पापकर्मोपदेशविरतेः इति 5 एतेऽतीचारा अनर्थदण्डवते ॥ 282 ॥ उक्ता गुणवतातिचाराः, अथ शिक्षावतातिचारावसरः, तत्रापि सामायिकस्य तावदतिचारानाह काय 1 मणो 2 वयणाणं 3 दुप्पणिहाणं सईअकरणं च 4 / अणघटियकरणं चिय सामइए पंच ऐयारा ॥ 283 ॥ आणयणं 1 पेसवणं 2 सहणुवाओ य 3 रूवाणुवाओ 4 / यहिपोग्गलपक्वेवो 5 दोसा देसावगासस्स ॥ 28 ॥ अप्पडिलेहिय अप्पमज्जियं च 'सेज्जाइ थंडिलाणि 4 तहा । ॥ 2 1 सेजाइ-मु । AASEEMARATHotsi t e.nicod h ऐ Page #253 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 209 ॥ संमं ॥ 286 ॥ घ अणुपालण 5 मैयारा पोसहे पंच ॥ 285 ॥ लवणं 1 सचितपिहणं च 2 अनववएसो 3 / मरैयं च 4 कालाई 5 दोसाऽतिहिविभाए "काय मणी' इत्यादि, प्रणिहितिः प्रणिधानं दुष्टं च तत्प्रणिधानं च दुष्प्रणिधानं-काय मनो वचसाधे प्रवर्तनम् तत्र शरीरावयवानां पाणि-पादादीनामनिभृततावस्थापनं कायदुष्प्रणिधानम्, क्रोधलोभ-द्रोहा-'भिमानेर्ष्यादिभिः कार्यव्यासङ्गः सम्भ्रमथ मनोदुष्प्रणिधानम्, वर्णसंस्काराभावोऽर्थावगमवापलं च वाग्दुष्प्रणिधानमिति त्रयोतीचाराः 3 यदुक्तम् 1 * "अनिरिक्खियापमज्जिय थंडिल्ले ठाणमाह सेवतो । हिंसाऽभावेऽवि न सो कडसामइओ पमायाओ ॥ 1 ॥ सामाइयं तु काउं घरचितं जो य चितए सड्डो । 'अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥ 2 ॥ समओ पुचि बुद्धीए पेहिऊण भासेज्जा । सह निरवज्जं वयणं अवह सामाइयं न भवे ॥ 3 ॥ " 1 आवश्यकहारिद्रयां (प्र. 834 ) योगशास्त्रटीकायाम् (3116) अपि उद्धृता इमा गाथाः ॥ 2 प्राडिति: mu0 | इस आरभ्य तुलना योग-शास्त्रटीका (2 / 116 ) ॥ 3 समुत्र-आवा. TI. (-834) * अनिरीक्षिताप्रमार्जितस्थण्डिले स्थानादि सेवमानः हिंसाभावेऽपि न स कृतसामायिकः प्रमादात् ॥1॥ सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयति श्राद्धः । आवशात गतो निरर्थकं तस्य सामायिकम् ॥2॥ कृतसामायिकः पूर्वं बुद्धया प्रेक्ष्य भाषेत । सदा निरवद्यं वचनम् अन्यथा सामायिकं न भवेत् ॥ 3 ॥ 6 द्वारे शिक्षात्रत तिचाराः गाथा 283 286 pra.A.76 // 209 // Page #254 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके तथा स्मृतेः सामायिकविषयाया अकरणम् , कोऽर्थः 1 सामायिक मया कर्तव्यं न कर्तव्यमिति वा सामायिक मया कृतं न कृतमिति वा प्रबलप्रमादाद्यदा न स्मरति तदाऽतीचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य, यदभ्यधायि "न सरै पमायजुत्तो जो सामइयं कया उ कायध्वं । कयमकयं वा तम्स हु कयंपि विहीं तयं नेयं ॥ 1 ॥ " इति चतुर्थः 4 / तथाऽनवस्थितस्य करणं प्रतिनियतवेलायर्या सामायिकस्याकरणं यथाकथचिट्ठा करणं करणानन्तरमेव पारणं च, यदुक्तम्___ * "काऊण तक्वणं चिय पारेइ करेइ या अहिच्छाए । अणट्ठियसामड्यं अणायराओ न तं सुद्धं ॥ 1 ॥ " इति पञ्चमः 5, इह चाद्यत्रयस्याऽनाभोगादिभिरेवातीचारत्वम् , अन्यथा तु भङ्ग एव, इतरद्वयस्य तु प्रमादबहुलतयेति; एते, सामायिकवते पन्नातीचाराः ॥ 28 ॥ इदानी देशावकाशिकवतातीचारानाह-'आणयणं पेसवण' मित्यादि, 'दिग्वतविशेष एव देशावकाशिकवतम् , इयांस्तु विशेष:-दिग्व्रतं यावज्जीव संवत्सरं चातुर्मासी वा यावत् , देशावकाशिकं तु 6द्वारे शिक्षाव तिचारा गाथा 283. 286 pra.A. / / 210 // न स्मरति प्रमादयुक्नो यः सामायिक कदा तु कर्तव्यम । कृतमकृत बा तस्य कृतमपि निष्फलमेव तकत् ज्ञेयम् ॥ 1 ॥ कृत्वा तरक्षणमेव पारयेत करोति वा य्दृच्छ्या। अनवस्थितं सामायिक अनादरात तवन शुद्धम् ॥ 1 ॥ 1 तुमना-योगशास्त्रटीका (33117) ॥ ॥ 21 // CRORE Page #255 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 211 ॥ दिवस-प्रहर-मुहादिपरिमाणम् , तस्य च पश्चातीचाराः, तत्र 'ANayaNa'mityAdi, आनयनं-विवक्षितक्षेत्रा हि:स्थितस्य सचेतनादिद्रव्यस्य विवक्षित क्षेत्र प्रापर्ण पंध्येणेति द्रष्टव्यम्, स्वयं गमने हिमम व्रतभङ्गः र स्यादितिबुद्धथा प्रेष्येण यदा आनाययति सचेतनादिद्रव्यं तदाऽतीचार इति प्रथमः 1, तथा प्रेषणं-प्रेष्यस्य शिक्षाव्रताऽविवक्षितक्षेत्राहिः प्रयोजनाय व्यापारणम् , स्वयं गमने हि मम व्रतभङ्गो भवति ततः समा भूदितिबुद्धया । तिचाराः स्वनियमितदेशात्परतोऽन्यं व्यापारयति प्रयोजनकरणायेति, देशावकाशिकवतं हि मा भृद्गमनागमनादिव्या गाथापारजनितः प्राण्युपमर्द इत्यभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, 283. प्रत्युत स्वयं गमने ईर्यापथविशुद्धगुणः, परस्य प्रेष्यस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति द्वितीयः2, तथा शब्दस्यानुपात: शब्दानुपात:, 'स्वगृह वृतिप्राकारादिव्यवच्छिन्नभूप्रदेशकृताभिग्रहः समुत्पन्ने प्रयो. pra.A.78 जने व्रतभङ्गभयेन स्वयमगमनाद्वृतिप्राकारादिप्रत्यासन्नीभूय काशितादिशब्दं करोति, आकारणीयानां karNa'nupAtayati ते च तच्छन्दश्रवणात्तत्समीपमागच्छन्तीति 3, तथा रूप-स्वशरीरसम्बन्धि, उत्पन्नप्रयोजन: शब्दमनुच्चारयन्नाहानीयाना दृष्टावनुपातयति तद्दर्शनाच ते तत्समीपमागच्छन्तीति रूपानुपातोऽयम 4. अयमत्र परमार्थः-विवक्षितक्षेत्राहिः स्थितं कश्चन नरं व्रतमङ्गभयादाह्वातुमशक्नुवन् यदा स्वकीयशब्दश्रावण-रूपदर्शनव्याजेन तमाकारयति तदा व्रतसापेक्षत्वात् शब्दानुपात-रूपानुपातावतीचाराविति तृतीयचतुर्थी,, तथा बहिर्विवक्षितक्षेत्रात्पुद्गलस्य-लेष्टु-काष्ठशकलादेः प्रक्षेपणं प्रक्षेपः, विशिष्टदेशाभिग्रहे हि सति विविक्स्सित्-s॥ 2 स्यगृहवृत्ति0 मुका तुलना-आय.हा.TI. (पृ.835) ॥3वृत्ति mu0॥ ॥ 21 ॥ Page #256 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 212 ॥ कार्याथीं परतो गमननिषेधाद्यदा लेष्ट्वादीन् परेषां बोधनाय क्षिपति तदा लेप्ट्वादिपातसमनन्तरमेव ते तत्समीपमनुभावरित as a preten स्वयमनुपमर्दकस्याप्यतीचारी भवतीति पञ्चमः 5, इह चाद्यद्वयमन्युत्पन्न बुद्धित्वेन महसाकारादिना वा अन्त्यत्रयं तु मायावितया अतीचारतां यातीति एते दोषाअतीचारा देशावका शिकव्रतस्य । अत्राहुषृद्धा: - दिव्रतसङ्क्षेपकरणं शेपव्रतसङ्क्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, तेषामपि सङ्क्षेपस्थाऽवश्यकर्तव्यत्वात् प्रतिव्रतं च सङ्क्षेपकरणस्य भित्रतत्वे द्वादश बतानीति सङ्ख्याविरोधः स्यादिति । तत्र केचिदाचक्षते - दिग्वतसङ्क्षेप एव देशावका शिकव्रतम्, तदतीचाराणां दिखतानुसारितयैवोपलम्भात् । अत्रोच्यते, यथोपलक्षणतया शेपवतसङ्क्षेपकरणमपि देशावकाशिकमुच्यते तथोपलक्षणतयैव तदतीचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिवतान्तरसङ्क्षेप करणेषु वध बन्धादय एवातीचाराः, दिपकरणे तु सङ्क्षिप्तत्वात् क्षेत्रस्य प्रेष्यप्रयोगादयोऽप्यतीचाराः स्युरिति भेदेन दर्शिताः, न सर्वेषु विशेषतोऽती चारा दर्शनीयाः, रात्रि भोजनादिवतभेदेषु तेषामदर्शितत्वादिति ॥284॥ 'अथ पौत्रतातीचारानाह- 'अप्पडिले हिय' मित्यादि, अप्रत्युपेक्षिता प्रमार्जिताभ्यां दुष्प्रत्युक्षित दुष्प्रमार्जितयोरपि ग्रहणम्, नञः कुत्सार्थस्यापि दर्शनात्, यथा कुत्सितो ब्राह्मणोऽब्राह्मणः, ततोऽप्रत्युपेक्षित दुष्प्रत्युपेक्षितं शय्या संस्तारकादीति प्रथमोऽतीचारः 1 अप्रमार्जित - दुष्प्रमार्जितं शय्यासंस्तारकादीति द्वितीय: 2, प्रत्युपेक्षित दुष्प्रत्युषे चितमुकचार-प्रश्रवणादिस्थण्डिलमिति तृतीयः 3, अप्रमार्जित दुष्प्रमार्जितम्मु1 पोषध0 saM0 ॥ 2 तुलना - योगशास्त्रटीका (31918) / 6 बारे शिक्षात्रता तिचाराः गाथा 283. 286 pra.A. 7' // 212 // Page #257 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 213 ॥ 4}}}} 9 * चार प्रश्रवणादिस्थण्डिलमिति चतुर्थः 4, नत्र अप्रत्युपेक्षितं चक्षुवाऽनिरीक्षितम्, दुष्प्रत्युपेक्षितं विभ्रान्तचेतसा निरीक्षितम्, अप्रमार्जित रजोहरण-वस्त्राञ्चलादिना न विशोषितम्, दुष्प्रमार्जितम् - अविधिनाऽनुपयुक्ततया च रजोहरणादिना विशोधितम् इह च मामाचारी - गृहीत पौधो नाप्रत्युपेक्षित शय्यामारोहति, संस्तारकं वा पौधशाला सेवते, दर्भवस्त्रं वा शुद्धवस्त्रं वा भूमौ संस्तृणाति कायिकाभूमेश्रागतः पुनरपि संस्तारकं प्रत्युपेक्षते, अन्यथास्तीचारः स्यात् एवं पीठादिष्वपि वाच्यम् 4 तथा पोपधव्रतस्य सम्यग् - यथागमं निष्प्रकम्पेन चेतसा अननुपालनम् - अनासेवनम् तथाहि आहारादिविषये चतुर्विधे पौषधे प्रतिपन्ने सति बुभुक्षा-तृपापीडितः सुन्नेवं चिन्तयति - प्रातरिदमिदं शान्योदन घृतपूरपुरस्सरमाहारजातं पाचयिष्यामि द्राक्षापानका दीनि च पानकानि कारयिष्यामि, तथा शरीरसत्कारपोषध क्लेशितश्चिन्तयति - प्रभात स्नान कुङ्कुमादिविलेपनं भव्यरीत्या करिष्यामिति, तथा ब्रह्मचर्यपौषधे चिन्तयति पूर्वक्रीडितानि मदनोद्दीपकानि च वचनचेष्टादीनि करोतीति, तथा अव्यापारपौषधेऽपीदं मे करणीयं व्यवहरणीयं चास्ति इदं लभ्यमिदं च देयमित्यादि चिन्तयन्नतिचरति व्रतमिति पञ्चमः 5 एते अतीचाराः पश्च पोषधवते ॥ 285 ॥ 3 इदानीमतिथि संविभागव्रतातीचारानाह - 'सविले निक्विवणमि' त्यादि, सचिते-स तने पृथिवी जलकुम्भीपल्ली-धान्यादौ, निक्षेपणं निक्षेपः- साधुदेय भक्तादेः स्थापनमदेयबुद्धया, असौ हि 1 तुलना-'पत्थ पुण सामायारी कोसो णो अप्पडिलेहिया सज्जं दुरूति, संथारगंवा दुरुद्दै, पोसहसाल वा सेव दमत्रत्थं वा सुद्धयत्थं वा भूमिए संधरति काइयभूमितो वा आगतो पुणरबि पडिलेहवि, अण्णधातियारो, एवं पीडादिविभासा' [आवश्यक हा. TI. (पृ. 836B) ॥ ] 2 इत भारभ्य तुलना - योगशास्त्रटीका (3 / 116) / 6 द्वारे शिआनत तिचाराः गाथा 283 286 pra.A. 79 // 293 // Page #258 -------------------------------------------------------------------------- ________________ prvcnsaaroddhaare| सटीके तुच्छबुद्धिर्जानाति यत् मया गृहीतनियमेन साधूनामवश्यं देयम् , न चैते मुनयः सचित्ते निक्षिप्तं गहीष्यन्ति मया दीयमानमपि ततो मया निजनियमोऽप्याराधितो भविष्यति 'वस्त्वप्यशनादिकं रक्षितं भविष्यतीत्येवं 16 द्वारे कुर्वतोऽतीचारः प्रथमः 1, तथा सचित्तेन-सूरण-कन्द-पत्र-पुष्प-फलादिना तथाविधयैव बुद्धथा पिधानम् शिक्षाव्रत आच्छादनं देयस्य वस्तु न दाति द्वितीयः 2, चा समुच्चये, नशा अन्यस्य-परस्य व्यपदेशोऽन्यव्यपदेशः, इदं हि तिचारा गाथा शकरा-गुडखण्ड घृतपूरादिकं यज्ञदत्तसम्बन्धीति व्रतिनः श्रावयन ढोकयत्यदेयबुद्धया, न च व्रतिनः स्वामिनाऽननुज्ञातं गृखन्तीति नियमोऽपि तेन न भग्नः शर्करादिकं च रक्षितमिति तृतीयोऽतीचारः 3, तथा मत्सरः 283कोपः, स विद्यते यस्येति मत्सरिकस्तस्य भावो मत्सरिकता तया दददतिचरति व्रतम् , कोऽभिप्रायः 1-मार्गितः 286 सन् कुप्यति सदपि वस्तु न ददातीति, अथवाऽनेन तावद् द्रमकेण मार्गितेन दत्तं मुनिभ्यः किमहं ततोऽपि pra.A.7 निकृष्टः 1 इति मात्सर्यात-परगुणाऽसहनलक्षणाददतोऽतीचारश्चतुर्थः 4, तथा कालस्य-साधूनामुचितभिक्षासमयस्यातीतमतिक्रम:-अदित्सयाऽनागतभोजन-पश्चाद्भोजनद्वारेणोल्लङ्घनं कालातीतम् , अयं भावः-उचितो यो भिक्षाकालः साधनातं लञ्जयित्वा प्रथमं वा भुञानस्य गृहीताऽतिथिसंविभागनियमस्यातीचार: पञ्चमः 5, एते दोषा अतिथिविभागे-अतिथिसंवि भागवते इति ॥ 286 ॥ सम्प्रति 'भरहमि भृय-संपइ-भविस्सतित्थंकराण नामाई । एरवयंमिवि ताई "saMpaibhAvijiNanAmAI'ti सप्तमं द्वारं विवरीतुमाह1 vstvynaadik-sN.||2.vimaage te|| // 214 // 3 pada जिणमाविनामाई mu0 / 'साई जिणाण संपैमविस्साणं' इति द्वारगाथायाम् (3) ॥ "... " Page #259 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 215इल् भरहेऽतीए संपर भाविजिणे वंदिमो चउव्वीसं । एरवयंमिवि संपहभाविजिणे नामओ वंदे ॥ 28 ॥ 7 द्वारे ऽकेवलमाणी 1 निव्वाणो 2 सायरो 3 जिणमहायसो 4 विमलो 5 / भरतैरावतनाहसुतेया 6 सिरिहर 7 दत्तो 8 दामोय्र्9सुतेओ10॥28॥ त्रिकालसामिजिणो ya11 सिवासी 12सुमई 13 सिवगइ 14 जिणो य अस्थाहो 15(अथाहो)1 | जिननाहनमीसर 1 अनिलो 17 जसोहरो 18 जिणकयग्यो य 19 ॥ 289 ॥ नामानि धम्मोसर 20 सुद्धमई 21 सिवकरजिण 22 संदणो य 23 संपह य 24 / गाथा तीउस्सप्पिणिभरहे जिणेसरे नामओ वंदे ॥ 290 ॥ 287उसमं 1 अजियं 2 संभव 3 मभिणंदण 4 सुमह 5 पउमप्पह 6 सुपासं। चंदप्पह 8 सुविहि 9 सीअल 10 सेज्जंसं 11 वासुपुज च 12 ॥ 29 ॥ pra.A.80 विमल 13 मणतं 14 धम्म 15 संति 16 कुथु 17 अरं च 18 मल्लिं च 19 / मुणिमुब्धय 20 नमि 21 नेमी 22पासं 23 वीरं 24 च प्न्न्मामि॥292॥ जिणपउमनाह 1 सिरिसुरदेव 2 सुपास 3 सिरिसयंपभयं 4 / सव्वाणुभूइ 5 देवसुय 6 उदय 7 पेढाल 8 मभिवंदे ॥ 29 ॥ | ॥ 21 // 1 तुलना-विचारसारः (गाथा-57 तः) ॥ 2 सब्वाणुभूइ (नाइमुतेया)-mu0 / / Page #260 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 216॥ पोहिल 9 सय कित्तिजिणं 10 मुनिसुव्वय 11 अमम 12 निक्कसायं च 13 / जिणनिष्लाय 14 सिरिनिमम 15 जिनचित्तगुत्तं 16 च ॥ 294 ॥ पणमामि समाहिजिणं 17 संवरण 18 जसोहरं 19 विजय 20 'मल्लि 21 / देवजिण 22'तविरियं 23 भद्दजिणं 24 भाविमरहमि ॥295॥ "भरती संपई' त्यादि, भरते-मारते क्षेत्रेऽतीतान् सम्प्रति-वर्तमानान् भाविनो भविष्यतश्च जिनान् चनामहे चतुर्विंशतिम् ऐखते ऐवतक्षेत्रेऽपि सम्प्रतिवर्तिनो भाविनश्व नामतो नामानि गृहीत्वेत्यर्थः, इदं च विशेषणं भारतजिनेष्वपि सम्बन्धनीयम् ऐवतेऽतीतजिननामानि न ज्ञायन्ते ततो वार्तमानि भविष्यज्जिनवन्दनमेवोद्दिष्टम्, वन्दे - अभिवादये स्तौमि चेत्यर्थः ॥ 287 ॥ 1 तान्येव नामानि भारतातीतजिनानामाह- 'kevalanANI'tyAdi गाथा वयम् केवलज्ञानी 1 निर्वाणी 2 सागरो जिनो 3 महायशाः 4 विमलो 5 नाथसुतेजाः अन्ये सर्वानुभूतिमाहुः 6 श्रीधरी 7 दत्तः 8 दामोदरः 9 सुतेजा 10 इति प्रथमगाथायां दश ॥ 288॥ स्वामिजिनः 11. चः समुचये, शिवाशी अन्ये मुनिसुव्रतमाहुः 12 सुमतिः 13 शिवगतिर्जिन 14 श्राबाधः अन्येऽस्तागमाहुः 15, नाथनेमीश्वरो 16 'निलो 17 यशोधरो 18 जिनकृतार्थश्व 16 इति गाथायामस्यां नव जिनाः ॥ 289 ॥ 1-468 तमगाथायात्रेत्र 'मल्लनामा' पाठ: / / 2 ऐरवतेऽपि सं. ॥ / 7 द्वारे भरतैरा वत त्रिकाल जिन नामानि गाथा 287 303 pra.A.80 // 216 // Page #261 -------------------------------------------------------------------------- ________________ - धर्मीश्वर. केविजिने घरमाहुः 20, शुद्धमतिः 21 शिवकरजिनः 22 स्यन्दनश्च 23 सम्प्रतिजिनश्च 24 प्रवचनातीतोत्सपिण्यां भारते जिनेश्वरानेतान्नामतो वन्देऽहमिति तृतीयगाथायां पञ्च जिनाः ॥ 26 ॥ 7 द्वारे सारोद्धारे । भारतवर्तमानजिनान्नामत आह-'उसभमि' त्यादि गाथाद्वयम् , ऋषभमजितं सम्भवमभि- | भरतैरासटीके नन्दनं सुमतिं पद्मप्रभं सुपावं चन्द्रप्रभ सुविधिं शीतलं श्रेयांस वासुपूज्यं च ॥ 29 ॥ व्त्॥217॥ विमलमनन्तं धर्म शान्ति कुथु अरं च मल्लि च मुनिसुव्रतं नमि 'नेमी' ति पदैकदेशे पदसमुदा- | त्रिकालयोपचाराद् अरिष्टनेमिम् , एवं पार्श्वनाथं महावीरं च प्रणमामि ॥ 262 ॥ जिनभविष्यद्भारतजिनानामत आह- 'ऽजिणपउमनाभमित्यादि' गाथात्रयम् । जिनं पद्मनाभं श्रीसुर- नामानि देवं श्रीसुपावं श्रीस्वयम्प्रभ सर्वानुभूति देवश्रुतम् उदयं पेढालम् अभिवन्दे इति प्रथमगाथायामष्टौ गाथा 287जिनाः ॥ 293 ॥ __पोट्टिलं शतकीर्तिजिनं मुनिसुव्रतम् अममं निष्कषायम् , चा समुच्चये, जिनं निष्पुलाकं श्रीनिर्ममत्त्वं जिनं चित्रगुप्तं चेति द्वितीयगाथायामष्टी, अभिवन्दे इत्यत्रापि योज्यम् ॥ 294 ॥ pra.A.81 प्रणमामि समाधिजिनं संवरकं यशोधरं विजयं मल्लिं देवजिनम् अनन्तवीर्य भद्रजिनम् , अन्ये भद्रकृतमाहुः, इति भाविनो भारते जिनाः ॥ 29 ॥ 1 'जिगपउमे त्यादि जिन-मुः ॥ 2 जिनाः । 'पोट्टिले' त्यादि पोत्त्त्तिल्ण्-मुः॥ ॥ 217 ॥ 3 योज्यम् । 'पणमामी त्यादि प्र्न्न्मामि-mu0॥ Page #262 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे । सटीके ॥ 218 ॥ 'समवायाने त्वेवं नामानि दृश्यन्ते, यथा 'महाप मे 1 सुरादेवे 2 सुपासे 3 य सर्वपमे 4 / सवाई 5 अरहा, देवगुत्ते 6 य होक्ख ॥ 1 ॥ उदए 7 पेढालपुत्ते 8 य, पोट्टिले 9 सय 10 इय । मुनिसुव्वए 11 य अरहा, सव्वभावविऊ 12 जिणे ॥ 2 ॥ अम 13 निकष 14 य, निखुलाए 15 य निम्ममे 16 / चित्तगुत्ते 17 समाही 18 य आगमिस्से होक्ख ॥ 3 ॥ संवरे 16 अनियट्टी 20 य, विवाए 21 विमले 22 य । देवोपवाए 23 अरिहा, अनंत विजय 24 इय ॥4। -- [sU0 159, पृ. 305] 'आगमिस्से होक्ख' त्ति, आगमिष्यता कालेन भविष्यतीत्यर्थः, एवमग्रेऽपि नामविषये यत्र कचित्समवायांगादिद्भिर्विसंवादो दृश्यते तत्र मतान्तरमव सेयमिति ॥ 287-295 ॥ "ऐरक्त वार्तमानिकजिनेन्द्रान्नामत आह बालचंद 1 सिरिसिचयं 2 अग्गिसेणं 3 च नंदिसेणं 4 च । सिरिदत्तं च वयधरं 6 सोमचंद 7 ' जिणदीहसेणं च 8 ॥ 296 ॥ 1 मुद्रितसमवाया पाठभेदाः दृश्यन्ते । तुलना-लोकप्रकाशः (सर्ग 340401 पश्चात् ) ॥ 2 आगमस्सेण-mu0 13 आगमेरसेण-जे. 1 भागमेस्साए lo0 pra0 (34/401) // 4 ऐश्वततीर्थकृतां नामभेददर्शनार्थं द्रष्टव्यं समवायानसूत्रम् (sU0 156, pR0 304, 308 // 4 जिणं dI0 [saM0 ॥ 67 भ वत त्रिव जि नाम गाथ 28 30 प्र. आ Page #263 -------------------------------------------------------------------------- ________________ प्र्व्च्न्सारोद्धारे। सटीके वतत्रिका जिन नामा वंदे सयाउ 9 सचै 10 जुत्तिस्सेणं 11 जिणं च सेयंसं 12 / सीहसेणं 13 सयंजल 14 उवसंतं 15 देवसेणं 15 च ॥ 29 ॥ महाचि रिय 17 पास 18 मरुदेव 19 सिरिहरं 20 सामिकुट्ठ 21 म्भिव्ण्दे। अग्गिसेणं 22 जिणमग्गदत्तं 23 सिरिवारिसेणं 24 च ॥ 298 ॥ इय संपैजिणनाहा एरवए कित्तिया सणामेहिं । अहुणा भाविजिणि नियणाभेहिं पकित्तेमि ॥ 29 ॥ सिद्धत्थं 1 पुम्नघोसं 2 जमघोसं 3 सायरं 4 सुमंगलयं 5 / सव्वट्ठसिद्ध 6 निवाणसामि 7 वंदामि धम्मधयं 8 ॥ 30 ॥ तह सिद्धसेण 9 महसेण नाह 10 रविमित्त 11 सव्वसेणजिणे 12 / सिरिचंदं 13 दढकेउं 14 महिंदयं 15 दीहपासं 16 च ॥ 30 ॥ सुन्वय 17 मुपासनाहं 18 सुकोसलं 19 जिणवरं अणंतत्थं 20 / विमलं 21 उत्तर 22 महरिद्धि 23 देवयाणंदयं 24 वंदे ॥ 302 ॥ निच्छीण्णभवसमुद्दे वीसाहियसयजिणे मुहसमिद्धे । सिरिचंदबुणिवहनए सासयसुहवायए नमह ॥ 30 ॥ 'बाले त्यादि गाथाचतुष्कम् , बालचन्द्र श्रीसिचयम् 'अग्निपेणं च नन्दिषेणं च श्रीदत्तं च व्रतधरं 1 भ्ग्निसेन्ण्-sN0॥ गाथा 287 303 pra.A Page #264 -------------------------------------------------------------------------- ________________ naduin-0-00omprompemenemomANangement प्रवचनसारोद्धार सटीके ॥ 220 ॥ सोमचन्द्र जिनदीर्घसेनं चेति प्रथमगाथायामष्टौ बन्दे इति क्रिया, शतायुपं सत्यकि च युक्तिसेनं जिनं च श्रेयांसं सिंहसेनं स्वयंजलम् उपशान्तं देवसेनं चेति द्वितीयगाथायामष्टी, महावीर्य पाच, मरुदेवं श्रीधर मामिकोटमभिवन्द इति क्रिया, 'अग्निसेनं जिनमग्रदत्तं मार्गदर्ग वा श्रीवारिषेणं चेति तृतीयगाथायामष्टो, इत्येवमैरवते साम्प्रतिकजिननाथाः कीर्तिताः स्वनामभिः, अधुना भाविनो जिनेन्द्रानेरवते निजनामभिः प्रकीर्तयामि । / 296-299 ॥ तान्येवाह-सिन्हत्थेऽत्यादि गाथात्रयम् , सिद्धार्थ पुण्यघोषं पूर्ण योषं वा यमघोष मागरं सुमङ्गलं सर्वार्थसिद्धं निर्वाणस्वामिने वन्दे धर्मध्वजमिति प्रथमगाथायामष्टी जिनाः, तथा सिद्धसेनं महासेननाथं रविमित्रं सत्यसेनजिनं श्रीचन्द्रं दृढकेतु महेन्द्रं दीर्घपाच च इति द्वितीयगाथायामष्टौ जिनाः, सुव्रतं सुपार्श्वनाथं सुकोशलं जिनवरमनन्तार्थ विमलं उत्तरं महर्द्धि देवतानन्दकं वन्दे इति तृतीयगाथायां जिनाष्टकम् । / 300-302 ॥ ___ अथ पूर्वोक्तानां तीर्थकृता सर्वसङ्ख्यामाह- 'निम्तीर्णभयसमुद्रान् विंशत्यधिकशतसङ्खजिनान् सुखसमृद्धवान् श्रीचन्द्रमुनिपतिनतान् शाश्वतसुखदायकान्नमत भव्यलोका युयमिति, अत्र च चतुर्विशतिः पञ्चभिगुणिता विंशत्युत्तरं शतं भवतीति ॥ 30 ॥ | भरतैर वतत्रिकाल जिननामा गाथा287 pra.A. मम्मेएन 1 सामकोष्ट0 saM0 / / 2 अग्निप्रम-आगमसार संग्रह (1 3 निछन्नेत्यादि निस्ती-saM0 ) ॥ Page #265 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके धरप्रव ॥ 22 ॥ इलाती 'माइजिणिंदाणं आइमगणहर यष्टमं द्वारं वियरीतुमाह 'सिरिउसमसेण 1 पशु सोहसेण 2 चारु 3 वज्जनाहक्खा 4 / चमरो 5 पज्जोय 6 वियम्भ 7 दिपणपहवो 8 वराहो 9 य ॥ 30 ॥ द्वारयोः पहनंद 10 कोन्युहावि 11य सुभोम 12 मंदर 13 जसा 14 अरिहो 15y। जिनगर चक्काउह 16 संवा 17कुभ 18 भिसय 19मल्लो 20 य सुभो21 y॥30॥ वरदत्त 22 अज्जदिन्ना 23 तहिंदभूई 24 गणहरा पढमा । तिन्यः सिरसा रिसहाईणं हरंतु पावाई पणयाणं ॥ 306 ॥ गाधा 'सिरि उसमसेणे' त्यादि गाथात्रयम् , श्रीऋषभसेन प्रभुसिंहसेन-चारु-वज्रनाभाख्याः चमरः प्रद्योत- 304. -विदर्भ-दत्तप्रभवः वराहश्च प्रभुनन्द कौस्तुभावपि सुभौम-मन्दर यशसः अरिष्टच चक्रायुध-शम्बो कुम्भः भिषजो मलिश्व सुम्भश्च वरदत्त आयदत्तः तथा इन्द्रभृतिश्च, एते प्रथमगणधराः शिष्या वृषभादीनां जिनानां हरन्तु दुरितानि प्रणतानाम् ॥ 304-306 ॥ इदानीं 'पवित्तिणित्ति नव द्वारमाह*बंभी 1 फग्गु 2 सामा 3 अजिया 4 तह कासवी 5 रई 6 सोमा 7 / सुमणा 8 वारुणि9 सुजसा 10 धारिणी11धरिणी 12 धरा 13 पउमा 14 ॥ 30 ॥ अज्जा सिवा 15 सुहा 16 वामणी 17 यरक्खी 18 य बंधुमैनामा 19 / पुष्फवई 20 अनिला 21 जक्खदिन 22 तह पुष्फचूला 23 य ॥ 308 ॥ ॥ 221 1 तुलना-विचारसारः (गाथा 174-176) ॥ 2 तुलना-विचारसारः (गाथा 183-14) / Page #266 -------------------------------------------------------------------------- ________________ प्र्व्च्न्सारोद्धारे। सटीके |222 ॥ 310 चंदण 24 सहिया उ पवत्तिणीओ चउचीसजिणवरिंदाणं । दुरियाई हरंतु सया सत्ताणं भत्तिजुत्ताणं ॥ 30 ॥ |10द्वारे 20 sthAnadhaMbhI'tyAdi गाथात्रयम् , तत्र ब्राह्मी फल्गुः श्यामा अजिता तथा काश्यपी रतिः सोमा सुमना बारुणी कानि सुयशा धारिणी धरिणी धरा पना इति प्रथमगाथायां चतुर्दश प्रतिनीनामानि । आर्या शिवा शुभा दामिनी गाथा च रझी च बन्धुमतीनामा पुष्पवती अनिला यशदत्ता तथा पुष्पचूला, चः 'समुच्चये सर्वत्र, चन्दनासहिता तु एताः प्रवर्तिन्यश्चतुर्विशतेजिनेन्द्राणां दुरितानि हरन्तु सदा सत्त्वाना भक्तियुक्तानाम् ॥ 307-306 / / 312 इदानीं 'arihaMtajjaNaThANa'tti दशमं द्वारं विचरीतुमाह pra.A.82 ... अरिहंत 1 सिह 2 पवयण 3 गुरु 4थेर 5 बहुस्सुए 6 तवस्सी 7 या .. वच्छल्लया य एसि अभिक्खनाणोवोगोय ॥ 10 ॥ दसण9विणए 10 आवस्सए ya11 सीलब्धए 12-13 निरियारो। खणलव 14 नव 15 च्चियाए 16 वेयावच्चे समाही 17 य ॥ 31 ॥ अप्पुयनाणगहणे 18 सुयभत्ती 19 परयणे पभावणया 20 / एएहिं कारणेहिं तित्थयरसं लहै जीवो ॥ 312 ॥ [Ava0 नियुक्ति 176-181] 'अरिहंते' स्पादि 'गाथात्रयम् , अत्र प्रथमगाथायां अष्टौ कारणान्युक्तानि, द्वितीयगाथायां नत्र, | ॥ 222 ॥ 1.समुच्चये चन्द0 सं ॥ 2 तित्थरत्तं mu0 ॥ 3 gaathaadshk-मु.॥ . . .. Page #267 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके तृतीयगाथायां त्रीणि, तब प्रथमगाथाव्याख्या- 'अशोकाद्यष्टमहापानिहार्यादिरूपां पूजामहन्तीत्यहन्त:तीर्थकराः 1, अपगतमकलकर्माशाः परमसुखिन एकान्तकृतकृत्याः सिद्धाः 2, प्रवचन-द्वादशाङ्ग तदुपयो- 10 द्वारे गानन्यत्वात्सयो चा प्रवचनम् 3, गृणन्ति यथावस्थितं शास्त्रार्थमिति गुरवो-धर्मोपदेशादिदातारः 4, 20 स्थानस्थविरा जाति-श्रुत-पर्यायभेदभिन्नाः, तत्र जातिविराः पष्टिवर्षप्रमाणाः, श्रुतस्थविराः समवायाङ्गधारिणः, कानि पर्यायस्थविरा विंशतिवर्षव्रतपर्यायाः 5, बहु-प्रभूतं श्रुतं येषां ते बहुश्रुताः, तच्च बहुश्रुतत्वमापेक्षिकं प्रतिपत्त । गाथा व्यम् , श्रुतं च त्रिधा-सूत्रतोऽर्थत उभयतश्च, तत्र सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधराः प्रधाना इति , विचित्रमनशनादिभेदभिन्नं तपो विद्यते येषां ते तपस्विनः-मामान्यसाधवः 7, अर्हन्तश्च सिद्धाश्च प्रवचनं च गुरवश्व स्थविराश्च बहुश्रुताश्च तपस्विनश्च अईन्सिद्ध-प्रवचन-गुरु-स्थविर-बहुश्रुत-तपस्विनः, सूत्रे pra.A.82 च 'बहुम्सुए' इत्यत्र एकारः प्राकृतत्वादलाक्षणिकः, तेषु, 'एसिति प्राकृतत्वात्सप्तम्यर्थे षष्ठी, तत एतेषु मनस स्थानेष वत्सलभावो वत्सलता-अनुरागः यथावस्थितगणोत्कीतनं तदनुरुपोपचारलक्षणा तीर्थकग्नाकर्म बन्धकारणमिति शेषः, तथा अभीक्ष्णम्-अनवरतं ज्ञानोपयोगो-जाने व्याप्रियमाणता, इदमष्टमं कारणम् । अथ द्वितीयगाथाव्याख्या- दर्शन-सम्यक्त्वं विनयो-ज्ञानादिविनयः, स च प्रागेवोक्तो वक्ष्यमाणो वा, दर्शनं च विनयश्च दर्शन-विनयं समाहारद्वन्द्वः तस्मिन 8-10, आवश्यकम्-अवश्यकर्तव्यं प्रतिक्रमणादि तस्मिन् 11, शीलानि च व्रतानि च शील-व्रतम् , अत्रापि समाहारद्वन्द्वः तस्मिन् , तत्र शीलानि-उत्तरगुणाः, ॥ 223 ॥ 1 तुलना- मावश्यकसूत्रस्व हारिमद्री वृत्तिः (पृ.116) ॥ - FE . . Page #268 -------------------------------------------------------------------------- ________________ प्र्व्च्न्सारोद्धारे। सटीके 20 स्थान कानि । गाथा 310. ॥ 224 ॥ pra.A.8 व्रतानि-मूलगुणाः, तेषु निरतिचारः सन् तीर्थकरनामकर्म बध्नातीति क्रियायोगः 12-13, एतावता पश्च कारणान्युक्तानि, तथा क्षण-लवे तपसि त्यागे वैयावृत्ये च समाधिस्तीर्थकरनामकर्मबन्धकारणम् , तत्र क्षण-लवग्रहणमशेषकालविशेषोपलक्षणम् , क्षण लवादिषु कालविशेषेषु निरन्तरं संवेगभावनातो ध्यानासेवनतश्च समाधिः क्षण-लवसमाधिः 14, तथा तपसि-बाह्या-उभ्यन्तरभेदभिन्ने यथाशक्ति निरन्तरं प्रवृत्तिस्तपःसमाधिः 15, त्यागो द्विधा-द्रव्यत्यागो भावत्यागश्च, द्रव्यत्यागो नाम आहारोपधिशय्यादिनामप्रायोग्याणां परित्यागः, प्रायोग्याणां च यतिजनेभ्यो दानम् , भावत्यागः क्रोधादीनां विवेको ज्ञानादीनां च यनिजनेभ्यो वितरणम् , एतस्मिन् द्विविधेऽपि त्याग सूत्रानतिक्रमेण यथाशक्ति निरन्तरं प्रवृत्तिम्त्यागममाधिः 16, वैयावृत्त्यं दशविधम् , तद्यथा-आचार्ययावृत्यम् 1, उपाध्याय वैयावृत्यम् 2, स्थविरवैयावृत्यम् 3, तपस्विवैयावृत्त्यम् 4, ग्लानवैयावृत्यम् 5, शैक्षकवैयावृश्यम् 6, साधर्मिकवैयाबृत्यम् 7, कुलवैयावृत्त्यम् 8, गणवयाच्यम् 6, सङ्घयावृत्यम् 10 चेति, एकैकं त्रयोदशविधम् , तद्यथा-भक्तदानम् 1, पानदानम् 2, आसनप्रदानम् 3, उपकरणप्रन्युपेक्षा 4, पादप्रमार्जनम् 5, षखप्रदानम् 6, भेषजप्रदानम् 7, अध्वनि साहाय्यम् 8, दुष्ट-स्तेनादिभ्यो रक्षणम् है, वसतो प्रविशता दण्डकग्रहणम् 10, कायिकामात्रकसमर्पणम् 11, संज्ञामात्रकसमर्पणम् 12, श्लेष्ममात्रकसमर्पणम् 13 चेति, एतेषु वैयावृत्त्यभेदेषु यथाशक्ति निरन्तरं प्रवृत्नियावृत्त्यसमाधिः 17, अथ तृतीयगाथाव्याख्या-अपूर्वस्य ज्ञानस्य निरन्तरं ग्रहणमपूर्वज्ञानग्रहणम् अष्टादशं तीर्थकरनामकर्मबन्धकारणम् 18, एकोनविंशतितमं श्रुतभक्तिः-श्रुतविषयं बहुमानम् 19, विंशतितम प्रवचनप्रभावना यथाशक्ति silbaniasisaswwwduadiminister // 224 // anistan Page #269 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 225 ॥ प्रवचनार्थोपदेशदानादिरूपा, एभिरनन्तरोक्तैः कारणइ' स्तीर्थकरत्वं लभते जीवः । / 310-312 ॥ एतानि च कानिचित्सूत्रकार एव स्वयं व्याचष्टे संघी पवयणमित्थं गुरुणो धम्मविएसयाईया । सुक्तत्थोभयधारी बहुस्सुया होंति विक्खाया ॥ 313 ॥ जाई - सुय परियाए पच्च थेरो तिहा जहकमेणं । सरसो समवायधारओ वीस वरिसो य ॥ 314 ॥ भतो पूया वनप्पडण वज्जणमचत्रवायस्स । आसायणपरिहारो अरिहंताईण वच्छल्ल ॥ 315 ॥ अर्गरित्सरि सणसृडी य विषयसुद्धी य । आवस्यजोपसु सील-वएसु निरइयारो ॥ 316 / / संवेगभावणा झाणसेवणं अर्-लवाइकाले । तवकरणं जजणसंविभागकरणे जहसमाही ॥ 317 ॥ वेयावच्चं दसहा गुरुमाईणं समाहिजणणं च । किरियादारेण तहा अपुव्वनाणस्स गहणं तु ॥ 318॥ 1वीसस्थानक पविष्यादि दर्शनार्थ द्रष्टव्यः - लोकप्रकाशः (sarga 30|1H) ॥ arm mb 1 2 gA 3 pra ghara Page #270 -------------------------------------------------------------------------- ________________ 10 प्रवचनसारोद्धारे सटीके 20 कानि गाथा ॥ 226 ॥ 313 319 pra.A. आगमबहुमाणो चिय तित्थरस पभावणं झास्त्ती। एएहिं कारणेहिं तित्थयरत्तं समजिणइ ॥ 319 ॥ 'संघोपवयणमित्यादिगाथासप्तकम् , व्याख्यातार्थ चैतत् , नवरं स्थविर बहुश्रुतयोर्गाथानुलोम्याद्वथतिक्रमनिर्देशः, तथा तृतीयगाथायां भक्तिः-आन्तरो बहुमानविशेषः, पूजा-यथाचित्येन पुष्प-फलाऽऽहार-वस्त्रादिभिरुपचारः, वर्णम्य श्लाघायाः प्रकटनं- प्रकाशनम् , बर्जेनं परिहरण मवर्णवादस्य-अश्लाघायाः, आशातनाया-वक्ष्यमाणायाः परिहारो-वर्जनम् , एतदहंदादीनां सप्तानां वात्सल्यं-वत्सलता । तथा षष्ठगाथायां वैयावृत्य-भक्त-दानादिक्रियाद्वारेण गुर्वादीनां समाधिजननं तत् पुनदंशधा पूर्वोक्तप्रकारेण, यद्वा शील-बताभ्यामेकमेच कारणं कृत्वा समाधिरिति विभिन्नमेव तीर्थकरगोत्रबधस्थानं विवक्ष्यते, ततो वैयावृत्यं दशधा गुर्वादीनो तथा तेषामेव क्रियाद्वारेण समाधिजननं-कार्य-करणद्वारेण स्वस्थतापादनमिति । तथा ऋषभनाथेन वर्धमानस्वामिना च पूर्वभवे एतान्यनन्तरोक्तानि सर्वाण्यपि स्थानान्यासेवितानि, मध्यमेधु पुनर्राजतस्वामिप्रभृतिषु द्वाविंशतितीर्थकरेषु केनायकम् , केनापि द्वे, केनापि त्रीणि, यावत् केनापि सर्वाण्यपि स्थानानि स्पृष्टानीति । एतच्च तीर्थकरनामकर्म मनुष्यगतायेव वर्तमानः पुरुषः, स्त्री, नपुसको वा तीर्थकर भवात् पाएतस्तृतीयभवं प्राप्य बद्धमारभते । आह-तीर्थकरनामकर्मणो जघन्यत उत्कर्ष तश्च बन्धस्थितिरन्तःसागरोपमकोटाकोटीप्रमाणा ततः कथमुक्तं तीर्थकरभवात्प्राक् तृतीयभवे बद्धयत इति, नैष दोषः, द्विविधो हि बन्धो-निकाचनारूपोऽनिकाच ॥ 22 Page #271 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 227 ॥ नारूपश्च तत्र अनिका चनारूपस्तुतीयभवात्प्राक्तरामपि भवति, जघन्यतोऽप्यन्तः सागरोपम कोटाकोटीप्रमाणत्वात्, निकाचनारूपस्तु तीर्थकर भवात्प्रावतृतीयभव एव । 1 "तंक बेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भयवओ तहयभोसकताणं ॥ 1 ॥ " [आव. नि. 183] ति वचनप्रामाण्यात्, तत्र निकाचितमवन्ध्यफलम् इतरत उभयथापि, निकाचनारूपश्च बन्धस्तृतीयभवादारभ्य तावन्प्रवर्तते यावतीर्थकरभवे अपूर्वकरणस्य सङ्ख्यया भागाः, तत उद्धब अर्रोछेदः केवलज्ञानोत्पत्तौ च अष्टमहाप्रातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे सति सदेव - मनुजासन्त् परिषदि ग्लानिपरिहारेण धर्मदेशनया - श्रुत चारित्ररूपधर्मप्ररूपणलक्षणया चतुस्त्रिंशता देहसौगन्ध्यादिभिरतिशयैः पञ्चत्रिंशता बुद्धवचनातिशेपैश्व तद्वेयन इति । / 313-319 ॥ अथ 'जिणजणणी - जणयनाम' श्येकादशं द्वारमाह "मरुदेवी 1 विजय 2 सेणा 3 सिडत्था 4 मंगला 5 सुसोमा 6 य । पुहवी 7 7 लक्खण 8 रामा 9 नंदा 10 विषह 11 जया 12 सामा 13 ॥ 320 ॥ सुजसा 14 सुन्वय 15 ऐरा 16 सिरी 17 देवी 18 पभावई य 19 / पउमावई 20 बप्पा 21 सिव 22 वम्मा 23 तिसला 24 इय ॥ 321 ॥ आ तच कथं वेद्यते ? अलान्या धर्मदेशनादिभिः । बध्यते तत्तु भगवतस्तृतीयमवमवष्वक्य ॥ 1 ॥ 1 तुलना विचारसारः 10, 61,7881 ॥ 2 सामा- A. नियुक्तिः ॥ 3 रामा- आब. नि. ॥ 4 सुबै-जे ॥ 5 ईय जे. ॥ 11 द्व जिन जननि जनक नामाइ गाथा 320 324 प्र. A. ॥ 227 Page #272 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके जिनजननि ॥228 ॥ जनक नामानि गाथा 320 नाभी जियसत्तू या 2, जियारि 3 संवरे 4 इय । मेहे 5 घरे 6 पैढे 7 य, महसणे य खत्तिए 8 ॥ 322 ॥ सुग्गीवे । दढरहे 10 विण्डू 11, वसुपुज्जे 12 य खत्तिए । कयवम्मा 13 साहसणं 14 य, माण 15 विस्ससेणे इय 16 ॥ 323 ॥ सूरे 17 सदसणे 18 कुमै 19, सुमित्त 20 विजए 21 समुद्दविजए 22 y। राया य अस्ससेणे 23 सिहत्थे 24 'विय खत्तिए ॥ 24 ॥ [आव. नियुक्ति 385-386] 'marudevI'tyAdigAthA , भगवत शरमवामिनो गाला मरुदेवी, अजितस्वामिनो विजया, सम्भवनाथस्य सेना, अभिनन्दनस्य सिद्धार्था, सुमतिनाथस्य मङ्गला, पद्मप्रभस्य सुसीमा, सुपार्श्वस्य पृथिवी, चन्द्रप्रभम्य लक्षणा, सुविधिस्वामिनो रामा, शीतलस्य नन्दा, श्रेयांसस्य विष्णुः, वासुपूज्यस्य जया, विमलम्य श्यामा, अनन्तजिनस्य सुयशाः, धर्मनाथस्य सुव्रता, शान्तिनाथस्य अचिरा, कुन्थुनाथस्य श्रीः, अरस्वामिनो देवी, मल्लिजिनस्य प्रभावती, मुनिसुव्रतस्य पद्मावती, नमिनाथस्य वना, अरिष्टनेमेः शिवा, पार्श्वनाथस्य वामा, वर्धमानस्वामिनस्त्रिशला ॥ 320-321 ॥ तथा आदितीर्थकृत ऋषभस्वामिनः पिता नाभिः, अजितजिनस्य जितशत्रुः, सम्भवस्वामिनो जितारित, अभिनन्दनस्य संवरः, सुमतिनाथस्य मेघः, पद्मप्रभस्य धरः, सुपार्श्वस्य प्रतिष्ठा, candraprabhasya 324 pra.A.. // 228 - Page #273 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 229 ॥ महासेनः क्षत्रियो राजा, सुविधिस्वामिनः सुग्रीवः, शीतलस्य दृढरथः, श्रेयांसस्य विष्णुः, वासुपूज्यस्य सुपूज्यः क्षत्रियः, विमलम्य कृतवर्मा, अनन्तजिनस्य सिंहसेनः, धर्मनाथस्य भातुः शांतिनाथस्य विश्वसेनः कुन्थुनाथस्य शूरः अरस्वामिनः सुदर्शन: मल्लिजिनस्य कुम्भः मुनिसुव्रतस्य सुमित्रः, नमिनाथस्य विजयः, अरिष्टनेमेः समुद्रविजयः पार्श्वनाथस्य राजा अश्वसेनः वर्धमानस्वामिन सिद्धार्थः क्षत्रिय इति । / 322 - 324 ॥ इदानीं 'जिणजणणी-जणयगई' सि द्वादशं द्वारमाह अहं जणणीओ तित्थयराणं तु हृति सिद्धाओ । अट्ट य सकुमारे माहिंदे अड्ड बोडव्या ॥ 325 ॥ नागे उसहपिया सेसाणं सन्त हुति ईसाने । य सर्णकुमारे माहिंदे अड घोडव्वा । / 326 / / 'अह' मित्यादि गाथाद्वयम् अष्टानां तीर्थकृतामृषभादीनां चन्द्रप्रभान्तानां जनन्यो- मातरो भवन्ति सिद्धा तदनु सुविध्यादीनां शान्ति नाथयन्तानामष्टौ जनन्यः सनत्कुमारे- तृतीय देवलोके गताः, तथा कुप्रभृतीनां श्रीमहावीरान्तानामष्टौ जनन्यो माहेन्द्रे - चतुर्थदेवलोके गता बोद्धव्या इति ॥ 325 ॥ अड तथा नागेषु - नागकुमारेषु भवनपतिद्वितीयनिकायवर्तिषु सुरेषु श्री ऋषभनाथपिता - नाभिनामा गत इति शेष:, तथा शेषाणामजितनाथ प्रभृतीनां चन्द्रप्रभान्तानां सप्त पितरो भवन्ति गता ईशाने - द्वितीयदेवलोके । 12 द्वारे जिन जननी जनकगति गाथा 325 326 pra.A.85 // 229 // Page #274 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धार सटीके ॥ 23 ॥ द्वारयोः उत्कृष्टेतरजिनाः गाथा 327 pra.A.85 आ 'सैद्धान्तिकास्तु श्रीअजितस्वामिपितुर्जितशत्रोमुक्तिगमनमाचक्षते, अनुयोगद्वारादौ तथैव भणनात् , श्रीहेमसूरिः "राजा बाहुबलिः सूर्ययशाः सोमयशा अपि । अन्येऽप्यनेकशः केऽपि, शिवं केऽपि दिवं ययुः ॥ 1 ॥ " जितशत्रुः शिवं प्राप, सुमित्रस्त्रिदिवं गनः" / इति yogshaastre[3|112 टीका] त्रिषष्टिचरितेऽपि च,A तथा सुविधि प्रभृतीन शान्तिनाथान्तानामष्टी च पितरः सनत्कुमारे-तृतीय देवलोके, तथा कुन्थु प्रमुखाणां श्रीमहावीरान्तानामष्टो पितरो माहेन्द्र-चतुर्थदेवलोके गता बोद्धव्याः ॥ 326 ॥ 12 ॥ इदानीं 'उक्किट्ठ-जहन्नेहिं संवा विहरंत तित्थनाहाणं । ' इति त्रयोदशं द्वारं गाथापूवार्धन, तथा 'जम्मसमावि संखा उक्किट्ठ जहनिया तेसिं । ' इति चतुर्दशं च द्वारं गाथोत्तरार्धेन विवृणोति सत्तरिसयमुक्कोसं जहन वीसा य दस य विहरंति । जम्मं पइ उक्कोसं वीसं दस हुति उ जहन्ना 327 ॥ 'सत्तरी' त्यादि, सप्तत्यधिकं शतमुत्कृष्टत एककालं तीर्थकृता समयक्षेत्रे विहरति । पञ्चसु भरतेष्वे. कैकस्य भावादेरवतेष्वपि पञ्चसु तावता भावात् , पञ्चसु च महाविदेहेषु प्रत्येकं द्वात्रिंशता विजयः AA चिन्ह द्वयमध्यवर्तीपाठ:-जे.नास्ति । / 1"जितशत्रु सुमित्रविजयौ दीक्षितौ सिद्धी' इति तूत्तराध्ययनदीपिकायाम-लोकप्रकाशः (3180 पश्चात) ॥2तुल्ना-'jitshtruyyau मुक्तिं सुमित्रस्त्रिदिवंगतः' इति योगशास्त्रवृत्ती, 'तृप्तो न पुत्रैः सगरः' इति श्लोकवृत्ती; श्रीवीरमातापित्रोस्तु श्री आचाराओं द्वादशदेवलोकेऽपि गतिरुक्तेति ज्ञेयम्-- lokprkaashH(32||180pshcaan) ||3 प्र्भृतीनाम्स्स्त्ती-जे.॥ 4 प्रमुखाणामष्टी-जे. / / 230 ॥ : SHRIES Page #275 -------------------------------------------------------------------------- ________________ 13-14 द्वारयोः उत्कृष्टेतरजिनाः गाथा 327 pra.A.86 कलितेषु तीर्थकता पष्टयधिकशतस्य सद्भायादेतत्सङ्ख्थायाः सम्भव इति । तथा जघन्यतो विंशतिस्तीर्थक्रत एककालं विहरमाणाः प्राप्यन्ते । तथा-इजम्बूद्वीपस्य पूर्वविदेह शांतामहामना द्विभागीकृते दक्षिणोत्तरसारोद्धारे । दिग्विभागेनकै कस्य सद्भावान द्वौ, अपरविदेहेऽपि शीतोदया महानद्या द्विभागीकृते तथैव द्वौ जिनेन्द्रौ, मिलिनाश्चत्वारः, एवमपरद्वीपद्वयसम्बन्धिमहाविदेह चतुष्टयेऽपि चत्वारश्चत्वार इति पञ्च चतुष्का विंशतिः, सटीके भरतैरावतयोस्तु एकान्तसुषमादावभाव एच ! अन्ये तु सूग्यो दशैव ज बन्यतो विहरन्तीति मन्यन्ते । पञ्चानां ॥ 231 ॥ महाविदेहाना पूर्वा-'परविदेहयोः प्रत्येकमेकै कम्य विहरतः सद्भावेन दशानामेव तीर्थकृतां प्राप्यमाणत्वात , तथा जन्म प्रति-जन्माश्रित्योत्कृष्टन एककालं विहरमाण जिनविंशनिवत् विंशतिस्तीर्थकृतो भवन्ति, यता सर्वेषामपि तीर्थकृतामधगत्रसमय एव जन्म, ततो महाविदेहेषु तीर्थकृज्जन्मयमये भरतरावतक्षेत्रेषु दिवससद्भावेन तीर्थदुत्पत्यभावादेतावन्त एवं प्राप्यन्ते । / ननु महाविदेहक्षेत्रवर्तिषु विजयेषु चतुभ्योऽधिकानामपि तीर्थकृतामुत्पत्तेः सम्भवात् कथमुत्कृष्टपदे विंशतिरेवेति ?, उच्यते, इह हि मेरौ पण्डकवने चूलिकायाश्चतसृषु पूर्वादिषु दिक्ष प्रत्येक चतुयोजनप्रमाणवाहल्याः पञ्चयोजनशतप्रमाणायामा मध्यभागेऽर्धतृतीययोजनशतप्रमाणविष्कम्मा अर्धचन्द्रसंस्थान संस्थिताः सर्वश्वेतसुवर्णमय्यश्चतस्रोऽभिषेकशिलाः, तत्र चूलिकायाः पूर्व दिग्भाविन्या पाण्डकबलशिलायां द्वे तीर्थकराभिषेकसिंहासने, तद्यथा-एकमुत्तरत एक दक्षिणतः, तत्र ये शीताया महानधा उत्तरतः कच्छादिषु विजयेषु तीर्थकरा उपजायन्ते ते उत्तराहे सिंहासने सुरेन्द्ररभिषिच्यन्ते । 1 णजिन(ना) viNshtistiirthkRto-मु.॥ ॥ 23 ॥ Page #276 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके द्वारयोः ॥ 23 ॥ ये पुनः शीताया महानद्या दक्षिणतो मङ्गलावतीप्रमुखेषु विजयेषु उत्पद्यन्ते ते दाक्षिणात्ये सिंहासने' सुरेन्द्ररभिषिच्यन्ते । सथा चूलिकायाः पश्चिमदिग्भाविन्या रक्तकम्बलशिलायां वे सिंहासने, तद्यथा-एकमुत्तरतः एक दक्षिणतः, तत्र शीतोदाया >महानद्या उत्तरतो गन्धिलाक्तीप्रमुखेषु विजयेषु ये सार्थकरा उत्पधन्त ते उत्सराह निहामने सुरेन्द्ररभिषिच्यन्ते, ये पुनः शीतोदाया महानद्या दक्षिणतः पद्मादिषु विजयेषु तीर्थङ्करा उत्पद्यन्ते ते दक्षिणात्ये सिंहासने सुरेन्द्ररभिषिच्यन्ते, तथा चूलिकाया दक्षिणदिग्भाविन्यामतिपाण्डुकम्बलशिलायां ये भग्तक्षेत्रसमुद्भवामतीर्थकरास्तेऽभिषिच्यन्ते, उत्तरदिग्भाविन्यां स्वतिरक्तकम्बलशियामै रावनक्षेत्रसमुद्ध वास्तीर्थकगस्तेऽभिषिच्यन्ते, सिंहासनानि च सर्यरत्नमयानि सर्वाण्यपि प्रत्येक पञ्चधनुःशतायामविष्कम्भान्यर्धत्तीयधनुःशतवाहल्यानीति, ततः समधिकाभिषेकसिंहासनाभावादेव विदेहेषु चतुर्योऽधिकाना तीर्थकृतामेककालमुत्पत्यभाव इति, जघन्यतः पुनर्देशैव एककालमुत्पद्यन्ते, पञ्चसु भरतेषु पञ्चसु चरखतेषु प्रत्येकमेकैकस्य सद्भावात् , भरतैरवतेषु हि जिनजन्म समय महाविदेहेषु दिनसद्धावानाधिकानामुत्पत्तिरिति ॥ 327 ॥ 13-14 // उत्कृष्टेतरजिनाः गाथा 327 pra.A.86 म्म्म्म्म् 1 सनेऽमिषियन्ते-जे." डीचिह्रदयमध्यवर्तीपाठस्थले जे. प्रतौ इत्थं पाठ: "महानद्या दक्षिणत: पनादिषु विजयषु ये तीर्थ करा उस्पद्यन्ते तदा दाक्षिणात्ये सिंहासनेऽभिषियन्ते, ये तु शीतोदामा महानद्या उत्सरतो गन्धिलावतीप्रमुखेषु बिजयेषु जायन्ते ते उत्तराहे सिंहासने, तथा चलिकाया" 2वत. मु. / 30वाः सिंहासने-जे. ॥ ॥ 232 ॥ - : .: :..... Page #277 -------------------------------------------------------------------------- ________________ 15 द्वारे गणधर प्रवचनसारोद्धारे सटीके मानं ॥ 233 ॥ गाथा 328330 pra.A.86 इदानीं 'जिणगणहर' त्ति पञ्चदशमं द्वारमाह चुलसीइ ! पंचनवाई 2 घिउत्तरं 3 सोलसोत्तरं 4 ca syN। sattattara. पणनई 7 तेणउई 8 'अट्ठसीई य 9 ॥ 328॥ एकासीई 10 छावत्तरी 11 य छोवटि 12 सत्तवन्ना 13 य । पन्ना 14 तेयालीसा 15 छत्तीसा 16 चेव पणतीसा 17 ॥ 329 [आव.नि.266-267] सेत्तीस 18 अद्ववीसा 12 अट्ठारस 20 चेव तह य सत्तरस 21 / एक्कारस 22 दस 23 एधारोन 24 इय मणहरपमाणं ॥ 330 ॥ 'चुलसी' इत्यादि गाथात्रयम् , भगवत आदितीर्थकरस्य चतुरशीतिगणधराः, अजितस्वामिनः पञ्चनवतिः, शम्भवनाथस्य द्वयु त्तरं शतम् , अभिनन्दनस्य षोडशोत्तरं शतम् , सुमतिनाथस्य परिपूर्ण शतम् , पद्मप्रभस्य सप्ताधिकं शतम् , सुपार्श्वस्य पश्चनवतिः, चन्द्रप्रभस्य विनवतिः, सुचिधिस्वामिनी. 'ष्टाशीतिः, शीतलनाथस्य एकाशीतिः, श्रेयांसस्य पट् सप्ततिः, वासुपूज्यस्य षट्षष्टिः, विमलस्य सप्त- पश्चाशत् , अनन्तजितः पश्चाशत् , धर्मस्य त्रिचत्वारिंशत् , शान्तिनाथस्य षट्त्रिंशत् , कुन्थुनाथस्य पञ्चत्रिंशत् , अरजिनस्य त्रयस्त्रिंशत् , मल्लिस्वामिनोऽष्टाविंशतिः, मुनिसुव्रतस्याष्टादश, नमिनाथस्य सप्तदश, अरिष्टनेमेरेकादश * नेमिनाथस्याष्टादशेति केचिन्मन्यन्ते, * पार्श्वनाथस्य दश, वर्धमानस्वामिन 233 / / 1 असीयाइ-जे. ॥ 2 ईय-जे. चिन्हदयमध्यवर्ती पाठ: जे. नास्ति । Page #278 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारें सटीके । मुनिमानं गाथा 331. ॥ 234 / श्चैकादशैवेति, * एतत् ऋषभादीनां चतुर्विशनेस्तीर्थकृतां यथाक्रम गणधराणा-मूलसूत्रकर्तृणां प्रमाणम ॥ 328-330 ॥ इदानीं 'मुणि' ति पोडशं द्वारमाह चुलसीइ सहस्सा 1 एगलव 2 दो 3 तिन्नि 4 तिनि लक्खा य । वीसहिया 5 तीसहिया 6 सिन्नि य 7 अड्डाइय 8 du9एक्कं 10 ॥ 331 ॥ घरासीह सहस्सा 11 'विसत्तरी 12 अट्ठसहि 13 छावट्ठी 14 / चउसट्ठी 15 पासठ्ठी 16 सट्ठी 17 पन्नास 18 चालीसा 19 ॥ 332 / / तीसा 20 बीसा 21 अट्ठारसेव 22 सोलस 23 य चउद्दस सहस्सा 24 / एवं साहुपमाणं चउचीसाए जिणवराणं ॥ 333 ॥ अट्ठावीसं लक्खा अडयालीसं च तह सहस्साई । सम्धेसिपि जिणाणं जईण माणं विणिहि ॥ 334 ॥ pra.A.86 अवस्था गणधराणां सख्या आवश्यकनियुक्तिमनुसरति केवलं श्रेयांसप्रभोः छाबत्तरीस्थाने तत्र पात्रतरी इति पाठः । समवावाङ्गसूत्रानुसारं तु अजितजिनस्य 10 (सू.-10), सुविधिजिनतः कुन्थुजिनयावत् 86, 83, 66, 62, 56, 54,48, 90, 37 पाचप्रमोस्तु 10 गणधरा निर्दिष्टाः । / 1 बिउत्तरी-जे. / / 2 च-mu0 नास्ति । 234 ॥ Page #279 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके द्वारे मुनिमान गाथा ॥ 235 ॥ pra.A.87 'culasII'tyAdi गाथात्रयम, चतुरशीनिसहम्रा मुनीनामाजिनम्य 1, एकं लक्षं मुनीनाम- जितजिनस्य 2, एवं मुनि-तीर्थकतो मर्वत्र सम्बन्धः करणीयः, द्वे लक्षे 3, तिम्रो लक्षाः 4, तिम्रो लक्षा विंशत्यधिकाः 5, तिम्रो लग्नाविशदधिकाः 6, तिम्रो लभाः 7, द्वे मार्ध लक्ष 8, द्वे लक्षे 9, एकं लक्षम् 10, चतुरशीतिमहनाः 11. द्विसमतिमहलाः 12, अष्टपष्टियहमाः 13 पट्पष्टिमहम्राः 14, चतुःषष्टिमानाः 15, द्विषष्टिमहम्राः 13, पटिमहयाः 17, पश्चाशन्महयाः 18, चत्वारिंशत्सहस्राः 11, त्रिंशन्महस्रा: 20, विशतिहमा एमासमा 20 डिशसहस्राः 23, चतुदशमहम्राः 24, एतस्माधुप्रमाणं क्रमेण चतुर्विशनेनिनवगणां । / 331-3331! एतेषां सर्वमङ्ख्यामीलने यद्भवति तदाह- aTThAvosa'minyAdi अष्टाविंशतिलक्षाणि अष्टचत्वारिंशच तथा सहमाणि सर्वेषामपि जिनाना सम्बन्धिना यतीनां मान-परिमाणं विनिर्दिष्ट-विनिश्चितम, एतच्च ये श्रीजिनेन्द्र निजकरकमलेन दीसिताम्तेषामेवे कत्र पिण्डितानां परिमाणम् , न पुनर्गणधरादिभिरपि ये दीक्षिताम्तेपामनिबहुत्वादिति 1.334 ॥ 16 ॥ लोकप्रकाशे तु-"दं किल चतुरशीनिसहस्रादिकमधमादीनां तीर्थ कृतां श्रमणपरिमाणे प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यम् , इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिके आसीरन इति न्न्दीवृत्तौ। (3211080 पश्चात् ) / उक्ता विशेषमुनयो येडमी गणधरादयः । तेवर्जिवा सर्वसाधुमस्याः पूर्वनिरूपिताः । सामान्यमुनिसल्याः स्य: सर्वेषामई तामिह । यथायोगमावनीयास्ताः सर्वास्ताविकः स्वयम् ॥ एकोनविंशतिलक्षाः षडशीतिःसहस्रकाः । एकपञ्चाशदधिकाः (1986051) सामान्यमुनयोऽखिलाः । / लो.प्र. (321014-6) / तुलना-हीरप्रश्र, प्रकाश-2 प्रश्न ॥ Emomen manomemamaARANI // 23 // Page #280 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 17 द्वारे साध्वीमानं ॥ 236 / / 339 pra.A.87 इदानीं samaNI'tti सप्तदशं द्वारमाह 'तिन्नि यतिन्नि य 2तिनियछ 4 पंचचौरो 6 cau7 तिगेटक्के 9kaa10॥ लकवा उसह मोत्तु तदुवरि सहस्साणिमा संखा ॥ 335॥ तीसा 2 छत्तीसा 3 तीस 4 तीस 5 वीसा 6 य तीस 7 असीई 8 य । वीसा 1 दसमजिणिंदे लक्खोवरि अज्जिया छक्कं ॥ 336 / / लक्खो तिन्नि सहस्सा 11 लक्खो 19 लक्खो य अट्ठसयाहिओ 13 / पासही 14 पुण यासट्ठी 'सहस्स अहिया चउसएहिं 15 ॥ 337 / / छसयाहिय हगसट्ठी 16 सट्ठी छसयाई 17 सही 18 पणपन्ना 19 / पन्ने 20 गचत्त 21 चत्ता 22 अडतिस 23 छत्तीस सहसा य 24 ॥ 33 ॥ चोयालीसं लकवा छायालसहस्स उसयसमग्गा । अज्जाछक्कं एसो अज्जाणं संगहो सव्वो ॥ 33 ॥ 'tini'ityAdi गाथापञ्चकम् , त्रीणि 1 त्रीणि 2 त्रीणि 3 पट् 4 पञ्च 5 चत्वारि 6 चत्वारि 7 त्रीणि 8 एक ह एकं 10 लक्षापयेतानि, तत्र ऋषभजिनस्य श्रीण्येवार्यिकालचाणि, ततो वृषभम्-आदिजिनं मुक्त्वा तदुपरि-पूर्वोद्दिष्टलक्षाणामुपरि क्रमेण यावन्तः सहस्राश्चरन्ति तावत आह-'तीसे' त्यादि, त्रिंशत 1 तुलना-आवश्यकनियुक्तिः (260-263), विचारसारः (185-188) / 2पंच चेव चुरो-जे.॥ 3 सहसा-mu0 ॥ ॥ 236 / / Page #281 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 237 ॥ सहस्रा इति सर्वत्र योज्यम् 2, पत्रिंशत् 3 त्रिंशत् 4 त्रिंशत् 5 विंशतिः 6 त्रिंशत् 7 अशीतिश्च 8 17 द्वारे विंशतिः 6 दशमजिनेन्द्रय-शीतलस्य एकलक्षोपरि आर्यिकापट्कमिति, अयं भावार्थः-श्रीऋषभदेवस्य साध्वीमानं आर्यिकालक्षत्रयं जातम् , अजितजिनस्यार्यिकालक्षत्रयं त्रिशमहलं रधिकम् , सम्भवजिनस्यायिकालमत्रयं गाथा पत्रिंशन्सहस्र रधिकम् , अभिनन्दनस्य साध्वीलक्ष षटकं त्रिंशत्यहस्र रधिकम् , सुमतिजिनस्यार्यिकालक्षपञ्चकं त्रिंशत्महस्र रधिम् , पद्मप्रभस्यार्यिकालक्षचतुष्टयं विशतिसहस्र रधिकम् , सुपार्श्वजिनस्यार्यिकालक्षचतुष्टयं त्रिंशत्सहस्र रधिकम , चन्द्रप्रभजिनस्य साध्वीलमत्रयम अशीतिसहस्ररधिकम् , सुविधिजिनस्यार्यि- pra.A.87 कालतमेकं विंशतिसहरत्रैरधिकम् , दशमजिनस्य श्रीशीतलस्य आर्यिकाणामेकं लक्षमाथिकापटक चेति । इदानीं श्रेयांमादिजिनसाध्वीमानमाह-श्रेयांसजिनस्य साध्वीनामेकं लक्षं सहसूत्र याधिकम् , श्रीवासुपूज्यस्य साध्वीनामेकं लक्षम् , श्रीविमलजिनस्यार्यिकालक्षं शताष्टाधिकम् , श्रीअनन्तजिनस्य द्विपष्टिमहस्राण्यार्यिकाणाम् , श्रीधर्मजिनस्य पुनरार्यिकाणां द्विषष्टिसहस्राणि चतुर्भिः शतैरधि कानि, 'श्रीशान्तिजिनस्यायिकाणामेकषष्टिसहस्राणि पड्भिः शतैरधिकानि, 'श्रीकुन्थुनाथस्यार्यिकाणां पष्टिमहस्राणि पड्भिः शतैरधिकानि, श्रीअरनाथस्यार्यिकाणां पष्टिसहस्राणि, श्रीमल्लिजिनस्यार्थिकाणां पश्चपञ्चाशत्सहस्राणि, श्रीमुनिसुव्रतस्यार्यिकाणां पश्चाशत्सहस्राणि, श्रीन मेरायिकाणाम् एकचत्वारिंशत्सहस्राणि, श्रीनेमेरार्यिकाणां चत्वारिंशत्सह- ॥ 237 ॥ स्त्राणि, श्रीपार्श्वजिनस्यार्यिकाणामष्टात्रिंशत्सहस्राणि, श्रीमहावीरजिनस्यार्यिकाणां पत्रिंशत्सहस्राणि, चः 1 समवायानसूत्रे शान्तिजिनस्य 89000 आर्यिकाः (sU081) ॥ 2 shriikunthunaathjinsyaa-sN0|| 3 arjinsyaa-sN.|| merowimwidiowwwmmaliniantvlayalamwo m Page #282 -------------------------------------------------------------------------- ________________ 18 द्वारे क्रिया मानं गाथा Mom - samuccaye प्रागुक्तार्यिकाणां सर्वसङ्ख्यामीलने यद्भवति तदाह-चतुश्चत्वारिंशल्लक्षाः षट् चत्वारिंशत्सहस्र चतुःप्रवचनसारोद्धारे शताधिकैः समग्राः-पूर्णा आर्याषट्कं च, एप आर्यिकाणां सङ्ग्रहः सर्व इति ॥ 335-336 ॥ 17 // सटीके 'वेचिय' ति अष्टादशं द्वारमाह वेउब्वियलहीणं बीससहस्सा सयच्छगम्भहिया 1 / ॥ 23 ॥ बीससहस्सा च उसय 2 'इगुणीससहस्स अट्ठसया 3 ॥ 34 ॥ agunniilaashss|अहार् उत्समा सोलसहस्स अट्ठसयं 6 / 'सतिसय पनरस 7ca दस 8 तेरसबारससहस दसमे 10 ॥ 341 ॥ एकारस 11 दस 12 नव 13 अट्ठ 14 सत्त 15 छसहस 16 एगवन्नसया 17 ॥ सत्तसहस्स सतिसया 18 दोनि सहस्सा नव सयाइ 19 ॥ 342 ॥ दुन्नि सहस्सा 20 पंचसय सहस्स 21 पन्नरससयाई नेमिमि 22 / एक्कारस सय पासे 23 सयाई सत्तेव वीरजिणे 24 ॥ 343 ॥ 'वेचियलहीणमित्यादि गाथाचतुष्कम् . वैक्रियलन्धिमतां-नानाविध क्रियरूपकरणशक्तानां मुनीनाम आद्यजिनेन्द्रम्प विंशतिः सहस्राणि षट्शताम्यधिकानि, श्रीअजितजिनस्य विंशतिसहस्राः सचतु:शताः-शतचतुष्टयाधिकाः, श्रीसम्भवजिनस्य एकोनविंशतिसहस्राः शताष्टकाधिकाः, श्रीश्रमिनन्दनस्य 343 pra.A.88 238 // 1 agu0-जे ॥ 2 सासय-जे ॥30आदिजिक्-sN0॥ ASSES Page #283 -------------------------------------------------------------------------- ________________ ARTHDomainewwwmousemininemmeeeeeeeewwer प्रवचन सारोद्धारे सटीके ॥ 236 ॥ एकोनविंशतिः सहस्राणि, श्रीसुमतिजिनस्य चतुःशताधिका अष्टादश सहस्राः, श्रीपद्मप्रभस्य पोडश सहस्राणि अष्टोत्तरशताधिकानि, श्रीसुपार्श्वजिनम्य 'शतायाधिकाः पञ्चदश सहस्त्राः, श्रीचन्द्रप्रभस्य 19 द्वारे चतदेशसहस्राः, श्रीसुविधस्त्रयोदशसहस्राः, श्रीशीतलम्य द्वादशसहसाः, श्रीश्रेयांसस्य एकादश सहस्राः, | वादिमानं श्रीवासुपूज्यस्य दश सहस्राणि, श्रीविमल जिनस्य नय सहस्राणि, श्रीअनन्तजिनस्य अष्टौ सहस्राणि, गाथा श्रीधर्मजिनस्य सप्तसहस्राणि, श्रीशान्तिनाथस्य पटसहस्राणि, श्रीकुन्युजिनम्य एकपञ्चाशत शतानि-पच सहस्राण्येकशताधिकानीत्यर्थः, श्रीअरजिनस्य सप्तसहस्राणि त्रिभिः शतरधिकानि, श्रीमलिजिनस्य द्वौ सहस्री नवशताधिको, श्रीमुनिसुव्रतम्य द्वौ सहस्रो, श्रीनमिजिनस्य पञ्च सहस्राः, श्रीनेमिजिनस्य पञ्चदश pra.A.88 शतानि, श्रीपार्श्वजि नस्य कादश शतानि, श्रीवीरजिनस्य च शतानि मप्त वेति ॥ 340-343 ॥ 18 // इदानी 'cAi'ti एकोनविंशं द्वारं विवरीपुराह सड्वच्छसया दुवालस सहस्स 1 यारस य च उसयभहिया 2 ॥ बारे 3 कारससहसा 4 दससहसा छसयपन्नासा 5 ॥ 34 ॥ छन्नई 6 चुलसीई 7 छहत्तरी 8 सहि 9 अट्ठवन्ना य 10 / पन्नासाइ सयाणं 11 सयसीयाला हव बयाला 12 ॥ 345 / / पत्तीसा 13 पत्तीसा 14 अट्ठावीसा 15 सयाण चउच्चीसा 16 ! विसहस्स 17 सीलससया 18 चउद्दस 12 पारस 20 दससयाई 21 ॥ 346 ॥ 1 लोकप्रकाशे तु क्रियाणां पञ्चदश सहस्रस्त्रिंशताधिकाः । (32 / 465) इति ॥ 2 लस्य-सं ॥ 3 छ्त्तीसा-मु.॥ ॥ 239 ॥ Page #284 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 19 द्वा वादिमा गाथा 344 ॥ 24 ॥ pra.A.8 अट्ठसया 22 छक्ष सपा 23 चत्तारि सयाह 24 hu~ti वीरम्मि ! वाइमुणीण पमाणं चवीसाए जिणवराणं ॥ 347 ॥ 'सड्डे ऽत्यादि गाथाचतुष्कम् , प्रथमजिनस्य वादियतीनां द्वादशसहस्राः मार्धषट्शताः पञ्चाशदधिकैः पङिभः शतैरधिका इत्यर्थः, श्रीअजितजिनस्य द्वादशसहस्राश्चतुःशताधिकाः, श्रीसम्भवस्य द्वादशसहस्राः, श्रीअभिनन्दनस्य एकादशसहस्राः, श्रीमुमतिजिनस्य दशसहस्राः पञ्चाशदधिकषट्शताधिकाः । ___ 'छन्नई' इत्यादि गाथायामुत्तरार्धवर्ति शतानामिति पदं सर्वत्र सम्बध्यते, ततः श्रीपद्मप्रभम्य वादिना 'पण्णवतिः शतानाम् , कोऽर्थः ?-नवसहस्राः षट्शतैरधिका इति, श्रीसुपार्श्वजिनस्य चतुरशीतिः शतानाम, चतुर्भिः शरैरधिकानि अष्टौ 'सहस्राणीत्यर्थः, चन्द्रप्रभस्य पटसप्ततिः शतानाम् , षड्भिः शतैरधिकानि सप्त सहस्राणीत्यर्थः "श्रीसुविधिजिनस्य पष्टिः शतानाम् , षट् सहस्राणीत्यर्थः, श्रीशीतलजिनस्य अष्टपञ्चाशच्छतानाम् , पश्च सहस्रा अष्टशताधिका इत्यर्थः, श्रीश्रेयांसस्य पञ्चाशत् शतानाम् , पश्च सहस्राणीत्यर्थः, श्रीवासुपूज्यस्य सप्तचत्वारिंशच्छतानि, चत्वारः सहस्राः सप्तशताधिका इत्यर्थः, 'अहवा पायाल' ति अथवा मतान्तरेण श्रीवासुपूज्यस्य द्विचत्वारिंशच्छतानि, चत्वारः सहस्राः शतद्वयाधिका इत्यर्थः, श्रीविमलजिनस्य द्वात्रिंशच्छतानि, त्रीणि सहस्राणि शतद्वयाधिकानीत्यर्थः, श्रीअनन्तजिनस्य द्वात्रिंशच्छतानि, श्रीधर्मजिनस्य अष्टाविंशतिशतानि, सहस्रद्वयमष्टशताधिकमित्यर्थः, श्रीशान्तिनाथस्य शतानां 1 षण्णावतिशतानां-मु. ॥ 2 समवायाङ्गामिप्रायेण 8600 (सू-86) / / 3 सहस्राः c.je.sN.॥4 suvidherjinasya mu.||5 लोकप्रकाशे 3600(32/606) ॥ // 24 Page #285 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 249 ॥ ,, चतुर्विंशतिः, द्वे सहस्रं शतचतुष्टयाधिके इत्यर्थः, श्री कुन्थुजिनस्य द्वे सहस्र श्रीअरनाथस्य षोडश शतानि षट्शताधिकं सहस्रमित्यर्थेः, श्रीमल्लिजिनस्य चतुर्दशशतानि शतचतुष्टयाधिकं सहस्रमित्यर्थः, श्रीमुनि सुव्रतस्य द्वादशशतानि सहस्रमेकं शतद्वयाधिकमित्यर्थः, श्रीनमिजिनस्य दश शतानि सहस्रमित्यर्थः, श्रीनेमिजिनस्य अष्ट शतानि, श्रीपार्श्वजिनस्य पट् शतानि श्रीवीरजिनस्य चत्वारि शतानि भवन्ति इति वादिमुनीनांवादसमरेषु सुरासुरैरप्यजेयानां यतीनां प्रमाणं क्रमेण चतुर्विंशतेर्जिन वराणामिति ॥ 344-347 ॥ 19 // इदानीं 'अवही 'ति विंशतितमं द्वारमाह- ओहिनाणिनी नउई 1 चनवर 2 छण्णवैसयाणि 3 / अट्ठानवैसयाई 4 एक्कारस 5 दस 6 नवसहस्सा 7 ॥ 348 ॥ असीई 8 चुलसी 9 बहत्तरी 10 सठ्ठी 11 चउप्पण 12 अट्ठचत्ताला 13 / तेयाला 14 छत्तीसा 15 तोसा 16 पणवीस 17 छवोसा 18 ॥ 349 ॥ धावीसा 19 अहारस 20 सोलस 21 पनरस 22 चौदस सग्राणि 23 / तेरस 24 साहृण सथाई ओहिनाणीण वोरस्स ॥ 350 ॥ 'ओहो ऽत्यादिगाथात्रयम्, तत्रादिजिनस्य अवधिज्ञानिमुनीनां नवतिशतानि, नव सहस्राणीत्यर्थः, श्री अजितजिनस्य चतुर्नत्रतिशतानि, नव सहस्राचतुर्भिः शतैरधिका इत्यर्थः, श्रीसंभवजिनस्य षण्णवति * लक्षद्वयं तथा पञ्चचत्वारिंशत्सहस्रकाः । [ 245208 ] अष्टादये द्वे शते सर्वे लसदुवैक्रियलब्धयः ॥ -लो. प्र. (3231012) ॥ 20 द्वारे अवधिमान गाथा 348. 350 प्र. A. 8 ॥ 241 ॥ Page #286 -------------------------------------------------------------------------- ________________ wwwmanAnAna प्रवचन सारोद्धारे। 20द्वारे । अवधिमा गाथा सटीके ॥ 242 ॥ pra.A.8' शतानि, नवसहस्राः षड्भिः शतैरधिका इत्यर्थः, श्रीअभिनन्दनस्य अष्टानवतिशतानि, नवसहस्रा अष्टशतैरधिका इत्यर्थः, श्रीसुमतिजिनस्य एकादश पहलाकि, श्रीप्रमस्य दश सहस्राणि, श्रीसुपार्श्वस्य नव सहस्राः; अत्र 'यावीसे' त्यादितनीयगाथायां द्वितीयपादयति 'sayANi'tti (ग्रन्थान 3000) पदमशीत्यादिपदेषु योज्यते, ततः श्रीचन्द्रप्रभस्य अशीतिशतानि, अष्टौ सहसा इत्यर्थः, श्रीसुविधिजिनस्य चतुरशीतिशतानि, अष्टौ सहस्राश्चतुर्भिः शतैरधिका इत्यर्थः, श्रीशीतलजिनस्य द्विसप्ततिशतानि, सप्तसहस्राः शतद्वयाधिका इत्यर्थः, श्रीश्रेयांसजिनस्य पष्टिशतानि, महसूपट्कमित्यर्थः, श्रीवासुपूज्यस्य चतुष्पञ्चाशच्छतानि, पश्च सहम्राश्चतुःशताधिका इत्यर्थः, श्रीविमलजिनस्य अष्टचत्वारिंशच्छतानि, चत्वारः सहस्रा अष्टशताधिका इत्यर्थः, श्रीअनन्तजिनम्य त्रिचत्वारिंशछतानि, चत्वारः सहस्राः शतत्रयेणाधिका इत्यर्थः, श्रीधर्मजिनस्य पत्रिंशच्छतानि, महसूत्रयं षड्भिः शतेरधिकमित्यर्थः, श्रीशान्तिनाथस्य विशच्छतानि, प्रथः सहस्रा इत्यर्थः, श्रीकुन्थुनाथस्य 'पञ्चविंशतिशतानि, सहस्रद्वयं पञ्चशताधिकमित्यर्थः, श्रीअरनाथस्य पड्विंशतिशतानि, द्वौ सहस्रो पट शताधिकावित्यर्थः, श्रीमल्लिजिनस्य द्वाविंशतिशतानि, सहस्रद्वयं द्विशताधिकमित्यर्थः, श्रीमुनिसुव्रतस्य अष्टादशशतानि, सहस्रमेकमष्टशताधिकमित्यर्थः, श्रीनमिजिनस्य षोड. शशतानि, सहस्रमेकं षट्शताधिकमित्यर्थः, श्रीनेमिजिनम्य पश्चदशशतानि, एकः सहस्रः शतपश्चकाधिक 1.समवायाङ्गाभिप्रायेण 9100 (सू. 11) / / 2 समवायाङ्गाभिप्रायेण 5900 (सू.56) / 3 समवायाङ्गामिप्रायेण 3600 (सू.36) / 1242 ॥ Page #287 -------------------------------------------------------------------------- ________________ AmwanamanentadanlwWAlwamarwaimadamaAMITRAwkwagale केवलीय गाथा प्रवचन- सारोद्धारे। सटीके ॥ 243 ॥ pra.A. ANDINGLANI इत्यर्थः, श्रीपार्श्वजिनम्य चतुर्दशशतानि, सहस्रमेकं शतचतुष्टयाधिकमित्यर्थः, श्रीमहावीरजिनस्य च त्रयोदश शतानि, सहस्रमेकं शतत्रयाधिकमित्यर्थः ॥ 348-350! *20 // 'kevali'tti द्वारमेकविंशतितममिदानीमाहवीससहस्सा उसहे. चीसं बावीस अहव अजियम्स 2 / पन्नरस 3 घौदस 4 तेरस 5 धारस 6 एक्कारस 7 दसेव 8 ॥ 35 ॥ अहम सत्तेव ya10 छस्सा 11 छच्च 12पंच सहा य 13 / पंचेच 14 अपंचम 15 चउसहस्सा तिनि य सया य 16 ॥ 352 ॥ पत्तीससया अहवा बावीस सया वहुति कुथुस्स 17 / अट्ठावीसं 18 बावीस 19 तहय अट्ठारस सयाई 20 ॥ 353 / / सोलस 21 पनरस 22 दससय 23 सत्तेव सया हवं ति वीरस्स 24 / एयं केवलिमाणं मणपज्जविमाणमिहि तु ॥ 354 ॥ "चीसेऽत्यादिगाथाचतुष्कम् , केवलिना विंशतिसहस्रा ऋषमे-वृषभजिनस्य, विंशतिसहस्रा अजितजिनस्य, अथवा मतान्तरेण द्वाविंशतिसहसा अजितनाथस्य, श्रीसम्भवस्य पञ्चदशसहस्साः, * लक्षमेकं त्रयस्त्रिंशत्सहस्राः सचतुःशताः । [113400] उक्ता जिनानां सर्वेषामवधिज्ञानशामिनः । / -जो. प्र. (3211010) ॥ 1बीससहसा इत्यादि गाथाच्तुस्स्त्त्य्ण्-sN.॥ R B ॥ 243 Page #288 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 244 ॥ श्रीअभिनन्दनस्य चतुर्दशसहस्राः, श्रीसुमतिनाथस्य त्रयोदशसहस्राः, श्रीपद्मप्रभस्य द्वादशसहस्राः, श्रीसुपार्श्वस्य एकादशसहस्राः, श्रीचन्द्रप्रभस्य दशैव सहस्राः, श्रीसुत्रिधिजिनस्य अर्धाष्टमाः सहस्राः, |21 द्वारे । केवलिमानं सप्तसहस्राः एचशताधिका इल, भीशीतहजिनस्य सप्तमहस्राः, श्रीश्रेयांसस्य षट् सहस्राः सार्धाः, गाथासपञ्चशता इत्यर्थः, श्रीवासुपूज्यस्य षट् सहस्राः, श्रीविमलजिनस्य पञ्च सहस्राः सार्धाः, सपञ्चशता इत्यर्थः, श्रीअनन्तजिनस्य पञ्चैव सहस्राः, श्रीधर्मजिनस्य अर्धपञ्चमाः सहस्राः, चत्वारः सहस्राः 354 सपञ्चशता इत्यर्थः, श्रीशान्तिनाथस्य चत्वारः सहस्राः [त्रीणि च शतानि] शतत्रयाधिकाः इत्यर्थः, pra.A.90 श्रीकुन्थुजिनस्य 'द्वात्रिंशच्छतानि, सहस्त्रयं शतद्वयाधिकमित्यर्थः, अथवा मतान्तरेण द्वाविंशतिशतानि, सहस्रद्वयं शतद्वयाधिकमित्यर्थः, श्रीअरजिनस्य अष्टाविंशतिशतानि, सहस्रद्वयं शताष्टकाधिकमित्यर्थः, श्रीमल्लिजिनस्य द्वाविंशतिशतानि, सहस्रद्वयं शतद्वयाधिकमित्यर्थः, श्रीमुनिसुव्रतम्य अष्टादशशतानि, सहस्रमेकमष्टशताधिकमित्यर्थः, श्रीनमिजिनस्य षोडशशतानि, सहस्रमेकं षड्भिः शतैरधिकमित्यर्थः, श्रीनेमिजिनस्य पञ्चदशशतानि, सहस्रमेकं पञ्चशताधिकमित्यर्थः, श्रीपार्श्वजिनस्य दशशतानि, सहस्रमित्यर्थः, श्रीवीरजिनस्य च सप्त शतानि, एतत्-पूर्वोक्तं यथाक्रम सर्वतीर्थकृता केवलिमानम्, मनःपर्यवबानिपरिमाणमिदानी व्रम इति शेषः ॥ 351-354 ॥ 21 // 1 समवायाम 3232 (सू.32) / ॥244 ॥ 2 षट सप्ततिसहस्राढ्य लक्षमेकं शताधिकम् । (176100) सर्वेषामईतामुक्तं सर्वानं सर्वदेदिनाम् ॥ -लो. प्र. (3221080) ॥ Page #289 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके Hrentinentations 22 द्वारे मनोज्ञानि मानं गाथा ॥ 245॥ तदेवेदानीं 'maNapajjavanANi'tti द्वाविंशतितमद्वारेणाह पारससहस्स तिण्हं सय सट्टा सत्त 1 पंच य 2 दिव3 / एगदस सडछरसय 8 दशलता भाउ बचा सट्टा 5 ॥ 355 / / दससहसा तिपिण सया 6 नव दिवड्डसया य 7 अट्ठ सहसा य । पंचसय सत्तसहसा 9 सुविहिजिणे सीयले 10 चेव ॥ 356 / / छसहस्स दोपहमित्ती 11-12 पंच सहस्साई पंच य सयाई 13 / पंच सहस्सा 14 चौरो सहस्स सयपंचान्भहिया 15 ॥ 357 / / चौरो सहस्स 10 सिनिय तिष्णव सया हति चालीसा 17 / सहसदुर्ग पंचसया इगवना अरजिणिंदस्स 18 ॥ 358 ॥ सत्तरससया सपन्ना 16 पंचदससया य 20 वारसय सडा 21 / सहसो 22 सय अहट्ठम 23 पंचेव सयाउ वीरस्स 24 ॥ 35 ॥ 'बारससहस्से' त्यादिगाथापञ्चकम, त्रयाणामृषभा-'जित-सम्भवनाम्नां तीर्थता द्वादश मनापर्यव. ज्ञानिनां सहस्राः, परमा दिजिनस्यसार्धमप्तशताधिकाः, अजितजिनस्य पञ्चशताधिकाः, सम्भवजिनस्य सार्धशताधिकाः, तथा श्रीअभिनन्दनस्य मनःपर्यवज्ञानिनामेकादशसहस्राः सार्धषट्शताधिकाः, श्रीसुमतेर्दश बारसेत्यादि म. ॥ 2 सप्ततिशतस्थानप्रकरणे मतान्तरेण (गा-250) लोकप्रकाशाभिप्रायेगी (32/259) 12650 मनःपर्यवशानिनः । / 3 मतान्तरेण 12550 सप्ततिशत. प्र. गाथा 250 / / 354 pra.A.9 Page #290 -------------------------------------------------------------------------- ________________ 22 द्वा सारोद्धारे । सहस्राः सार्धचतुःशताधिकाः, श्रीपद्मप्रभस्य दशसहस्राः शतत्रयाधिकाः, श्रीसुपार्श्वस्य नवसहस्राः साधेकशप्रवचन ताधिकाः, श्रचन्द्रप्रभम्य अष्टौ सहस्राः, श्रीसुविधिजिनस्य सप्तसहस्राः पञ्चशताधिकाः, शीतलस्याप्येतावन्त सटीके एव, श्रेयांसजिनस्य श्रीवासुपूज्यजिनस्य च षट् षट् सहस्राः, 'इत्तोऽत्ति इतोऽनन्तरं विमलजिनस्य पञ्चसह स्राणि पश्चशताधिकानि, अनन्तजिनस्य पञ्चसहस्राः, श्रीधर्मस्य चत्वारः सहस्राः पञ्चशताधिकाः, shriishaanti॥246|| जिनस्य चत्वारः सहस्राः, 'श्रीकुन्थोस्त्रयःसहस्राचत्वारिंशदधिकशतत्र याधिकाः, श्री अरजिनस्य सहस्रदिक मेकपश्चाशदधिकपञ्चशतास्यशिनाए, श्रीपल सातानि पञ्चाशदधिकानि, श्रीमुनिसुव्रतम्य पञ्चदशशतानि, श्री नमिजिनस्य द्वादश शतानि षष्टयधिकानि, श्रीनेमेरेकः सहस्रः, श्रीपाच जिनस्य शतान्यर्धाष्टमानि, मार्धानि मप्त शतानीत्यर्थः, श्रीवीरजिनस्य पञ्चैव शतानीति ॥ 355 356 ॥ 22 // इदानीं 'चउसपुब्धि' ति त्रयोविंशतितमं द्वारमाह चौपसपुस्वि सहस्सा चौरो अट्ठमाणि य सयाणि 1 / वीसहिय सत्ततीसा 2 इगवीस सया य पन्नासा 3 ॥ 360 ॥ पनरस 4 चवीस सया 5 तेवीस सया 6 य वीससय तोसा । दो सहस 8 पनरस सया 9सयचौदस 10 तेरस सयाइ 11 ॥ 361 / / * लक्षमेक तथा पञ्चचत्वारिंशत्सइसकाः । शता पञ्चैकनवतियुक्ता (144511) मानसवेदिनाम् ॥ लो.प्र. (32 / 1086) ॥ 1 समवायागामिप्रायेण 8100 (सू 81) / / 2 समवायाङ्गामिप्रायेण 570 (सू.57)| 3'शता द्वादश पश्चाशाः षष्टयाढथा वा मनोविदाम् । लोक्.प्र्.(32|830) / मनोज्ञान मानं गाथा 355. 359 23 द्वारे चतुर्दशपूर्विमानं गाथा360 - pra.A.69 246 // Page #291 -------------------------------------------------------------------------- ________________ mandesex photomowommerolasidobotanicansibhiwajawaaneiachodiemaisala प्रवचनसारोद्धारे सटोके 23 द्वा चतुर्दश पूर्विमान गाथा ॥ 247 ॥ सय पारस 12 एकारस 13 दस 14 नव 15 अब 16छच्च सय स्य्रा17| दसहिय छच्चेव सया 18 छच्च सया अट्टसहिहिया 16 ॥ 36 ॥ सय पंच 20 अद्वपंचम 21 चौरो 22 अट्ठ 23 तिन्नि य सयाई 24 / उसहाइजिगिंदाणं चौदसपुवीण परिमाणं ॥ 36 ॥ / 'cauddasapUvI'tyAdi गाथाश्चतस्रः, तत्रादिजिनस्य चतुर्दशपूर्विणां चत्वारः सहसा अर्धाष्टमानि च शतानि, पञ्चाशदधिकानि सप्त शतानीत्यर्थः, श्रीअजितजिनस्य विंशत्यधिकसप्तविंशच्छतानि, श्रीसम्भवजिनस्य एकविंशतिः शतानि पञ्चाशदधिकानि, श्रीअभिनन्दनस्य पञ्चदश शतानि, श्रीसुमतेश्चतुर्विंशतिः शतानि, श्रीपप्रभस्य प्रयोविंशतिः शतानि, श्रीसुपार्श्वस्य विंशतिः शतानि त्रिंशदधिकानि, श्रीचन्द्रप्रभस्य द्वो सहस्रो, श्रीसुविधेः पञ्चदश शतानि, श्रीशीतलस्य शतानि चतुर्दश, श्रीश्रेयांसस्य त्रयोदश शतानि, श्रीयासुपूज्यस्य द्वादश शतानि, श्रीविमलजिनस्य एकादश शतानि, श्रीअनन्तजिनस्य दश शतानि, श्रीधर्मस्य नब शतानि, श्रीशान्तरष्टौ शतानि, श्रीकुन्थोः षट् शतानि सप्तत्यधिकानि, श्रीअरजिनस्य दशाधिकानि par3एव शतानि, श्रीमल्लिजिनस्य पट शतानि अष्टषष्टयधिकानि, श्रीमुनिसुव्रतस्य शतानि पञ्च, श्रीनमेश्चत्वारि शतानि पञ्चाशदधिकानि, श्रीनेमेश्चत्वारि शतानि, श्रीपार्श्वजिनस्य त्रीणि शतानि पञ्चाशदधिकानि, श्रीवीरजिनस्य च त्रीणि शतानि, इदं पूर्वोक्तमृषभादिजिनेन्द्राणां क्रमेण चतुर्दशपूर्वि 1'च' इत्यादि-mu0॥ 2 समवाया 300 (sU.13) / / pra.A.6 // 247 Page #292 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 24 द्वा श्राद्धमान गाथा 364367 pra.A.. // 248 // अन् परिमाणम् * ॥ 360-363 ॥ 23 // इदानीं 'सड' त्ति चतुर्विंशतितमं द्वारमाह पढमस्स तिन्नि लकवा पंच सहस्सा दुलकरख जा संतो । लक्खोवरि अडनउई 2 तेणउई 3 अट्ठसीई य 4 ॥ 364 ॥ एगसीई 5 छावनारि पादपणा व सर व पनासा 8 / गुणतीस 9 नवासीई 10 अगुणासी 11 पनरस 12 अठेव 13 ॥ 36 ॥ छच्चिय सहस्स 14 चौरो सहरम 15 नउई सहस्स संतिस्स 16 / सत्तो एगो लक्खो उपरि गुणसीय 17 चुलसी 18 य ॥ 33 ॥ तेयासी 19 यावत्तरि 20 सत्तरि 21 इगुहसरी 22 य चउसट्ठी 23 / एगुणसटि सहस्सा 24 सावगमाणं जिणवराणं ॥ 367 ॥ * 'पदमस्स तिन्नी' त्यादिगाथाचतुष्टयम् , तत्र प्रथमजिनस्य श्रावकाणां तिम्रो लक्षाः पञ्चसहस्राधिकाः, श्रीअजितादिजिनानां यावत् शान्तिजिनस्तावल्लक्षद्वर्य श्राद्धानाम् द्विलक्षोपरि च यदधिकं भवति तन्निवेधते, तत्र तृतीयगाथाचर्ति 'सहस्सति पदस्य सर्वत्राभिसम्बन्धात् अष्टनवतिः सहस्रा अजितजिनस्य, लक्ष त्रयस्त्रिशत्सहस्राणि शतानि नव चोपरि । अष्टानवत्युपेतानि (33918) स्युश्चतुर्दशपूर्विणः |लो.प्र्. / ॥ 24 ॥ 1.पढमे' त्यादिमु ॥ (3211041) ॥ Page #293 -------------------------------------------------------------------------- ________________ AmrutannewgRNE 24 द्वारे श्राद्धमानं था। | 367 pra.A.92 द्वयमष्टनवतिसहस्राधिकमित्यर्थः, त्रिनवतिः श्रीसम्भवस्य, लक्षद्वयं विनवतिसहस्राधिकमित्यर्थः, अष्टाशीतिश्च प्रवचन- श्रीअभिनन्दनस्य, लक्षद्वयमष्टाशीतिमहस्राधिकमित्यर्थः, एकाशीतिः श्रीसुमतेः, लक्षद्वयमेकाशीतिसहस्राधिकसारोद्धारे कमित्यर्थः, षट्सप्ततिः श्रीपद्मप्रभम्य, लक्षद्वयं षट्सप्ततिसहस्राधिकमित्यर्थः, सप्तपश्चाशच श्रीसुपार्श्वस्य, लक्षसटीके द्वयं सप्तपश्चाशत्सहस्राधिकमित्यर्थः, तथा 'पञ्चाशत् श्रीचन्द्रप्रभस्य, लक्षद्वयं पश्चाशत्सहस्राधिकमित्यर्थः, ॥ 24 ॥ एकोनत्रिंशत् श्रीसुविधेः, लक्षद्वयमेकोनत्रिंशत्सहस्राधिकमित्यर्थः, नवाशीतिः श्रीशीतलस्य, लक्षद्वयं नवाशीतिसहस्राधिकमित्यर्थः, एकोनाशीतिः श्रीश्रेयांसस्य, लक्षद्वयं एकोनाशीतिसहस्राधिकमित्यर्थः, पञ्चदश श्रीवासुपूज्यस्य, लक्षद्वयं पञ्चदशसहस्राधिकमित्यर्थः, अष्टैव श्रीविमलजिनस्य, लक्षद्वयं अष्टसहस्राधिकमित्यर्थः, षट् सहस्राः श्रीअनन्तजिनस्य, लक्षद्वयं षट्सहस्राधिकमित्यर्थः, चत्वारः सहस्राः श्रीधर्मजिनस्य, लक्षद्वयं चतुर्भिः सहस्ररधिकमित्यर्थः, नवतिसहस्राः श्रीशान्तः, लक्षद्वयं नवतिसहस्राधिकमित्यर्थः, ततः-श्रीशान्तिनाथादनन्तरं कुन्थुप्रभृतीनां तीर्थकृता महावीरपर्यन्तानामेकं लक्षं श्राद्धानाम लक्षोपरि च यत्सङ्ख्यास्थानं तदुच्यते-यथा एकोनाशीतिः श्रीकुन्थोः, लक्षमेकमेकोनाशीतिसहस्राधिकमित्यर्थः, चतुरशीतिः श्रीअरजिनस्य, लक्षमेकं चतुरशीतिसहस्राधिकमित्यर्थः ज्यशीतिः श्रीमन्ले, लक्षमेकं ध्यशीतिसहस्राधिकमित्यर्थः, द्विसप्ततिः श्रीमुनिसुव्रतस्य, लक्षमेकं द्विसप्ततिसहस्राधिकमित्यर्थः, सप्ततिनमः, लक्षमेकं सप्ततिसहस्राधिकमित्यर्थः, एकोनसप्ततिः श्रीनेमेः, लक्षमेकमेकोनसप्ततिसहस्राधिकमित्यर्थः, चतुःषष्टिः श्रीपार्श्वस्य, लक्षमेकं चतुःषष्टिसहस्राधिकमित्यर्थः, एकोनषष्टिसहस्राः श्रीवीरजिनस्य, लक्षमेक 1 पनाशकचद्रप्रभस्य-mu0 ॥ 2 मतान्तरेण 240000 इति सप्तति-शतस्थानप्रकरणाभिप्रायः (गाथा 241) / / 249 ॥ Page #294 -------------------------------------------------------------------------- ________________ प्रवचन सारोदार सटीके |25 द्वारे श्राद्धीमानं गाथा 368. 372 pra.A.92 // 25 // मेकोनपष्टिसहस्राधिकमित्यर्थः, इति जिनवरेन्द्रचतुर्विशतेः सम्बन्धिना श्रावकाणां 'मानं क्रमेण ज्ञातव्यम् ॥ 364-367 ॥ 24 // इदानीं 'सड्डाणं' ति पञ्चविंशतितमं द्वारं निर्दिदिक्षुराह पढमस्स पंच लक्खा चौपन्न सहस्स ! तयणु पण लक्खा । पणयालोससहस्सा 2 छलक्ख छत्तीस सहसा य 3 ॥ 33 ॥ सत्तावीससहस्साहियलवा पंच 4 पंच लक्खा य । सोलससहस्स अहिया 5 पणलवा पंच उ सहस्सा 6 / 369 / उचरिं चौरो लकवा धम्मो जा उचरि सहस तेण उई 7 / इगनउई 8 इगहतरि 9 अडवन्न 10 'डयाल 11 छत्तीसा 12 ॥ 370 / / चवीसा 13 च उदस 14 तेरसेव 15 तत्तो तिलकव जा वीरो । तदुवरि तिनवह 16 इगासी 17 विसत्तरी 18 सयरि 19 पन्नाला 20 ॥ 371 ॥ . अडयाला 21 छत्तीसा 22 इगुचत्त 23 'हारसेच य सहस्सा 24 / सड्डीण माणमेयं चौघीसाए जिणकराणं ॥ 372 / / 'पढमस्सेऽत्यादिगाथापञ्चकम् , तत्र प्रथमस्य-आदिजिनस्य श्राविकाणां पञ्च लक्षाणि चतुष्पश्चाशत्सहस्राधिकानि, तदनु-प्रथमतीर्थकरानन्तरमजितस्य श्राविकाणां पञ्च लक्षाणि, पञ्चचत्वारिंशत्सहस्राधि. 1 'सर्वेषां जिनानां पिण्टिकृताः श्रावकाः शेयाः 5548000 / इति सप्ततिशत, प्र.टीका पू.5%B । ॥ 25 ॥ Page #295 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 251 ॥ " कानि, श्री सम्भवस्य पट् लक्षाणि पत्रिंशत्सहस्राश्र, अभिनन्दनस्य सप्तविंशतिसहस्राधिका लक्षाः पञ्च, सुमतिजिनस्य लक्षाः पञ्च षोडशसहस्राधिकाः श्रीपद्मप्रभस्य लक्षाः पञ्च पञ्चसहस्राधिकाः, इत उपरि- पद्मप्रभादारम्य धर्मजिनं यावत् श्राविकाणां चतस्रो लक्षाः प्रत्येकमुपरि च त्रिनवत्यादयः सहस्राः, कोऽर्थः ? - सुपार्श्वस्य श्राविकार्णा लक्षचतुष्टयं त्रिनवनिसहस्राधिकम्, चन्द्रप्रभस्य लक्षचतुष्टयमेकनवतिसहस्राधिकम् सुविधेर्लक्षचतुष्टयमेकसप्ततिसहस्राधिकम् शीतलस्य लक्षचतुष्टयमष्टपञ्चाशत्सहस्राधिकम् श्रेयांसस्य लक्षचतुष्टयं अष्टचत्वारिंशत्सहस्राधिकम्, वासुपूज्यस्य लक्षचतुष्टयं पत्रिंशत्सहस्राधिकम्, विमलस्य लक्षचतुष्टयं चतुर्विंशतिसहस्राधिकम् अनन्वस्य लक्षचतुष्टयं चतुर्दशसहस्राधिकम्, धर्मस्य लक्षचतुष्टयं त्रयोदशसहस्राधिकम् ततः - श्री शान्तिनाथादारभ्य प्रत्येकं लक्षत्रयं श्राविकाणां यावमहावीरम्, तदुपरि च - त्रिलझोपरि च त्रिनवत्यादयः सहस्राः, तत्र श्रीशान्तेर्लक्षत्रयं त्रिनवतिसहस्राधिकम्, कुन्थोर्लक्षत्रयमेकाशीतिसहस्राधिकम् अरजिनस्य लक्षत्रयं द्विसप्ततिसहस्राधिकम्, मल्लेर्लक्षत्रयं सप्ततिसहस्राधिकम्, मुनिसुव्रतस्य लक्षत्रयं पञ्चाशत्सहस्राधिकम् श्रीनमेर्लक्षत्रयमष्टचत्वारिंशत्सहस्राधिकम्, श्रीनेमेक्षत्रयं पत्रिंशत्सहस्राधिकम् श्रीपार्श्वस्य लक्षत्रयमे कोनचत्वारिंशत्सहस्राधिकम्, वीरजिनस्य च लक्षत्रयमष्टादशसहस्रं रधिकम् श्राविकार्णा मानमेतचतुर्विंशतेर्जिनवराणामिति ॥ 368-372 / 25 / / 1 9 , , * 10538000 एषा सर्वश्राद्धीनां संख्या ज्ञेया' इति सप्ततिशत प्र, टीका पृ. 58 B ? ? , 25 हारे श्राद्धीमान गाथा 368 372 प्र. A. 92 ॥ 251 ॥ Page #296 -------------------------------------------------------------------------- ________________ ...गुद्दु मय प्रवचनसारोद्धारे सटीके जिनयक्षाः । 373. ॥252 ॥ प्र.पा.93 इदानीं 'जिणजश्व' ति पडविंशतितमद्वारं vivarItumAha'jAvA गोमुह ? महजक्रव 2 तिमुह 3 ईसर 4 तुबुरु 5 कुसुमो 6 / / मायंगो 7 विजया 8 जिय 9भो 10 मणुओ 11 य सुरकुमरी 12 ॥ 37 ॥ छम्मुह 13 पयाल 14 किन्नर 15 गरुडो 16 गंधव 17 तह य जखिदो 18 / कूयर 19 वरुणो 20 भिउडी 21 गोमेहो 23 वामण 23 मयंको 24 ॥ 37 ॥ [तुलना-संतिका 7.8] * 'जग्वा गोमुह' इत्यादिगाथाद्वयम् , यक्षा भक्तिदशास्तीर्थकृतामिमे, यथा प्रथमजिनम्य गोमुखो यक्षः सुवर्णवों गजवाहनश्चतुर्भु जो वरदा-शनालिकायुक्तदक्षिणपाणिद्वयो मातुलिङ्ग-पाशकान्धिनबामपाणिद्वयश्च 1, अजितनाथस्य महायज्ञाभिधो यक्षश्चतुर्मुखः श्यामवर्ण: करीन्द्रवाहनोऽष्टपाणिर्बरदमृद्गरा-'क्षमूत्र पाशकान्वितदक्षिणपाणि चतुष्टयो बीजपूरका-'भया-'ङ्कुश शक्तियुक्तवामपाणि चतुष्कश्च 2, श्रीसम्भवजिनम्य त्रिमुखो नाम यक्षस्त्रिवदनस्विनेत्रः श्यामवणों मयूरवाहनः षड्भुजो नकुल गदा-'भययुक्तदक्षिणकरकमलत्रयो मातुलिङ्ग-नागा-समूत्रयुक्तबामपाणिपात्रयश्च 3, श्रीअभिनन्दनस्य ईश्वरो यक्षः श्यामकान्तिर्गजवाहनश्चतुर्भुजो मातुलिङ्गा-समूत्रयुक्तदक्षिणकरकमलद्वयो नकुला-'ङ्कुशान्वितवामपाणिद्वयश्च 4, श्रीसुमनेस्तुम्बुरुयक्षः श्वेनवणों गरुडवाहनश्चतुभुजो वरद-शक्तियुक्तदक्षिणपाणिद्वयो गदानागपाशयुक्तवामपाणिद्वयश्च 5, श्रीपद्मप्रभम्य कुसुमो यक्षो नीलवर्णः कुरङ्गवाहनश्चतुर्भुजः फला-'भय 1 तुलना-saptatizata. pra.225-6 // jvkho-ityaadi-mu|| Page #297 -------------------------------------------------------------------------- ________________ sprittaliyips"WINN." h o mecasinantritra प्रवचनसारोद्धारे सटीके जिनयक्षा गाथा 373. 374 pra.A.64 // 25 // युक्तदक्षिणपाणिद्वयो नकुला-मसूत्रयुक्तबामपाणिद्वयश्च 6, श्रीसुपार्श्वस्य मातङ्गो यक्ष नीलवणों गजवाहनश्चतुर्भु जो ऽबिल्व-पाशयुक्तदक्षिण पाणिन्दयो नकुला-'ङ्कुशयुक्तवामपाणिद्वयश्च 7, श्रीचन्द्रप्रमस्य विजयो यो हरितवर्णखिलोचनो हंसवाहनो द्विभुजः कृतदक्षिणहस्तचक्रो वामहस्तकृतमुद्रश्च 8, श्रीसुविधिजिनस्याजितो यक्षः श्वेतवर्णः कूर्मवाहनश्चतुर्भुजो मातुलिङ्गा-'क्षसूत्रयुक्तदक्षिणपाणिद्वयो नकुल-कुन्त-कलितवामपाणिद्वयश्च ह, श्रीशीतलस्य ब्रह्मा यक्षश्चतुर्मुखखिनेत्रः सितवर्ण: पद्मासनोऽष्टभुजो मातुलिङ्ग-मुद्गरपाशका-'भययुक्तदक्षिणपाणिचतुष्टयो नकुल-गदा-'ङ्कुशा-'सनत्रयुक्तवामपाणि चतुष्टयच 10, श्रीश्रेयांसस्य मनुजो यक्षो मतान्तरेणेश्वरो धवलवर्ण त्रिनेत्रो पृषभवाहनश्चतुर्भुजो मातुलिङ्ग-गदायुक्तदक्षिणपाणिद्वयोनकुलाऽक्षसूत्रयुक्तवामपाणिद्वयश्च 11, श्रीवासुपूज्यस्य सुरकुमारो यक्षः श्वेतवर्णो हंसवाहनश्चतुर्भुजो बीजपूरकवाणान्वितदक्षिणपाणिद्वयो नकुल-धनयुक्तिवामपाणिद्वयश्च12, श्रीविमलस्य पण्मुखो यक्षा श्वेतवर्णः शिखिवाहनो द्वादशभुजः फल-चक्र-याण-खड्ग- पाशका 'क्षमूत्रयुक्तदक्षिणपाणिषट्को नकुल-चक्र धनुः-फलकाऽकुशा-'भययुक्तवामपाणिषटकश्च 13, श्रीअनन्तस्य पातालो यक्षत्रिमुखो रक्तवर्णो मकरवाहनो षड्भुजः पन-खङ्ग-पाशयुक्तदक्षिणपाणित्रयो नकुल-फलका-'क्षसूत्रयुक्तवामपाणित्रयश्च 14, श्रीधर्मस्य किनरो यक्ष 1 वित्त-पाश इति निर्माणकलिका (पृ. 35 A) / मन्त्राधिराजकल्पे तु 'ब्रह्म-बिल्व युतक्षिण-पाणियुग्म:' इति पाठः (प्रति0 प्रबोधटीका मा.3, पृ.706 / बिल्वपाश0 लो.प्र. (321468) ॥ 2 वीणान्वित mu0 / चाणान्वित.नि.क. पृ. 35 B, विषमपद-वृत्तिः, 31 आ । बाणशालि. लो.प्र. 325584) ॥ 253 Page #298 -------------------------------------------------------------------------- ________________ 26 प्रवचनसारोद्धारे सटीके ॥ 254 ॥ स्त्रिमुखो रक्तवर्णः कूर्मवाहनः प जो बीजपूरक-गदा-'भययुक्तदक्षिणपाणित्रयो नकुल-पमा 'क्षमालायुक्तवामपाणित्रयश्च 15, श्रीशान्तिनाथस्य गरुडी यज्ञो वराहवाहनः क्रांडवदनः श्यामरुचिश्चतुर्भुजो बीजपूरक पद्मान्वितदक्षिणकरद्वयो नकुला-अमूत्रयुक्तवामपाणिद्वयश्च 16, श्रीकुन्थोर्गन्धर्वयक्षः श्यामवर्णों हंसवाहनचतुभुजो वरद पाशकान्वितदक्षिणपाणिद्वयो मातुलिङ्गा-'नुशाधिष्ठितवामकरद्वयश्च 17. श्रीअरजिनस्य यक्षेन्द्रो यक्षः पण्मुखम्बिनेत्रः श्य मवण: 'शकवाहनो द्वादशभुजो चीजपूरक-बाण बङ्गा-मृद्गर-पाशका-'भययुक्नदक्षिणा करपट्को नकुल- धनु-चर्मफलक-शून्ना 'ङ्कुशा-'क्षसूत्रयुक्तवामपाणिषट्कश्च 18, श्रीमद्धिजिनम्य कवरो यक्षश्रतुमुख इन्द्रायुधवों गजवाहनोऽभुजो ऽवरद-परशु-शूना-'भययुक्तदक्षिण पाणिचतुष्टयो बीजपूरक शक्ति मुद्गग 'समूत्रयुनयामपाणि चतुष्टयश्व, अन्ये कूवरस्थाने कुबेरमाहुः 19, श्रीमुनिसवतस्य वरुणो यक्षश्चतम खस्त्रिनेत्रः मितवर्णो वृषभवाहनो जटामुकुटपिनोऽष्टभुजो बीजपूरक गदा चाण-शक्तियुक्तदक्षिण करकमल चतुष्को नकुल-पद्म-धनुः परशुयुतवामपाणिचतुष्टयश्च 20, श्रीनमि . शिखीवाहनो-सं.शम्बरवाह निर्वाणलिका (पृ. 36 B) / शङ्खवा.नि. क. पाठा. - लोक प्र. (32/757) ॥ वारूढी-विषमपद-वृत्तिः 31 / / 2. धनुः फल का इति-मुक विस्स्म्प्द्-वृत्तिः31| तुलना-निर्वाणकलिका (पू. 36B) ..3 बरदाश चापशूलामप0 इति निक. (पु.36B॥ वरपरशु0वि. प. 31BInirvANaka टि.पृ.36 Bh .4 यक्षचतुर्मुखत्रिनेत्रोऽसितवर्णो-mu0 धवलवर्ण-इति-निर्वाणक. (पृ. 36B) / श्वेतवर्णो जो..प्र. (322812) / स्त्रिनेत्र सितं विवपद-वृत्ति 31 BH . A aning in prison m egsevision Addhimaigesvapedadisaksignsic adsaicated Page #299 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके जिनस्य भृकुटियाश्चतुर्मुखम्बिनेत्रः सुवर्णवर्णो वृषभवाहनोऽष्टभुजो बीजपूरक-शक्ति-मुद्गरा-'भययुक्तदक्षिणकरचतुष्टयो नकुल-परशु-बना-'सत्रयुक्तवामकरचतुष्टयश्च 21. श्रीनेमिजिनस्य गोमेधो यक्षस्मिनः श्यामकान्तिः पुरुषवाहनः पडभजो मातलिंग-परशु. चक्रान्विनदक्षिणकरत्रयो नकल शल-शक्तिः यक्तवामपाणित्र यश्च 22, श्रीपाश्चजिनम्य बामनो यक्षो मतान्तरेण पावनामा यशो गजमुख उरगफणमण्डिनशिगः श्यामवर्णः कूर्मवाहनश्चतुर्भु जो बीजपूरकोग्गयुक्नदक्षिणपाणिद्वयो नकुल भुजगयुक्तवामपाणियुगश्च 23, श्रीवीरजिनम्य मातङ्गो यक्षः श्यामवर्णो गजवाहनो द्विभुजो नकुलयुक्तदक्षिणभुजो वामकरधृतधी जयूरकश्चेनि 24 ॥ 373-374 ॥ 26 // इदानीं 'जिणदेवीओ ति सप्तविंशतितमं द्वारमाह * देवोओ चक्केसरी 1 अजिया 2 दुरियारि 3 कालि 4 महकालो 5 / / अच्चुय 6 संता 7 जाला 8 सुतारया 9'सोय 10 सिरिवच्छा 11 ॥ 37 ॥ पवर 12 विजयं 13 कुसा 14 पण्णत्ती 15 निवाणि 16 अच्चुया 17 धरणी 18 / वहरो 19 'मृत्त 20 गंधारि 21 अंप 22 पउमावई 23 सिद्धा 24 ॥ 37 ॥ [तुलना-संतिकरं-6-10 'ऽदेवोऽत्यादि गाथाद्वयम् , तत्राद्यजिनस्य चक्रेश्वरी देवी, मतान्तरेणाप्रतिचक्रा, सुवर्णवर्णा गरुडबाहना अष्टकरा वरद-बाण-चक्र-पाशयुक्त दक्षिणपाणिचतुष्टया धनुर्वज चक्रा-'कुशयुक्तवामपाणि * तुलना-सप्ततिशतः प्र. 22708 ॥ 1 देवोड चक्केसरि इत्यादि-सं. ॥ | 27 द्वारे जिनयक्षिण्यः गाथा 375376 ॥ pra.A.9 Page #300 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके 27 जिनयक्षिर गाथा375. 376 pra.A. ||256 // चतुष्टया चेति 1, श्री अजितजिनस्याजिताऽजितबला वा देवी गौरवर्णा लोहासनाधिरूढा चतुर्भुजा वरद-पाशकाधिष्ठितदक्षिणकरद्वया बीजपूरका-'ङ्कुशालङ्कृतवामपाणिद्वया च 2, श्रीसम्भवस्य दुरितारिदेवी गौरवर्णा मेषवाहना चतुर्भुजा बरदा-'क्षमत्रभूषितदक्षिणभुजद्वया फला-'भयान्वितवामकरद्वया च 3, श्रीअभिनन्दनम्य कालीनामा देवी श्यामकान्तिः पद्मासना चतुर्भुजा वरद-पाशाधिष्ठितदक्षिणकरद्वया नागा-'ङ्कुशालकृतवामपाणि द्वया च 4, श्रीसुमतेमहाकाली देवी सुवर्णवर्णा पनाममा चतुर्भुजा वरद-pAzAdhiSThinadakSiNakara'dvayA मालिङ्गा-ठकुशराक्तनापणाणिटया नेति 5, श्रीपद्मप्रभस्याच्युता मतान्तरेण श्यामा देवी श्यामवर्णा नग्वाहना चतुभुजा 'वरद-बीणान्वितदक्षिणकरद्वया कामुका-'भययुतवामपाणिद्वया च 6, श्रीसुपार्श्वस्य शान्ता देवी सुवर्णवर्णा गजवाहना चतुर्भुजा वरदा-'क्षसूत्रयुक्तदक्षिणकरद्वया शूला-'भययुक्तवामहस्तद्वया च 7, श्रीचन्द्रप्रभस्य ज्वाला मतान्तरेण भृकुटिदेवी पीतवर्णा "वगलकारख्यजीव विशेषवाहना चतुर्भुजा खङ्ग-मुद्गरभृषितदक्षिणकरद्वया फलक-परशुयुतवामपाणिद्वया च 8, श्रीसुविधेः सुनारा देवी गौरवर्णा धृषभवाहना चतुर्भुजा वरदा-'क्षमूत्रयुक्तदक्षिणकरद्वया कलशा-'ङ्कुशाश्चितकामपाणिद्वया च 9, श्रीशीतलस्य अशोका देवी नीलवर्णा पद्मासना चतुर्भुजा वरद-पाशयुक्तदक्षिणपाणिद्वया 'फला-कुशयुक्तवामपाणिद्वया च 10. श्रीश्रेयोमस्य श्रीवत्सा देवी मतान्तरेण मानवी 1-या च मातु-जे.सं ॥ 2 वरदत्राणान्वित मु., नि.क.पाठा. / वरदवीणा निर्वाणक (पृ.35A) युक्तं वरदबाणाभ्यां लो.प्र्.632|444) वरदपाशावित दक्षिणकरद्वया मातुलिङ्गाकुशयुनत्रामपाणिद्वयाध इति विषमपद-32-B 3 वराह (बिहाल) वाहनां-निर्वाणक. 1पृ. 35A) / विशल इति निर्माणक. पाठान्तरम् (पृ-35) | 4 फलकारकु मु., वि. प. 3:B फलाडकुश निर्वाणक. (pR. 35B) phalamakuzama-lo.pra. (326542) / / . Page #301 -------------------------------------------------------------------------- ________________ Armaavapredentisepappenemynange198Totammnapovernamamteam प्रवचनसारोद्वारे सटीके 27द्वा जिनयक्षिण्यः ॥ 257 गौरवर्णा सिंहवाहना चतुर्भुजा 'वरद-मुद्गरान्वितदक्षिणकरद्वया कलशा-'ङ्कुशयुक्तवामकरद्वया च 11, श्रीवासुपूज्यस्य 'प्रवरा देवी मतान्तरेण चण्डादेवी श्यामवर्णा तुरगवाहना चतुर्भुजा वरद-शक्तियुक्तदक्षिणकरयुगा पुष्प-गदायुतबामकरद्वया च 12, श्रीविमलस्य विजया मतान्तरेण विदिता देवी हरितालवर्णा पद्मासना चतुर्भुजा बाण-प्राशयुक्तदक्षिणकरद्वया धनुनांगयुतवामपाणिद्वया च 13, श्रीअनन्तजिनस्य अकशा देवी गौरवर्णा पद्मासना चतभुजा खड्ग-पाशयुक्तदक्षिणपाणि 'द्वयाफलका-'ङकुशयक्तवामकरद्वया च 14. श्रीधर्मस्य पन्नगा देवी मतान्तरेण कन्दर्पा गौरवर्णा मत्स्येवाहना चतुर्भुजा उत्पला 'Gku'zayukta दक्षिणपाणिद्वया पद्मा-'भययुतवामपाणिद्वया च 15, श्रीशान्तिनाथस्य निर्वाणीदेवी कनकरुचिः पद्मासना चतुर्भुजा पुस्तकोत्पलयुक्तदक्षिणपाणिद्वया कमण्डलु-कमलकलितवामकरद्वया च 16, श्रीकुन्धोरच्युता देवी मतान्तरेण बलाभिधाना कनकच्छविमयूखाहना चतुभुजा बीजपूरक-शूलान्वितदक्षिणपाणिद्वया मुषुण्डि-पान्वितवामपाणिद्वया च 17, श्रीअरजिनस्य धारणी देवी 'नीलवर्णा पासना गाथा 375. pra.A.. - - -- NavamininimumnagacacacaksiaNRNIORAIAANTIMAWAmreena SARE 1 वरदयाशयुक्त दक्षिण मु. / वरद मुद्गरान्वित0 निर्वाण ka0 (पृ. 35 B) विषमपद.32-B । वरदं मुद्गरलो0 pra0 (32/565) // 2 प्रचण्डा निर्वाणका (पृ.35B) 30दया च फल. सं. / चर्मफलका निर्वाणक0 (36) 4 गौरवणां'- निर्माणक. (पृ.36A) / 'कनकमविः लोक. प्र. (32/713) ॥ स्वर्णामा-विषमपद. 333 5'गौरवर्णा'-निर्वाणक. (पृ.36B)| 'स्वर्णद्य तिः' लो.प्र. (321735), स्व्र्न्नाभा-vi.p.32B॥ . 6'कृष्णवर्णा-'निर्वाणक. (36B) / नीलवर्णा लो.प्र. (32/753), नीलामा-वि.प.33BA Page #302 -------------------------------------------------------------------------- ________________ प्रवचन- सारोद्धारे सटीके जिनयक्षिण्यः गाथा ॥ 25 ॥ 375 376 pra.A.1 चतुर्भुजा मातुलिङ्गोत्पलयुक्तदक्षिणपाणिद्वया 'पद्मा-'शसूत्रान्वितवामपाणिद्वया च 18, श्रीमल्लिजिनस्य वैरोट्या देवी कृष्णवर्णा पद्मासना चतुर्भुजा वरदा-क्षसूत्रयुक्तदक्षिणपाणिद्वया वीजपूरक-शक्तियुक्तवामपाणिद्वया चेति 19, श्रीमुनिसुव्रतम्य अच्छुता देवी मतान्तरेण नरदत्ता कनकरुचिर्भद्रासनारूढा चतुर्भुजा वरदा-'क्षसूत्र युक्तदक्षिण भुजद्वया वीजपूरक-शूलयुक्तवामकरद्वया च 20, श्रीनमिजिनस्य गान्धारी देवी श्वेतवर्णा हंसवाहना चतुर्भुजा वग्द खड्गयुक्तदक्षिणकरद्वया बीजपूरक- कुन्तकलितवामकरद्वया च 21, श्रीनेमिजिनम्य अम्बा देवी कनककान्तिकांचः सिंहवाहना चतुर्भुजा आभ्रलुम्बि-पाशयुक्तदक्षिणकरद्वया "पुत्रा-'ङ्कुशासक्तवामकरद्वया । 22, श्रीपाच जिनम्य पद्मावती देवी कनकवर्णा "कुकुटसर्पवाहना चतुभुजा पद्म-पाशान्वितदक्षिणकरद्वया फला-'नुशाधिष्टितवामकरद्वया च 23, श्रीवीरजिनस्य सिद्धायिका देवी हरितवर्णा सिंहवाहना चतुभुजा पुस्तका-'भययुक्तदक्षिणकरद्वया "बीजपूरक-वीणाभिरामवामकरद्वया 1 पाशाक्ष निर्वाणक (पृ.36B) / पद्माक्ष0 लो-प्र. 13/758), वि.प.33B ॥ 2 वरदत्ता' निर्वाणक. (पृ:36B) ॥ नरदत्ता मतान्त रे इति लो.प्र. (32/814) / / 3 वीजपुरककुम्मयुन0 निर्वाणक- (पृ.36B) 1 बीजपुरं शक्तिं लो-प्र. (32/813) / मातुलिङ्गशूर0 बि.प.33BInirvANaka. टि. (पृ.36B)| 4 कुम्मसुत निर्वाणक. पृ.37A)1 कुन्ताभ्यां-लो.प्र. (32/836) 11 कुन्तान्वित्-vi.k.33B॥ 5 मातुलिङ्गपाशयुक्तदक्षिण--निर्वाणक. (पृ.37A)-आम्रलुम्बिपाश0-लो.प्र. (32/874) vi.p.33|| - 6 पात्राकुश-लो.प्र. (321874) / / 7 कुर्कुटवाहनां निर्माणक- (पृ.37A) कुर्कुटोरग0 लो.प्र. (322914) ॥ 8 मातुलिङ्गवाणान्वित निर्वाणक. (पृ.37B)| बीजपूरकवीणाढय-डो-प्र-(321120) ॥ 258 // 14 अ Page #303 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके 28 द्वारेजिनतनुमान गाथा 377378 pra.A.15 चेति 24 / अत्र च सूत्रकारेण यक्षाणां देवीनां च केवलानि नामान्येवाभिहितानि न-वर्णादिस्वरूपं निरूपितम् , अस्माभिस्तु शिष्यहिताय निर्वाणाकलिकादिशास्त्रानुसारेण किंचित्तदीयमुख-वर्णप्रहरणादिम्वरूपं निरूपितमिति ॥ 375-376 / / // 27 // इदानीं 'तणुमाण' ति अष्टाविंशतितमं द्वारमाह----- पंचधणसय par3हमो कमेण पण्णासहीण जा सुविही 100 / दसहीण जा अणंतो 50 पंचूणा जाव जिणनेमी 10 ॥ 377 / / नव हत्थपमाणो पाससामिओ सत्त हस्थ जिणवीरो । उस्सेहांगुलेणं सरीरमाणं जिणवराणं ॥ 37 ॥ पंचे' त्यादि, गाथाद्वयम् , तत्र प्रथमो जिनः-ऋषभस्वामी पञ्चधनुःशतः-पश्च धनुषा शतानि अर्थादेहप्रमाणं यस्य स तथा पञ्चधनुः शतप्रमाणशरीर इत्यर्थः । ततोऽजितादयः 'क्रमेण' परिपाट्या पश्चाशता धनुषा हीना यावत्सुविधिजिनः, कोऽर्थः ?-पञ्चभ्यो धनुःशतेभ्यः पश्चाशत्पश्चाशत्पात्यन्ते, ततोऽजितजिनस्य चत्वारि धनुःशतानि पश्चाशद्धनुरधिकानि देहमानम, एवं सम्भवस्वामिनश्चत्वारि धनु:शतानि, अभिनन्दनस्य पञ्चाशदधिकानि त्रीणि धनुःशतानि, सुमतिनाथस्य त्रीणि धनुःशतानि, पद्मप्रभस्य पञ्चाशदधिके द्वे धनुःशते, सुपार्श्वस्य द्वे धनुःशते, चन्द्रप्रभस्य साधं धनुःशतम् , सुविधि 1 त्नुमान्न्-मुः। 2 पंचघणुस्सय इत्यादि-saM0 ॥ 3 शतप्रमाण इत्यर्थः-मुः । / Page #304 -------------------------------------------------------------------------- ________________ प्रवचन 26 द्वारे सारोद्धारे सटीके लछिनानि गाथा374 ॥ 26 ॥ 38. pra.A.96 स्वामिनः परिपूर्ण धनुः शतम् । 'वसहोण जा अणंतो' ति सुविधेरनन्तरं यावदनन्तजिनस्तावत्तीर्थकृतस्तनुमानविषये क्रमेण दशभिर्दशभिर्धनुर्मिईंना वक्तव्याः । ततोऽयमर्थः-सुविधिजिनतनुमानाद्धनु:शतलक्षणादृशस्वपनीतेषु शीतलम्य नबतिर्धन पि देहमानम् , एवं श्रेयांसस्य अशीतिर्धनूषि, वासुपूज्यस्य सप्ततिः, विमलस्य षष्टिः, अनन्तजिनस्य पञ्चाशद्धनू पि । 'पंचूणा जाव जिणनेमि' ति अनन्तजिनादनन्तरं तीर्थकृतः क्रमेण पञ्चभिः पञ्चभिन्यू नास्तावद्वक्तव्या यावन्नेमिजिनः । ततश्चायमर्थ:-अनन्तजिनदेहमानात्पश्चाशद्धनुःस्वरूपात पञ्चमूद्धृतेषु धर्मजिनस्य पञ्चचत्वारिंशद्धनू षि देहमानम् , एवं शान्तिनाथस्य चत्वारिंशद्वनू पि, कुन्थुनाथस्य pazcatriMzadanU'pi, अरस्वामिनस्त्रिंशत् , मल्लिजिनस्य पञ्चविंशतिः, मुनिसुव्रतस्य विंशतिः, नमिनाथस्य पञ्चदश, अरिष्टनेमेर्दश धनूषि, नवहस्तग्रमाणः पार्श्वस्वामी, सप्तहस्तप्रमाणश्च वीरजिनः । इत्येवमुत्सेधाङ्गुलेन--'परमाणू रह रेणू नसरेणू' इत्यादिक्रमनिष्पन्नेन शरीरमानमिदं जिनवराणां विजेयमिति ॥377-378 ॥ 28 // साम्प्रतं 'लंछणाणि' ति एकोनत्रिंशत्तमं द्वारमाहःवसह ? गय 2 तुरय 3 वानर 4 'कूचो 5 कमलं च 6 सथिओ 7 चंदो 8 / मयर 9 सिरिवच्छ 10 गंडय 11 महिस 12 वराहो 13 य सेणो 14 degya ॥ 379 // ' -.-.......... / -- - ----monummin e nior- ms. cimmin .1 kuutuu-mu0|| 2 मंडो मसं. ता. ॥ 3 य-सं. नास्ति । / / .... ! ! PHOTOSH Page #305 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके । ॥ 26 ॥ बज्ज 15 हरिणो 16 छगलो 17 नंदावत्तो 18 य कलस 19 'कुम्मो 20 y। 30 द्वारे नीलप्पल 21 संख 22 फणी 23 सीहो 24 य जिणाण चिन्धाई ॥ 30 ॥ | वर्णः 'वसहे' त्यादि गाथाद्वयम् , वृषभो गजस्तुरगो मर्कटः क्रोचः कमलं च स्वस्तिकश्चन्द्रो मकरः गाथा श्रीवत्लो गण्डको महिषो वराहश्च श्रोनच वज्र' हरिणश्छगलो नंदावतेश्व कलशः कूर्मश्च नीलोत्पलं शङ्कः फणी सिंहव जिनाना-नाभेयादीनां चिह्नानि-लाञ्छनानि क्रमेण ज्ञातव्यानीति ॥ 376-380 ॥ 29 // 382 इदानी त्रिंशतमं 'वन्ना' इति द्वारमाह pra.A.66 पउमाभ-वासुपुजा रत्ता ससि-पुप्फदंत ससिगोरा । सुब्वय नेमी काला पासो मल्लो पियंगामा ॥ 31 ॥ 'वरतवियकणयगोरा सोलस तिथंकरा मुणयन्वा । एसो वनविभागो चउवीसाए जिणिंदाणं ॥ 382 / / [तु आवश्यकनियुक्ति 376-377] / 'पउमे' त्यादि गाथाद्वयम् , पद्मप्रभ-वासुपूज्यौ जपापुष्पवद्रक्तौ, शशि-पुष्पदन्तौ-चन्द्रप्रभसुविधी शशिगौरी-चन्द्रचारुरुची, सुव्रत-नेमिनौ इन्द्रनीलमणिवत्कालौ, पार्श्व-मद्धिजिनौ प्रियङ्ग्वाभौ, प्रियगुः-फलिनीतरुस्तदाभो नीलावित्यर्थः । वरम्-अकृत्रिम तापितं यत्कनकं तद्वद्गौराः शेषाः षोडश तीर्थङ्करा ज्ञातव्याः, एष वर्णविभागवतुर्विशतेस्तीर्थकराणामिति ॥ 381-382 ॥ 30 // 1 कुमो nI0 सं ॥ 2 चिन्हाई-सं. / चिण्हाई-ता. ॥ 3 वरकणगतविभगोरा-माव. नि. (377) ॥ 40शतिस्ती0 सं. ॥ ॥ 26 ॥ Page #306 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 262 ॥ इदानीं 'वयपरिवारो' ति एकत्रिंशत्तमं द्वारमाह - 31 द्वार एगो ऽभयवं वीरो पासो मल्ली 'य तिहि तिहि सरहिं । व्रतभगवपि वासुपुज्जो "छहिं पुरिससएहि' निक्खंतो ॥ 383 ॥ उग्गाणं भोगाणं रायपणाणं च वत्तियाणं च । परिवार गाथा चौहिं सहरसहिं उसहो सेसा 19 shssprivaaraa||384[आव्.नियुक्ति 224-225] 'एगो' इत्यादि गाथाद्वयम् , तत्र एको भगवान् वीरो-वर्धमानस्वामी प्रवजितः, न केनापि सह 383. तेन व्रतं गृहीतमित्यर्थः । पार्श्वनाथो भगवांश्च मल्लिस्त्रिभिस्त्रिभिः शनैः सह व्रतमग्रहीत , अत्र च (384 pra.A.9 मल्लिस्वामी स्त्रीणां पुरुषाणां च प्रत्येक विभिस्त्रिभिः शतैः सह प्रबजितः, ततो मिलितानि षट् शतानि । भवन्ति । यत् सूत्रे त्रिभिः शतैरित्युक्तं तत्र केवलाः स्त्रियः पुरुषा या गृहीताः, द्वितीयः पुनः पक्षः सन्नपि । न विवक्षित इति सम्प्रदायः । स्थानाङ्गटीकायामप्युक्तम्-"मल्लिजिनः स्त्रीशतैरपि त्रिभिः" [पृ. 178 B] इति, भगवानपि वासुपूज्यः षड्भिः पुरुपशतैः सह निष्क्रान्त:-संसारकान्तारान्भिर्गतः प्रव्रजित इति यावत् । उग्राणाम्-आरक्षकस्थानीयानाम् , भोगाना-गुरुपायाणाम् , राजन्याना-मित्रप्रायाणाम् , क्षत्रियाणासामन्तादीनाम , सर्वसङ्ख्यया चतुर्भिः सहस्र : सह ऋषमा-प्रथमो जिनो निष्क्रान्तो व्रतं जग्राहेत्यर्थः । शेपास्तु-धीर-पार्श्व-मल्लि-चासुपूज्य-नाभेयव्यतिरिक्ता जिना अजितादय एकोनविंशतिः सहस्रपरिवारा:एकपुरुषसहस्रसहिताः प्रामाजिपुरिति ॥ 383-38 ॥ 31 // // 262 // 1 भगव-मुः ॥ 2 भ-आव नि. ॥ 3 भयवं च-आव. नि. / / 4 छहि-आव. नि. ॥50एहि-आव्.नि.॥ आण-आव, नि.| सहस्सेहुसभो-भाव, नि.॥ Page #307 -------------------------------------------------------------------------- ________________ 32 द्वा प्रवचनसारोद्धारे सटीके सर्यायुः गाथा 385387 pra.A.. // 263 // इदानीं 'सव्वाउयं' ति द्वात्रिंशसमं द्वारमाह - चौरासीइ 1 विसत्तरि 2 सट्ठी 3 पन्नास 4 मेव लक्खाइ । चत्ता 5 तीसा 6 वीसा 7 दस 8 दो 9एगं 10 च पुच्चाणं ॥ 385 ॥ 'चौरासी 11 पावत्तरी 12 य सट्ठी 13 य होइ वासाणं । तीसा 14 य दस 15 य एग एवमेए सयसहस्सा ॥ 38 ॥ पंचाणौइ सहस्सा 17 चिउरासोई 18 य पंचवन्ना 16 य । तीसा 20 य दस 21 य एगं 22 सयं 23 च थावत्तरी 24 चेव ॥ 387 / [आव. नियुक्ति 303-305] 'चौ' इत्यादि गाथात्रयम् , तत्र प्रथमजिनस्य सर्वायुश्चतुरशीतिः पूर्वाणां लक्षाणि, श्रीअजितस्य द्विसप्ततिः पूर्वलक्षाः, श्रीसम्भवस्य षष्टिः पूर्वलक्षाः, श्रीअभिनन्दनस्य पश्चाशत्पूर्वलक्षाः, श्रीसुमतेश्चत्वारिशत्पूर्वलक्षाः, श्रीप्रमप्रभस्य त्रिंशत्पूर्वलक्षाः, श्रीसुपार्श्वस्य विंशतिः पूर्वलक्षाः, श्रीचन्द्रप्रभस्य दश पूर्वलक्षाः, श्रीसुविधेट्टै पूर्वलक्षे, श्रीशीतलस्य एक पूर्वलक्षम् । तथा श्रेयांसस्य चतुरशीतिवर्षाणां शतसहस्राणि लक्षाणीत्यर्थः, श्रीवासुपूज्यस्य द्विसप्ततिवर्षलक्षाः, श्रीविमलस्य षष्टिवर्षलक्षाः, श्रीअनन्तस्य त्रिंशद्वर्पलक्षाः, श्रीधर्मस्य दश वर्षलक्षाः, श्रीशान्तेरेकं वर्पलक्षम् । तथा श्रीकुन्योः पञ्चनवतिवर्षसहस्राः सर्वायुः, श्रीअरजिनस्य चतुरशीतिवर्षसहस्राः, श्रीमल्लेः पञ्चपश्चाशद्वर्षसहस्राः, श्रीसुव्रतस्य त्रिंशद्वर्षसहस्राः, श्रीनमेर्दश 1 चौरासीई-आव. नि. ॥ 8 एवं ee-mu. ॥ 2 curaasiiy-je.|| mia // 263 Page #308 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥264 ॥ वर्षसहस्राणि श्रीनेमेरेकं वर्षसहस्रम् श्रीपार्श्वनाथस्य एकं वर्षशतम्, श्रीवीरजिनस्य च द्विसप्ततिरेव वर्षाणीति ॥ 385-387।32॥ इदानीं 'सिवगमणपरिवारो' ति त्रयस्त्रिंशत्चमं द्वारमाह एगो 1 भगवं वीरो ऽतेत्तोसाए सह निन्दुओ पासो । छत्तीसेहि पंचहि सएहिं नेमी उ सिडिओ ॥ 388 ॥ पंचहि समणसएहिं मल्लो संती नवसएहिं तु । असए धम्मो सरहिं aft वासुपूज्वजिणो ॥ 389 ॥ सत्तसहस्सानंतर जिणस्स विमलस्स सहस्सा ' 1 पंच सयाह सुपासे पउमाभे तिष्णि अट्ठसया ॥ 390 ॥ [ आव. नि. 308-310] दसहिं सहरसेहिं उस हो सेसा उ सहस्सपरिवुडा सिडा । तित्थयरा उ दुबालस परिनिट्ठियाद्वकम्मभरा ॥ 361 ॥ 'एगो' इत्यादि गाथात्रयम्, तत्र एकः - एकाकी सन् भगवान् श्रीवीरों ' 'निर्वृतो' निर्वाणं , त्रयत्रिशता साधुभिः सह निर्वृतः पार्श्वजिनः पट्त्रिंशदधिकैः पश्चभिः शतैः सह नेमिजिनः सिद्धिं गतः । पञ्चभिः श्रमणशतैः सह मल्लिजिनः, शान्तिजिनस्तु नवभिः श्रमणशतैः समम्, अष्टोत्तर 1 तेत्तीसाइ आब. नि. ॥ 2 छत्तीसपमा नि ॥ 3 नेभिगभ सिद्धि-ता. / / 4 निर्वृत्तो- मु. एवमग्रेऽपि ॥ 33 द्वारे शिवगमन परिवारः गाथा 388 361 pra.A. 97 // 264 // Page #309 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 26 ॥ 392 शतेन सह धर्मजिनः, शरैः एभिः सा घासुराजगजिनः सिद्धिं गतः, 'तथाऽनन्तजिज्जिनस्य निर्वाणं |34 द्वारे गच्छतः सप्त सहस्राणि परिवारः, विमलनाथस्य षट् सहस्राणि, पञ्च शतानि च 'सुपाश्र्वे' सुपार्श्वस्य, nirvANa'padmAbhe पद्मप्रभस्य त्रीण्यष्टोत्तराणि शतानि, अन्ये व्युत्तराण्यष्टौ शतानीति व्याख्यानयन्ति, आवश्यक गमनटिप्पनके तु "पद्मप्रभतीर्थऋद्विपये त्रीण्यष्टोत्तरशतानि साधूनां निवृतानीत्यवगन्तव्यम् , त्रिगुणमष्टोत्तरं स्थान शतमित्यर्थः, त्रीणि शतानि चतुर्विशत्यधिकानीतियावत्" [पृ. 19A] इति व्याख्यातम् , तत्त्वं पुनः गाथा केवलिनो विदन्ति, ॥ 388-390 ॥ तथा दशभिः सहस्र ऋषभः-प्रथमो जिनः परमानन्दश्रियमाशिश्लेष, शेषाः पुनरजित-सम्भवा pra.A.17 'भिनन्दन -सुमति चन्द्रप्रभ-सुविधि-शीतल- श्रेयांस-कुन्धुनाथा-'रजिन-मुनिसुव्रत-नमिलक्षणा द्वादश तीर्थकृतः प्रत्येकमेकमहस्रपरिघृताः परिनिष्ठिताष्टकर्म भराः सन्तः सिद्धा इति ॥ 361 ॥ 33 ॥ इदानीं 'निव्याणगमणठाणं' ति चतुस्त्रिशत्तमं द्वारमाह अट्ठावयचंपुज्जित-पावा--सम्मेयसेलसिहरेसु । उसम वसुपुज्ज नेमी वीरो सेसा य सिद्धिगया ॥ 392 / / "a' त्यादि, अष्टापदे चम्पायाम् उज्जयन्ते अपापायां पुरि सम्मेतशैलशिखरे च यथासङ्ख्य न ऋषभो वासुपूज्यो नेमिजिनो वीरः शेषजिनाश्च सिद्धिं गताः, अष्टापदपर्वते श्रीऋषभस्वामी सिद्धिमगमत् । ROHIBIEOS 1 तथा अनंतजितो jinsy-sN.॥2 tisntaa-muH|| 3 bhaTThAvae ityaadi-sN.|| onlaimutnuksaand Page #310 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धार सटी 356 जिनान्तराणि गाथा 393 405 pra.A. // 266 // चम्पायां नगया~ वासुपूज्यः, उज्जयन्तगिरौ नेमिनाथः, अपापायर्या नगर्दा श्रीमहावीरः, शेषास्तु उक्तव्यतिरिक्ता अजितादयो विंशतिस्तीर्थकृतः सम्मेतशैलशिखरे इति ॥ 392 ॥ 34 ॥ सम्प्रति 'जिणंतराई ति पञ्चत्रिंशं द्वारमाह-~ 8 इत्तो जिणंतराइं वोच्छं किल उसमसामिणो अजिओ । पण्णासकोडिलकवेहिं सायराणं समुप्पण्णो ॥ 39 ॥ तीसाए संभवजिणो दसहि उ अभिनंदणो जिगवरिंदो । नचहि उ सुमै जिणिंदो उप्पण्णो कोडिलक्वेहिं ॥ 394 ॥ नाउईह सहस्सेहिं कोठीणं वोलियाण पउमाभो । नवहि सहस्सेहिं तओ सुपासनामो समुप्पण्णो ॥ 39 ॥ कोडिसएहिं नवहि उ जाओ चंदप्पहो जणाणंदो । नउईए कोडीहिं सुविहिजिणो देसिओ समए ॥ 396 ॥ सीयलजिणो महप्पा तत्तो कोडीहि नवहिं निहिहो । कोडिए सेयंसो ऊणाइ इमेण कालेण ॥ 397 ॥ सागरसएण एगेण तह य छावद्विवरिसलक्खेहिं । छुच्चीसाइ सहस्सेहिं तओ पुरो अंतरेसुत्ति ॥ 398 ॥ * एत्तो-मु.॥ ॥ 266 .. . . .. . . Page #311 -------------------------------------------------------------------------- ________________ 135 द्वारे जिना सारोद्धारे सटीके न्तराणि गाथा ॥ 367॥ 393. . घौपण्णा अयरेहिं वसुपुज्जजिणो जगुत्तमो जाओ । विमलो विमलगुणोहो तीसहि अयरेहि रयरहिओ ॥ 399 ॥ नवहिं अयरेहि 'अणंतो चौहि उ धम्मो उ ध्म्म्धुर्ध्व्लो। तिहि ऊणेहि संती तिहि चउभागेहिं पलियस्स ॥ 40 ॥ भागेहि दोहिं कुथू पलियस्स अरी उ एगभागेणं । कोडिसहस्सोणेणं यासाण जिणेसरो भणिओ ॥ 401 ॥ मल्ली तिसल्लरहिओ जाओ वासाण कोडिसहसेण । / चौपण्णवासलक्वेहिं सुव्वओ सुचओ सिखो ॥ 40 ॥ जाओ छहि नमिनाहो पंचहि लक्वेहिं जिणवरो नेमी। पासो अहहमसय समहियतेसीइसहसेहिं ॥ 40 ॥ अड्डाहज्जसएहिं गएहिं वीरो जिणेसरो जाओ । / दूसमाइदूसमार्ण दोण्हपि दुचत्तसहसेहिं ॥ 40 ॥ पुज्जह कोडाकोडी उसहजिणाओ इमेण कालेण । भणियं अंतरदारं एवं समयाणुसारेणं ॥ 405 ॥ pra.A.15 1 'न्न्तो-मु.॥ 2 कोडिसहस्सूणेणं-ता. .. ... ................. .. 267 Page #312 -------------------------------------------------------------------------- ________________ 'इत्तोजिणंतराईइत्यादि गाथात्रयोदशकम् , 'इतो' जिननिर्वाणस्थानानन्तरं जिनान्तराणिप्रवचन |35 द्वारे । जिनानामन्तरालान्यहं वक्ष्ये-कथयिष्यामि । किलेत्याप्तोपदेशे, अत्र च 'लक्खेहि' इत्यादिपदेषु सप्तम्यर्थे सारोद्धारे जिनामटीके तृतीया, सरद ऋषभशामिनः माझाशदजिनो दिनः पश्चाशत्कोटिलक्षेषु सागरोपमाण गतेषु समुत्पन्न: |न्तराणि सिद्धन्वेनेति शेषः । यद्वाऽनेकार्थत्वाद्रातूनां समुत्पन्नः सिद्ध इत्यर्थः । न तु समुत्पन्नो जात इति । इह हि गाथा ॥ 26 ॥ "उसहसामिणो' इत्यादिपदेषु अवधौ पञ्चमी, अवधिश्च द्विधा-अभिविधिर्मयांदा च, तत्र यद्यभिविधौं पञ्च 363. मीतिकन्वा समुत्पन्नो-जात इनि व्याख्यायेन तदा ऋषभस्वाम्यादिजन्मकालाद्यथोक्तमजितादिजन्मकालमानं स्यात् । ततश्च ऋषभस्वामिनः सर्वायुः कालमानेनाधिकेषु दुप्पमसुषमारकम्य एकोननवतिपक्षेषु अवशिष्य pra.A.98 माणेषु श्रीमहावीरस्वामिनः सिद्धिः प्रमज्येत । आगमे तु अन्यूनाधिकेषु एकोननवतिपक्षेष्वरशेपेषु श्रीमहावीरसिद्धिरुक्नेत्यागमविरोधप्रमङ्गेन नात्राभिविधौ पश्चमी, किन्तु मर्यादायामेव । तत्रापि यदि समुत्पन्नोजात इति व्याख्यायेत नदा ऋषभम्बाम्यादिनिर्वाणकालायथोक्तमजितादिजन्मकालमानं स्यात् । ततश्च यथोक्तजिनान्नराणां कालमानै रेव चतुर्थारकः परिपूर्णः, श्रीमदजितादिजिनत्रयोविंशतेः सर्वायुःकालमान तु जिनान्तरकालासगृहीतत्यानदधिकमापद्यत, इत्यतोऽग्रेसनोत्सर्पिण्या श्रीमन्महावीरसिद्धिः प्रसज्येत, न चैतदिष्टम् , तम्मायभवाम्यादिनिर्वाणाद्यथोक्तकाले.न अजितादयः समुत्पन्नाः-सिद्धा इत्येवं व्याख्यातव्यम् , नान्यथेति ॥ 393 ॥ J ॥ 26 // 1 'एत्तो' इत्यादि-मु.॥ इत्तो जितराई ityaadi-gaathaatryodsh-sN0||.. SIMIRPPy '..: ..: ebar Page #313 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे मटीके ॥ 269 ॥ 363. तथा 'तीसाए संभव जिणो' ति श्री अजितजिननिर्वाणात त्रिंशन्सागरोपमकोटिलक्षेषु गतेषु श्रीसम्भवजिनः समुत्पन्नः सिद्ध इत्यर्थः । सम्भवानन्तरं च दशसु मागरोपमकोटिलक्षेषु गतेषु अभिनन्दनजिनः समु- |35 द्वारे त्पन्नो निर्वृत इत्य्र्थ्ः। तदनन्तरं नबसु मागरकोटिलक्षेषु गतेषु सुमतिजिनेन्द्रः समुत्पन्नो-मुक्तो जात्ः॥394॥ जिनातदनन्तरं नानिगरले एमागोमहोडीदां व्यागने पद्मप्रभः समुत्पन्नः शिवश्रियमवापदित्यर्थः । तद- न्तराणि नन्तरं नवसु सागरकोटीनां सहस्र घु गतेषु श्रीसुपार्श्वनामा जिनः समुत्पन्नो निर्वाणमगच्छदित्यर्थः ॥ 395 ॥ गाथा सुपार्थानन्तरं च सागरोपमकोटिशतेषु नवसु गतेषु जातः सिद्धत्वेन चन्द्रप्रभो 'जनानन्दो' जनानन्टकारी. तदनन्तरं नवतो सागरोपमकोटीषु गतासु सुविधिजनो ऽदेशितः, कथितः सिद्धत्वेन 'समये सिद्धान्ते ॥ 396 ॥ सुविधेरनन्तरं च शीतलजिनो महात्मा सागरोपमकोटिषु नवसु गतासु 'निर्दिष्टः कथितो मुक्तखेनेति, तदनन्तरमनेन कालेन सागरोपमैकशनषट्षष्टिवर्षलक्षषड्विंशतिवर्षसहस्ररूपेण ऊनायां सागरोपमकोट्या गतायां श्रेयांसः सिद्धत्वेन जातः । "तओ पुरो अंतरेसु" ति ततः-तस्मात् श्रीश्रेयांसजिनात् पुर:-अग्रतोऽनन्तरमित्यर्थः । 'इति' वक्ष्यमाण प्रकारेण भणिथ्यमाणेषु अन्तरेषु व्यतिक्रान्तेषु वक्ष्यमाणा वासुपूज्यादयो जिनाः सिद्धा इति ॥ 397-398 ॥ एतदेवाह-'चउप्पन्ना अयरेहिं' इत्यादि, श्रेयांसादनन्तरं चतुष्पश्चाशत्सु 'अतरेषु-सागरोपमेषु 1 अतरेषु gte-mu.॥ ॥ 26 // . . R estak: Page #314 -------------------------------------------------------------------------- ________________ |35द्वारे प्रवचनसारोद्धारे सटीके जिना न्तराणि गाथा 393. ॥ 27 ॥ pra.A.19 गतेषु वासुपूज्यो जिनो जगदुत्तमो जातः सिद्धत्वेनेति, तदनन्तरं विमलजिनो विमलगुणौघस्त्रिंशत्यतरेषु गतेषु रजोरहितः-कर्मनिमुक्तो जातः सिद्ध इत्यर्थः ॥ 36 ॥ __ सनन्तरं नवस्वतरेषु गतेषु अनन्तो जिनो जातो-निवृत इति, तदनन्तरं चतुध्यतरेषु गतेषु धर्मस्तुधर्मनामा जिनो धर्मधुराधवलो मोक्षं जगामेति, तदनन्तरं त्रिष्यतरेषु चतुर्भागीकृतस्य 'पल्यस्य' पल्योपमस्य त्रिभिर्भागेन्यू नेषु गतेषु श्रीशान्तिनाथः शिवश्रियमशिश्रियत् । तदनन्तरं चतुर्भागीकृतस्य पन्योपमस्य ये पूर्व प्रयो भागा उद्धरितास्तन्मध्याद्भागद्वितये गते कुन्थुजिनो निभृतः, तदनन्तरं एकस्मिन् पल्योपमचतुर्भागे वर्षकोटिमहम्रन्यूने गते श्रीअरो जिनेश्वरो भणितः सिद्धत्वेनेति ॥ 400-4011 / / तदनन्तरं मल्लिजिनस्त्रिशल्यरहितो-माया-निदान-मिथ्यादर्शनलक्षणशल्यत्रयरहितो वर्षाणां कोटिसहस्र गते जातः सिद्धत्वेनेति, तदनन्तरं चतुष्पञ्चाशद्वर्षलक्षेषु गतेषु सुत्रतः-शोभनव्रतः सुव्रतो जिनः सिद्धः, तदनन्तरं पट्नु वर्गलक्षेषु गतेषु नमिनाथः सिद्धः, तदनन्तरं पञ्चसु वर्षलक्षेषु गतेषु जिनवरो नेमिः सिद्धः, तदनन्तरं पार्वजिनोऽर्धाष्टमशनैः-सार्धसप्तशतैः समधिकेषु व्यशीतिवर्षसहस्रषु गतेषु सिद्धिपदं प्र्पेदे॥402-3॥ ___ तदनन्तरं सार्धवर्षशतद्वये गते सति वीरो जिनेश्वरो जातः सिद्धत्वेनेति । / अत्र च एकोननवतिपक्षर परिपूर्णे तृतीयारके श्रीआदिनाथ सिद्धः, श्रीमहावीरश्च एकोननवतिपक्षरपरिपूर्णे चतुर्थारके सिद्धः, एवं च चतुर्थारककालमानः सर्वजिनान्तरकालः संवृत्तः, चतुर्थारकश्च द्विचत्वारिं 10परिपूर्णचतुर्थारके श्री भादिनाथः shriim0-मुः। एवं कृत्वा मोक्षमार्ग बहमानं स सिद्ध्थ्ति। एकोन नवतिपक्षावशेषेऽरे तृतीय के । 'लो. pra0 (211134) / / 270 Page #315 -------------------------------------------------------------------------- ________________ प्र्व्च्न्सारोद्धारे। सटीके ॥ 27 ॥ शवसहस्रन्युनमागरोपमकोटाकोटिप्रमाणः, ततो द्विचत्वारिंशद्वर्षसहस्रसहितेन जिनान्तरकालमानेन सागरोपमकोटा 'कोटिप्रमाणः परिपूरणायाह-'दसमेत्यादि, दुष्षमा-'तिदुष्पमयोः-पञ्चम-षष्ठारकयोईयोरपि 'मुम्बन्धिभि इचत्वारिंशद्वर्षसहस्र सहितेन श्रीवृषभजिनादिनिर्वाणादनेन-पूर्वभणितेन जिनान्त 'रकाल- |जिनामानेन पूर्यते-सम्पूर्णा भवति कोटाकोटिरेका सागरोपमाणामिति 'भणितमिति भणितमन्तरद्वारमेतत् न्तराणि स्म्यानुसारेन्न्-सिद्धान्तानुसारेन्न्। गाथा एषा च सागरोपमकोटाकोटिरेवं पूर्यते-यथा पश्चाशत्सागरोपमकोटिलक्षास्तावदाद्यजिना-'जिता- | अजता 393. न्तरेण, त्रिंशत्कोटिलक्षाः सम्भवस्य, दश सागरोपमकोटिलक्षाः अभिनन्दनस्य, नव सागरोपमकोटिलक्षाः सुमतिजिनम्य, एवं पञ्चाशत् , त्रिंशत् , दश, नव, च मीलिता नवनवतिकोटिलक्षाः pra.A.ha. सञ्जाताः, ततः मागरोफमकोटीना नवतिः सहस्राः पद्मप्रभस्य, नव कोटिसहस्राः सुपार्श्वस्य, एवं । नवनवतिकोटिमहस्राः जाताः, एककोटीसहस्रोऽवशिष्यते, तन्मध्यानव कोटिशतानि चन्द्रप्रभस्य, ततः शेषेककोटिशतमध्यान्नवतिः सागरोपम कोट्यः सुविधिजिनस्य; तदनु 'नवकोट्यः शीतलस्य, एका कोटिः श्रेयांसस्येति मिलितं कोटिशतम् , तच्च चन्द्रप्रभसम्बन्धिषु नवसु कोटिशतेषु मील्यते, ततो जातं कोटिसहस्रम् , एतच्च पूर्वदर्शितनवनवतिसागरोपमकोटिसहस्त्रेषु प्रक्षिप्यते, जातमेकं सागरोपमकोटिलक्षम, तदपि नवनवतिसागरोपमकोटिलक्षेषु प्रक्षिप्यते, ततो जाता सागरोपमकोटाकोटिरेकेति । या च श्रेयांसस्य 10कोटे परि-सं. ॥ 2 sambandhinirrica0 sN.|| 3 kAlena puuryte-sN.| 4 bNAmiti mnnitmntr-mu0|| 5 0kottyH-sN|| 6 kotty-sN.||7.0smbndheyu नवोटिस ॥ 27 ॥ Page #316 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके । / 272 / / सागरोपमकोटिरेका अभिदधे सा न परिपूर्णा ग्राह्या, किन्तु सागरोपम 'शतेनैकोन पट्पष्टिवर्षलक्षैः षड्विंशतिवर्षसहस्रे व न्यूना ग्राह्या । एषा चैक्रसागरोपमशतादिककाल एककोटेरुत्सारित एवं पूर्यते, यथा चतुष्पञ्चान्मारोपपाणि तावद्वासुपूज्यस्य, त्रिंशत् विमलस्य, नत्र अनन्तस्य चत्वारि धर्मस्य, एवं सप्तनवतिसागरोपमाणि जातानि तदनु शान्तिनाथस्य त्रीणि सागरोपमाणि, परं न तानि सम्पूर्णानि, किन्तु चतुर्भागीकृतस्य पयोपमस्य सम्बन्धिभिस्त्रिभिर्भागैन्यू नानि, तदनु द्वौ भागौ चतुर्भागीकृतस्य पल्योपमस्य सम्बन्धि कुन्थुनाथस्य, एको भागः पत्यसम्बन्धी श्रीअरजिनस्थ, सोऽपि चैको भागो न परिपूर्णः, किन्तु वर्षाणां कोटिसहस्र णैकेन न्यूनः स च कोटिसहस्रो मल्लिजिनस्य एवं च श्रेयस्य सागरोपम कोटेर्यदपकृष्टं सागरोपमशनमासीत्तदिदं परिपूर्णमभूत् । इदानीं पट्पष्टिर्व लक्षाः षड्विंशतिर्वर्षसहस्राश्र प्रतिपाद्यन्ते तत्र चतुष्पञ्चाशल्लक्षाः सुव्रतस्य पट् लक्षा नमिजिनस्य पश्च लक्षा नेमिजिनस्य मिलिताः पञ्चपष्टिवर्पक्षाः, अष्टमशतसमधिकयशीतिसहस्राः पार्श्वजिनस्य, साधें द्वे शते श्रीवीरजिनस्य, एवं श्रीपार्श्व-वीरयोरन्तरमानमीलनेन चतुरशीतिसहस्रा जाताः शेषाच एकविंशतिवर्षसहस्रप्रमिता दुष्पमासम्बन्धिन एकविंशतिवर्षसहस्रप्रमता अतिदुष्पमासम्बन्धिनो द्विचत्वारिंशत्सहस्रास्तेभ्यः षोडश सहस्राः पश्चाद्भणितचतुरशीतिसहस्रपु क्षिप्यते, ततः समजनि लक्षम्, तच्च पूर्वक्तिपञ्चषष्टिवर्षलक्षेषु क्षिप्तमिति जाताः षट्षष्टिलक्षाः पविशतिः सहस्राश्र, ततः श्रेयांसजिनकोटौ न्यूनायां सागरशतं षट्षष्टिर्लक्षाः षर्विश्वतिर्वर्षसहारे क्षिप्त इति परिपूर्णा कोटिः एवं च जाता एका सागरोपमकोटाकोटिरिति । / 404-405 ॥ 10शते नेकोनपटू. सु. ॥ / 2 एवं श्रेयासजिनसाग0- सं. ॥ 35. द्वारे जिना न्तराणि गाथा 393 405. प्र. A. 100 ॥ 272 // Page #317 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका गाथा सम्प्रति प्रकारान्तरेण सर्वतीर्थकुचक्रवर्ति-वासुदेवानामन्तराणि यस्य तीर्थकृतः काले अचान्तरे प्रवचन-1 यश्चक्रवर्ती वासुदेवो वा बभूवेत्येवंरूपाणि वपाप्रमाणं पर्वायुश्च ग्नेइयव्युत्पत्यर्थमाहसारोद्धारे बत्तीसं घरयाई कार्ड तिरियाअयाहि रेहाहि । सटीके 'ur3आययाहिं कार्ड पंच घराई तओ पढमे ॥ 406 ॥ पन्नरस जिण निरंतर सुन्नदुर्ग तिजिण सुन्नतियगं च । ॥ 273 / / दो जिण सुन्न जिणिदो सुन्न जिणो सुन्न दोन्नि जिणा ॥ 407 ॥ बिईयपंतिठवणा- दो चक्कि सुन्न तेरस पण चक्की सुपण चक्कि दो सुण्णा । चक्की सुन्न दुचक्की 'सुण्णं चक्की दुसुपणं च ॥ 4.8 ॥ तईयपंतिठवणा- दस सुपण पंच केसव पणमुपणं केसि सुण्ण केसी य । __do मुण्ण केसवोऽवि य सुण्णदुर्ग केसव तिमुण्णं ॥ 409 ॥ चउत्थपंतिठवणा-उसह-भरहाण दोण्ह वि उच्चत्तं पंचधणसए दुति । अजिय-सगराण दोपहवि उच्चत्तं चारि अद्धं च ॥ 410 ॥ पन्नास पन्नासं धणुपरिहाणी जिणाण । तेण परं । . ता जाव पुप्फदंतो घणुसयमेगं भवे उच्चो " ॥ 411 ॥ 1 उड्डामयाहि-मु. ॥ 2 चक्की सुन्न्न्न्ण्-वा.॥ 1 ॥ 273 RONSTAINMoolpatayaposaas P Page #318 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥274 ॥ नौ घणू सीयलस्स धम्म- पुरिससीहो सेज्जस-तिविद्दुमाइणं पुरओ । उच्चत्तं तेसिमं होइ ॥ 412 ॥ जा एए 1 कमसो असीइ सत्तरि सट्ठी पण्णास तह य पणयाला । हवंति घणया घायालड च मघवस्स ॥ 413 ॥ इगयालं धणु सड व सणकुमारस्स चक्कवहिस्स संतिस्स य चसाला कुथुजिनिंदस्स पणतीसा ॥ 414 ॥ तीस प्रणणि अरस्स उ इगुती पुरिसपुंडरीयस्स वीस अट्ठावीस सुभूमे पर्णाणि दत्तस्स मल्लिस य पणवीसा वीसं च घर्णाणि सुब्बए परमे नारायणते सोस पनरस 'नमिनाह - हरिसेणे मी - कण्हाण दसघणुच्चत्तं नव रयणीओ य सत्तघणु बंभदत्तो वीरस्स सत्त रयणी उच्चतं भणियमाअं अहुणा पंचमघरनिवि कमेण सव्वेसि वोच्छामि यारस जयनामस्स य पासस्स 1 यता ॥ 2 सम्वेसिं-ता ॥ I ॥ 415 ॥ / // 416 // I // 417 // 1 // 418 // 35 द्वारे त्रिषष्टिशलाका न्तरादि गाथा 406 426 pra.A. 100 // 274 // Page #319 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 35 द्वा त्रिपष्टिशलाका न्तरादिगाथा ॥275 ॥ उसह-भरहाण दोण्हवि चुलसीई पुत्वसयसहस्साई । 'अजिय-सगराण दोण्हवि बावत्तरि सयसहस्साई ॥ 419 ॥ परओ जहकमेणं सट्ठी पपणास चत्त तीसा य । लीला दश दो पत्र र लक्खेगो चेव पुन्याणं ॥ 420 ॥ 'सिज्जंस-तिविट्ठणं चूलसोई वाससयसहस्साई । पुरओ जिण-केसीणं धम्मो ता जाव तुलमिणं ॥ 12 ॥ कमसो बावत्तरि सहि तीस दस चेव सयसहस्साई । मघवस्स चक्किणो पुण पंचेच य वासलक्खाई ॥ 422 ॥ तिनि य सणंकुमारे संतिस्सय वासलक्खमेगं तु । पंचाणउह सहस्सा 'कुथुस्स य आउयं भणियं ॥ 423 ॥ चुलसीइ सहस्साई तु आउयं होइ अरजिणिदस्स । "AU सिरिपुडरीयस्स ॥ 424 ॥ सविसहस्स सुभूमे छप्पन्न सहस्स हुति दत्तस्स । पणपण्णसहस्साई मल्लिस्सवि आउयं भणिय ॥ 425 ॥ . 426 ARTISM // 275 1 अजियसागराण-mu0 ॥ 2 सेशंस0-mu0 ॥ 3 थुस्सवि-mu0 ॥ 4 माश्य-ता. ॥ Page #320 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके RINTRajisastepontvulationwjNUMNaNawisheMIRPESHA 35द्वारे त्रिषष्टिशलाकान्तरादि गाथा 'सुध्वय-महपउमाणं तीस सहस्साई आउयं भणियं । बारस बाससहस्सा 'आऊ नारायणस्स भवे ॥ 426 ॥ दस वाससहस्साई नमि-हरिसेणाण हुति दृण्हपि । तिपणेव सहस्साई AU जयनामचधिस्स ॥ 427 ॥ वाससहस्सा AU "नेमी-कण्हाण होई दोण्हपि । सत्त य वाससयाई 'चक्कीसरवंभदत्तस्स ॥ 428 ॥ चाससयं पासस्स य वासा बावत्तरं च वीरस्स । इय बत्तीस घराई समयविहाणेण भणियाइ ॥ 429 ॥ 'battIsa'mityAdi गाथाश्चतुर्विशतिः, इह प्रज्ञापकेनालेखोपदर्शनार्थ पट्टिका सम्मुखमायता स्थाप्यते, न निर्यक्, तत्र तिर्यगायनाभित्रयस्त्रिंशता रेखाभित्रिंशतं गृहकाणि कृत्वा ऊध्य ताभिः षड्भिः रेखाभिः पञ्च गृहकाणि क्रियन्ते । कृत्वा च ततस्तत्र पश्चगृहकमध्ये प्रथमे गृहके तिर्यगपेक्षया dvaatriNshd। गृहकात्मके पश्चदशम्बवान्तर गृहकेषु क्रमेण पञ्चदश जिना-ऋषभाद्या धर्मनाथपर्यन्ता निरन्तराः स्थाप्यन्ते, ततो गृहकद्वये शून्यद्विकम् , ननो गृहकाये शान्ति-कुन्धु-अरजिनाः क्रमेण स्थाप्यन्ते । ततो गृहकाये शून्यत्रिकम्, ततो गृहकद्वये क्रमेण मल्लि-मुनिसुव्रतौ स्थाप्येते, तत एकस्मिन् गृहके शून्यम्, तत एकस्मिन् pra.A. ॥ 276 1 सुब्वाइम जे॥2 आउं-जे. / / 3 नेमिकता. ॥ 4 चक्कीसिरिता. / / Page #321 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटोके 35 द्वारे त्रिषष्टिशलाकान्तरादि गाथा ॥ 277 ॥ गृहके नमिजिनः स्थाप्यः, ततः परस्मिन् गृहके शून्यम् , ततः परस्मिन् गृहके नेमिजिनः, ततः परस्मिन् शून्यम् , ततः पर्सम्मन गृहकद्धये क्रमेण पार्श्वजिनो वीरजिनश्चेति प्रथमपङ्क्तिस्थापना ॥ 406-407 ॥ अथ द्वितीयपङ्क्तिस्थापना दयते-तत्र च प्रथमगृहकद्वये क्रमेण भरतः सगरश्चक्रवर्ती स्थाप्येते, ततस्त्रयोदशगृह केषु क्रमेण शून्यानि त्रयोदश, ततः क्रमेण पञ्चसु गृहकेषु पञ्च चक्रवर्तिनो मघवत्सनत्कुमार-शान्ति कुन्थु अरनामानः स्थाप्याः, ततः शून्यम्, तदनेतनगृहे सुभूमश्चक्रवर्ती, ततो गृहकद्वये क्रमेण द्वे शन्ये, तदग्रेतनगृहे महापद्मश्चक्रवर्ती, तदधेतनगृहे शून्यम् , तदग्रेतनगृहकद्रये क्रमेण हरिषेण-'जयनामानी चक्रवर्तिनी, ततः परस्मिन् गृहे शून्यम् , ततः परस्मिन् गृहके चक्री ब्रह्मदत्तः, ततः परयोगृहकयोः क्रमेण द्वे शून्ये, इति द्वितीयपक्तिस्थापना ॥ 408 ॥ इदानी तृतीयपङ्क्तिस्थापना-दशसु गृहकेषु क्रमेण दश शून्यानि, ततः पञ्चसु गृहकेषु क्रमेण पञ्च केशवा-वासुदेवाः त्रिपृष्ठ-द्विपृष्ठ-स्वयम्भू-पुरुषोत्तम-पुरुषसिंहाभिधानाः, ततो गहकेषु पञ्चसु क्रमेण पञ्च शून्यानि, सूत्रे तु 'paNasunna'miti पञ्चानां शून्यानां समाहारः पञ्चशून्यमिति समाहारविवक्षया एकवचनम्, ततः परस्मिन् गहे केशवो-वासुदेवः पुरुषपुण्डरीकाभिधानः, ततः परस्मिन् गृहे शून्यम् , ततः परस्मिन् गृहे केशी-दत्ताभिधाना, नतः परस्मिन् गृहकद्वये क्रमेण शून्यद्वयम्, ततः परस्मिन् गृहे केशवो नारायणनामा, ततः परस्मिन् गृहकद्धये क्रमेण शून्यद्वयम् , ततः परस्मिन् गृहे केशवः-कृष्णाभिधानः, ततः परस्मिन् गृहकाये क्रमेण शून्यत्रयमिति तृतीयपङ्क्तिस्थापना । / 409 ॥ 1 'जयदत्त' इति विषमपट्टीकायाम् (pR. 37 A) ॥ 429 pra.A. 101 277 // Page #322 -------------------------------------------------------------------------- ________________ प्रवचनसारोदारे सटीके ॥ 278 ॥ इदानीं चतुर्थ पङ्क्तिस्थापना - तत्र प्रथमगृह के ग्रुपभजिन- भरत चक्रिणोर्द्वयोरप्युच्चत्वं कायस्य प धनुःशतानि द्वितीयगृहके अजितजिन सगरचक्रिणोर्द्वयोरप्युच्चत्वं चत्वारि धनुः शतानि सार्धानि, ततः परं 'सम्भवादीनां जिनानां पञ्चाशत्पञ्चाशद्वनुः परिहाणिस्तावद्यावत्पुष्पदन्तः - सुविधिजिनो धनुःशतमेकं भवेदुच्चः, अयमर्थ:- तृतीयगृहकै सम्भवजिनस्य चत्वारि धनुःशतानि देहमानम्, चतुर्थगृह अभिनन्दनस्य त्रीणि धनुः शतानि सार्धानि पञ्चमगृह के सुमतिजिनम्य त्रीणि धनुः शतानि षष्ठगृहे पद्मप्रभस्य द्वे धनुःशते सार्धं, सप्तमगृहे सुपार्श्वस्य द्वे धनुः शते, अष्टमगृहे चन्द्रप्रभस्य धनुःशतं सार्धम्, नवमगृह धनुःशतमेकं सुविधेरिति, ततो दशमगृहके शीतलस्य नवतिर्धनूंषि, पुरतः - अनन्तरं श्रेयस - त्रिपृष्ठादीनां यावद्धर्मजिन पुरुषसिंहौ तावत्तेषामुच्चत्वमिदं धनुरशीत्यादिकं क्रमशो भवति, अयमर्थ:एकादशे गृहके श्रेयांसजिन त्रिपृष्टवासुदेवयोरशीतिर्धन् पि, ततो द्वादशके गृहके वासुपूज्यजिन-द्विपृष्ठवासुदेवयोः सप्ततिर्धनू ंषि, ततस्त्रयोदशगृहे विमलजिन - स्वयम्भूवासुदेवयोः षष्टिर्धनूंषि ततश्चतुर्दशगृहके अनन्तजिन पुरुषोतमवासुदेवयोः पञ्चाशद्वनूंषि ततः पञ्चदशगृहके धर्मजिन- पुरुषसिंह वासुदेवयोः पञ्चचत्वारिंशद्धन पीति, तथा पोडशकगृहे मघवतश्चक्रवर्तिनो द्विचत्वारिंशद्धनूंषि तदर्घ च हस्तद्वयमित्यर्थः, सप्तदशगृहके एकचत्वारिंशदन् पि तदर्थं च सनत्कुमारचक्रवर्तिनः, अष्टादशे गृहे शान्तिजिनस्य परिपूर्णानि चत्वारिशद्धन् षि, एकोनविंशे गृह के कुन्थुजिनेन्द्रस्य पञ्चत्रिंशद्धनूंषि, विंशतितमे गृहके त्रिंशद्वन् षि अरजिनस्य तत एकविंशतितमे गृहके पुरुषपुण्डरीकस्य वासुदेवस्य एकोनत्रिंशद्धनूंषि, द्वाविंशति1 शंभवादीनां सं. ॥ 35 द्वारे त्रिषष्टि शलाका न्तरादि गाथा 406 426 pra.A. 102 // 278 // Page #323 -------------------------------------------------------------------------- ________________ सारोबारे सटीके ॥ 279 ॥ तमगहे सुभमचक्रवर्तिनोऽष्टाविंशतिर्धन षि, त्रयोविंशतितमगृहके दत्तस्य वासुदेवस्य पविशतिर्धन पि. चतुर्विशे गहे मल्लिजिनस्य पञ्चविंशतिर्धनू षि, पञ्चविंशतितमे गृहके सुव्रतजिन-महापद्मचक्रवर्तिनोवि. शतिर्धन षि, पड्विंशतितमे गृहके नारायणवासुदेवस्य पोडश धनूषि, सप्तविंशतितमे गृहे नमिनाथ-हरिषेणचक्रिणोः पञ्चदश धनूषि, अष्टाविंशतितमे गृहे जयचक्रवर्तिनो द्वादश धनूषि, एकोनत्रिंशत्तमे गृहे नेमिजिन-कृष्णाभिधानवासुदेवयोर्दश धनू पि उच्चत्वम् ; त्रिंशत्तमे गृहे ब्रह्मदत्तचक्रिणः सप्त धन पि, एकत्रिंशे गृहके पार्श्वजिनस्य नव रत्नया-हस्ताः, द्वात्रिंशत्तमगृहके श्रीवीरजिनस्य सप्त हस्तास्तनुमानम् । / एवमुरुचत्वं चतुर्थपङ्क्तौ सर्वेषां प्रथमजिनादीनां भणितम् , इदानीं पञ्चमपक्तिगहकनिविष्टं सर्वेषां जिनादीनां क्रमेणायुष्कं वक्ष्यामि, तदेवाह-'उसह-भरहाणं' इत्यादि, वृषभजिनभरतचक्रिणोद्धयोरपि प्रथमगृहके चतुरशीतिः पूर्वाणा शतसहस्राणि-लक्षाणि आयुः, द्वितीयगहके अजितजिन--सगरचक्रिणोयोरपि द्विसप्ततिः पूर्वलझाणि, इतः पुरतो यथाक्रमं सम्भवादिजिनाना परिपाटथा षष्टिः, पञ्चाशच्चत्वारिंशत् , त्रिंशत् , विंशतिर्दश, द्वे, एकं लक्षं पूर्वाणामिति, अयमर्थःतृतीये गृहके सम्भवस्य षष्टिः पूर्वलक्षाः सर्वायुः, चतुर्थगृहके अभिनन्दनस्य पश्चाशत्पूर्वलक्षाः, पञ्चमगहे सुमतिजिनस्य चत्वारिंशत्पूर्वलक्षाः, पष्ठगृहे पद्मप्रभस्य त्रिंशत्पूर्वलक्षाः, सप्तमगृहे सुपार्श्वस्य विंशतिः पूर्वलक्षाः, अष्टमगृहे चन्द्रप्रभस्य दश पूर्वलक्षाः, नवमगृहे सुविधे. पूर्वलक्षे, दशमगृहे शीतलस्य एक लझमिति, तथा एकादशे गृहे श्रेयांसजिन-त्रिपृष्ठधासुदेवयोश्चतुरशीतिवर्षलक्षाः, पुरतः-अनन्तरं जिन-फेशीना-तीर्थकद्वासुदेवानां यावद्धर्म-पुरुषसिंहौ तावत्परस्परं तुल्यमिदमायुः, तदेव दर्शयति-'कमसो' |35 द्वारे त्रिषष्टि शलाकान्तरादि गाथा 406. 426 pra.A. // 27 // Page #324 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 280 ॥ इत्यादि क्रमशः परिपाटयां द्विसप्ततिः, षष्टिस्त्रिशत्, दशैव शतसहस्राणि वर्षलक्षाणि, अयमर्थ:- द्वादशे गृहे वासुपूज्य-द्विपृष्ठवासुदेवयोर्द्विसप्ततिर्वशः, त्रयोदशे गृहे वासुदेवयोः षष्टिवर्षलक्षाः, चतुर्दशे गृहे अनन्तजिन पुरुषोत्तमवासुदेवयोस्त्रिंशद्वर्ष लक्षाः, पञ्चदशे गृहे धर्मजिन- पुरुषसिंहवासु देवयोर्दश वर्षलक्षा इति, तथा पोडशे गृहके मघवतश्चक्रिणः पञ्च वर्षलक्षाः सप्तदशे गृहके सनत्कुमारचक्रवर्तिनस्त्रीणि वर्णलक्षाणि, अष्टादशे गहे शान्तिजिनचक्रवर्तिनो वर्षलक्षमेकम् एकोनविंशतितमगृहे कुन्थोर्जिनचक्रिणः पञ्चनवतिर्वर्षसहस्राः सर्वायुर्भणितम्, विंशतितमगृहे अरजिनस्य चक्रिणचतुरशीतिवर्षसहस्राण्यायुर्भवति, एकविंशतितमे गृहे पञ्चषष्टिवर्षसहस्राण्यायुः पुरुषपुण्डरीकवासुदेवस्य द्वात्रिंशतितमगृहे पष्टिर्वर्षसहस्राः, सुभूमचक्रिणः, त्रयोविंशे गृहे षट्पञ्चाशद्वर्षसहस्रा भवन्ति दत्तस्य वासुदेवस्य चतुर्विंशतितमे गृहे पञ्चपञ्चाशद्वर्षसहस्राणि मल्लिजिनस्याप्यायुर्भणितम्, पञ्चविंशतितमगृहे मुनिसुव्रतजिन-महापद्मचक्रिणां त्रिशद्वर्षसहस्राण्यायुर्भणितम्, षड्विंशतितमगृहे द्वादश वर्षसहस्राण्यायुर्नारायण वासुदेवस्य भवेत्, सप्तविंशतितमगृहे दश वर्षसहस्राणि नमिजिन हरिषेण चक्रिणोर्द्वयोरपि भवन्तीति, अष्टाविंशतितमगृहे श्रीणि वर्षसहस्राण्यार्जनाम्नश्रक्रिणः, एकोनत्रिंशत्तमगृहे एकं वर्षसहस्रमायुर्ने मिजिन-कृष्णवासुदेवयोद्वयोरपि भवति, त्रिंशचमगृहे सप्त वर्षशतानि चक्रेश्वरह्मदत्तस्य एकत्रिंशत्तमगृहे वर्षशतं पार्श्वजिनस्य द्वात्रिंशत्तमगृहे च वर्षाणि द्विसप्ततिवीरजिनस्य सर्वाधुरिति द्वात्रिंशद् गृहकाणि समयविधानेन भणितानि । ॥ 410-426 ॥ 35 // 1 वर्षलक्षाणामेकं सं. ॥ , 35 द्वारे त्रिषष्टि शलाका न्तरादि गाथा 406 426 प्र. A. 102 [ ॥ 280 // Page #325 -------------------------------------------------------------------------- ________________ प्रबचन सारोद्वारे सटीके ॥ 281 ॥ स्थापना चेयम् जिना: चक्रिणः वासुदेवाः तनुमानं आयु 84 1 2 3 4 5 1 2 0 0 - OM G 0 8 10 11 0 0 0 0 0 0 0 C 0 0 500. लक्षपू र्षाणि 0 450 5. 400 प्र. 350 घ. 300 ध. 650 छ. 200 ध. 150" " d' sw' 72 60 " 50 1 40 " 3 P ji0 ca0 vA0 तनु0 1 बोले- मु. ॥ 2 इतियन्ता ॥ 12 13 14 15 0 Q 16 18 0 c 0 0 6 3 4 5 6 न्ग् 2 20 1 10 " " 2 C 301 1 " 1 80 वर्षल इदानीं 'तिरथ' वुच्छ्रेओ' त्ति पट्त्रिंशन द्वारमाह 0 3 60 50 11 45 11 04231 41 // " 40 " 35 4 5 0 0 0 आयु 70 6. 72 वर्षत्त0 " 60. 0 31 30 10" 5 3 1 77 65000 वर्षारिय 30 184000 25 1 39 35 91 6 65000 C ओ 28 68000 " ji00 vA0 तनु न 26 ध. 0 13 206 Q 0 0 21 10 22 Q 0 11 0 पुरिमंतिम अतरेसु तित्थस्स नस्थि चोच्छेओ मल्लिएसु सत्तसु एत्तियकालं तु वुकलेओ 0 12 23 0 24 7 0 0 8 O 0 0 0 25 1 32 20 16 " 15" " 1 // 430 // Ayu0 56000 वर्षाणि 55000 30000 " 12000 " 10000 " 3000 " 33 12 10 " 7 " 9 इस्ताः 100 7 33 72 1000 700 " 33 " 35 द्वारे त्रिषष्टि शलाका न्तरादि गाथा 406 429 pra.A. 103 // 281 // Page #326 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 282 ॥ 'चभागं च भागो तिन्निय चडभाग पलियचउभागो । तिण्णेव य चउभागा पडत्य भागो य च भागो ॥ 431 ॥ 'पुरी' त्यादि गाथाद्वयम् इह हि चतुर्विंशतिस्तीर्थकृतां त्रयोविंशतिरेवान्तराणि भवन्ति, यथा चतसृणामङ्गुलीनां त्रीण्येवान्तराणि तत्र पूर्वेषु श्री ऋषभादीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां सम्वन्धिषु अष्टसु अन्तिमेषु च शान्तिनाथादीनां महावीरान्तानां नवानां जिनानां सम्बन्धिषु अष्टस्वन्तरेषु 'तीर्थस्य' चतुर्वर्णस्य श्रमणसङ्घस्य नास्ति व्यवच्छेदः, 'मल्लिएसु' ति मध्यवर्तिषु पुनः सुविधिप्रभृतीनां शान्तिनाथपर्यन्तानां तीर्थकृतामन्तरेषु सप्तसु एतावन्मात्रं वक्ष्यमाणं कालं यावतीर्थस्य अरोदे: / तदेवाह - 'चउभार्ग' इत्यादि, सुविधि - शीतलयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य एक तुर्भास्वत्कालं तीर्थव्यवच्छेदः, अर्हद्धर्मवार्तास्पि तत्र नष्टेत्यर्थः तथा शीतल- श्रेयांसयोरन्तरे पोपमस्य चतुर्भागस्तीर्थव्यवच्छेदः तथा श्रेयांस वासुपूज्ययोरन्तरे पत्योपमसम्बन्धिनस्त्रयश्चतुर्भागास्तीर्थव्यवच्छेदः, तथा श्रीवासुपूज्य विमलजिनयोरन्तरे पन्योपमस्य चतुर्भागस्तीर्थ व्यवच्छेदः, तथा विमला - 'नन्तजिनयोरन्तरे पल्योपमसम्बन्धिनस्त्रयश्चतुर्भागास्तीर्थव्यवच्छेदः तथाऽनन्तधर्मयो योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा धर्म - शान्तिनाथयोरन्तरे पत्योपमचतु रन्तरे * 1 केचित्पल्योपमान्याहुः पत्यतुर्याशकास्पदे ॥ लो. प्र. 32-1026 ॥ तथाहुः सप्ततिशतस्थानके -' इग-ड्रग-तिग-तिगैस गारपलिअचभागे । बिंति ने इस पढिए सुबिहाइसु सन्ततित्यंते (गाथा 253) लो. प्र. ॥ 32-1027 ॥ 2 पस्योपमस्य चतुर्भागीकृतस्य चतुर्भाग0 सु. ॥30र्ण्त्रा0-मुः ॥ 36 द्वा तीर्थविच्छेद कालः गाथा 430 431 pra.a. 103 // 282 // Page #327 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके ॥ 283 ॥ र्भागस्तीर्थव्यवच्छेद इति, सर्वाग्रेण भागमीलने त्रीणि पल्योपमानि एकचतुर्भागहीनानि जातानि इति षड्विशत्तमं द्वार ! 13043 1 ॥ 36 // 37 द्वारे इदानीं 'दस आसायण' ति सप्तत्रिंशत्तमं द्वारमाह AzAsa'tayola 1 पाण 2 'भोयण 3 पाणह 4 थीभोग 5 'मुयण 6 निवणे 7 / नाना मुस 8 चारं 9 जूयं 10 वज्जे जिणमंदिर संतो ॥ 432 ॥ दशकं 'तंबोले त्यादि गाथा, ताम्बूल-पान- भोजनोपानस्त्रीभोग-स्वपन निष्ठीवनानि मृत्रं-प्रश्रवणम् , उरुचार गाथा पुरीषम् , धूतम्-अन्धकादि वर्जयेत् तीर्थकदाशातनाहेतुत्वाज्जिनमन्दिरस्यान्तर्विवेकी जन इति ॥ 432 ॥ 37 / / 'आसायणा उ चुलसी' इति अष्टात्रिंशत्तमं द्वारमाह 38 द्वारे । खेलं ? केलि 2 कलिं 3 कला 4 कुललयं 5 संबोल 6 मुग्गालयं 7, चतुरशीतिः गाली 8 कंगुलिया 9 सरीरधुवणं 10 केसे 11 नहे 12 लोहियं 13 / गाथा भत्तोसं 14 तय 15 पित्त 16 वंत 17 दसणे 18 विस्सामणं 16 दामणं 20, 433दंत 216च्छी 22 नह 23 'गंड 24 नासिय 25 सिरो 26 'सोत 27 च्छवीणं मलं 28 ॥ 43 ॥ 436 1 तुलना-श्राविधिटीका (पृ.71), धर्मसखग्रहवृत्तिः (मा.पू. 164A) धर्मरत्न प्र. देवेन्द्र रिटीका-पृ.216A. 1 2मोअणु-वाहण-श्राद्ध.TI. / मोमण-बाहण प.सं. टीका ॥ 3 सुषण्ण-निवर्ण-श्राद्ध. TI. सुवण-निठुवर्ण-ध.सं.डीका 104 4 संते-ध.सं. TI. ॥ 5 तुलना-श्राद्धविधिटीका (1.71), धर्मसमटीका (मा. 1-पृ. 1064) / / 6 'दसणा' इति श्राद्ध TI.ध. सं.टीका विस्सामणा' इति ध.सं. टीका ॥ 'दंत त्थी' मु.॥ . . 'गल्ल' श्राद्ध दी ध.संटी. ॥ 10 सुत्त-श्राद्ध.TI. sotta-dha. sN.dii.| sAya cha, dhrm.pr.ttii.|| // 28 // Page #328 -------------------------------------------------------------------------- ________________ सारोद्वारे सटीके 38 द्वारे आशातनाना ॥ 284 ॥ 'मंत 29 मीलण 30 'लेक्खयं 31 विभजणं 32 भंडार 33 बुट्ठासणं 34 छाणी 35 कप्पड 36 दालि 37 पप्पड 38 वडी विस्सारणं 39 नासणे 40 अक्कंद 41 विकहं 42 सरत्थघडणं 43 तेरिच्छसंठावर्ण 44, अग्गीसेवण 45 रंधणं 46 परिवर्ण 47 निस्सीहियाभंजणं 48 ॥ 434 / / छत्तो 46 वाणह 50 सस्थ 51 चामर 52 मणोऽणेगत्त 53 मम्भंगणं 54 सच्चित्ताणमचाय 55 'चायमाजिए 56 विठ्ठी नो अंजली 57 / साडेगुत्तरसंगभंग 58 मौड 59 "मौलिं 60 सिरोसेहरं 61 / हुड्डा 62 'जिंदुहगिड्डियाहरमणं 63 जोहार 64 भंडवियं 65 ॥ 435 ॥ "रेक्कारं 66 धरणं 67 रणं 68 विवरणं बालाण 69 पल्हस्थियं 70, पाऊ 71 पायपसारणं 72 'पुडपुडी 73 पंकं 74 रओ 75 मेहुणं 76 / शीतिः गाथा 436 pra.A. 104 1 'मंतु म्मोला' मु. ता. धर्मरत्नप्र. दे. TI. ॥ 2 टिक्खयं मालू. TI.ध. सं. टीका । / 3 सरच्छ मु. / सरच्छु. ता. / सरुग्छ श्राद्ध.दी. / सहन्छु-ध. सं. टीका । / 4 चाय्न्न्जिए-मु.| चायमजिए दिदीए-ता. पायमजिए दिट्रीइ-श्राद्ध-TI. ध. सं.टीका । / 5 मोलिं-श्राद्ध-टो. ध.सं. त्तीका॥ 6 जिडुइगेट्टिआ0 श्राद्ध. TI.ध. सं. टीका । / 7 रेकारं-मु. / रेकार-श्राद्ध. TI. ध.सं.हीका पामो-मु. / पाऊ-श्राद्ध. TI.ध. स. टीका । / 9 पुडुपुखी-श्राद्ध.TI. dh.sN.ttiikaa|| // 28 // Page #329 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटोके 38द्वारे आशातनाना 11285॥ चतुर शीतिः 'जूया 77 जेमण 78 'जुज्झ (गुज्झ)79 विज्ज 80 वणिज 81 "सेज्ज 82 जलं 83, मज्जणं 84 एमाईयमवज्जकज्जमुजुओ वज्जे जिणिंदालए ॥ 436 ॥ 'khelakeli'mityAdizArdUlavRttacatuSTayam , इदं च यथाविदितं व्याख्यायते-तत्र जिनभवने इदमिदं च कुर्वनाशातना करोतीति तात्पर्यार्थः, आय-लाभं ज्ञानादिनां निःशेषकल्याणसम्पल्लतावितानाऽविकलबीजानां शातयंति-विनाशयतीत्याशातनाः, तत्र खेलं-मुखश्लेष्माणं जिनमन्दिरे त्यजति 1, तथा केलिंक्रीडां करोति 2, तथा कलिं-वाक्कलहं विधत्ते 3 तथा कला-धनुर्वेदादिका खलूरिकायामिव तत्र शिक्षते 4, तथा कुललयं-गट्टपं विधत्ते 5, तथा ताम्बूलं तत्र चर्वयति 6, तथा ताम्बूलसम्बन्धिनमुद्गालमाविलं तत्र मुश्चति 7, तथा गाली:-जकार-मकारादिकास्तत्र ददाति 8, तथा कङ्गुलिका-लम्वी महतीं च नीति विधत्ते , तथा शरीरस्य धावनं-प्रक्षालनं कुरुते 10, तथा केशान् मस्तकादिभ्यस्तत्रोत्तारयति 11, तथा नखान् हस्त-पादसम्बन्धिनः किरति 12, तथा लोहितं शरीरान्निर्गतं तत्र विसृजति 13, तथा भक्तोएं-- सुखादिकां तत्र खादति 14, तथा त्वचं व्रणादिसम्बन्धिनी पातयति 15, तथा पित्त-धातुविशेपमौषधादिना तत्र पातयति 16, तथा वान्तं-वमनं करोति 17, तथा दशनान-दन्तान् क्षिपति तत्संस्कारं वा कुरुते 18, तथा विश्रामणाम्-अङ्गे संबाधनं कारयति 16, तथा दामनं-बन्धनमजादितिरश्चां विधत्ते 20, तथा दन्ता गाथा 433. 436 pra.A. 104 ज-श्राद्ध. TI.ध. सं. टीका ॥ 2 गुजा-श्राद्ध.TI., घ. सं. टीका ॥ 3 सिज्ज-ता. श्राद्ध.TI., p.sN.ttiikaa| 4 dhvnpr0-sN.|| Page #330 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 28 ॥ 'क्षि-नख-गण्ड-नाशिका-शिर:-श्रोत्र-छचीनां सम्बन्धिनं मलं जिनगृहे त्यजति 21-28, तत्र छवि: 38 द्वारे शरीरम् , शेषाश्च तदवयवा इति प्रथमवृत्तम् ॥ 433 / / आशाततथा मन्त्रं-भूतादिनिग्रह' लक्षणं राजादिकार्यपालोचनरूपं वा कुरुते 29, तथा मीलनं नाना क्वापि स्वकीयविवाहादिकृत्यनिर्णयाय वृद्ध पुरुषाणां तत्रोपवेशनम् 30, तथा लेख्यक व्यवहारादिसम्बन्धि । चतुरशीतिः तत्र कुरुते 31, तथा त्रिभजनं-विभागं दायादादीनां तत्र विधत्ते 32, तथा भाण्डागारं गाथा निजद्रमा निधत्तं 33, तथा दुधासण-पादोपरिपादस्थापनादिकमनौचित्योपवेशनं कुरुते 34, तथा छाणीगोमयपिण्डः 35, कपट-वस्त्रम् 36, दालिः-मुद्गादिद्विदलरूपा, पर्यट-बटिके प्रसिद्धे, तत एतेषा विसारणम्-उद्वापनकृते विस्तारणम् 37-36, तथा नाशनं-नृपदायादादिभयेन चैत्यस्य गर्भगृहादिष्व- pra.A. न्तर्धानम् 40, तथा आक्रन्द-रुदितविशेष पुत्र-कलत्रादिवियोगे तत्र विधत्ते 41, तथा विकथां-विविधा कथा रमणीयस्मयादिसम्बन्धिनी कुरुते 42, तथा शराणा-बाणानामीक्षणां च घटनम् , * सरस्थति' पाठे तु शराणां अस्त्रागां च धनुःशरादीनां घटनम् 43, तथा तिरश्वाम्-अश्व-गवादीनां संस्थापनम् 44, तथा अग्निसेवनं शीतादो मति 45, तथा रन्धन- पचनमन्त्रादीनाम् 46, तथा परीक्षणं द्रम्मादीनाम् 47, तथा 'पेधिकीभजनम् अवश्यमेव हि चैत्यादौ प्रविशद्भिः सामाचारीचतुरेनषेधिकी करणीया, ततस्तस्या 10मत राजास्.॥2 तथा राजादिकाय बिमजन-जै. राजादिकार्यविभजन-इति shraaddh.त्ती.॥ ॥ 26 ॥ 3 विकथा-विविधाः कथा रमण्यादिसम्बधिनी सं. 'sarakacheti' mu.|| 4 paacn-sN.|| 5'कृतायामपिनषेधिक्यां साबद्यव्यापारकरणादि 48' इति धर्मसमः (भा. 1 / pR. 165B) / imrain SONUMIK Page #331 -------------------------------------------------------------------------- ________________ आशात प्रवचनसारोद्वारे सटीके ॥ 287 ॥ अकरणं-भञ्जनमाशातनेति द्वितीयवृत्तार्थः 48 ॥ 434 ॥ तथा छत्रस्य तथा उपानहोस्तथा शस्त्राणां-खड्गादीनां तथा चामरयोश्च देवगहा- | 38द्वार द्वहिरमोचनं मध्ये वा धारणम् 46-52, तथा मनसोऽनेकान्तता-अनैकाग्रय' नानाविकल्पकल्पनमित्यर्थः 53, तथा अभ्यञ्जनं तैलादिना 54, तथा सच्चित्ताना-पुष्य- ताम्बूल- | नानां -पत्रादीनामत्यागो बहिरमोचनम् 55, तथा त्यागः-परिहरणम् 'अजिए' इति अजीवाना 'हार-रत्न चतुरशी -मुद्रिकादीनाम् , बहिस्तन्मोचने हि 'अहो भिक्षाचराणामयं धर्म' इत्यवर्णवादो दुष्टलोकविधीयते 56. गाथा तथा सर्वज्ञप्रतिमानां दृष्टी हनीचरताय नो- 'वाञ्जलिकरणम् -अञ्जलिविरचनम् 57, तथा एकशाटकेनएकोपरितनवस्त्रेण उत्तरामङ्गभङ्ग-उत्तरासङ्गस्याकरणम् 58, तथा मृकुटं-किरीटं मस्तके धरति 59. pra.A. तथा मौलि-शिरोवेष्टनविशेषरूपां करोति 60, तथा शिरःशेखरं कुसुमादिमयं विधत्ते 61, तथा इडापारापत-नालिकेरादि सम्बन्धिनीं विधत्ते 62, तथा 'ऽजिंडह' त्ति कन्दुकः गेड्डिका-तत्क्षेपणी वक्रयटिका 105 ताभ्याम् , आदिशब्दाद्गोलिका- कपर्दिकादिभिश्च रमणं-क्रीडनम् 63. तथा ज्योत्कारकरणं पित्रादीनाम 64, तथा भाण्डानां-विटानां क्रिया-कक्षावादनादिका 65, इति तृतीयवृत्तार्थः ॥ 43 ॥ हार्म्द्रिका-मु.॥2 निवाञ्जलि-सं. ॥ 3hungkaa-sN.| हुडा-परपकरण तां पातयति' 62 इति धर्म-समीर (मा.1 पृ 165B) ॥ 40सम्बधिनी-सं. 5 जिंह गहका-सं.1 ' जिहु दंडकः ger3इया ऊलकणः' इति विषमपद टीका (37B)15 कपटिकाभिमा 287 ॥ Page #332 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके तथा रेकारं-तिरस्कारप्रकाशकं रे रे ऽरुद्रदत्तेत्यादि वक्ति 66, तथा धरणक-रोधनमपकारिणाम । 38 द्वारे धमादीनां च 67, तथा रणं-मंग्रामकरणम् 68, तथा विवरणं 'वालाना-केशानां विजटीकरणम् 69, आशाततथा पर्यस्तिकाकरणम् 70, तथा पादुका-काष्ठादिमयं चरणरक्षणोपकरणम् 71, तथा पादयोः प्रसारणं स्वर नानां निराकुलतायाम् 72, तथा पुटपुटिकादायम् 73, नथा पा-कदम कगेति निजदेहा वयवप्रक्षाल चतुरनादिना 74, नया रजो-धृली तां तत्र पादादिलग्नां 'शाटयति 75, तथा मेथुनं-मिथुनस्य कर्म 76, शीतिः तथा यूका मस्तकादिभ्यः क्षिपति वीक्षति वा तथा 77, जेमनं-भोजनम् 78. नथा गुद्य-लिङ्ग तस्यासं गाथा वृतस्य करणम् "जुज्झ' मिति तु पाठे युद्धं 'दृग्मुष्टि बाहुयुद्धादि 76, तथा 'विज्ज' ति वैद्यकम् 80. 433तथा वाणिज्यं-क्रयविक्रयलक्षणम् 81, तथा शय्या कृत्वा तत्र स्वपिति 82, तथा जलं-पयः तत्पानाद्यर्थ तत्र मुश्चति पिति वा 83, तथा मज्जनं-स्नानं तत्र करोति 84, एवमादिकमवयं-सदोष कार्यम् ऋजुकः pra.A. प्राचलचेता उद्यतो वा वजेयेजिनेन्द्रालये-जिनमन्दिरे, 'एवमादिक' मित्यनेनेदमाह-न केवलमेतावत्य एवाशातनाः, किन्त्वन्यदपि यदनुचितं "हसन-वल्गनादिकं जिनालये तदप्याशातनास्वरूपं ज्ञेयम् । नन्वेवं तंबोल-पाणेऽन्यादिगाथयैवाशातनादशकस्य प्रतिपादितत्त्वाच्छेषाशातनानां चैतदशकोपलक्षितत्वेनैव ज्ञास्यमानत्वादयुक्तमिदं द्वारान्तरमिति चेत् , न, सामान्याभिधानेऽपि बालादिबोधनार्थ विभिन्न । / 1 रुद्रदते इत्यादि-स. ॥ 2 वाताना sN..| 3.वयवक्षालना-सं. shraaddh.त्ती.॥ 4 साटयति-सं. ॥ 5'जुझमी' ति.मु.॥ 6 दयुद्ध वायुद्धादि sN.॥ 7 हसनचचनादिक-सं.... Page #333 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥289 ॥ विशेषाभिधानं क्रियत एव यथा ब्राह्मणाः समागताः वशिष्टोऽपि समागत इति सर्वमनवद्यम् ॥ नन्वेता आशातना जिनालये क्रियमाणा 'गृहिणी कश्चन दोषमावहन्ति ? उतैवमेव न करणीयाः 9, तत्र मः- न केवलं गृहिणां सर्वसावद्यकरणोधतानां भवभ्रमणादिकं दोषमावहन्ति, किन्तु निरवद्याचाररतानां मुनीनामपि दोषमावहन्तीत्याह आसाणा उ भवभमणकारणं हय विभावित जईणो । मलमणिन्ति न जिणमंदिरंमि निवसति इय समओ ॥ 437 ॥ भगंध मलस्सावि, तणुरप्पेस हाणिया । दुहा arrest वाचि, तेणं ठंति न चेइए ॥ 438 ॥ तिन्नि वा कडुई जाव, थुइओ प्तिसिलोइया ताव तस्थ अणुनायं, कारणेण परेण उ 'आसायणाउ' इत्यादिगाथात्रयम्, एताः आशातनाः परिस्फुरद्विविधदुःखपरम्पराप्रभवभव भ्रमणकारणमिति विभाव्य - परिभाव्य यतयोऽस्नानकारित्वेन मलम लिनदेहत्वाभ जैनमन्दिरे निवसन्तीति समयः सिद्धान्तः ॥437 ॥ 1 ॥ 439 // तमेव समयं व्यवहारभाष्योक्तं दर्शयति-- 'दुब्भिगंधे' स्यादि, एषा तनुः स्नापितापि 1 गृहिणां के कंचन सं ॥ 2 ई-ध. सं-टीका (मा. 1 / पू. 166 A) 3 एताः परि0 मु* ॥ 4 दर्शयति एषा सु ॥ 38 द्वारे चैत्ये यत्पव स्थानकाल गाथा 437 439 pra.A. 105 // 289 // Page #334 -------------------------------------------------------------------------- ________________ 38 vA सटीके यत्यवस्थानका गाथा pra.A. प्रवचन दुरभिगन्ध-मल-प्रस्वेदनाविणी, तथा द्विधा वायुपथः-अधोवायुनिर्गम उच्छ्यास-निःश्वासनिर्गमश्च यद्वा मोटार मुखेन अपानेन च वायुबहो पापि- वातवहनं च, तेन कारणेन न तिष्ठान्त थतयश्चत्-जिनमन्दिरे ॥ 438 ॥ यद्येवं व्रतिभिश्चैत्येध्याशातनाभीरुमिः कदाचिदपि न गन्तव्यम् । तत्राह-तिस्रः स्तुतयः कायोत्सर्गानन्तरं या दीयन्ते ता यावत्कर्षति-भणतीत्यर्थः । किविशिष्टाः 1 तत्राह-विश्लोकिका:-त्रयः ॥ 290॥ श्लोकाः-छन्दोविशेषरूपा 'अधिका न यासु ताः, तथा 'सिद्धवाणं बुद्धाणं' इत्येकः श्लोकः, 'जो देवाणवि' इति द्वितीयः, 'एक्कोवि नमुकारो इति तृतीय इति, अग्रेत नगाथाद्वयम् , स्तुतिश्च चतुर्थी गीतार्थाचरणेनैव क्रियते, गीतार्थाचरणं तु मूलगणधरमणितमिव सर्व विधेयमेव सर्वैरपि मुमुक्षुभिरिति, तावत्कालमेव तत्र जिनमन्दिरेऽनुज्ञातमवस्थानं यतीनाम् , कारणेन पुनधर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपि चैत्यवन्दनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातम, शेषकाले तु साधूनां जिनाशातनादिभयानानुज्ञातमवस्थानं तीर्थकर गणधरादिभिः । ततो बतिभिरध्येवमाशातनाः परिहियन्ते, गृहस्थैस्तु सुतरां परिहरणीया इति । इयं च तीर्थकृतामाज्ञा, आज्ञाभङ्गश्च महतेऽनाय सम्पद्यते, yadAhuH'ANAicciya चरणं' [वृहत्कल्प भा. 2488] इत्यादि ॥ 439 ॥ ॥ 38 // साम्प्रतम् , 'अट्ठ महापाडिहेराई' ति एकोनचत्वारिंशत्तमं द्वारमाहकंकिल्लि 1 कुसुमधुट्ठी 2 * दिव्यज्झुणि 3 चामरा 4'ऽसणाई'5 c॥ भावलय 6 भेरि 7 छत्तं 8 जयंति जिणपाडिहेराइ ॥ 440 ॥ [सप्ततिशत. प्र. 208] 1 अधिक्येत्त-जे. / 2 इयं tiirth-sN॥ * deva0 muH| divyu tA / divya saptatizata. pra. / / ||290 Page #335 -------------------------------------------------------------------------- ________________ " mAnancienwidelihstincti niandanies प्रवचनसारोद्धारे सटीके प्राति हार्याष्टय 'kakillI'tyAdigAthA, तत्र प्रतिहारा इत्र प्रतिहारा:-सुरपतिनियुक्ता देवास्तेषां कर्माणि-कृत्यानि प्रातिहायर्याणि, 'वर्णदृढादिभ्यः ष्यञ्च [पा-5-1.123] इति कर्मणि व्यञ् , तान्यष्टी, तद्यथा-उल्लसदहलपाटलपल्लवजालमर्वकालविकसदसमान कुसुमसमूहविनिःसग्दविरलपरमपरिमलोद्गारभरसमाकृष्यमाणभ्रमभ्रम रनिकुरम्बरणरणारावशिशिआरकृतप्रण मद्भव्यजनानकरश्रवणविवरोऽतिमनोरमाऽऽकारशालिविशालशालः कङ्: केलिः अशोकतर्जिनम्योपरि देवविधीयते 1, तथा जलज-स्थलज-विकुर्वणाविरचिताना पञ्चवर्णानां विकस्वराणामधःकृतवृन्तानामुपरिमुखाणां कुसुमानां पुरुषजानुद्वयसंवृष्टिः क्रि (ग्रन्थाग्रं 4000) यते 2, तथा 'सरसतरसुधारसमहोदरः सरभसविविधदेशापहृतमुक्ताऽपरव्यापारप्रसारितवदनैः कुरङ्गकुलैराकुलाकुलैरुत्कणेराकर्ण्यमानः सकलजनानन्दप्रमोददायी दिव्यो ध्वनिर्वितन्यते 3, तथा कमनीयकदलीकाण्डप्रकाण्ड. तन्तुमण्डली रुचिरचमरीचिकुरनिकुरम्बडम्बरीताऽतिजात्यविचित्र pavitraniHsapatna'ratnavisaraviniH saraki"raNanikurambajAlena दिशि दिशि संसूत्र्यमाणेन्द्र चापकान्तकाञ्चनमयोदण्डरमणीया चारुचामर श्रीविस्तार्यते 4, तथा अतिभास्वर सटापाटलबन्धुरस्कन्धवन्धविकटप्रकटदंष्ट्राकरालसजीवायमानसिंहरूपाऽलङ्कृतमनेकप्रकाण्डरत्नखण्डविनिर्यद्वर्य किरणालिविलुप्यमानविलसत्तमस्काण्डडम्बर सिंहासनं चारुतरं गाथा pra.A. 1 घण्वतिकर्मणि घण-जे । व्यर्3अवेति कर्मणि व्यह-सं. 1 तुलना-वर्णदृढादिभ्यष्टयण च वा' (सि.हे.-1-59) 2ककेल्लितरुः अशोक मु.॥3 सरससुधा. sN.॥4ntnumNddlii0sN. 15 ruciramarIcicikura0 mu.|| 6 ratnavizatara vini: sN.|| 7raNAkuralajAlena saM. // shriirvitaayte-sN.|| 90sttpaasN.|| 100kirnnaavlii...|| Page #336 -------------------------------------------------------------------------- ________________ 39द्वारे प्रवचनसारोद्धारे सटीके प्रातिहार्याष्टक गाथा ॥ 392 ॥ विरच्यते 5, तथा शरत्कालविलसदखण्डमयूखमण्डलप्रचण्डचण्डमरीचिमण्डलमिव दुरालोकं तीर्थकरकायतः प्रकृतिमा' स्वगत्तदीयनिरुपमरूपाच्छादकमतुच्छं प्रभापटलं सम्पिण्ड्य जिनशिरसः पश्चाद्भागे मण्डलायमानं भामण्डलमातन्यते 6, तथा 'तारतरविस्फारमाङ्कारभरितभूवनोदरविवरा मेरयो-महाढक्काः क्रियन्ते 7, तथा भूभुवःस्वस्त्रयकसाम्राज्यसंसूचकं शरदिन्दुकुन्दकुमुदावदातं प्रलम्बमानमुक्ताफलपटलावचूलमालामनोरमं छत्रत्रयमतिपवित्रमा ग्यते 8, इत्यादी जातिहार्याणि जिनेश्वराणां जयन्तीति । तत्र कङ्कलिः श्रीमहावीरस्य द्वात्रिंशद्धनुरुच्छितः, शेषाणां तु ऋषभवाम्यादीना पार्श्वनाथपर्यन्तानां त्रयोविंशतेरपि तीर्थकृता निजनिजशरीरमानाद् द्वादशगुणः, यदुक्तम्."उमभस्म तिन्नि गाउय बत्तीस धणूणि ब्द्ध्मान्न्स्। सेसजिणाणमसोओ सरोरओ वारसगुणो u॥1॥'इति । ननु महावीरस्यापि कापि निजशरीराद् द्वादशगुणोऽशोकपादपः प्रतिपाद्यते, यदुक्तमावश्यकचूणौं श्रीमहावीरसमवसरणप्रस्तावे आ "असोगवरपायवं जिण उच्चत्ताओ बारसगुणं सको विउव्वै[पृ. 325] त्ति । pra.A. 10मासुर- म्ण्.॥2 तारतरम्फार0 सं. / / 3 कंकिल्लिआ -सं. 1 *ऋषभस्य त्रीणि गव्यूतानि द्वात्रिंशद्धनू षि वर्धमानस्य । जिनानां शेषाणामशोकःशरीराद् द्वादशगुणः ॥ 1 ॥ 4 तुलना-तिक व गाउआई चेत्याक्खोजिणम्स समस्म सेसाणं पुण रुपवा सरीरभो बारसगुणा u। समायानम् (सू. 157, गाथा 37).5सरीर u.saM. / ससरीरा-विषमपद. त्तीका॥ आ अशोकवरपादपं जिनोच्चत्वादद्वादशगुणं शक्रो विकुर्वति । Page #337 -------------------------------------------------------------------------- ________________ PINTEEyefenA70ण्ञ्ग् । 39 द्वा प्राति हार्याष्टकं गाथा pra.A. तत्कथमिदमुपपद्यते ? इति, 'अत्रोच्यते, 'केवलस्येवाशोकनरोस्तत्र मानमुक्तम् , इह तु सालवृक्ष. प्रवचन । सहितस्य, ततोऽत्रापि केवलो द्वादशगुण एव, स तु सप्तहस्तमानश्रीमहावीरशरीराद् द्वादशगुणीकृतः सन्नेकमामेटार विशतिर्धनूपि भवति. सालवृक्षोऽप्येकादशधनुःप्रमाणः, ततो मिलितानि द्वात्रिंशद्धनू षि युज्यन्ते इति सटीके सम्प्रदायः । samAvAyAGga'pyuktam - वित्तीमं धणुयाई चेड्यरुक्खो उ वद्धमाणस्स । निचौगो असोगो ऽउच्छन्नो सालरुक्खेणं ॥ 1 ॥ " ॥ 293 // [भू. 157, गाथा 36] / तट्टीका च "निचौगोत्ति "नित्यं-सर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्यतु कः, 'असोगोति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, 'उच्छन्नो sAlarukkheNa"ti अवच्छन्नः सालवृक्षेणेति अत एव वचनादशोकस्योपरि सालवृक्षोऽपि कथश्चिदस्तीत्यवसीयत इति" / तथा आयोजनभमिकसमवर्षविषये पार्टीकृतचेतसः केचन प्रेरयन्ति-ननु विकचकान्तकुसुमप्रचयनिचितायां समवसरणभुवि जीवदयारसिकान्तःकरणानां श्रमणानां कथमवस्थान-गमनादिकं कतु युज्यते ? जीवविधातहेतुत्वादिति । तत्र केचिदुत्तरयन्ति-तानि कुसुमानि सचित्तान्येव न भवन्ति, विकुर्वणयैव देवस्तेषां विहितत्वादिति । एतच्चायुक्तम् , यतो न तत्र विकुर्वितान्येव पुष्पाणि भवन्ति, जलज-स्थलजानामपि कुसु. माना सम्भवात् , न चैतदनाम् 1 तुलना समवसरणस्तबाऽवचूर्णिः, (लो. प्र.30 1606 तः ॥ 2 केवलमस्यैषा मुः॥ 3 ओच्छण्णो इति समवायाहगे पात्थ्ः॥ Page #338 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके प्रातिहार्याष्टक गाथा ॥ 294 ॥ 440 pra.A. A"ciMTaTThAI सुरभि जल-थलयं दिव्वकुसुम नीहारिं । पयरिति समतेणं दसद्ध वण्णं "कुसुम्वास्ण्॥1॥" [आव. नियुक्ति 546] ति सिद्धान्तवचनाद् । एवं श्रुत्वाऽपरे सहृदयंमन्या उत्तरयन्ति-यत्र अति नस्तिष्ठन्ति न तत्र देशे देवाः पुष्पाणि किर-नीति, एतदप्युसरानामम् , न खलु तपोधनैः काष्ठीभूतावस्थामालम्ब्य तत्रैव देशेऽयश्यं स्थातव्यम् , प्रयोजने गमनागमनादेरपि तत्र सम्भवादिति । तम्मान्निखिलगीतार्थसम्मतमिदमुत्तरमत्रदीयते- 'तत्रैकयोजनमात्रायां समवसरणधरणावपरिमितसुगसुरादिलोकगंमर्देऽपि न परम्परमामाधा काचित् , तथा तेषामाजानुप्रमाणक्षिप्तानाममन्दमकरन्दसम्पत्सम्पादितानन्द मन्दार-मुचुकुन्द कुन्द कुमुद कमलदल-मुकुल-मालती-विकच-विचकिलप्रमुखकुसुमसमूहानामध्युपरि मञ्चरिष्णो स्थाणो च मुनिनिकरे विविधजननिचये च न काचिदाबाधा प्रन्युन सुधारससिच्यमानानामिव बहुतरसमुल्लासस्तेषामापनिपद्यते, अचिन्तनीयनिरुपमतीर्थकर प्रभावोज्जम्भमाणप्रसादादेवेति । तथा दिव्यध्वनिविपये पूर्व पक्षचञ्चवः केचिदाचक्षते-ननु सकलजनाहाददायी जात्यशर्करा-द्राक्षादि. रसमिश्रितपरिक्वथितस्निग्धदुग्धरससहोदरस्तीर्थकरस्यैव ध्वनिग्सौं कथं प्रतिहारकृतन्यमस्य युज्यते ?, युक्तमिद. आ वृन्तस्थायिनी सुरभि जल-स्थल जाना दिव्य कुसुमगन्धनिरिणी दशावण कुसमवृष्टिं लगन्ततो विकिरन्ति ॥ 1 ॥ 1 वैट आव. नि. / विंटट्राभं surabhijalathalaya- sN.|| णीहारी आव.नि." 3 पररंति-आव.नि. / पयरंति-विषमपद.टीका । / 4 0बन्न-आव. नि. 5 कुसुमवुदि. मु.॥ 6 यथै कयोजन मु.॥70म्न्दार्म्च्कुन्द्कुन्द्कुमुद् मु.| मन्दारमुचुकुन्दकुमुद0 s.॥ बहुमानस. जे. ॥ 9 प्रभावाद्विजम्मण sN.॥ ॥ 294 ॥ Page #339 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके । / 295 / / मुदितमुदारमतिभिः तीर्थंकृतां वाणी हि परम' मधुरिममनोरम पदार्थसार्थातिशायिशब्दशालिनी स्वभावत एव परं यदा मालव-शिक्यादिप्रामरागैर्भव्य जनोपकाराय देशनां भगवान् विधते तदा देवैरुभयपार्श्ववर्तिभिरतिमनोहरवेणु-वीणादिकल क्वणित करणेन स एव तीर्थकरशब्दः कलतरः क्रियते, यथा मधुरगानप्रवृत्ततरुणतरगायनीज गीतरवोऽनवमवैणिक-वैणविकादिवीणा-वेण्वादिवै rityetAvatAM'zena प्रतिहारदेवकृतत्वमस्य म विरुद्धयते इति सर्वे समञ्जसम् ॥440 ॥ 36 | इदानीं 'उत्तीसातिसयाणं 'ति चत्वारिंशत्तमं द्वारमाह रय-रोय-सेयरहिओ देहा 1 धवलाई मंस- रुहिराई 2 | आहारा नीहारा अहिस्सा 3 सुरहिणो सासा 4 ॥441 ॥ 'जम्मा इमे चौरो एक्कारसकम्मखयभवा इहि । खेत जोगणमेत्ते तिजयजणो माह बहुओऽचि 5 ॥442 ॥ नियमासाए नर- तिरि-सुराण धम्माऽवबोहया वाणी 6 / पुत्र्वभवा रोगा उवसमंति 7 न य हुति वेराइ 8 ॥ 443 ॥ दुभिकख 9 उमर 10 दुम्मारि11 II 12 ऐवुट्ठि 13 अणभि वुडीओ । हुति न 14 जियबहुतरणी पसरह भामंडलुजोओ 15 ॥444 ॥ 1 मधुरिमा0 सं. ॥ 2 जम्हार जे ॥ 3 जीयणमित् ता ॥ 40बुट्टी य-ता. ॥ 40 ऐ चतु स्त्रि गाथ 44 45 प्र. अ 10 ॥ 2 Page #340 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 296 ॥ सुररैयाणिगुवीसा मणिमयसीहासणं सपथवीट 16 / छत्तत्तय 17 हृदय 18 सियचाभर 19 धम्मचक्काह 20 445॥ सह जगनुः गजगट्टियाइ पंचवि इमाह विपरंति । पान्भव असोओ 21 सिंह जत्थप्पर्3a तत्थ ॥446॥ मुहत 22 मणि-कंचण ताररयसालतिगं 23 | रह्रैसेर् 24 अहोमुहा कंटया हुति 25 ॥ 447 ॥ निचममत्ता पहुणो मिति केस रोम-नहा 26 | 'दियात्था पंचवि मणोरमा 27 huti chappirika 28 // 448 // racture वुट्ठी 29 वुट्ठी कुसुमाण पचवन्नाणं 30 / दिति पयाहिण उणा 31 पण पत्रोऽवि अणुकुलो 32 ॥449॥ पणमंति दुमा 33 vajra'ti दुदुहीओ गहीरघोसाओ 34 / चतीसाइसयाणं सव्वजिणिदाण हुंति इमा ॥450 ॥ "रयेत्यादिगाथादशकम, रजो-मलः, रोगो-व्याधिः, स्वेदः - श्रमजं शरीरजलम् तैर्विरहितःत्यक्तः, उपलक्षणत्वाल्लोकोत्तर 'रूपगंध-रसबंधुरथ तीर्थकृतां देह:- शरीरम् 1, तथा गोक्षीरधाराबद्धवलं10कणकमलाई जे ॥ 2 दितिय प्राहिणा उणा पषणो-जे ॥ 3 रय-रोग-सेयरहिउ इत्यादि-सं. ॥ 4 रूपगंधर्वन्धुः स । 40 द्वारे अतिशया: चतुस्त्रिशत गाथा 441 450 प्र. A. 108 ॥ 296 // Page #341 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे 4. द्वारे अतिशयाः चतुस्त्रि सटीके शत ॥267 ॥ गाथा पाण्डुरम् अविश्रं च मांस-रुधिरम् 2, तथा आहार:-अभ्यवहरणम् , नीहारो-मूत्र-पुरीपोत्सर्गस्तौ क्रियमाणी न दृश्येते इत्यदृश्यो मासचक्षुषा, न पुनरवध्यादिलोचनेन पुंसा 3, तथा विकचोत्पलवत्सुरमयः श्वासाउच्छ्वास-निःश्वासाः 4. इत्येते चत्वारोऽप्यतिशया जिनानां जन्मतोऽपि जाताः । इदानीमेकादशातिशयाः 'कर्मक्षयभवाः कर्मणां-ज्ञानाऽऽवरणादीनां चतुर्णा घातिकर्मणां क्षयाज्जाताः कथ्यन्त इति शेषः, तत्र योजनमात्रे' योजनप्रमाणेऽपि 'क्षेत्रे' समवसरणभुवि 'त्रिजगज्जनः' सुर-नर तिर्यग्जनः 'प्रभूतोऽपि' कोटीकोटीप्रमाणोऽपि 'माति' परस्परासम्बाधया सुखेनावतिष्ठते 5, तथा वाणी अर्धमागधीमा मनागिधीयमामा नर-तिर्यक्-सुराणां प्रत्येक 'निजनिजभाषया' स्वस्वभाषया कृत्वा धर्मावबोधका धर्मावबोधदा वा भवति । अयमर्थः-योजनव्यापिनी एकस्वरूपाऽपि भगवतो भारती वारिदविमुक्तवारिवत्तत्तदाश्रयानुरूपतया परिणमति, यत उक्तम् "देवा देवी नरा नारी शबराश्चपि शावरीम् । तिर्यश्चोऽपि हि तैरवीं मेनिरे भगवद्गिरम् ॥ 1 ॥ " ना विधभुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्वोपकारः शक्यते कर्तु मिति 6, तथा पूर्वोत्पना रोगाः ज्वरा-'रोचकादय उपशाम्यन्ति, अपूर्वाश्व नोत्पद्यन्ते 7, तथा न च-नैव भवन्ति पूर्वभवनिषद्धानि जातिप्रत्ययानि च वैराणि-परस्परविरोधाः 8, तथा दुर्भिक्ष-दुष्कालः 6, तथा डमरः--स्वचक्र-परचक्रकृतो विप्लवः 10, तथा दुष्टदेवतादिकृतं सर्वगतं मरणं दुर्मारि:11, तथा ईतयः प्रचुरश्चलभ-शुक-मूषकाधा धान्यादिविनाशिकाः 12, तथाऽतिवृष्टिः-अतिजलपात: 13, तथाऽनापष्टि:-सर्वथा जलपाताऽभावः 14, ete pa 450 pra.A. 108 // 27 // Page #342 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥28॥ रोगादयो यत्र यत्र भगवान् विहरति तत्र तत्र चतसृषु दिक्षु प्रत्येकं पञ्चविंशतियोजनमध्ये न जायन्ते, तदुक्तं समवायाङ्ग । * "जओ जओऽवि य णं 'अरिहंता भगवंतो विहरति तम्रो तओऽविय णं जोअणपणवीसाए गं II नभै मारी व परीचवर्क न भव ऐबुद्दीन भवै, अणावुट्टी न भव दुभिक्खं न भवै, पुप्पण्णा वि य णं उप्पाड्या वाही खिप्पामेव उवसमंति" [पू. 34] ति । स्थानाङ्गदीका पामपि दशस्थान के लिखितम् -- "महावीरस्य भगवतः स्वभावप्रशमितयोजनशतमध्यगतवेरिमारिविवरदुर्भिक्षाद्युपद्रवस्यापि " इति । तथा निशिरसः पचाद्भागेऽतिभास्वरतया जितबहुतरणिः - तिरस्कृत द्वादशार्कतेजाः प्रसरति भामण्डलस्य - प्रभापटलस्योद्योतः 15 / अथ सुररचितानां देवकृतानामतिशयाना मे कोनविंशतिः कथ्यते, तत्र आकाशवदत्यन्तं स्वच्छो योऽसौ स्फटिकमणिस्तमयं सिंहासनं सपादपीठं पादपीठयुक्तम् 16, तथा छत्रत्रयमतिपवित्रम् 17 तथा * यत्र यत्रापि च भर्हन्तो भगवन्तो विहरन्ति तत्र तत्रापि पविशती योजनेषु ईतयो न भवन्ति, मार्यो न मन्दिर न मति स्वचकं न भवति, अतिवृष्टिनं भवति, मनावृष्टि भवति, दुर्भिक्षं न भवति, पूर्वोत्पन्नः अपि च व्याधयः क्षिप्रमेवोपशाम्यन्ति । 1 3 इति समवायानसूत्रे पाठः ॥ 2ईतीन समया । I I पासु ॥ -. | भव सञ्चकं न भवै परचक्के न मवै भै0 इति समवायानसूत्रे पाठः ॥ 40nA0 सं ॥ 40 द्वारे अतिशया चतुस्त्रि शत् गाथा । 441 450 pra.A. 108 ||26|| Page #343 -------------------------------------------------------------------------- ________________ : - pravacana saaroddhaare| सटीके ॥ 26 ॥ शत् जिनस्य पुरतोऽनेकलघुपताकिकासहस्रसुन्दरः समुत्तुङ्गो निस्सपत्नरत्नमयः शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्वासो ध्वजश्च इन्द्रत्वसूचको वा ध्वज इन्द्रध्वजः18, तथोभयोः पार्थयोर्य शहस्तगते सिते चामरे 16, तथा पुरतः पद्मप्रतिष्ठितं स्फुरत्किरणचक्रं धर्मप्रकाशकं चक्रं धर्मचक्रम् 20, एतानि च सिंहासनादीनि पश्चपि यत्र यत्र जगद्गुरुविचरति तत्र तत्र गगनगतानि गच्छन्ति, तथा यत्र यत्र प्रभुस्तिष्ठति तत्र तत्र 1 अतिश विचित्रपत्रपुष्पपल्लवस्पृहणीयच्छत्र ध्वज-घण्टा-पताकादिपरिवृतः प्रादुर्भवत्यशोकवृक्षः 21, तथा चतुर्मुखं चतुस्त्रि चतुर्दिशं मूर्तिचतुष्कम् , तत्र पूर्वाभिमुखं भगवान् स्वयमुपविशति शेषासु च तिमषु दिक्ष प्रतिरूपका तीर्थकराऽऽकृतिमन्ति तीर्थ करप्रभावादेव च तीर्थकररूपाऽनुरूपाणि सिंहासनादियुक्तानि देवकृतानि गाथा भवन्ति शेपदेवादीनामपि अस्माकं स्वयं कथयतीति प्रतिपस्यर्थम् 22, तथा समवसरणे मणि काञ्चन 441. -ताररचितं शालत्रिकम् ,तत्र तीर्थङ्करप्रत्यासन्नप्रथमप्राकारो नानाप्रकारनिःसपत्नरत्नमयो वैमानिकसुरैर्विरच्यते, pra.A. द्वितीयो मध्यवर्ती कमनीयकनकमयो ज्योतिष्कविबुधैर्विधीयते, तृतीयस्तु बतिस्तारतरकान्तिराजितरज 106 तमयो भवनपतिदेवें वितन्यते 23, तथा 'नवकनकपङ्कजानि' नवसङ्खयानि काञ्चनकमलानि नवनीतस्प ईन क्रियन्ते, तत्र च द्वयोर्भगवान स्वकीयक्रमकमलयुगलं 'विन्यस्य विचरति अन्यानि च सप्त पानि पृष्टतस्तिष्ठन्ति तेषां च यद्यत्यश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतः पुरतो भवति 24, तथा यत्र यत्र भगवान् विहरति तत्र तत्राधोमुखाः कण्टकाः संपद्यन्ते 25, तथा नित्यं-सर्वदा अवस्थितमात्रा-अवृद्धिस्वभावाः प्रभोः-भगवतस्तिष्ठन्ति-आसते केश-रोम-नखाः, केशाः-शिरः-कुर्चसम्भवाः, रोमाणि-शेषशरीरसम्भवानि, ॥ 26 ॥ 1bhuvn-sN||2ssircyy vicarati-saM. // Page #344 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 300॥ नखाः- पाणिपादजाः 26, तथा इन्द्रियार्था - विषयाः पञ्चापि स्पर्श-रस- रूपगन्ध-शब्दस्वरूपा अमनोज्ञानामभावेन मनोज्ञानां च प्रादुर्भावेन मनोरमा- मनः प्रीणका भवन्ति 27 तथा षडपि ऋतवो वसन्तायाः शरीराप्यायक सुखस्पर्शादिसम्पादकत्वेन सर्वदाविका शिकुसुमादिसमृद्धया च मनोरमा अनुकूलाः सम्पद्यन्ते 28, तथा यत्र भगवस्तिष्ठति तत्र पशुप्रसरप्रशमनार्थं गन्धोदकवृष्टिर्घनघन सारादिमिश्रमनोहारिवृष्टिः 29, तथा वृष्टिः कुसुमाना- मन्दार- पारिजातक- चम्पकादीनां पञ्चवर्णानां श्वेत रक्त पीत-नील कालानाम् 30, तथा शकुनाः पक्षिणो ददति प्रदक्षिणाम्, यत्र भगवान् सश्चरति तत्र चाप-शिखण्डिप्रभृतयः पक्षिणः प्रदक्षिणगतयो भवन्तीत्यर्थः 31, तथा पवनः संवर्तकवातो योजनं यावत्क्षेत्रशुद्धिविधायकत्वेन सुरभि शीतलमन्दत्वेन च अनुकूलः - सुखदो भवति, यदुक्तं समवायाङ्गे - "सीयलेणं सुहफा सेणं सुरभिणा मारु - एण जत्यणपरिमंडलं सव्यओ समता संपमज्जिज्जइ" [. 34 ] ति, 32 तथा यत्र भगवान् व्रजति तत्र द्रुमाः- पादपाः प्रणमन्ति नम्रा भवन्ति 33, तथा यत्र भगवान सलीलं सुचरति तत्र वाद्यन्ते दुन्दुभयोमहत्यो ढक्काः सजलजलधरवद्गम्भीरभुवनव्यापिघोषाः 34 / इति सर्वजिनेन्द्रातिशयानां चतुस्त्रिंशत् चतुर्णामेकादशानामेकोनविंशतेश्व "मीलने भवन्तीति । इह च यत्समवायाङ्ग एन सह किञ्चिदन्यथात्वमपि 1 यावते क्षेत्र0 सं. ॥ शीतलेन सुरमिना सुखम्पर्शन भारतेन योजनपरिमण्डलं सर्वतः समन्तात् संप्रमायते ॥ 2 सुरहिणा- मु. ॥ 3 पव्रजति-सं. ॥ 4 चत्वारोऽतिशयाश्वान्ये, तेषां विश्वोपकारिणाम् पूजा-कान बचो ऽपाया पगमाख्या महाभूताः ॥ अष्टकं प्रतिहार्याणां चत्वारोऽतिशया इमे । इत्येवं द्वादशगुणा भर्हतां परिकीर्तिताः" इति लो. प्र. (30 / 997-998) / / 4 मीनेन ma0 mu0 ॥ 11 40 द्वारे अतिशय चतुस्त्रि शत् गाथा 441 450 pra.A. 106 ||300/ Page #345 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके दृश्यते तन्मतान्तरमवगन्तव्यम् , मतान्तरत्रीजानि तु सर्वज्ञविक्षयानीति ॥ 441-450 ॥ 40 // सम्प्रति 'दोसा aTThArasa'tti एकचत्वारिंशत्तमं द्वारमाह---- 41 द्वारे ऽअन्नाण 1 कोह 2 मय 3 माण 4 लोह 5 माया 6 रई 7 य अरई 8 y। अष्टादशनिद्दा 9 सोय 10 अलियवयण 11 चोरिया 12 मच्छर 13 भया 14 y॥45॥ दोषाः पाणिवह 15 पेम्म 16 कीला पसंग 17 हासा 18 य जस्स इय दोसा। गाथा "अट्ठारसधि पणट्ठा नमामि देवाहिदेवं तं ॥ 42 ॥ 'अन्नाण कोह' इत्यादिगाथाद्वयम् , 'अज्ञान' संशया-नवसाय-विपर्ययात्मकं मौढयम् 1, 452 'क्रोधः' कोपः 2, 'मदः' कुल-बलेश्वर्य-रूप-विद्यादिभिरहङ्कारकरणं 'परप्रधर्षणानिबन्धनं वा 3, 'मानो' pra.A. दुरभिनिवेशाऽमोचनं युक्तोक्ताग्रहणं धा 4, लोभो' गृद्धिः 5, 'माया' दंभः 6, रतिः' अभीष्टपदार्थानासुपरि मनःप्रीति 7, 'अरतिः' अनिष्टसम्प्रयोगसंभवं मनोदुःखम् 8, 'निद्रा' स्वापः 8, 'शोकः' चित्त 1 तुलना-"अन्तराया दान-लाम वीर्य-मोगोपभोगगाः हासोरत्यरती मीतिजुगुप्सा शोक एव च ॥ कामो मिथ्यात्वमज्ञानं निद्रा चाऽविरतिस्तथा ! रागो द्वेषश्च नो dossaastessaamssttaadshaapymii|| हिंसा-लीकमदत्तं च कीहा हास्याऽरती रतिः । शोको मयं क्रोध-मान-माया-लोभास्तथा म्द्ः॥ स्युः प्रेम-मत्सरा-ज्ञान-निद्रा अष्टादशेत्यमीद्वैधापि सप्ततिशतस्थानके प्रतिपादिताः" इति लो. प्र. (3011002-2005), द्रष्टव्यं-सप्ततिशतप्र. 161-1962 / अमि.चिन्तामणि ॥ 1172-73 ॥ 2 पेम-मु. / द्रष्टव्यम्-तेलादी सि. हे. 8/28........पेम्म्.......॥ 3 कीडा-ता, ॥ 4 अष्ट्रारस्सवि-भुः । / 5पर प्रधर्षणनि0 sN0॥ 106 Page #346 -------------------------------------------------------------------------- ________________ 42द्वारे anyr`nyj गाथा 453 pra.A. | वैधुर्यम् 10, 'अप्लीकवचन' वितथभाषणम 11 "चोरिका' परद्रव्यापहारः 12, 'मत्सरः' परसम्पदप्रवचनमाता सहित 13, "म" प्रतिभ्यः 14, 'प्राणिवधः' प्राण्युपमर्दः 15, 'प्रेम' स्नेहविशेषः 16, 'क्रीवासटीके प्रसङ्गः' क्रीडायामासक्तिः 17, 'हासो हास्यम् 18, इति यस्य दोषा अष्टादशापि प्रणष्टा नमामि देवाधिदेवं तमिति ॥ 451-452 ॥ 4 // // 302 // इदानीं 'अरिहच उक्कं ति द्विचत्वारिंशत्तमं द्वारमाह जिणनामा नामजिणा केवलिणो सिधगया य भाव्जिन्ना। ठवणजिणा पडिमाउ दवजिणा भाविजिणजीचा ॥ 453 ॥ 'जिननामा' इत्यादि, जिनाश्चतुर्धा नामजिनाः, स्थापनाजिनाः, द्रव्यजिनाः, भावजिनाश्चेति, तत्र जिनाना-तीर्थकृतां नामानि ऋपमा-'जित-सम्भवादीनि नामजिनाः, तथा अष्टमहाप्रातिहार्यादिसमृद्धि साक्षादनुभवन्तः 'केवलिनः' समुत्पन्न केवलज्ञानाः 'शिवगताश्च' परमपदप्राप्ता भावतः-सद्भावतो जिना भावजिनाः, गाथानुलोम्याच्च अनानुपूर्व्या भावजिना व्याख्याताः, 'स्थापनाजिनाः' प्रतिमाः काञ्चन-मुक्ता-शैल-मरकतादिभिर्निर्मिताः, द्रव्यजिना ये जिनस्वेन भाविनो-भविष्यन्ति जीवाः श्रेणिकादय इति ॥ 45 ॥ 42 ॥ इदानी "निक्खमणतवोत्ति त्रिचत्वारिंशत्तमं द्वारं विकृणोति IP A । ॥ 302 ॥ 1caurikaa-sN|2nikkhvnn-mu.|| ASHISH SANSAR Page #347 -------------------------------------------------------------------------- ________________ TECH सटीके ऽसुमाइस्थ निचभत्रोण निग्गओ वासुपुज जिणो चउत्थेण । पासो मल्लीवि य अहमेण सेसा उ छुडेणं ॥ 454 ॥ [आव. नि. 228] pravacana'sumaha'tyAdi सुमसिरत्र-अस्यामवसर्पिण्यां चतुर्विशतो तीर्थकृत्सु मध्ये 'नित्यभक्तेन' निष्क्रम साशेधारे अनवरतभक्तेन निगतो-गृहवासात् प्रबजित इत्यर्थः, वासुपूज्यो द्वादशस्तीर्थकुञ्चतुर्थेन-एकेनोपवासेन तपः प्रवजितः, पार्श्व:-त्रयोविंशतितमतीर्थकृत् मल्लिरपि च एकोनविंशतितमतीर्थकूदष्टमेन-त्रिभिरुपवासः प्रव्रजितः गाथा ॥ 30 ॥ शेषास्तु-ऋषभस्वामिप्रभृतयो विंशतिर्जिनाः षष्ठेन-द्वाभ्यामुपवासाभ्या निष्क्रान्ता इति ॥ 454 ॥ 43 ॥ इदानीं 'नाणतवोऽत्ति चतुश्चत्वारिंशत्तमं द्वारमाह 54 द्वा ___ अट्ठमभत्तवसाणे ऽपासोसह-मल्लि-रिहनेमीणं । ज्ञानतपः वसुपुज्जरस घउत्थेण छन्भत्सेण सेसाणं ॥ 455 / / [तु. आव. नि.255] गाथा 'अट्ठम इत्यादि, अष्टमभक्तान्ते उपवासत्रयपर्यन्ते श्रीपार्थ जिन-वृषभस्वामि मल्लिनाथा-'रिष्टनेमीनां केवलज्ञानमुत्येदे, वासुपूज्यस्य चतुर्थेन-एकेनोपवासेनेत्यर्थः, शेषाणां तु अजितस्वामिप्रभृतीना एकोनविंशतेस्तीर्थकृतां पष्ठभक्तेन-द्राभ्यामुपवासाम्यामिति ॥ 455 ॥ 44 ॥ 1 "सुमई थ" इति भाव.नि । 'थेति निपातः' इति तत्रैव हारिमद्री व्याख्या ॥ तलना- समति नित्यमक्तेन मल्ली-पाश्वा कृताऽष्टमोचतुर्थन द्वादशान्ये कृतपठा:प्रवव्रजुः" iti|lo.pr.(31100ll 2 बासुपुज्ज [जिन्नो]-मुः। वासुपुज्जो-ता.॥3पासोस्म्ता, ॥ Page #348 -------------------------------------------------------------------------- ________________ तपः प्रवचन सम्प्रति 'निव्वाणतवोत्ति पञ्चचत्वारिंशं द्वारं विवृणोति-~सारोद्धारे निव्वाणं संपत्तो चौदसभरोण पढमजिणचन्दो । निर्वाणसटीके - सेसा 'उण मासएणं वीरजिणिदो य छुट्टेणं ॥ 456 / [तु. आर. नि. 306] / 'निव्वाण' गाथा, निर्वाणं-परमानन्दं सम्प्राप्तवतुर्दशभक्तेन-उपवासपट्कैन प्रथमजिन चन्द्रः गाथा ॥ 30 ॥ श्रीनाभेयजिनेन्द्रः, शेषाः पुनरजिताद्याः पार्श्वनाथपर्यन्ता द्वाविंशतिर्जिना मासेन-त्रिंशतोपवामः, वीर 456 जिनेन्द्रश्च पृष्ठेन-उपवासद्वयेनेति ॥ 456 ॥ 45 ॥ 46द्वारे इदानीं 'भाविजिणे sarajova'tti पट्चत्वारिंशं द्वारं त्रिवरीषुः प्रथमं तत्प्रस्तावनागाथामाह -- भावि. वीरबरस्स भगवओ वोलिय चुलसीहवरिससहसेहिं । जिनजीव पउमाईचउवीस जह हुति जिणा तहा थुणिमो ॥ 457 ॥ गाथा . पढमं च 'पउमनाहं सेणियजीव जिणेसरं नमिमो । पीयं च सूरदेवं वंदे जीवं सुपासस्स ॥ 45 ॥ pra.A. तैयं सुपासनामं उदायिजोवं पणट्ठभववासं । वंदे सयंपभजिणं पुटिलजीवं 111 चउत्थमहं ॥ 459 ॥ सव्वाणभूइनाम दढाउजीवं च पंचमं वंदे । छह देवसुयजिणं वंदे जीवं च कित्तिस्स ॥ 460 ॥ 1ज भासए मु.मासिएण-ता, / / 2 प उमनाभं-ता, ॥ 3 वंदे-जे ॥ 4 जीयं-ता ॥ ॥ 304 ॥ . Bi Page #349 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 305 ॥ सक्षम करणं गंदे जीवं च संखनामस्स I पेढालं अट्ठमयं आणंदजियं nama'sAmi |||461 // पोहिलजिणं च नवमं सुरकयसेवं सुनंदजीवस्स । सय कित्तिजिणं दसमं वंदे सयगस्स जीवंति ॥462॥ एगारसमं 'सुणिसुन्वयं च वंदामि देवईजीयं । अममजिणं सच्च जीवं जयपईव तेरसमं वंदे जीवं च वासुदेवस्स वंदे समं निप्पलाय जिणं ॥ 463 ॥ घारसमं निकसायं बलदेव जयं 1 ॥464॥ / ॥ 465 / / / सुलसाजीवं वंदे " पनरसम " निम्ममत्त जिणनामं रोहिणिजीवं नमिमो सोलसमं चिरागुतंति सत्तरसमं च वदे रेवैजीवं समाहिनामाणं संवरमहारसमं सयालिजीव पणिवयामि दोवायणस्स जीवं जसोहर बंदिमो इगुणवीसं कण्हजियं गयतन्हं वीसहमं विजयमभिवदे 1 मुनिसोन्यंन्ता ॥ 2 देवईए जीयं tA0 ॥ निप्पुलाइ जिणं जे. ॥ 4 पन्नरसमं मु. ॥ 5 निम्म0 ता. ॥ ॥ 466 ॥ 1 // 467 // 46 द्वार भावि जिनजीव गाथा 457 9. pra.A. 111 // 305 / / Page #350 -------------------------------------------------------------------------- ________________ mmmmmmmmmmmmmmmmore: सारोद्धारे सटीके भावि. जिनजी गाथा ॥ 306 ॥ वंदे इंगवीसैमं नारयजीवं च 'मल्लिनामाणं । देव जिणं यावीसं अंबौजीवरस वंदेऽहं ॥ 3 ॥ अमरजियं नेचास अणंतबिस्मिआनित जिणं वंदे । लह साइबुद्धजीव चउवास माजगाम ॥ 16 ॥ 'उस्सप्पिणिए चउवास जिवरा रित्तिया समामेहिं । सिरिचंदसूरिनामेहि सहयरा हुतु सपकालं ॥ 470 ॥ 'वीरवरसे' त्यादिगाथाचत देशकण , अत्र पछी पश्चपर्थे, तृतीया च सप्तम्यर्थ, तनो 'बोरवरात्' श्रीमहावीरम्बामिनो 'भगवतः समानुप्रयुक्नान व्युत्क्रान्तेषु' गतेषु चतुरशीनिवर्षमहलं पु 'पद्मादयः' पद्मनाभप्रभूतयश्रतर्विशनिजिना यथा भविष्यनित नया 'स्तुमा' नामग्रहणपूर्वकं प्रणमामः, इयमत्र भवनातम्यामवभिण्यां चारकम्य दुष्पमसुषमालक्षणस्य पर्यन्ते एकोननवतिपक्षे pra.A. मल्सम. / अत्र 265 नमाया मल्लीनि पादः । / 2 मानना । / 3 उक्सपिणि मु.॥ 4 -56 द्वारे बारम्मति अआमयिआ दुषमसुम्म मानतीर ने एकोननवनिपक्षनिष्ठ)मानेषु श्रीवी भिमरियर भी दुपनमुबमास्ये तृतीया म्यानचनियनपु गतेषु श्रीरानाम उत्पन्न दुनिअरकेउरके विपक्षमा पनि चमि मध्यमाचारकी नवमासा जायन्ते । परेवाहः- "चल(सी) इच सहमा रिमा मनाचमामा घर- मपरमाणे अनमय बियाणाह" अन्ये तूरमरिया द्वितीयःषमारकस्य एकोनपिप्लवि.प्यमारो.त्पन्न इत्या. तत्र तु संख्या पूर्वत एव । " इति विपमपदटीकायाम पत्र 40 AM ॥ 306 / ऋ Page #351 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 307 ॥ ध्ववतिमानेषु श्रीवर्धमानस्वामी निवृतः, ततो महावीरनिर्वाणानन्तरम् एकोननवतिपक्षाधिक प्रत्येकमेकविंशतिवर्षमत्रप्रमिते अवसर्पिणीसम्बन्धिपर्यन्तारकद्वये गते तथोत्सर्पिण्या अध्यतिदुष्पमादुपमारूपे प्रत्येक विशतसहस्रमाने एवाधारकद्वये गते तृतीयारकस्य च दुष्पमसुषमारूपस्यैकोननवतिपक्षेषु गतेषु श्रीपद्मनाभः समुत्पन्नः ततः प्रागुक्तारकचतुष्टयसम्बन्धि सर्वप्रमाणमीलने चतुरशीतिर्वर्षसहस्रा जायन्ते, ये च पक्षाणां द्वे एकोननवत समधिके अवतिष्ठेते ते अल्पत्वान्नं विवक्षिते इति । अथ तानेव क्रमेणाह - प्रथमं पद्मनाभं जिनेश्वरं श्रीमन्महावीरपरमश्रावक श्रेणिक महाराजजीवं नयाणा, द्वितीयं च सुरदेवं बन्दे जी सुपाइर्वस्य श्रीमहावीरपितृव्यस्य तृतीयं सुपार्श्वनामानं कोणिकपुत्रदार्थमहाराजजीयं प्रभवामहं वन्दे स्वयंप्रभजिनं 'पोहिलजीवं चतुर्थमहम्, सर्वानुभूतिनामानं दृढायुषो जीवं पञ्चमं वन्दे तथा पष्ठं देवश्रुतजिनं वन्दे जीव कीर्तेः सप्तमम् उदयजिनं वन्दे जीवं च शङ्खनाम्नः श्रावकस्य, पेढालमष्टमकम् आनन्दजीवं नमस्यामि, पोट्टिलजिनं च नवमं सुरकृतसेवं सुनन्दजीवस्य सम्बन्धिनम् शतकीर्तिजिनं दशमं वन्दे शतकस्य जीवम्, एकादशमं मुनिसुव्रतं वन्दे देवक्या जी, द्वादशमममजिनं सत्यकिजीवं जगत्प्रदीपम्, निष्कषायं त्रयोदशं वन्दे जीवं च वासुदेवस्य बलदेवस्य जीवं चतुर्दशं निष्पुलाकजिनम्, सुलसाया जीवं वन्दे पश्चदर्श निर्ममत्वनामानं जिनम्, रोहिणीजीवनमामः पोडशं चित्रगुप्तमिति, सप्तदशं च वन्दे रेवत्या जीयं समाधिनामानं जिनम्, संवरमष्टादशं सतालिजीयं प्रणिपतामि नमामि द्वीपायनस्य जीवं यशोधरनामानं जिनमेकोनविंशं वन्दे, + 1 पहिलजी मु. ॥ 46 द्वा भाषि जिनजी गाथा 457 470 pra.A. 111 // 307 Page #352 -------------------------------------------------------------------------- ________________ / prvcnshaaroddhaare| सटीके ॥ 30 ॥ कृष्णजीवं गतवृष्णं विंशतितमं विजयनामानमभिवन्दे, तथा वन्दे एकविंशतितमं नारदजीवं च 'मल्लि. नामानम् , देवजिनं द्वाविंशं अम्बड जीवस्य संबन्धिनम् , अमरजीवं त्रयोविंशतितममनन्तवीर्याभिधं जिनं । उर्वा वन्दे, तथा स्वातिबु जीवं चतुर्विंशतितमं भद्रजिननामानं वन्दे । उत्सपिण्या-भाविन्या चतुर्विशतिर्जिनवराः सिद्धाः 'कोर्तिता' पूर्वभवसम्बन्धिनामप्रतिपादनपूर्वकैः स्वनामभिः श्रीचन्द्रसूरिनाम्नाऽऽचार्येण स्तुताः गाथा सुखकराः शुभकरा वा भवन्तु सदाकालमिति । एते च तथाविधसम्प्रदायाभावात् शास्त्रान्त: सह विसंवादित्वाच्च न विशेषतो विवृताः । / 457-470 ॥ 46 // pra.A. सम्प्रति 'संखा उड्डाह-तिरियसिहाण' इति सप्तचत्वारिंशं द्वारमाह "चत्तारि उडलोए दुवे समुद्दे तओ जले चेव । बावीसमहोलोए तिरिए अहुत्तरसयं तु ॥ 47 ॥ 471 112 1मल्लना0 sN.॥2 paadnkpuu0-mu.|| 3 तळना-"एकस्मिन्समये चोर्वलोके चत्वार एव ते । सिद्धन्त्युत्तो दृष्टमधोलोके मनत्रयम् ॥ 15 ॥ विंशतिर्विशतिश्च, चत्वारिंशदिति स्फुटम । उत्तराध्ययने संग्रहण्यां च सिद्धप्राभूते ॥ 16 ॥ 'वीसमहे तहेवेति' उत्तराध्ययने जीवाजीव विभक्त्यध्ययने [36 ॥ 54] / 'उहोतिरिय लोए चबावीस?सयं' इति सङ्ग्रहण्याम [गाथा 273] / धीमपुहन्तं बहोलोए' इति सिद्धप्राभृते, नट्रीकाया 'विंशतिपृथक्त्वं वे विंशती' पति" इति लोकप्रकाशे द्वितीय्स्र्गे। 'पुहत्तसहो बहुत्तवाई कम्मपगडिसंगणीए मणिओत्ति गाथार्थः । इति सिद्धप्रामृत टीकायाम् । विशेषार्थ द्रष्टव्यानि विजयोदयसूरिप्रणितानि टिप्पनकानि (लो.प्र. पृ.106तः) इयं गाथा बहत्संग्रहणी मलय. वृत्तौ (pR0133 A) प्रश्परूपेण निर्दिष्टा । / .... Page #353 -------------------------------------------------------------------------- ________________ mammIMinuttimeMIWAL, AmemomoyIPS HIROYMINotencetrmsvgphyapwwjaanv.बुर्पनकम् प्रवचनसारोद्धारे सटीके गाथा 'चत्तारि' त्यादिगाथा, 8 ऊर्ध्वलोके एकसमयेनोत्कर्षतश्चत्वार एव सिद्धयन्ति, तथा द्वौ समुद्रे, त्रयः शेषजले हृद-नद्यादिसम्बन्धिनि, सिद्धप्राभूतामिप्रायेण तु जलमध्ये चत्वारो द्रष्टव्याः, तथा अधोलोके । 47 द्वारे अधोग्रामादौ उत्कर्षत एकसमयेन द्वाविंशतिः सिद्धथति, सिद्धग्राभूते ऽपुनरिन्थं दृश्यते यथा उर्ध्वादि ___"चत्तारि उडुलोए जले चउक्क दुवे समुइमि । अट्ठसयं तिरिलोए वीसपुहुत्तं अहोलोए" ॥ 1 ॥ | सिद्धाः एतद्दीकायर्या च विंशतिपृथक्त्वं विनिशातिप्रमाणे महीना, द्विपश्त्या नवभ्य इति पृथक्त्ववचनात , 471 ततो यद्यत्रापि 'दोवीसमहोलोए' इति पठ्यते ततः समीचीनं भवति, तथा तिर्यग्लोके उत्कर्षत एकसमये 48द्वारे नाष्टोत्तरं शतं सिद्धयतीति । / 471 / / 47 // सम्प्रति तह एकसमयसिहाण' ति अष्टचत्वारिंशं द्वारमाह eka"eko व दो व तिन्नि व अट्ठसयं जाव एक समयम्मि । मणयगईए सिज्झइ सखाउयवीयरागा उ ॥ 472 ॥ "एक्को च गाहा',एकस्मिन् समये जघन्यत एको "द्वौ यो वा सिद्धयन्ति उत्कर्पतोऽष्टोत्तरं शतम् , सिद्धाः गाथा ते च सिद्धयन्ति मनुष्यगतेः सकाशान शेषगतिभ्यः, तेऽपि च सङ्खथं यवर्षायुषः, असङ्खये यवर्षायुषां 172 सिद्धथभावात् , सत्रापि वीतरागा:-अपगतरागाः उपलक्षणत्वाच्च अपगतसकलकमेकलङ्काः, न पुनः कुतीर्थिक- pra.A. सम्मता इव सकर्माणोऽपि इति ॥ 472 ॥ 48 ॥ तलना-बहस्सग्रहणी मलय0 धृत्तिः pR0133 B॥1पुन्रिद्-मु.॥2 द्वा (द्वि) vishtik-मु.॥3300 मु.॥ ॥ 30 ॥ 4 इको-भु.॥5 समएणं-जे. समयेणं-ता. 6 एको व गाहा-मु. नास्ति । / द्वौ वा प्र्यो-मु.॥ समयो Page #354 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 31 ॥ भेदा: pra.A. 'ते य पन्नरसभेएहिं ति द्वारमिदानीमेकोनपश्चाशं विवरीतुमाह 49 द्वारे तित्थयर 1 अतिस्थयरा 2 तित्थ 3 सलिंग 4 'न्नलिंग 5 थी 6 पुरिसा 7 / सिद्धगिहिलिंग 8 'नपुंसक 9 अतित्यसिद्ध 10 पत्तेयबुद्धा 11 य ॥ 473 / / एग 12 अणेग 13 सयंबुद्ध 14 बुद्धबोहिय 15 पभेयओ भणिया । गाथा सिद्धते सिद्धाणं भेया पन्नरससंखत्ति ॥ 474 ॥ 473'तिस्थयरेऽत्यादिगाथाद्वयम् , तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरमिद्धाः 1, तथा अतीर्थकरा:- 474 सामन्यकेवलिनः सन्तो ये सिद्धास्तेऽतीर्थकरसिद्धाः 2, तथा तीर्यते ऽसंसारसागरोऽनेनेति तीर्थ-यथावस्थितजीवा-'जीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं तच निराधारं न भवतीति सङ्घः प्रथमगणधरो वा वेदितव्यः, तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः 3, तथा स्वलिङ्ग-जोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः 4, तथा अन्यलिङ्गे-परिव्राजकादिसम्बन्धिनि वल्कलकपायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्ते अन्यलिङ्गसिद्धाः, यदा अन्यलिङ्गिनामपि भावतः सम्यक्त्वादिप्रतिपन्नाना केवलज्ञानमुत्पद्यते तत्समयं च कालं कुर्वन्ति तदेदं द्रष्टव्यम् , अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति ततः साधुलिङ्गमेव प्रतिपद्यन्ते 5, तथा लिया लिङ्ग स्त्रीलिङ्ग स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्चत्रिधा-वेदः शरीरनिवृत्तिर्नेपथ्यं च, तत्रेह शरीरनिर्धच्या प्रयोजनं न वेद-नेपथ्याभ्याम् , वेदे सति सिद्धथ ॥ 31 ॥ भावात् , नेपथ्यस्य चाप्रमाणत्वात् , तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गासिद्धाः 6, | 1 नपुस अतिस्था-जे ॥ 2 तथा ca salige- ॥ Page #355 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके ॥ 319 ॥ तथा पुरुषलिङ्गे शरीरनिवृतिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुरुषलिङ्गसिद्धाः 7 तथा गृहस्थाः सन्तो ये सिद्धास्ते गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः 8, तथा नपुंसकलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते ऽनपुं सकलिङ्गसिद्धाः 9, तथा तीर्थस्याभावोऽतीर्थं तीर्थस्याभाववानुत्पादोऽपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्याः सिद्धिगमनकाले तीर्थमुत्पन्नमासीत्, तीर्थस्य व्यवच्छेद सुविधिस्वाम्याद्यपान्तरालेषु तत्र ये जातिस्मरणादिना प्राप्तापवस्तीर्थव्यवच्छेदसिद्धाः 10 तथा प्रतीत्य एकं किञ्चिद् वृषभादिकमनित्यतादिभावनाकारणं वस्तु बुद्धा बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः 11, तथा एकस्मिन समये एकका एव सन्तो ये सिद्धास्ते एकसिद्धाः 12, तथा एकस्मिन् समये ये अनेके सिद्धास्ते अनेकसिद्धाः 13, तथा स्वयम्-आत्मना बुद्धा: - तवं ज्ञातवन्तः स्त्रयंबुद्वास्ते सन्तो ये सिद्धास्ते स्वयं बुद्धसिद्धाः 14, तथा बुद्धा - आचार्यास्तैर्वोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः 15 इत्येते: पूर्वोक्तस्तीर्थकरत्वादिभिः प्रभेदैः-विशेषैर्भणिताः प्रतिपादिताः सिद्धान्ते सिद्धानां भेदाः - प्रकाराः पञ्चदशसङ्ख्याः । 'ननु तीर्थंकरसिद्धा 'तीर्थंकरसिद्ध रूपमेदद्वये तीर्थसिद्धा 'तीर्थसिद्धरूपभेदद्वये वा शेषमेदाः सर्वेऽप्यन्तभवन्ति तत्किमर्थं शेषभेदोपादानम् 3, सत्यमन्तर्भवन्ति परं न विवक्षितभेदद्वयोपादानमात्रात् शेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं चैष शास्त्रारम्भप्रयास इति शेषभेदोपादानमिति ॥ 473-474 ॥ 149 // 1 नपु ंसकसिद्धाः सं ॥ 2 एकस्मिन् एकस्मिन् समये जे ॥ 3 तुलना नग्दिसूत्र हा. TI. पृ. 36 ॥ 49 द्व सिद्धमे माथा 473 474 pra.A. 113 // 311| Page #356 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके 50 द्वारे अवगाहना मिद्धिः गाथा ॥ 312 / / / इदानीम् 'अवगाहणाय सिहा उकिट-जहन्न-मज्झिमाए य' त्ति पश्चाशत्तमं द्वारमाह दो चेवुक्कोसाए चौर जहन्नाए माझमाए उ । अट्ठाहियं सयं खलु सिज्झइ ओगाहणाइ तहा ॥ 475 / / दो चेवु गाहा', एकस्मिन् समये युगपदुत्कृष्टायामवगाहनायां पञ्चधनुःशतमानायामुन्कर्षनो द्वादेव सिद्धयतः, जघन्यायामवगाहनायां हस्तद्वयप्रमाणायां चत्वारः मध्यमायां 'तु अजघन्योत्कृष्टरूपायामष्टाधिक शतं खलु सिद्धयति, 'ननु मरुदेवी नाभिकुलकरपत्नी, नामेश्च पञ्चविंशत्यधिकानि पश्च धनुःशतानि तनुमानम् , यदेव च तस्य तनुमानं तदेव मरुदेव्या अपि, 2- संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं समं' [ आव. नि. 160 ] इति वचनात् , मरुदेवी च भगवती सिद्धा, ततः कथं पञ्चधनुःशतप्रमाणा उत्कृष्टाऽवगाहना घटते ? इति, नैष दोषः, मरुदेवाया नाभेः किश्चिनप्रमाणत्वात् , खियो यु त्तमसंस्थाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः स्वस्वकालापेक्षया किश्चिदनप्रमाणा भवन्ति, ततो मरुदेवाऽपि पश्चधनु शतप्रमाणेति न कश्चिदोषः अपि चहस्तिनः स्कन्धारूढा सङ्कुचिताङ्गी मरुदेवी सिद्धा ततः शरीरसङ्कोचभावान्नाधिकावगाहनासम्भव इत्य pra.A. 113 ॥ ॥ 312 // 1तु जघन्य मु.॥2 तुल्ना-लो.:.(2|128:) आव मलय टीका पू. 544 B गाथा 171 / / आ संहननं संस्थान उच्यम्स्व चैव कुलकरैः समम् ॥ 3 'अयं च माध्यमिप्रायः' इति लो. प्र. (2/130) / आवश्यकहा-TI.(पृ. 444 B) द्र्स्स्त्त्व्या॥ Page #357 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके गृहिलिङ्गादि सिद्धिः गाथा ॥ 313 ॥ विरोधः, अबका यदिदमागमे पश्चयनःशतापुर तनुमानमुक्तं तद्वाहुल्यापेक्षया,अन्यथा पश्चविंशत्यधिकपञ्चधनुःशतप्रमाणा उत्कृष्टाऽवगाहना, सा च मरुदेवीकालवर्तिनामेवावसेया, मरुदेव्या आदेशान्तरेण नाभिकुलकरतुल्यत्त्वात , तदुक्तं सिद्धप्राभृतटीकायाम्-'मरुदेवीवि आए मंतरेण nAbhitulla'tti [गाथा. 37 टीका] सिद्धप्रामृतसूत्रेऽप्युक्तम् A"ogAhaNA जहन्ना रयणीदुगं अह पुणाइ उक्कोसा। पंचे धणुमयाई धणुहपुहुत्तेण अहियाई ॥ 1 ॥ " एतट्टीकाव्याख्या च "पृथक्त्वशब्दो बहुत्ववाची बहुत्वं चेह पञ्चविंशतिरूपं draSTavya"miti // 475 // 50 // इदानीं-गिहिलिंग-अन्नलिंग-* सलिंग-सिडाण संखा u' ति एकपञ्चाशत्तमं द्वारमाह--- इह चौरो गिहिलिंगे vasa'nnaliMge सयं च अट्ठहियं । विन्नेयं च सलिंगे समएणं सिझमाणाणं ॥ 476 ॥ 'इह चौरो गाहा' 'इह' मनुष्यलोके गृहिलिगे वर्तमाना एकस्मिन् समये उत्कर्षतश्चत्वारः सिद्धयन्ति, तथा तापसायन्यलिङ्गे वर्तमाना उत्कर्षत एकसमये दश मिद्वयन्ति, तथा शतं चैकमष्टाधिकं विज्ञेय मेकस्मिन् - pra.A. 1 द्रष्टव्यम औपपतिकसूत्रम् (पृ. 115 Ba:) ॥ 2 'संगणवृत्त्यभिप्रायस्वयम्' इति लो.प्र. 121130) / तुलनातत्रोत्कृष्टं पायधनुः शतानि pnycviNshtyubhraanni| जघन्यमर्धेचती रत्नयो deshonaaH। इति सर्वार्थसिद्धिः (1.11) ॥ अवगाहना अनन्या रनिद्विकमथ पुनहत्कृष्टा-पन्चेष धनुशतानि धनुष्पृथक्त्वेना- धिकानि ॥1॥3t-सिद्ध्प्राभृते, मह-सिवप्रा-पाठान्तरम् ॥ *सलिंग मु.॥ 4 तु-ता.॥ Page #358 -------------------------------------------------------------------------- ________________ - प्रश्चनसारोद्वारे सटीके 52 द्वाद एकममयादि मिट्टाः ॥ 314 ॥ mebuRANAMAM समये युगपदुत्कर्षतः स्वलिङ्गे' यतिलिङ्गे सिद्धयतामिति । / 476 ॥ 5 ॥ साम्प्रतं यत्तीसाई सिझंत aviraya'miti द्विपञ्चाशत्तमं द्वारमाहपत्तीसाई सिझनि अविरयं जाव अट्ठाहियसयं । अट्ठसमएहिं एक्शेक्कूर्ण जावेकसमर्थमि ॥ 4 ॥ पत्तीसा अडयाला सट्ठी बावत्तरी य बोडम्या । चुलसीई छनई दुरहियमहासरसयं c॥478॥ [बहत्सङ्ग्रहणी (जिनभद्रगणी-गाथा 347)] बत्तीसेऽत्यादिगाथाद्वयम्, 'एकादयो द्वात्रिंशत्पर्यताः मियन्तो निरन्तरमष्टौ समयान यावत् प्राप्यन्ते, अथमत्र परमार्थः- प्रथमे समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत सिद्धयन्ति, द्वितीयेऽपि समये जघन्यत एको द्वी या उत्करतो द्वात्रिंशत् , एवं तृतीयेऽपि चतुर्थेऽपि यावदष्टमेऽपि समये जघन्यत एको द्वौ वा सिद्धयतः उत्कर्पतो द्वात्रिंशत् सिद्भयन्ति, परतोऽवश्यमन्तरं समयादिकम् , न कोऽपि सिद्धयतीत्यर्थः, तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिद्धयन्न उत्कर्षतः सप्त समयान् यावत्प्राप्यन्ते, परतो नियमादन्तरं समयादिकम् , तथा एकोनपश्चाशदादयः पष्टिपर्यन्ता निरन्तरं [pra.A. सवरि 1 इतोऽप्रे ता. प्रतौ "अट्रय सत्तय छ पंप चेष पत्तारि तिमि दो एक्क्। बत्तीसासु समया निरंतरं अंतरं इत्यधिका गाथा विद्यते । द्रष्टव्यं लोकप्रकाशे टिप्पनम् [pR0 118 संपा, उदयसूरिः ॥ 2ब्त्तीस्मित्यादि.मु.॥3 तलना-हत्संग्रहणी मलयगिरिवृत्तिःपृ.132 tH। sthAnAGgasUtravRttiH pR. 34 // // 31 // Page #359 -------------------------------------------------------------------------- ________________ ... ms embhum.saadisunital................ .............huwi . . ...kutahati.... ...: a ntip प्रवचनसारोद्धारे सटीके स्त्रीवेदादि सिद्धाः गाथा ॥ 31 ॥ मियन्त उत्कर्षतः पट ममयान यावत प्राप्यन्ते. ततः परमवश्यमन्तरम, तथा एकपष्टयादयो द्विसप्ततिपर्यन्ता निरन्तरं सिद्धयन्त उत्कर्षतः पश्च सभयान यावत्प्राप्यन्ते, ततः ऊचे नियमादन्तरम् , तथा त्रिसप्तत्यादयश्चतरशीतिपर्यन्ता निरन्तर सिद्धयन्त उत्करतश्तुग समयान यावत्प्राप्यन्ते, परतोऽवश्यमन्तरम् , तथा पश्चाशीत्यादयः पण्णवतिपर्यन्ता निरन्तरं सिद्धयन्त उत्कर्षतस्वीन समयान याबदासाद्यन्ते, परतो नियमादन्तरम् , तथा सप्तनवत्यादयो द्वयु त्तरशतपर्यन्ता निरन्तर सिद्धान्त उत्कर्षतो द्वौ समयो यावत्प्राप्यन्ते, परतो नियमादन्तरम्, तथा व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिद्धयन्तो नियमादेकमेव समयं यावत्प्राप्यन्ते, परतोऽवश्यमन्तरं समयादिकम् इति, OM जघन्यतः, उत्कप्तश्च पण्मासान्तरं षण्मासान् यावत् न कोऽपि सिद्धयतीत्यत्र सर्वत्र भावना * ॥ 478 ॥ 52 // थीवेए पुए napu'sae सिज्झमाणपरि संख' ति त्रिपञ्चाशत्तमं द्वार विवरीतुमाह वीसित्थीगाउ पुरिसाण अट्ठसयं एगसमयओ सिझे । बस चेव नपुंसा तह उवरि समएण पडिसहो ॥ 479 / / धीस नरकप्पजोइस पंच य भवणवण दस य तिरियाण । इत्थीओ पुरिसा पुण बस दस सव्वेऽवि कप्पविणा ॥ 48 ॥ कप्पट्ठसयं 'पुहवी AU पंकप्पभाउ पत्तारि । रयणाइसु तिसु दस दस छ तरूणमणंतरं सिझे ॥ 481॥ चिनद्वयमध्यवर्ती पाठः जे. नास्ति ॥ 1 संलं' इति-मु. / / 2 पुरिसा-ता.| 3 पुढवी-je. ॥ 481 pra.A. Page #360 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 316 ॥ 'vIsI'tyAdigAthAH, एकस्मिन् समये उत्कर्षतः स्त्रियोविंशतिः सिद्धयन्ति तथा पुरुषाणाम ष्टोत्तरं शतम् एकसमये सिद्धयति, तथा दशैव नपुंसका एकसमयेन सिद्ध्यन्ति उक्तसङ्ख्याया उपरि सर्वाप्येकसमयेन सिद्धतां प्रतिषेधः । + 'अथास्मिन्नेव द्वारे कस्या गतेरागताः कियन्त उत्कर्पत एकसमयेन सिद्धयन्तीति विशेषतः प्रतिपादयनाह- 'बीस नरेत्यादिगाथाद्वयम् अग्रतः स्थितस्य 'इस्थौत्ति पदस्य सर्वत्राभिसम्बन्धात् मनुष्याणां for: स्त्रीवाद्धृत्य अनन्तरभवे मनुष्यगतावागताः सत्यो यद्येकस्मिन् समये सिद्धयन्ति तदा उत्कर्षतो विंशतिरेव, तथा कल्पयोः मौधर्मेशानयोः स्त्रियः स्वभवादुष्टता अनन्तरभवे मनुष्यगतिं प्राप्य विंशतिः सिद्धयन्ति द्वयोरेव कल्पयोः स्त्रिय उत्पद्यन्ते, अतः 'kampa'ti सामान्योक्तावपि धर्मेशानयोरित्युक्तम्, एवं ज्योतिषिकाणामपि खियः स्त्रीत्वादुद्धृता विंशतिः सिद्धयन्ति, तथा भवन पतीनाम्--असुरकुमारादीना दशानामपि निकायाना व्यन्तराणां द्वात्रिंशज्जातीनां च स्त्रियः स्त्रीत्वादुद्धृताः प्रत्येकं पञ्च पञ्च सिद्धयन्ति, तथा पञ्चेन्द्रियतिर स्त्रियः स्त्रीत्वादुद्धृत्य दशैव सिद्रयन्ति पुरुषाः पुनः सर्वेऽपि कल्पव्यतिरिक्ता मनुष्य-ज्योतिष्क भवनपति व्यन्तर तिर्यग्गतिलक्षणस्थानपञ्चकसम्बन्धिनः पुरुषत्वादुद्धृत्य अनन्तरं मनुष्यभवमागता एकममयेनोत्कर्षतः प्रत्येकं दश दश सिद्धयन्ति, इह 'कन्पं विनेत्युक्तम्, ततः कल्पादुष्वृताः कियन्तः सिद्धयन्ति ? तत्राह - 'कल्पा: ' कल्पस्था विमानवासिनो देवा अनन्तरभवे पुरुषत्वं प्राप्य एकसमयेनोत्कर्षतोऽष्टोत्तरं शतं सिद्धयन्ति, तथा 'पृथिव्याः पृथिवीकायिकेभ्योऽष्कायिकेभ्यश्च तथा पङ्क 1 तथा सं. / / 53 द्वा स्त्रीवेदा सिद्धाः गाथा 479 481 प्र. A. 114 ॥ 316 Page #361 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 317 ॥ प्रभाया उद्धृताः सन्तः प्रत्येकं चत्वारवत्वारः, तथा 'rayaNAisu'tti सप्तम्याः पञ्चम्यर्थत्वेन रत्नादिभ्योदश, धूमप्रभारत्नप्रभा-शर्कराप्रभा वालुकाप्रभाभ्यस्तिसृभ्यः पृथिवीभ्यः उद्धृताः प्रत्येकं दश दिभ्यस्तु तिसृभ्यः पृथिवीभ्य आगता न सिद्ध्यन्ति तथास्वाभाव्यात् तथा 'तरुण' ति पष्ठी पञ्चम्यर्थे, ततस्तरुभ्यो वनस्पतिकायिकेभ्य उद्धृत्य अनन्तरं मनुध्यभवमागता उत्कर्षत एकस्मिन् समये षडेव सिद्धयन्ति, तेजो-वायूनां पुनरनन्तरभवेन मनुष्यत्वस्यैवाप्राप्तेः द्वित्रिचतुरिन्द्रियाणां तु तथाभवस्वाभाग्यादेवानन्तरभवेन सिद्ध्यभाव इति, तथा चोक्तं प्रज्ञापनायाम् "अनंतरागया णं भंते ? नेरड्या एगसमएणं केवैया अंततिरियं पकरिंति ?, गोयमा ! जहन्ने एगो वा दोवा तिमि वा उक्कोसेणं दस, स्यणप्पभापुढविनेरइयावि एवं चैव जाव वालुयपभावनेर, कप्पभापुढवीनेरइया उक्कोसेणं चत्तारि, असुरकुमारा दस, असुरकुमारीओ पञ्च, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा, पुढवीकाइया चत्तारि, एवं आउकाइयावि, वणस्सैकाइया छ, पंचिदियतिरिक्खजोणिया दस, पंचिदियतिरिक्खजोणिणीओवि दस, मणुस्सा दस, मस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओ पञ्च, जोसिया दस, जोइसिणीओ बीसं, वेमाणिया अट्टमयं वैमाणिणीओ " [तुलना - प्रज्ञापना पद 20 . 3] इति, सिडमाभृते च देवगतेरन्यत्र गतित्रयेऽपि दशेत्युक्तम् । 'सेसाण गईण दस दसर्ग' [गाथा 48] ति वचनात् तवं तु श्रुतविदो विदन्ति, इह च पुवेदेभ्यो देवादिभ्योऽनन्तरोद्धृता जीवाः केचित्पुरुषाः जायन्ते, केचित् खियः केचिन्न सकाः, एवं स्त्रीवेदेभ्योऽपि सर्वसंख्या भङ्गा नव देवीप्रभृतिभ्य उद्धृतानां भङ्गत्रयम् एवं नपुंसकेभ्योऽपि नारकादिभ्यो भङ्गत्रयम्, 53 द्वारे स्त्री वेदादि सिद्धाः गाथा 479481 प्र. A. 115 ॥ 317 // Page #362 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे । सटीके ॥ 318 ॥ तंत्र में पुं वेदम्य उद्धृत्य पुरुषा भूत्वा सिद्धयन्ति तेषामेवैकस्मिन् समयेऽष्टोत्तरं शतं सिद्धयति, शेषेषु पुनरसुभङ्गकेषु प्रत्येकं दश दशैव, इदमुक्तं भवति - देवेभ्य आगताः पुरुषा भूत्वा एकसमयेनाष्टोत्तरं शतं सन्ति, स्त्रियो नपुसकाव भूत्वा प्रत्येकं दशैव, देवीभ्यश्रागताः पुरुषा अपि भूत्वा दशैव, एवं स्त्रियो नपुंसका, यत्तु वैमानिकदेवीभ्यो ज्योतिष्कदेवीभ्यो मानुषीभ्यश्रागता विंशतिः सिद्धयन्तीत्युक्तं तत्र g - स्त्री नपुंसकात् द्विसंयोगतस्त्रिक संयोगतो वा मिलिताः सन्तो विंशतिः सिद्ध्यन्ति न पुनः केवलाः पुरुषाः स्त्रियो नपुंसका वा यदपि विंशतिः स्त्रिय एकसमयेन सिद्ध्यन्तीत्युक्तं तत्रापि काश्रित्पुरुषेभ्यः काचित् स्त्रीभ्यः काचिनपुंसकेभ्य आगताः सत्यो मिलिताः विंशतिः सिद्ध्यन्ति, न पुनः केवलेभ्यः पुरुषेभ्यः केवलाभ्यः स्त्रीभ्यः केवलेभ्यश्च नपुंसकेभ्यः एवमनया दिशा सर्वेऽपि भङ्गा भावनीयाः, तदुक्तं सिद्धप्राभृतसूत्रे - - "सेसा उ अड्ड भंगा दसगं दसगं तु होइ 'इक्केको ॥" [ गाथा 50 ] इति, " अपरात्र विशेषो दृश्यते, यथा नन्दनवने चत्वार एकसमये सिद्धयन्ति, 'नंदनवणे चत्तारि' [ तुलना- सिद्धप्रा. गाथा 45 टीका ] इति सिद्धप्राभृतटीकावचनात् एकतरस्मिन् विजये विंशतिः, 'वीसा एगरे विजये' [सिद्धप्रा. गाथा 43 टीका ] इति वचनात् संहरणतः पुनः कर्मभूम्यकर्मभूमि- कूटशैलादिषु सर्वेष्वपि स्थानेष्वेकसमये नोत्कर्षतो दश दश, पण्डकवने तु संहरणतो द्वौ, पञ्चदशस्वपि कर्मभूमिषु प्रत्येकं जन्मतोऽष्टोत्तरं शतम्, यदुक्तं विप्राभृतसूत्रे 1 इक्कं इति सिद्ध प्राभृत सूत्रे पाठः ॥ 2 दयेते. मु. ॥ 53 द्वारे स्त्री वेदादिसिद्धा गाथा 479 481 pra.A. 115 // 318 // Page #363 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 319 ॥ ""संक्रामणाए दसगं दो चैव हवन्ति पंडगवणंमि । समएण य असयं पनरससु कम्मभूमीसु ॥ 1 ॥ " [ गाथा 45 ] तथोत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारकेऽष्टशतम्, अवसर्पिण्यां पञ्चमारके विंशतिः, शेषेष्वरकेषु प्रत्येकमुत्सपिण्यामवसर्पिण्यां च संहरणतो दश, उक्तं च सिद्धप्राभृतसूत्रे - "ओसपिणिउस्सप्पिणि तैयच उत्थयसमासु असयं । पश्चमियाए चीसं दसगं दसगं तु सेसासु ॥ 1 ॥" [ गाथा 46 ] तत्र पञ्चम्यां समायामवसर्पिण्या: सम्बन्धिन्यां नोत्सर्पिण्याः, तत्र तीर्थाभावादिति 479-481 ॥ 53 ॥ इदानी 'सिद्धाणं संठाणं' ति चतुष्पञ्चाशत्तमं द्वारमाह दोहं वा हसं वा जं संठाणं तु आसि पुन्वभवे । ततो तिभागहीणा सिद्धाणोगाहणा भणिया ॥ 482 ॥ [तु. आव.नि. 970 ] जं संठाणं तु इहं भवं जयंतस्स चरिमसमयमि । आसीय परसघणं तं संठाणं तहिं तरस ॥ 483 ॥ उताणओ य पासिल्लओ य ठियओ सिन्नओ चेव । जो जह करेइ काल सो तह उचवजए सहो ॥ 484 ॥ [आव.नि. 969, 967] 'दीहे' त्यादिगाथात्रयम्, दीर्घं वा पञ्चधनुःशतप्रमाणं ह्रस्वं वा हस्तद्वयप्रमाणं वाशब्दान्मध्यमं वा विचित्रम्, यथरमभवे आसीत् संस्थानं ततः तस्मात्संस्थानात् त्रिभागहीना - वदनोदरादिरन्धपूरणात् 1. संक्रम0 मुः ॥ 2 हस्तं मु. ॥ / 3. उत्तापाच्च पासिल्लउव्व अहवा ni0 इति भावः नि पाठः ॥ 54 द्वारे सिद्ध संस्थानं गाथा 482 484 pra.A. 115 / / 319 // Page #364 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 320 ॥ तृतीयेन भागेन हीना सिद्धानामवगाहना, अवगाहन्ते अस्यामित्यवगाहना - स्वावस्थैव भणिता तीर्थकर तुरेरैरिति, भगवतसंस्थानप्रमाणापेक्षया विभागहीनं तत्र संस्थानानमिति भावः ॥ 482 / / एतदेव स्पष्टतरमुपदर्शयति- 'यत्संस्थानम्' यावत्प्रमाणं संस्थानम् 'इह' मनुष्यभवे आसीत् तदेव 'भवं भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भवं शरीरं संसारं वा त्यजतः काययोगं परिजिहानस्येति भावः, चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानबलेन वदनोदशदिग्न्त्रपूग्णात् त्रिभागहीनं प्रदेश नम् आसीत् तदेव प्रदेशधनं मूलप्रमाणापेक्षया त्रिभागहीनं प्रमाणं संस्थानं तत्र' लोकाग्रे 'तस्य' सिद्धस्य नान्यदिति ॥483॥ तस्य च किमेकवाकारेणावस्थान मुतान्यथाऽपीत्याह- उत्तान एवं उत्तानकः पृष्ठतोऽवनतादिस्थानतः पार्श्वस्थितो वा तिर्यग्व्यवस्थितः स्थितः ऊर्ध्व स्थानतः, निषण्णश्चैव-उपविष्टः, किंबहुना 1 यो यथा येन प्रकारेणावस्थितः सन् कालं करोति स ' तथा 'तेन प्रकारेणोपपद्यते सिद्ध इति ॥ 484 ॥ 54 ॥ इदानीं 'अवटीठाणं' च सिद्धाणं इति पञ्चपञ्चाशत्तमं द्वारमाहौचरिं खलु जोयणास जो कोसो । ईसिप्प भारा कोसरस य उभाए सिद्धाणोगाहणा भणिया ॥485 ॥ [तु. आव.नि. 965 ] अलोए पहिया सिडा, लोयागे य पैडिया । इहं यदि चताणं, तत्थ गंतॄण सिजाइ ॥ 486 ॥ [ औपपातिक सू. 44/2, आव.नि. 959] 1 वीनप्र0 सु. ॥ 2 पार्श्वतो- मु.तुलना-आब-हा. TI. ( पृ 443B ) ॥3 इह-mu0 | i-A-नि* ॥ 40बिजाई भा.नि. ॥ 54 द्वारे सिद्धसंस्थानं गाथा 482 484 55 द्वारे सिद्धूस्थानं गाथा 485 486 pra.A. 116 // 320 // Page #365 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 55 द्वारे । सिद्धस्था नम् ॥ 32 ॥ 'IsI'tyAdi गाथाद्वयम् , इह सर्वार्थसिद्धविमानावं द्वादशभिर्योजनैः पञ्चचत्वारिंशद्योजन लाविष्कम्भा वृत्तत्वादायामतोऽप्येतावन्माना बहुमध्यदेशभागे च आयाम-विष्कम्भाभ्यामष्टयोजनप्रमाणे क्षेत्रेऽष्टयोजनबाहल्या तदनन्तरं सर्वासु 'दिक्षु च विदिक्षु च प्रदेशहान्या परिहीयमाना परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रादपि प्रतनुतरत्वादनुलासङ्खयेयभागमात्रबाहल्या सर्वश्वेतसुवर्णमयी स्फटिकनिर्मला उत्तानच्छत्रसंस्थिता घृतभृततथाविधकरोटिकाकारा च ईषत्प्राग्भारा नाम सिद्धशिला भवति, स्थापना चेयम सर्वार्थाद् द्वाद्भिर्योज्ञैलोकान्त् इत्यन्ये, तस्याश्चेषत्प्रारभाराया उपरि योजने गते लोकान्तो भवति, तस्य च योजनस्य य उपरित नकोश:-चतुर्थ gavya'tam , तस्य च क्रोशस्य सर्वोपरितने षष्ठे भागे-त्रयस्त्रिंशदधिकानि त्रीणि धनुःशतानि धनुस्त्रिभागश्चेत्येवंरूपे सिद्धानामवगाहना-अवस्थितिर्भणिता, एतावत्या एवोस्कर्षतः सिद्धवावगाहनाया भावात . यदुक्तम् --- तिभि सया तेतीसा धणुत्तिभागो य कोस छ्म्भाओ। जं परमोगाहोऽयं तो ते कोसस्स 'छब्भागे ॥ 1 ॥ [आच नि.966] ॥ 485 ॥ . तथा "अलोए' इह सप्तमी तृतीयार्थे अलोकेन-केवलाकाशास्तिकायरूपेण 'प्रतिहताः' स्खलिताः सिद्धाः, इह च तत्र धर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रतिस्खलनम्, न तु सम्बन्धे सति गाथा 485 486 pra.A.116 1दिक्ष वि-मु.॥2 छन्भागो-इति श्रीचन्द्रमहर्षिप्रणीते समहणीसूत्रे (गाथा 253) छ्म्माए-आ.नि.॥ 3 भलो के इति श्लोकः sptmii0-sN॥4 तुलना-भावश्यक.हा-TI.पू. (442B), आवश्यक.मलय. TI. 542BM Page #366 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके । 56 द्वारे उत्कृष्टावगाहना गाथा 487 प्र. A. ॥ 322 ॥ विधातोऽप्रतिघातत्वात्' , सप्रतिघाताना हि सम्बन्धे सति विघातो नान्येषाम् इति, तथा 'लोकस्य' पञ्चास्तिकायात्मकस्याग्रे-मूर्धनि 'प्रतिष्ठिताः' अपुनरागत्या व्यवस्थिताः, तथा 'इह' मनुष्यक्षेत्रे 'योन्दि' तर्नु त्यक्त्वा तत्र' लोकाग्रे समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा 'सिद्ध यन्ति' निष्ठितार्था भवन्ति, अत्रानुस्वारलोपो द्रष्टव्यः, अथवा एकवचनतोऽप्येवमुपन्यासः सूत्रशैल्या अविरुद्ध एव, तथा चान्यत्रापि दृश्यते वत्थगंधमलंकारं, इथिओ सयणाणि य । अच्छंदा जे न भुजंति, न से चाइत्ति वुच्चै ॥ 1 ॥ " दिश. 2 / 2] ॥ 486 // 55 // सम्प्रति 'अवगाहणा य तेसिं ukkosa'tti षट्पञ्चाशत्तमं द्वारमाहतिपिण सया तेतीसा घणुत्तिभागो य होइ घोडवो । एसा खलु सिद्धाणं उक्कोसोगाइणा भणिया ॥ 487 ॥ [आव.नि. 971] 'तिन्निसया' इत्यादि, धनुषा त्रीणि शतानि त्रयस्त्रिंशदधिकानि धनुषस्तृतीयभागश्च भवति वोद्धव्यः, एपा खलु सिद्धानामुत्कृष्टाऽवगाहना भ्न्निता। इयमत्र भावना-सिद्धगमनयोग्योत्कृष्टावगाहनायाः पश्चधनुःशतरूपायास्तृतीयो भागः षट्पष्टयधिकं धनुःशतं चतुःषष्टिचाङ्गुलानि, स च सिद्धिगमनकाले वदनोदरादिविवरपूरणेन सङ्कोचित इति धनुःशतपत्रकात्पात्यते, ततः शेषमुत्कृष्टा सिद्धावगाहनेति, यत्पुनः 1 त्यात सप्रतिघातत्वात् सप्रति. सं. ॥ Page #367 -------------------------------------------------------------------------- ________________ .. . . . . . . . .... .. M inisatisplasiaadisudhiasiciliased aichindiadeoganisaadivasiseaninravasmansunelunilaw aleyabadnam प्रवचनसारोद्धारे सटीके पश्चविंशत्यधिकपश्चधनुःशतप्रमाणमुत्कृष्टमवगाहनामानं सिद्धिगमनयोग्याना मरुदेवीप्रभृतीना कापि श्रूयते तदादेशान्तरेण ज्ञातव्यम् ॥ 487 / / 56 ॥ इदानीं 'मज्झिमांसद्धोगाहण' सि सतपश्चाशत्तमं द्वारमाह---- चत्तारि य रयणीओ रयणि तिभागणिया य योद्धव्वा । एसा खलु सिद्धाणं मझिमओगाहणा भणिया ॥ 48 ॥ [ आव. नि. 972] 'चत्तारि य' गाहा, चतस्रो रत्नयो-हस्ता रत्निश्च त्रिभागोना बोद्धव्या,एपा खलु सिद्धानां मध्यमावगाहना भणिता, श्रीमहावीरस्य हि भगवतः सप्त हस्ताः शरीरमानम् , ततः सिद्धावस्थायां शुषिरपूरणायाऽगुलाष्टकाधिकहस्तद्वयरूपे त्रिभागे समुत्सारिते शेष चत्वारो हस्ताः षोडश चाइगुलानि मध्यमावगाहनेति, उपलक्षणं चैतन् , तत उत्कृष्टायाः सिद्धावगाहनाया अधो जघन्यायाश्वोपरि सर्वापि मध्यमावगाहना भवतीत्यवगन्तव्यम् , 'आह-जघन्यपदे सप्तहस्तोच्छ्तिआनामागमे सिद्विरुक्ता तत एषा जघन्या प्राप्नोति कथं मध्यमा 1, तदयुक्तम् , दस्तुतत्वापरिवानात् , जघन्यपदे हि तीर्थकरापेक्षया 'सप्तहस्तो. च्छितानां सिद्धरुक्ता, सामान्यकेवलिना तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः ॥ 488 ॥ 57॥ 57 द्वारे मध्यमावगाहना गाथा 488 प्र.मा. ॥ 32 ॥ 117 1 तुलना-औपपातिकसूत्रवृत्तिः पृ. 217 / / 2 सप्तहस्ताना ॥ ॥ 323 ॥ Page #368 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके गाथा ॥324 / / इदानीं 'जहन्न siddhogAhaNa'kyaSTapaJcAzattamaM द्वारमाह 58 द्वा एगा य होइ रयणी अहेव य 'अंगुलाइ साहोया । जवन्या एसा खलु सिडाणं जहण्णओगाहणा भणिया ॥ 489 ॥ [ आव.नि.673] गाहना 'एगा य' गाहा एका च भवति रत्निः परिपूर्णा अष्टौ चालान्यधिकानि एषा खल सिद्धानां जघन्यावगाहना भणिता तीर्थकरगणधरैः, सिद्धिगमनयोग्यानां हि जघन्या अवगाहना हस्तद्वयप्रमाणा, ततः शुषिरपूरणाय पोडशाङ्गुललक्षणे त्रिभागे पातिते सति अङ्गुलाष्टकाधिक एको हस्तो जघन्यावगाहना भवति, एषा च 'कर्मापुत्रादीनां द्विहस्तानामवसेया, 'यदि वा सप्तहस्तोच्छिनानामपि यन्त्रपीलनादिना । 56 द्वारे संवर्तितशरीराणामिति ॥ 489 ॥ 58 ॥ शाश्वतीदानीं 'सासयजिणपडिमानामाइं त्येकोनपष्टं द्वारमामन्त्रणपूर्वमाशिषा प्राह प्रतिमाः सिरि उसहसेणपाहु 1 वारिसेण 2 सिरिव्द्द्मान्न्जिन्न्नाः। गाथा चंदाणणजिण 4 सव्वेवि भवहरा होह मह तुम्भे ॥ 490 ॥ सिरिउसभेऽत्यादि श्रीवृषभसेनप्रभो ! बारिषेण ! श्रीवर्धमानजिननाथ ! चन्द्राननजिन ! pra.A.11 सर्वेऽपि यूयं 'भवहराः' संसारनिःशका "भवत ममेति ॥ 490 ॥ 59 ॥ . ||324 1 अंगुलाई-ता. पो. ॥ 2 तुलनार्थ विशेषार्थ द्रष्टव्या भावश्यकसूत्रस्य मलयगिरिसूरिकृता टीका पृ. 545 / / 3 कूर्मपुत्रा0 मु. 4 यदा-मु. / / 5 भवंत-सं ॥ Page #369 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धार सटीके कल्पिक ॥ 32 ॥ सम्प्रति 'जिणकप्पिओवगरणसंग्व' त्ति षष्टितमं द्वारमाह पनं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पडलाइ रयत्ताणं च गुच्छो पायनिज्जोगो ॥ 491 ॥ जिनतिन्नेव य पच्छागा रयहरणं व होइ मुहपोत्ती । एसो दुवालसविहो उवही जिणकप्पियाणं तु । / 192 / / [ओपनि, 668-666] जिणकप्पियादि दुविहा पाणीपाया पडिग्गहधरा य । गाथा पाउरणमपाउरणा एक्केक्का ने भवे दविहा ॥ 493 / / 491. दुग 1 तिग 2 च उक्क 3 पणगं 4 नव 5 दम 6 एकारसेव 7 पारसग 8 एए अठ्ठ विगप्पा जिणकप्पे हुति उपाहिस्स ॥ 494 ॥ प्र. A. [तुलना-निशीथभाष्य 1390-1, पञ्चवस्तु 775] / 117 पुत्तो रयहरणेहिं दुविहो तिविहो य एक्ककप्पजुओ । चौहा कापदुगेणं कप्पतिगणं तु पंचविहो ॥ 495 / / दुविहो तिषिहो चौहा पचविहोऽवि हु स्पाय्निज्जोगी। जाया नवहा दसहा एक्कारसहा दुवालसहा ॥ 496 ॥ 1 जिनकरिधगोपगरपा. मु.॥2 एतद(411-462) गाथाद्वयं बृ. क. भाष्ये 3962-3 क्रमाङ्केन, क्रमाकेना 'पि उपलभ्यते । / 3 बिमतिम-इति पंचवस्तु के पाठ:(775) ॥ 4 कुस्स्प्दुएन्न्-मुः। kppjuennN-je। LADMAAmarcanette vara Page #370 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 326 ॥ अहवा दुर्ग च नवगं उवगरणे हुति दुन्नि उ विगप्पा । पाउरणवज्जियाणं विसुण्ड जिणकप्पियाणं तु ॥ 497 ॥ [निशीथ भा.1362] .. तवेण 'सुत्तेण सत्तेण एगत्तेण बलेण य । कल्पिको तुलणा पंचहा वुत्ता, जिणकप्पं पडिवज्जओ ॥ 498 ॥ [5. क. भा. 1328] पकरणामि 'पत्तं पसाबंधो इत्यादि गाथाष्टकम् , 'उपक्रियते व्रती अनेनेत्युपकरणम्-उपधिरित्यर्थः, गाथा स चोपधिर्द्विधा-औधिक औपग्रहिकश्व, ओघः-प्रवाहः सामान्यमितियावत् तत्र भव औधिको नित्यमेव यो गृह्यते इत्यर्थः, "उप-आत्मनः समीपे संयमोपष्टम्भार्थ वस्तुनो ग्रहणमुपग्रहः स प्रयोजनमस्येत्यौपग्रहिका, 498 कारणे आपन्ने संयमयात्रार्थं "यो गृह्यते न पुनर्नित्यमेव स औपग्रहिक इत्यर्थः, तत्र औधिक प्र. A. उपधिर्द्विविधो-गणनाप्रमाणेन प्रमाणप्रमाणेन च, तत्र गणनाप्रमाणमेकद्विव्यादिरूपम्, प्रमाणप्रमाणं तु दीर्घपृथुत्वादिरूपम् , एवमौपग्रहिकोपधेरपि- भेदद्वयं भणनीयम् , तत्र औधिकोपधिर्गणनाप्रमाणतो जिनकल्पिकानामिह प्रतिपाद्यते, तत्र पात्रं-पतद्ग्रहः 1, पात्रबन्धो येन पात्रं धार्यते वखखण्डेन चतुरस्रण 2, पात्रकस्थापन कम्बलमयं यत्र पात्रकाणि स्थाप्यन्ते 3, पात्रकेसरिका-पात्रप्रत्युपेक्षणिका या 'चिलिमिलिकति प्रसिद्धा 4, पटलानि यानि मिक्षा भ्रमद्भिः पात्रोपरि दीयन्ते 5, रजवाणानि । 118 ॥ 326 ॥ 1 'सत्तेण सुत्तेण-इति बृ क माध्ये(गाथा 1328) अत्र च 540 तमगाघाटीकायां paatth॥20gaathaadvyN-sN.|| 3 तुलना-भोघनि. टीका पृ.200 तः 7. क. TI. पृ.1087, पचवस्तुटीका पू. 120, धर्मसङ्ग्रह टीका pR. 63 ॥ 4 upH-bhaatmn:-mu||5yopgaate-je. ||6cilimilikaa जवनिकार्थे प्रसिद्धा, पात्रप्रत्युपेक्षणिकाथन dRshyte। Page #371 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 327 ॥ पारवहनकानि:, कृतान्न सूत्रे एकपचननिर्देशः गोच्छकः-कम्बलखण्डमयो यः पात्रकोपरि दीयते 7, अयं सप्तविधः पात्रनिर्योगः, पात्रपरिकर इत्यर्थः ॥46shaa तथा त्रय एव प्रच्छादका:-प्रावरणरूपाः कल्पा इत्यर्थः, द्वौ सूत्रमयावेक ऊर्णामयो 3, रजोहरणं 4 चैव भवति मुखपोतिका 5, एष उत्कर्षतो द्वादशविध 'उपधिर्जिनकल्पिकाना भवति । / 462 ॥ ननु जिनकल्पिका एकस्वरूपा एव भवन्त्याहोश्चित्पृथक्स्वरूपा अपीत्याह-'जिणकप्पिका' इत्यादि, जिनाना कल्पः आचारो जिनकल्पः स विद्यते येषां ते ऽअत इनिठना विति (pA05-2-115) ठनि > जिनकल्पिकाः, अपिः पुनरर्थो, जिनकल्पिकाः पुनर्द्विविधा-द्विभेदाः, तावेव भेदावाह-पाणी एव पात्रं येषां ते पाणिपात्रा:-पाणिपात्रभोजिन एके, पतद्ग्रहधराः-पतद्ग्रहभोजिनो द्वितीयाः, ते पुनरेकैके द्विमेदा भवेयुः-सप्रावरणा अप्रावरणाच, अत्र च सूत्रे प्राकृतत्वात्सलोपो द्रष्टव्यः । / 493 / / ननु जिनकल्पिकानां द्वादशविध उपधिरभिदधे स किं सर्वेषामेकविध एव भवति ?, netyAha'dugatIge'tyAdi, द्विक त्रिकं चतुष्कं पञ्चकं नवकं दशकं एकादशकं द्वादशकमित्येतेऽष्टौ विकल्पा जिनकल्पे भवन्त्युपधेरिति । / 464 ॥ 60 द्वारे जिनकल्पिकोपकरणानि गाथा 491. 498 प्र. A. 118 1 "एकमाणे तुज्जातीयानां सर्वेषां ग्रहणम्" ति न्यायात मन्येऽपि ये गच्छनिर्गतास्तेषां यथायोगमिदमेवोपकरण mvsaatvym। iti ba. ka. TI. (pR.1087)||AD चिह्नद्वयमध्यवर्ती पाठः सं. नास्ति । / 2 तृक-je. ॥ 327 HINirls Page #372 -------------------------------------------------------------------------- ________________ " प्रवचनसारोद्धारे सटीके जिनकल्पिक पकरणा गाथा ॥328 ॥ 498 तानेवव्याचष्टे-'puttIrayaharaNehiM'ityAdigAthAdvayam , मुखपोतिका-रजोहरणाभ्यां द्विविधः, कोऽर्थः ?मुखपोतिका रजोहरणलक्षणमुपकरणद्वयमेव पाणिपात्राः प्रावरणवर्जिता जिनकल्पिका धारयन्ति, तथा तेषामेव सप्रावरणानामेकेन कल्पेन युक्तः सन् पूर्वोक्त उपधिस्त्रिविधो भवनि, तथा स एव मुखवस्त्रिका-रजोहरणरूप उपधिः कल्पद्वयेन सहितश्चतुर्विधः, कल्पत्रयेण संयुक्तः पुनः पश्चविधो भवति, तथा पूर्वोक्त एव द्विविधस्त्रिविधश्चतुर्विधः पञ्चविधश्च उपधिः सप्तविधयात्रनियोगसहितः सन् यथाक्रमं नवविधो दविध एकादशविधो द्वादशविधश्चजायते, तत्र रजोहरण-मुखपोतिका सप्तविधपात्रनियोगसहितो नवविध उपधिः पात्रभोजिनामप्रावरणानां ज्ञेयः, शेषस्तु दशविध एकादशविधो द्वादविधश्च सप्रावरणानां पात्रभोजिनामिति ॥ 495-496॥ ___अथ सूत्रकृदेवाप्रावरणानामुपकरणसङ्ख्यामाह- "अहवे' त्यादि, पूर्व सामान्यतो जिनकल्पिकोपधेरष्टौ भेदाः प्रतिपादिताः, अथवा द्विकं नवक चेति द्वावेव मेदौ, तत्र द्विकं रजोहरणमुखपोतिकारूपं नवकं तु रजोहरणमुखपोतिकासप्तविधपात्रनिर्योगलक्षणम् , इह च ये प्रावरणवर्जितास्ते स्वल्पोपधित्वेन विशुद्धजिनकम्पिका भण्यन्ते, तेषामेवेदं द्विकनवकलक्षणं भेदद्वयम् , अविशुद्धजिनकल्पिकानां तु पूर्वोक्ता एव भेदा इति । / 497 ॥ जिनकल्पप्रतिपत्तिश्च परिकर्मणापूर्विकैच भवत्ति अतः पूर्व परिकर्मणाप्रतिपादनार्थमाह-'तवेणे त्यादि, तोल्यते-परीक्ष्यते आत्मा यया सा तुलना-परिकर्मणा आत्मनो जिनकल्पाङ्गीकरणं प्रति परीक्षण- 1 'अहवा' माहा पूर्व-सं. ॥ प्र. A. ॥ 328 ॥ Page #373 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 329 ॥ मित्यर्थः, सा पञ्चधा - पञ्चभेदा उक्ता जिनकल्पं प्रतिपद्यमानस्य, कथमिति तत्राह - 'तपसा' चतुर्थादिपण्मासान्ततपोऽभ्यासेनात्मानं भावयति, यद्येतावत्तपः कुर्वाणः प्रथममेव न वाध्यते तदा जिनकल्पं प्रतिपद्यते नान्यथेति भावः 1, 'सूत्रेण' नवपूर्वादिलक्षणेन जिनकल्पोचितेन तथाऽस्यासं करोति यथा पश्चानुपूर्यादिक्रमेण तत्परावर्तयितुं शक्नोति 2, 'सत्त्वेन' मानसिकावष्टम्भलक्षणेनात्मानं तथा तोलयति यथा शून्यगृह - चत्वर - श्मशानादिस्थानेषु भयजनकेषु कायोत्सर्गादिकरणसमये निसर्गनिरर्गलदुर्गापसर्गपरोपादिभिरभ्यो भवति 3, एकत्वेनात्मानं भावयति, मरद पर्यटन् यदि 'विश्रोतसिकादिभिः न वाध्यते तदा जिनकल्पं प्रतिपद्यते, नान्यथेति 4, 'बलेन' एकागुष्टाद्यवष्टम्भश्चिरस्थापित्वादिरूपेण शारीरेण धृतिरूपेण व मानसेनावष्टम्भेनात्मानं परीक्षयतीति 5, एतैः पञ्चभिः प्रकारैस्तुनां विधाय पश्चाज्जिनकल्पप्रतिपत्तिः करणीयेति ॥468॥ सरै 'afarnpovagaraNAI 'ति एकपष्टितमं द्वारमाह एए नेव दुवालस मत्तग प्रैरेग चोलपट्टी उ एसो चौदसरूवो जवही पुण थेरक पंमि I ॥ 466 ॥ 1 'त्रिस्रोतसिका' तपसदर्शन स्मरणापध्यान कश्च वरनिरोधतः ज्ञानश्रद्धा भलो अनेन संयमस (श । स्यशोषकला चित्तविक्रियेति सूत्रार्थः पशवे हा. TI. 506 ॥ 2 एव गाथापञ्चकम् (466-503) पञ्चवस्तु 76,712, 78 766, 806 क्रमाङ्कन, गाथाइयम् (466-500) वृहत्कल्पसूत्रे 3964, 4013 क्रमाङ्केन उपलभ्यते । तुलना- क. मा. 3964, 4013/3671,3682 // 61 द्वारे स्थविर कल्पिको पकरणानि गाथा 466 518 pra.A. 116 // 329 // Page #374 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके waliD कल्पिको पकरणानि उनिअ तिणि विहत्थी चौरंगुलं च माणस मझिमपमाण । एतो हीण जहन्न ऐरेगयरं तु उक्कोसं ॥ 50 ॥ 'पत्ताधपमाणं भाणपमारोण hor3a कायठवं । ....... जह गंठिमि कर्यमि 3 कोणा परंगुला हुति ॥ 501 ॥ पत्तगठवणं तह गुच्छगो य पायपडिलहणी येव । तिण्हपि उ पमाणं विहत्थी घौरगुलं चेव ॥ 502 / / अड्डाइजा हत्था दीहा छत्तीसगुले सदा । बीयं पडिग्गहाओ ससरोराओ य निष्फणं ॥ 8 ॥ 503 ॥ तुलना-ओघनि. 670-640-663-664-701] कयलीगभदलसमा पडला उक्किम्झिम्झ्न्न्न्ना। गिम्हे हेमंतंमि य पासासु य पाणरक्खष्ट्वा । / 504 ॥ तिणि चार पंच गिम्हे चौरो पंचच्छगं च हेमंते । पंच च्छ सत्त वासास होति घणमसिणरूवा ते ॥ 50 ॥ { तुलना-बृ.क. भा. 3671 ॥ 2 तुलना-वृहत्कल्पसूत्रम् गाथा 3973तः, पञ्चवस्तुका गाथा 602 / / MES Page #375 -------------------------------------------------------------------------- ________________ Sams प्रवचनसारोद्धारे सटीके ॥ 331 ॥ स्थविर कल्पिको पकरणानि गाथा 'माणं तु 'रयत्ताणे भाणपमाणेण होइ निष्फन्न । पायाहिणं करंसं मज्झे चौरंगुलं कमह ॥ 506 ॥ कप्पा आयपमाणा अडाइजा य वित्थडा हत्था । .. दो चेव मुसियाओ उपिआय तइओ मुणेयव्वो ॥ 507 ॥ बत्तीसंगुलदीहं 'चउवीसं अंगुलाई दंडो से । अद्वैगुला दसाओ एगयर होणमहियं वा ॥ 50 ॥ 'चरंगुलं विहत्थी एवं मुहर्णतगस्स उ पमाणं । पोओऽवि य आएसो मुहप्पमाणेण निष्फण्णं ॥ 5.9 ॥ जो मागहओ पत्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दग्धग्रहणं वासावासे य अहिगारो 510 ॥ सवोयणस्स भरियं "दगाउ अडाणमागओ साह । भुजा एगहाणे एय किर मत्तगपमाणं ॥ 511 ॥ दगुणो चउग्गुणो वा हस्थो चौरस्स घोलपोज । 1 एतद गाथा सप्रकम् (506-512) पचवस्तुके 808,812, 814, 816, 818,812 मा पाठभेदेन सपलभ्यते । / 2 रयणताणे मु.॥3बित्व्रा-जे.॥4प्न्नियोय्-जे. / अभिभो माइति पंचवसमा 5 पधीसंगुला दंडो सो-संगा 6 तुलना-खू.क.मा.358217 दुगाउमा je.॥ w ainm/watcompwpwwwwwww.om Wikoaa Page #376 -------------------------------------------------------------------------- ________________ प्रवचनमारोद्धारे सटीके स्थविर पकरणानि ॥ 332 ॥ गाथा धेर-जुवाणाणहा सण्हे थुल्लंमि य विभासा ॥ 12 ॥ 'संथारुत्तरपदो अढाइमा य आयया हत्था । . दोण्हपि य वित्थारो हत्थो चौरंगुलं चेव ॥ 51 ॥ ... आयाणे ऽनिविखवणे ठाणे निसियण-तुयट्टःसंकोए । पुखि पमजणट्ठा लिंगट्ठा चेव रयहरणं ॥ 14 ॥ संपाइमरयरेण पमजणवा वयंति मुहपोती । नासं मुहं च बंध तीए वसहिं पमजतो । 515 ॥ छक्कायरक्खणहा पायग्महणं जिणेहिं पन्नसं । जे य गुणा संभोगे हवति ते पायगहणेऽवि ॥ 51 ॥ तणगहणानलसेवानिवारणा धम्मसुक्कझाणा । विट्ठ कप्परगहणं गिलाणमरणहया चेव ॥ 17 ॥ veuvva'vAuDe वाइए य ही खडपजणणे चेव । तेसिं अणुग्गहट्ठा लिंगुदयहा य पदो य ॥ 51 ॥ [तुलना-ओघनियुक्तिः 703 705, 708, 711, 713, 714, 721, 723, 710, 712, 661,706, 722] .. 1 तुलना-ब.क.भा.3180 ॥ 2 एतद् गाथापचकम (514-518) पवस्तु 15,6100,13, 22 क्रमा स्वल्पपाठभेदेन विद्यते । / 3 निक्ख्म्न्ने-मुन्। निक्लेवे ठाण इति पञ्चवस्तुके 815, भोपनियुक्तौ च पाठः ॥ a. A. Page #377 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 3333 'एए' इत्यादि 'गाथा विंशतिः, एत एव अनन्तरोदिता जिनकल्पिकसम्बन्धिनः पात्रकाद्या मुखवस्त्रकापर्यन्ता द्वादश उपधिभेदाः, अतिरिक्तं च मात्रकं चोलपट्टकश्च एष चतुर्दशविध उपाधिः पुनः 'Faferaed' afcarakalpaviSaye भवति गणनाप्रमाणेनेति ॥499 ॥ इदानीं पात्रकस्य प्रमाणमाह-'तिनी विहस्थो' त्यादि, तिस्रो वितस्तयश्वतरङ्गुलं च चतुर्णामड्गुलानां समाहारश्चतुरङ्गुलं चत्वार्यड्गुलानि चेत्यर्थः, इदं भाजनस्य मध्यमं प्रमाणम्, अयमर्थ:- 'वतुलस्य सर्वतः समचतुरस्रस्य सुप्रतिष्ठानम्य निशिछद्रस्य निर्वाणस्य स्निग्धवर्णोपेतस्य पात्रस्य परिधिदेवर मीयते, तत्र च मिने यह मानवस्तिओ वितनयत्वारि चाङ्गुलानि भवन्ति तदा तत्पात्र इमाथा एत-saM0 तुलना - . क टीका पू. 1007, 1086 1012 | पञ्चवस्तुटीका पू. 122 तः, धर्मसङ्हटीका मा 2 प्र. 65 2' तथा इदमपरं प्रमाणान्तरं प्रकारान्तरेण पात्रकस्य प्रमाणं मवति- 'इणमन्तं तु पमाण, नियताहारा हो निम्नं । कालप्रमाणसिद्ध उपमाण व अयंति । ओषनि. 681 / / इदमन्यत्प्रमाणं निजेनाहारेण निष्यन्न वेदितव्यम् । एतदुक्तं मति काञ्जिकादिवोपेतस्य चतुर्भिरङ्गुलेरूनं पात्रकम् तत्साधो भैक्षयतो यत्परिनिष्टित after यमप्रमाणं पात्रकम्, तच्चैवंविधं कालप्रमाणेन प्रीष्मकाले प्रमाणसिद्धं पात्र मन्ति 'सतिसमासे दुगा मद्वाणमागओ साहू । चौरंगुणमरियं ज्ञ पज्जत्तं तु साहुस्स' / / ओपनि 6-2 ॥ उत्कृष्टा त मासयोः ज्येष्ठाद्वयोः यस्मिन् काले स उत्कृष्टतृण्मासः कालः तस्मिन्नुत्कृष्टमासका द्विगन्यूताध्यानमात्रादागतः यो भिक्षुवतुर्भिरङ गुलेनं भृतं सत् यत् पर्याप्त्या साधोभवति तदित्थं भूतं कालप्रमाणोवरप्रमाणसिद्ध पात्रकं मध्यमं भवति ॥ इति तत्रैव द्रोणाचार्यकृतटीकायाम् पू. 210 ॥ ******* 3 तुलना 'समरं वट्ट दोरपण विजनिरियिं उडुमहो य, सो य दोरभो तिष्णि वीत्थीको चत्तारि अंगुलाई जति होइ ततो भागस्स एवं मज्झिमं प्रमाणं भोवनि. 680 द्रोणाचार्यटीका पृ. 210 / / तुलना-बु.का.40 तः 22 ॥ 61 द्वारे स्थविर कल्पिकी पकरणानि गाथा: 499518 pra.A 120 ||333 // Page #378 -------------------------------------------------------------------------- ________________ 518 मध्यमप्रमाणं भवति, 'इतो' मध्यमप्रमाणात् पात्रकात् हीनं द्विवितस्त्येकवितस्त्यादिमानं यत्पात्रं प्रवचन 61द्वारे तज्जघन्यम् 'अतिरिक्ततर तु' मध्यमग्रमाणात्तवृहत्तरमुत्कृष्टं भवति । / 500 ॥ सारोद्धारे। पात्रवन्धप्रमाणमाह-'पत्ते त्यादि, पात्रंबन्धप्रमाणं भाजनप्रमाणेन भवति करणीयम, सटीके कल्पिको यदि मध्यमं पात्रं भवति तदा पात्रवन्धकोऽपि (ग्रन्थाग्रं 5000) तत्प्रमाणः कार्यः, अथ जघन्यं तदा पकरणानि ॥ 334 ॥ सोऽपि तदनुसारेण करणीयः, अथोत्कृष्टप्रमाणं पात्रं तदा सोऽपि गुरुतरः कार्यः, किं बहुना 10 यथा ग्रन्थो 'कृते' दत्ते सति 'कोणाः' ग्रन्थेरश्चलाश्चतुरङ्गुला भवन्ति तथा पात्रवन्धका कार्य इति ॥ 50 ॥ अथ पात्रस्थापनक-गोच्छक-पात्रप्रत्युपेक्षणिकानां प्रमाणमाह- 'पत्तगेऽत्यादि, अथ पात्रकम्थापन तथा गोच्छकस्तथा पात्रप्रतिलेखनी च एतेषां त्रयाणामपि प्रमाणमेका वितस्तिश्चत । भिरगुलैरधिका पोडशाङ्गुलानीन्यर्थः, प्रयोजन तु पात्रयन्ध-पात्रस्थापनयो रजःप्रभृतिरक्षणम् , गोच्छकस्य भाजनवस्त्राणां पटलादीनां प्रमार्जनम् * केशरिकायास्तु पात्रप्रमार्जनमिति, उक्तं च---.. " "स्यमाइरक्वणट्टा पत्ताधो य पायठवणं च । होइ पमज्जणहेउं तु गुच्छओ भाणवत्थाणं ॥ 2 ॥ 1 तुलना "जं च समच उरंसं तस्स जा बाहिरती परिही नेण भायणप्पमाओण पत्तगबंधो कायवो, जं पुण विसमा तम्स जा परिही महततरी तेणष्पमाणेपण पत्तगबंधो कायच्छो, अहवा गंठीए कयाए जहा पत्तगबंधकण्णा चौरंगुला भवंति-गंठीए अतिरित्ता मवंतीत्यर्थः । इति निशीथचूर्णि मा.4 / पृ.138॥ गाथा 5760 ॥ 2'अत्र द्वे ऊर्णामये, पात्रमुखवस्त्रिका च औमिकीति घ.सं.TI. (मा.2-65 / / अस्य हरिभद्रसूरिभिरेव कृता व्याख्या-"रजःप्रभृतिरक्षार्थ पात्रबन्धश्चोक्तलक्षण पात्रस्थापनं च भवति प्रमाजनहेतोः, एतन्निमित्तमेव गोकछकः माजनवस्त्राणां-पटलादीनामिति गाथार्थः । / 800॥ पात्रप्रमार्जनहेतोः किमित्याहकेसरिका अत्र मवति सातव्या" इति पञ्चवस्तुटीका पृ. 124 ॥ ॥ 4 पमज्जणसं gu0॥ Page #379 -------------------------------------------------------------------------- ________________ पायपमज्जणहे केसरिया इन्ध होई शायया । " (पञ्चवस्तु 800-801) ॥ 502 / / अथ पटलानां 'प्रमाणमाह-'अड्ढे' त्यादि, अर्थतृतीयान् हस्तान् साधौं द्वौ हस्तौ दीर्घाणि |61द्वारे सारोदारे आयनानि पट्त्रिंशदगुलानि एको हस्तो द्वादशाङ्गुलानि चेत्यों 'सन्द्राणि-विस्तीर्णानि पटलकानि स्थविर सटीके भवन्ति, अथवा द्वितीयमिदं प्रमाण-पतद्ग्रहात् स्वशरीराच्च निष्पन्नम् , कोऽर्थः 1-महति पात्रके स्थूले कन्यिकोशरीरे लघुतरे पात्रके कृशे शरीरे वा पटलकान्यपि तदनुसारेण करणीयानि । / 503 ॥ पकरणानि तानि च कीदृशानि भवन्तीत्याह- कयली' त्यादि, कदलीगर्भदलसमानि शुक्लानि मसृण गाथा श्लक्ष्णानि धनानि चेन्यर्थः श्रीमाणि पटलान्युत्कृष्ट-मध्यम-जघन्यभेदभिन्नानि भवन्ति, 'उत्कृष्टत्व-मध्यमत्व-जधन्यत्वानि तु शोभनत्वादिस्वरूपापेक्षया परिगृश्यन्ते, न तु सङ्ख्यापेक्षया, तानि च 'ग्रीष्म उष्णकाले 'हेमन्ते' शीतकाले 'वर्षासु च' वर्षाकाले प्रत्येकं 2 त्रिविधानि बेयानि, तानि च किमर्थ : SasuwasanakMMMMMOHAMAAllsewww.Natayatrnak 1 तुलना-अथ प्रमाणप्रमाणम-सत्रच विशेषचूर्णिः गम्वनिग्गयाणं च उरसा पडला, जं भाणे मझे कए हेदा अट्र अंगुला लंबंनि । गकछवासी उमाहिए समाणे पसहिं अंगुलेहिं जन्नुए न पावति, महवा दीहत्तणेण अडाइज्जा हत्था, दत्तण दिवट्टो हत्थो" इति बहत्कल्प. टीका पृ. 1090 ॥ 2 रुन्दानि- इति पंचवस्तुटीका (806 / / घा-इति ध.सं. टीका. (भा.25 पृ.66) 3 तुलना-"तत्र यानि अत्यन्तहढानि तान्युत्कृष्टानि, दृढ-दुबैखानि मध्यमानि, दुर्बलानि जघन्यानि" इति । बृ, क. 3173 / दीका (पृ.1090)॥ Page #380 -------------------------------------------------------------------------- ________________ प्रचचन सारोद्धारे सटीके ॥336 ॥ 7 क्रियन्ते ?, तत्राह - 'प्राण रक्षार्थ' सम्पातिमादिजीवरक्षण निमित्तम् उपलक्षणत्वात्पक्षिपुरीप-पांशुपातादिरक्षणार्थं लिङ्गसंवरणार्थश्च, एतदुक्तं भवति-मस्थगित पात्र के सम्पातिमाः सत्त्वाः पतन्ति, पवनप्रकम्पितपादपादेः पत्र-पुष्प फलादीनि सचितरजः सलिलादयो व्योमवर्तिविहङ्गमपुरीष- वात्याह तपशुप्रकरादयश्व निपतन्ति ततस्तत्संरक्षणार्थं पटलानि त्रियन्ते, तथा भिक्षां भ्रमतः साधोः कदाचिद्वेदोदयोऽपि सम्भवति ततस्तैर्विकृतलिङ्गस्थगनं क्रिय्ते॥34॥ , अथैतेषामेवोत्कृष्ट-मध्यम- जघन्यानां ग्रीष्मादिषु सङ्ख्यामाह - tiNNI'tyAdi, ग्रीष्मे उत्कृष्टा अत्यन्तशोभनानि त्रीणि पटलानि भवन्ति, कालस्यात्यन्तरूक्षत्वात् सत्वरं सचिचपृथ्वीरजःप्रभृतीनां परिणतेस्तेन पटल भेदायोगात् मध्यमानि-न शोभनानि नाप्यशोभनानि चत्वारि, तेषां प्रभूततराणामेव स्वार्थसाधनात् जघन्यानि - जीर्णप्रायाणि अत्यन्तमशोभनानि पञ्चैव । तथा हेमन्ते उत्कृष्टानि चत्वारि, कालस्य स्निग्धत्वाद्विमर्देन पृथ्वीरजः प्रभृतीनां परिणतेस्तेन पटल भेदसम्भवात् 'मध्यमानि पञ्च, जघन्यानि तु पडे । तथा वर्षात्कृष्टानि पञ्च कालस्यात्यन्तस्निग्धत्वादविचिरेण पृथ्वीरजः प्रभृतीनां परिणतेस्तेन पटलभेदयोगात्, मध्यमानि पड्, जघन्यानि तु सप्तैव पटलानि भवन्तीति तानि च पटलानि तथा धनमसृणरूपाणि कर्तव्यानि यथा तैस्तिरोहितः सविताऽपि न दृश्यते, प्राकृतत्वाच्च पुंस्त्वमिति ॥ 105 ॥ 1 तुलना-'ऽयुकफलोदय श्य- रेणु उणररिहारपायरहवा । लिंगम्स य संचरणे वेदोदयर लये पडला ॥ पति । (योनि गाथा 702) / पञ्चत्रस्तु (807) ॥ 2 मध्यमानि तु पच- सं. ॥ 61 द्वारे स्थावर कल्पिको पकरणानि गाथा 466 18 pra.A. 120 // 336 // Page #381 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 337 ॥ 1 इदानीं रम्राणप्रमाणमाह- 'माण' मित्यादि, 'मानं तु' प्रमाणं 'रजत्राणे' रजस्त्राणविषयं भाजनप्रमाणेन-पावकप्रमाणेन भवति निष्पन्नम्, तत्रैवं वेदितव्यमित्याह - प्रादक्षिण्यं - वेष्ठनं कुर्वन् पात्रस्य मध्ये चतुरङ्गुलमिति चत्वार्यङ्गुलानि यावत्क्रमते - अधिकं तिष्ठति, एतदुक्तं भवति-पात्र कानुरूपं रजखाणं कर्तव्यम्, किंबहुना ? तिर्यक पदक्षिणाक्रमेण भाजने पेष्ट्यमाने भाजनस्य मध्यभागो यथा चतुर्भिरङ्गुलै रजस्त्राणेनातिक्रम्यते तथा रजखाणं विधेयं कार्यम् प्रयोजनं चास्य मृपकमक्षण-रेणुत्करवर्षोदकाश्यासचित्तपृथिवीकायादिसंरक्षणम् उक्तं च मूसग रय उक्केरे वासासिण्हारए य रक्खा । होति गुणा इयत्ता एवं भणियं जिणिदेहि ॥1॥ " [पञ्श्ववस्तु 809] ॥ 506 ॥ इदानीं कन्पप्रमाणमाह- कप्पेत्यादि, कल्पा आत्मप्रमाणाः सार्धहस्तत्रयप्रमाणा दैर्घ्यतः सार्धंक्रमते, क्रामति । इति तत्रैव उघुवृत्तिः ॥ 1क्रमति mu0 | कमोस्नुपसर्गात्( सिद्ध he0 3-3-47) 2 "मूग-र-रे वासे सिन्हा र अ रक्खट्टा । होति गुणा रथताणे एवं मणिश्रा जिजिंदेहिं ॥ पखवस्तु 80 ॥ 'मूषकर उत्कर' इति षष्ठ सप्तमी, मूत्रक-रज-उत्करस्य ग्रीष्मादिषु वर्षायां 'सिण्डायाः समश्यायस्व रजा रक्षार्थ प्रियमाणे भवन्ति 'गुणा' चारित्रवृद्धयादयो रजखाणे, एवं मणितं जिनेन्द्रैरिति गाथार्थः । " इति त्रटीकायाम् पू. 125 ॥ ---- वासिहार सरकखट्टा-सं. ॥ 4 तुलना- "कप्पा आयपमाणा, अडाइज्जा व वित्थडा हत्था । एयं मज्झिम माणं, उक्कोस होति चत्तारि । बु.क.मा. ॥3466॥ कल्पाः 'आत्मप्रमाणाः सार्धहस्तत्रयप्रमाणायामाः, अर्धदवीयांश्च दस्तान 'विस्तृता: पृथुला विधेयाः, एतद् मध्यमं 'मानं प्रमाणं मवति । उत्कर्षतो देयण चत्वारो हस्ताः । एतदादेशैयं मन्तव्यम् ॥ कृ. क. मा 3069 / / अत्रैव कारणमाह 61 द्वारे स्थविरकल्पिकोपकरणानि गाथा 466 518 प्र. A. 121 ॥ 337 // Page #382 -------------------------------------------------------------------------- ________________ प्र्व्च्न्सारोद्धारे। सटीके 61द्वारे स्थविरकल्पिको पकरणानि गाथा 338 ॥ हस्तद्वयप्रमाणाश्च विस्तरतो विधेयाः, तेषां च मध्ये द्वौ 'सौत्रिको' सूत्रनिष्पनी प्रच्छादनपटीरूपौ वृत्तीयः पुनः 'और्णिका'-ऊर्णानिष्पन्नः कम्बल इत्यर्थः ॥ 50 ॥ इदानी रजोहरणमानमाह-'vattI'tyAdi, 'द्वात्रिंशदङ्गुलानि दीर्घ तावद्रजोहरणं सामान्येन कार्यम् , तत्र च चतुर्विंशतिरगुलानि दण्डः 'से' तस्य करणीयः, अष्टाङ्गुलाश्च दसिकाः कार्याः, अथवा एकतरत् हीनमधिकं वा कार्यम् , कोऽर्थः 1-दण्डो वा हीनो दसिका अधिकमानाः, दण्डोऽधिकप्रमाणो दसिका संकुचिय वरुण आयपमाण सुयणे न सीय्स्ण्फासो। दुहमओ पेल्लण थेरे, भणुचिय पाणाइरक्खाऽऽया ॥ 36700 यो मिस्तरुणो बलबान स सङ्कुचितपादः स्वप्तुं शक्नोति, तस्य तथा स्वप्ने शीतस्पर्थो न भवति, अत्तस्तस्य भात्मप्रमाणाः कल्पा अनु शाताः । यस्तु स्थविरो त्रयसा वृद्धः स क्षीणवलत्वान्न शक्नोति सकुचितपादः शयितुम् , अतस्तस्यानुप्रहार्थ दैयेणात्मप्रमाणाध्वं षडलगुलानि विस्सरतोऽप्यर्धतृतीयहस्तप्रमाणादभ्यधिकानि षडगुलानि विधीयन्ते । एवं विधीयमाने गुणमुपदर्शयति-"दुइमो पेल्लण" ति शिरः पादान्तलक्षणयोद्वेयोरपि पाश्चयोर्यत् कल्पस्य 'प्रेरणम' आक्रमणं तेन स्थविरस्य शीतं न भवति । 'अनुचित' अमावितः शैक्ष इत्यर्थः, तस्याऽपि स्वपनविधावनभिज्ञस्य कल्पप्रमाणमेवमेव ज्ञातव्यम् । अपि च एवं प्राणिनां रक्षा कृता भवति, न मण्डूकप्लुत्या कीटिकादयः प्राणिन प्रविशन्तीवि मावः, आदिशब्दाद् दीर्घजातीयादयोऽपि न प्रविशन्ति, तेनात्मनोऽपि रक्षा कृता मवति ॥ 3670 ॥ " इति बृहत्कल्पटीका प्र.1086 / / द्रष्टव्ये निशीथमाष्य (5014-5) चूर्णी (मा-4. पृ. 136) / 1 तुलना "स्यहरण गणापमाणेण एगं गच्छनिग्गयाणं, गच्छवासीणं वो वासासुपमाणप्पमाणेण सम दसियासु बत्तीस अंगुलाई-जस्स चब्बीसं संगुलाई दंडो तस्स भट्ठ अंगुल्लाई दसियामओ जस्स पुण वीसं अंगुलाई दंडो तस्स बारसंगुला दसियाओ । " इति विशेषचौ~ / इति बृहत्कल्प0 टिप्पनम् 3 (पृ.1090) / / ... ... . pra.A. // 338|| रसंगुला दसियाभो । " इति वदो तस्स भट्ठ अंगुलाई दसियामाणेण समं दसियास SERIES GAJURESS POE31 Page #383 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 339 ॥ 488 हीनप्रमाणाः, सर्वथा समुदायतस्तद् द्वात्रिंशदगुलं कर्तव्यमिति । * यचाधुनातनाः साधुमान्द्याः केचिदेवमाचक्षते-रजोहरणं मध्यभागे पाशकत्रययुक्तं भवतु 61 द्वारे * 'मझे तिपासियं कुज्ज' त्ति सिद्धान्तवचनात् अधस्तनदवरकं तु ये बनन्ति रजोहरणे ते स्थविरमिध्यादृशः साधयो भगवदाज्ञाभङ्गकारित्वादिति, तान् प्रतीदमभिधीयते-गीतार्थैः रजोहरणे अधस्तनदव कल्पिको रकबन्धस्याऽऽचरितत्वात् मिथ्याष्टिता न तद्वन्धकसाधूनाम् , न चाशठपश्चगीतार्थाचरितं कुर्वतां भगवदा पकरणानि ज्ञामोऽसि कश्चन, असहिसराइन्न थै केणई असावज्जं । न निवारियमन्नेहि यतं बह- गुणमेवमायरियं" / / 1 / / इति गणधरै रेवाभिहितत्वात् , अपरं च-एवं व्याकुर्वतां गीतार्थाचरितं चन्यक्कुर्वता तेषामेव मिथ्या दृष्टिताप्रसक्तिः, यतस्तेऽपि पृच्छयन्ते अहो सिद्धान्तोक्तकारकमन्या! भवद्धिः सिद्धान्तो. स्तादधिकं किमपि न विधीयते 1 , तत आस्तो तावदन्यत् रजोहरणमपि-."घणं मूले घिरं मन्मे, अग्गे * चिद्वयमध्यवर्ती {बहुतरदोषसम्भव इति पर्यन्तः] पाठः जे. पो. प्रत्योः नास्ति मध्ये त्रिपाशितं कुर्थात । 1 तुलना-"असढेण समाइण्णं, जं कथै कारणे असावज्जं ॥न्न् णिवारियमण्णेहिं य, बहुमणुमयमेतमाइण्णं । / 6.k.maa.॥44993 'भशठेन' राग-द्व परहितेन कालिकाचार्यादिवत् प्रमाणस्थेन सता 'समाचीणम् आचरितं यद माद्रपदशुद्धचतुर्थीपर्युषणापर्ववत् 'कुत्रचिद, द्रव्य-क्षेत्र-कालादौ 'कारणे' पुष्टालम्बने 'असावद्य' प्रकृत्या महोत्तरराणाराधनाया अबाधकम, 'नच' ने निवारितम् 'अन्य' तथाविधेरेव' तत्कालवर्तिभिर्गीतार्थः, अपितु वह यया मवति - एक्मनुमतमेतवाचीर्णमुच्यते ॥ 4466 ॥ इति वृहत्कल्पटीका पृ. 1214 / / 2 यतस्तेऽपि अहो- मु. ॥ 3 भस्य क्षेमकीर्तिसूरिकता व्याख्या-" 'मूले हस्तग्रहणप्रदेशे रजोहरणं 'धन' निबिडवेष्टितम् , 'मध्ये' मध्यमागे ऽस्थिर दृढम्, 'भने इशिकापर्यन्ते 'मादेवयुक्तता' दशिका मूदपा विधेया । Page #384 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 34 ॥ मध्य 'जुत्त्यं । एगंगियं अझुसिरं, पोरायाम तिपासियं ॥ 1 ॥ अप्पोल्लं 'मिउ पम्हं, पडिपुण्यं हत्थपूरिमं । रयणीपमाणमित्तं, कुज्जा पोरपरिग्गह' [वृ.क.भा. 3977-3979 ] ॥ इत्यागमानमिहितं कुर्वता । भवतामपि भगवदाज्ञाभङ्गकारित्वेन मिथ्यादृष्टित्वं प्राप्तम् , ततो भवद्भिरपि गीतार्थाचरितमवश्यं शरणी । कल्पिकोकर्तव्यं अन्यथा तु बहुतरदोषसंभव इति ॥ 508 ॥ पकरणानि मुखपत्रिकामालभिवानीलाह--' इत्यादि, चत्वार्यगुलानि एका च वितस्तिरेतच्चतुरस्रस्य गाथा मुखानन्तकस्य-मुखवत्रिकायाः प्रमाणम् । अथवा द्वितीय आदेशो-मतान्तरं . मुखप्रमाणेन निष्पन्न "मुखानन्तकम् , एतदुक्तं भवति-वसतिं प्रमार्जयतः साधोनासिकामुखयो रजाप्रवेशरक्षणार्थम् , उच्चारभूमौ नाशिक्षाशोंदोपपरिहारार्थ च यावता मुखं प्रच्छाद्यते, यस्र कोणद्वये गृहीत्वा पृष्ठतच कुकाटिकार्या प्र. A. यावता ग्रन्थि तु शक्यते तावत्प्रमाणा मुखवत्रिका करणीयेति ॥ 509 ॥ इत्यथे । "एकाङ्गिक नाम' लज्जात वशिकं न वा द्वयादिस्खाहुनिष्पन्नम् 'मशुधिर' ने रोमबहुलं न वा ग्रन्थिलम, 'पोरायाम' ति पर्वायामम बङगुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावदपान्तरालं तावत्प्रमाणायामम् , "तिपासियं" ति त्रिमिदंबरक वेष्टकैः पाशितं-बद्धम , एवंविधं रज्ञोहरण कर्तव्यम् ॥36. ............ .'अपोल्लं दृद्धवेष्टनादशुधिरमशुषिपदण्डं ब, तथा मृदूनि-कोमलानि पक्ष्माणि दशिका रोमाप्रमागरूपाणि यस्य तद् सूदुपक्ष्मकम् , 'प्रतिपुर्ण बाह्य न निण्यायेन युक्त सद् हस्तपूरिम' यथा हस्तं पूरयति तथा कर्तव्यमित्यर्थः, रलि . प्रमाणमात्रं इस्तप्रमाणायाम दण्डकं 'पपरिग्रहम् ' मङ्गुष्ठपर्वलग्नप्रदेशिनीशुषिआपूरकम् , एवंविध रजोहरण कुयात ॥ 34 ॥ ॥317 . "इति व.क. टीका पृ.1061॥ निशीथमाष्यम्(5800-5802)निशीथचणिश्च मा.4140 द्र्स्स्त्त्व्या॥ 1 जुत्तया इति वृ.क.पाठः गाथा 3977 ॥ 2 मिदुपम्हं च पडिपुन्नं-इति बृ.क.पाठः gAthA3:78| 3 मुखानन्तकं ysti-je॥ mainleoni nhindi Page #385 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके । / 341 ॥ इदानीं मात्रप्रमाणमाह- 'जो' इत्यादि, यो 'मागधो' मगधदेशोद्भवः प्रस्थः दो असईओएसई दो पसईओ य सेहया hor3a । इति क्रमनिष्यन्नः तन्मानात्म विशेषतरम् - अधिकतरं उयाहिं कुलओ चौकुलओ माराहो पत्थो ॥ 1 ॥ मात्रकप्रमाणं भवति, तेन च किं प्रयोजनमित्याह 1 तुलना-"ओमओ से दोवि हव्वाहणं, वासावासासु अधिकारी ॥4060 / ':' देशोद्भवः 'प्रस्थः ' "दो असईओ पसई, दो पसईओ य सेइया होति । उसेइयादि पत्थर" वृति sufasya: ततो मानप्रस्थात् सविशेषतरं मात्रप्रमाणं मवति । तेन च मात्रकेण 'द्वयोरपि' ऋतुबद्धवर्षावासयोर्गुरुग्नादियोग्यस्य भक्त - पानद्रव्यस्य ग्रहणं क्रियते । अन्ये तु व्याचक्षते "दोसु वि" ति प्रतिम मान्गृह्य्ते। वर्षावासे तु विशेषतो मात्रकेणाधिकारः यतो वर्षासु प्रथममेव यत्र धर्मलाभयति तत्र पानकं गृह्णाति यतः कदाचिद् व्याधारितं वर्ष निवतद् येन गृहाद गृहं सञ्चरितुं न शक्येत ततः पानकेन विना प्रतिम लेपकृतो भवति । अथवा वर्षावासे मक्त पाने संसज्यत इति कृष्णा मात्रकेण तस्य शोधनं कार्यम् ॥4067 ॥ प्रकारान्तरेण मात्रक प्रमाणमाह सुक्खोल ओवणस्सा, दुगाउतद्वाणमागओ साहू भुजति एगद्वाणे, एतं खलु मत्तगयमाणं ॥4068॥ शुष्कौदनस्यान्यमाजगृहीतेन तीभनेनास्य भृतं यद् एकस्थाने' एकवारं द्विगव्यूतमात्रादश्वन आगतः साधुर्भुङ्क्ते एतत् खलु मात्रप्रमाणं मन्तव्यम् ॥4068 ॥ यदि वा अरे व पाणस्स व एगतरागस्स जो भवे मरियो । पज्जन्तो साहुस्स u, विविर्य पि य मत्तयमाणं ॥ 4069 ॥ reate a rest बाडनयोरेकतरस्य यद् भृतं सद् एकस्य साधोः पर्याप्तं भवति एतद् द्वितीयमपि मात्र प्रमाणमवगन्तव्यम् ॥ 4066 ॥ " इति वृ. क. मा. टीका. 1111 ॥ तू असती प्रसृतिः द्वे प्रसृती सेविका मंत्रति चतसृभिः सेतिकामि कुक्षवः चतष्कुलको मागधः प्रस्थः ॥ 1 ॥ 61 द्वारे स्थविर कल्पकोपकरणानि गाथा -466516 pra.A. 122 // 341 // Page #386 -------------------------------------------------------------------------- ________________ pravacana OG ma ||342 // गाथा द्वयोरपि-वर्षावर्षयोः-वर्षाकाल-ऋतुबद्धकालयोगुवादिप्रायोग्यद्रव्यग्रहणं क्रियते, अयमधिकारः इदं मात्र कस्य प्रयोजनम् , एतदुक्तं भवति-यदि तत्र क्षेत्रे गुरु-ग्लान-प्राघूर्णकादिप्रायोग्यद्रव्यस्यावश्यंभावी लामा त दा वैयावृत्यकरसङ्घाटक एव मात्रके तत्त्रायोग्यं द्रव्यं गृह्णाति, असत्ति च प्रायोग्यद्रव्यस्य ध्रुवलामे सर्व कल्पिको एव सङ्घाटका मात्रकेषु गुर्वादिप्रायोग्यं द्रव्यं गृहन्ति, यतो न ज्ञायते क: किं लप्स्यते आहोश्चिन्नेति । | पकरणानि तथा यत्र क्षेत्रे काले वा स्वभावेनैव भक्तपानं संसज्यते तत्र प्रथम मात्रके तद् गृह्यते, ततः शोधयित्वा भक्तपानमितरेषु पतद्ग्रहेषु प्रक्षिप्यते, तथा दुर्लभघृतादिद्रव्यग्रहणं सहसादानग्रहणं च तेन क्रियते, इत्यादि मात्रकस्य प्रयोजनामांत । / 510 ॥ ___अपरं च मात्रकस्य प्रमाणमाह-सूबोयणस्से' इत्यादि, अत्र प्राकृतत्वेन विभक्तिव्यत्ययात्स्पोद-- pra.A. नेन-दाली कूरेण भृतं यदेकं स्थानं-भाजनरूपं dvigavya'tAdadhvana आगतः साधुभुक्ते तदेतत्किल मात्रकस्य द्वितीयं प्रमाणम् । मूलनगरादुपनगरगोकुलादिषु द्विगव्यूतस्थितेषु भिक्षामटित्वा समागत्य वसतो मात्रके सर्वे प्रक्षिप्य तदानीमेतावना श्रमेण एकस्थानस्थितस्तत्सूपादिकं मुङ्क्ते यदि च यावन्मानं सुपादिकं साधुभोक्तु शक्नोति तावन्मात्रमेव तत्र मात्रके माति न न्यूनमधिकं वा तदा तत्प्रमाणं मात्रकस्येति तात्पर्यम् ॥ 11 ॥ ॥ 511 // तुलना-'आयरिणय गिलाणे पाहुए दुल्लभे सहसदाणे । संसत्तमत्तमाणे मत्तगपरिमगो अशुन्नायो । एषकमि स पाउगं गुरुणो वितिओग्गहे य पडिकुटू । पिणि संघाडेगो धुवलंभे सेस उभयपि । / असई लाभे पुण मत्तए य सम्वे गुरूण गेहति । एसेव कमोनियमा गिलाणसेहाइएसुपि' / इति भोधनि716-018 ॥ 2 यथा यन्त्र क्स्स्त्र्-जे-| तथा yatra yatra kssetr-muH| ........enimamsinin. ..... .. .. ................................ Page #387 -------------------------------------------------------------------------- ________________ prvcnsaaroddhaare| सटीके ॥ 343 ॥ 518 इदानीं चोलपट्टमानमाह-' 'दुगुणो' इत्यादि, द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्रतुरस्रश्च भवति तथा चोलस्य-पुरुपचिह्नस्य पट्ट:-प्रावरणवस्त्रं चोलपट्टः कार्यः, किमर्थ द्विगुणश्चत णो 61द्वारे . वेत्याह-'धेरजुवाणाण?' ति क्रमेण स्थविराणां यूनां च साधूनामर्थाय-प्रयोजनाय, स्थविराणां द्विहस्ता, स्थविरतदिन्द्रियम्य प्रबलमामाभावादल्येनाप्यावरणाव , यूनां च चतुर्हस्तश्चोलपट्टकः करणीय इति भावः, कल्पिकोऽस पुरनिरिभास' निश्लक्षणे स्थूले च चोलपट्टे 'विभाषा' विविधा भाषा, अयं भेदो पकरणानि यदुल स्थविराणा श्लक्ष्णः करणीयस्तदिन्द्रियस्पर्शेन चोलपट्टस्योपधाताभावात् , यूनां तु स्थुल इति ॥ 12 | गाथा इदानीं पूर्वमनुद्दिष्टयोरप्युपकरणप्रस्तावादौपग्रहिकोपधिरूपयोः संस्तारकोत्तर पट्टयोर्मानमाह- 18 'संथारुत्तारेऽत्यादि, संम्तारक उत्तरपट्टश्चेति द्वयमपि प्रत्येकमर्धतृतीयौ हस्तौ आयतं भवति, द्वयोरपि च । संस्तारकोत्तरगट्टयोर्विस्तार:-पृथुत्वमेको हस्तश्चतुरङ्गुलं--चत्वार्यड्गुलानि, प्रयोजनं च संस्तारकस्य प्राणि-रेणुसंरक्षणम् । तदभावे हि शुद्धभूमौ शयानस्य साधोः पृथिव्यादीनां प्राणिनामुपमर्दो भवति रेणुश्च शरीरे लगति, तथा उत्तरपट्टोऽपि क्षौमिकः षट्पदिकासंरक्षणार्थ संस्तारकस्योपरि आस्तीर्यते, अन्यथा कम्बलमयसंस्तारक-शरीरयोः संघर्षेण षट्पदिकाविराधना स्यादिति ॥ 513 ॥ अथ सुत्रकृदेच केपाश्चिदुपकरणानां प्रयोजनं प्रतिषिपादयिषुः पूर्व ताबद्रजोहरणस्य प्रयोजनमाह1 विगुन्नो-मु.॥2 पट्टरूपयोर्मान0 मु.॥ 3 द्वयोरपि संस्ता0 मु.॥ . 4 तुलना- पाणाविरेणुसारक्खणदया हत्ति पट्टगा च्स्रो। छरपझ्यरक्खणला तत्थुवारि खोमिय कुन्जा इति । RAM ओघनियुक्तिः (गा. 024) / तुलना-धर्मसमटीका (मा.2 पृ. 6) / Page #388 -------------------------------------------------------------------------- ________________ प्रवचनसारोटा सटीके ॥ 344 ॥ 'आयाणेऽत्यादि, आदाने-ग्रहणे निक्षेप मोचने स्थाने-OMvasthAna निपदन-उपवेशने त्वग्वर्तने-शयने । सङ्कोचने च-पादादीनां पश्चात्करणे सम्पातिमादिसूक्ष्मजीवसंरक्षणाय पूर्वम्-आदौ भृम्यादेः प्रमार्जनार्थ 61 द्वार रजोहरणं तीर्थकरैः कथितम् , पूर्व मप्रमाणिते हि पात्रादौ तदादाने क्रियमाणेऽवश्यं मशक-ku'thvAdInAmupa कम्पिको घानो भवति, रजोहरणेन तु प्रमार्जने कृते तेषां रक्षा कृता भवति, तथाऽर्हद्दीक्षायो लिङ्ग-चिह्नमेतत् प्रथम पकरणानि मिति ॥ 514 ॥ ___ अथ मुखवस्त्रिकायाः प्रयोजनमाह-'संपेऽत्यादि, सम्पातिमा जीवा मक्षिका-मशकादयस्तेषां रक्ष गाथा णार्थ भायमा मखे मनस्त्रिका दीयते. तथा रजः-मुचित्तः प्रथिवीकायस्तत्प्रमार्जनार्थ रेणाप्रमार्जनाच 464मुखपोनिको बदन्ति-प्रतिपादयन्ति तीर्थकरादयः, तथा वसत्तिं प्रमार्जयन् साधुर्नासां मुखं च बध्नातिआच्छादयति 'तया' मुखपीनिकया यथा मुखादी रेणु प्रविशतीति ॥ 515 ॥ इदानीं पात्रग्रहणम्य प्रयोजनमाह-'छक्कायेऽत्यादि, पट्कायरक्षणार्थ पात्रग्रहणं जिनैः प्रज्ञप्तम् , पात्रकरहितो हि साधुभोजनार्थी पडपि जीवनिकायान परिशाटनादिदोषेण विनाशयतीति, ये ऽच गुणाःगुरु-ग्लान-वृद्ध बाल भिक्षाभ्रमणासहिष्णुराजपुत्र-प्राघूर्णका 'लब्धिमत्साध्वादेभिक्षादानादयः सम्भोगे-एकमण्डलीरुपे व्याणिताः सिद्धान्ते त एक गुणाः पात्रग्रहणेऽपि भवन्ति, पात्रग्रहणमन्तरेण कथमेतनिमित्त भिक्षा समानीयत इति भावः । / 516 / / 1 'माय' त्यादि-मुः। आयाणे गाहा सं. 2 परिशातनादि0 पञ्चवस्तुकटीका 810 ॥ 3 तुलना-"मतरंत बाल-वुड्ढा सेहाऽऽएसा गुरू असहुबग्गे । साहारणोग्गहालद्धिकारणा पादगाणं तु" इति ओघान0692, प्ण्च्व्स्तुका-811॥ .344॥ Page #389 -------------------------------------------------------------------------- ________________ प्रवचन- सारोद्धारे सटीके ॥ 345 / / स्थविरकल्पिको पकरणानि गाथा इदानी कल्पानां प्रयोजनमाह-'तणगहणेऽत्यादि, तृणाना-व्रीहि-पलालादीनां ग्रहणं तृणग्रहणम् , अनल:-अग्निस्तस्य सेवा, तयोर्निवारणार्थ कल्पग्रहणम् , असति कल्पे शीतादौ सति गाढे पलाला-'ग्निसेवामवश्यं करोति तत्करणे च जीववधः, तथा धर्म-शुक्लध्याननिमित्तं दृष्टम्-अनुज्ञातं कल्पग्रहणं तीर्थकृद्भिः, शीताधुपद्रवे हि कल्पनावृत्तः सुखेन धर्म-शुक्लध्याने ऽअध्यामे करोतीति, अन्यथा शीतादो कम्पमानकायो दन्तवीणामनवरतं वादयन् कथङ्कारं ते ध्याने विधास्यतीति?, तथा ग्लानसंरक्षणार्थ दृष्टं कल्पग्रहणम् , अन्यथा शीतवातादिना याध्यमानो ग्लानो गाढतरं ग्लानो भवति, तथा मरणार्थ कल्पग्रहणम् , मृतस्य हयुपरि प्रच्छादनार्थ कल्पः क्रियते. इतरथा लोकव्यवहारादिक्षाधा सा भवति । / 527 ॥ . इदानी चोलपट्टस्य प्रयोजनमाह-वेउव्वे' त्यादि, यस्य साधोः प्रजननं साधनं वैक्रिय-विकृतं भवति, यथा दाक्षिणात्यपुरुषाणामग्रभागे विध्यते प्रजननम् , तच्च तथाविधं दृष्टं विकृतं भवति ततस्तत्प्रच्छादनार्थे चोलपट्टकोऽनुजज्ञे, 'अवाउडे ति पदं सर्वत्र सम्बध्यते, ततोऽप्रावृते-अपरिहिते चोल पट्टके एते दोषा भवन्ति, यथा-कश्चित्साधुरप्रावृतसाधनो भवति, अग्रभागे चर्मणा अनाच्छादितलिङ्गो दुश्चर्मा इत्यर्थः, ततस्तदनुग्रहार्थं चोलपट्टोऽनुज्ञातः, तथा कश्चित् साधुर्वातिको भवति-वातेन च तदीयसाधनमुच्छूनं भवति, ततस्तदनुग्रहाय चोलपट्टोऽनुमतः, तथा प्रकृत्यैव कश्चित् हीमान्-लज्जालुर्भवति ततस्तत्प्रावरणाय चोलपट्टः, तथा स्वभावेनैव कश्चित् 'वद्धपजणण' ति बृहत्साधनो भवति लोकश्य तथाविधं तं दृष्ट्वा हसति, ततस्तथाविधानुग्रहाय चोलपट्टः, तथा लिङ्गोदयार्थ चोलपट्टा कदाचिन्मनोहर1 अध्मामे-सं. ॥ 2 तुलना-बृहत्कल्पटीका पृ. 730, 5 20 कः ॥ pra.A. .. ....... Page #390 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके ॥ 346 ॥ रूपामनुपमयां वनिता विलोक्य लिङ्गस्योदयो भवति अथवा तदीयं लिङ्ग' मनोरमं चोलपट्टानाच्छादितं दृष्ट्वा खिया एव लिङ्गोदयो भवति ततस्तत्प्रच्छादनाय पट्टः- चोलपट्टोऽनुज्ञात इति ॥ 518 ॥ इदानीमिव द्वारे उपकरणादिव्यवस्थार्थं साधुभेदानाह 'अवरेवि सर्यवुडा हवंति पतंयवज्रमुणिणोवि । पदमा दुविहा एगे तित्ययरा तदियरा अवरे ॥ 516 ॥ तिथयरवजियाणं घोही उवही सूयं च लिंगं च । नेयाई तेसि बोही जाहस्सरणाहणा होइ ॥ 520 / / मुहपत्ती रयहरणं कप्पतिगं सत्त पापनिजोगो । . इय बारसहा उवही होइ सवुसाहूणं ॥ 521 ॥ हव इमेसि मुणीणं पुत्र्वाहीयं सुअं अहव नत्थि । जह हो देवया से लिंग अप्प अहव गुरुणी ॥522॥ जै एमागीविग् विहरणक्खमो तारिसी व से इच्छा । तो कुणै तमन्ना गच्छवासमणुसरह निअमेणं ॥ 523 ॥ पाहूण होह सहादस बोही । पोतिय-रमहरणेहिं तेसि जहण्णो दुहा उवही ॥524॥ 1 तुलना- धर्मसङ्ग्रहः टीका भा. 2/पृ. 68 61 द्वारे. स्वयम्बुद्धप्रत्येक बुद्धौ गाथा 511 527 म. A. 123 ॥ 346 // Page #391 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके ॥ 347 ॥ मुहपोती रयहरणं तह सस य पत्तयाइनिजोगो । उक्कोसोऽवि नवविहो सुर्य पुणो पुवभवपढियं ॥ 525..... एक्कारस अंगाई जहन्नओ होइ तं तहक्कोसं । 61 द्वार देसण असंपुन्नाई ति पुव्वाई दस तस्स ॥ 26 ॥ लिंगं तु देवया देह hor3a कैयावि लिण्ग्र्हिओवि। ..... प्रत्येक एगागो चिचय विहरै नागच्छइ गच्छवासे सो॥27॥ 'अवरेऽवी त्यादिगाथानवकम् , 'अपरेऽपि' जिनकल्पिक-स्थविरकल्पिकेभ्यः पूर्वमणितेभ्यो । 519'न्येऽपि मुनयो भवन्ति स्वयम्बुद्धाः प्रत्येकबुद्धाश्च, अपिश्चार्थे, तत्र प्रथमाः-स्वयम्बुद्धा द्विविधाः1 त्यादि अपरे सं. ॥ 2 तुलना "सयंबुद्ध केवलनाणं जं सयं चेव संबुज्झि ऊणं किंचि आयरियं उपसंपज्जति, ततो प्र. A. पच्छा तस्स केवलणाणं तं सयंबुद्धकेवलणाणं भण्णति । पत्तेयबुद्धके नक्षपणाणं णाम जहा णमिस्स रायरिसिणो, ते य पत्तेयबुद्धा सयं चेव संबुझिऊण सयं देव पव्वज्ज अब्भुवगच्छति तेसिं जं केवलपणाणं तं पत्तेयबुद्ध केवलणाण मन्नति अथवा सयं अप्पणिज्जं जातिसरणादिकारणं पडुच्च बुद्धा सयंबुद्धा, फुलतरं वा अभिधीयते, बाह्यप्रत्ययमन्तरेण ये प्रतिबुद्धास्ते सयंबुद्धा, ते य दुविहा तिश्यगरा वैरित्ता य, इह यतिरित्तेहि महिगारों, किंच सर्वबुद्धस्स बारसबिहोऽधि उबही भवति, पुषाधीतं से सुतं मबति वा वा, जति येणत्थि तो लिंग नियमा गुरुसनिडे पडिवज्जति गमछे य विहरति, महषा पुख्वाधीतसुयसमवो पत्थि तो से लिंग देवता पयच्छति गुरसनि का परिषजति जदि य एगषिहारविहरणजोग्गो इच्छा य से तो एगो व विहरति, मन्नहा गच्छे विहरति ॥ 34 ॥ एयम्मि भावे ठिता सिद्धा. पती पती (पत्तेयत्ता) ओ वा भावतो सिखा पत्तेयबुद्ध0 पत्तेयं माय' बसमावि Page #392 -------------------------------------------------------------------------- ________________ प्रत्येक एके तीर्थकरास्तदितरे-तीर्थकरव्यतिरिक्ताः, 'अपरे' द्वितीयाः, इह च तीर्थकरव्यतिरिक्तैरधिकारः, तत्र प्रवचनः । स्वयम्बुद्ध-प्रत्येकबुद्धानां बोध्युपधि-श्रुत-लिङ्गकृतो विशेषः । / 519 ॥ सारोद्धारे तत्र स्वयम्बुद्धाना बोध्यादीन्याह-'तित्धे' त्यादि गाथाचतुष्टयम् , तीर्थकरवर्जिताना स्वयम्बुद्धानां सटीके चोधिः-धर्मप्राप्तिः, उपधिः-उपकरणानि, श्रुतं-ज्ञानम् , लिङ्ग चेति ज्ञेयानि प्रत्येकबुद्धेभ्यो भेदप्रतिपादकानि ॥ 34 ॥ चत्वारि स्थानानि, तान्येव क्रमेणाह-तेपा बोधि_ह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना भवति, तथा मुखपोत्तिका रजोहरणं कल्पत्रिक सप्तबिधश्च पात्रनिर्योग इति द्वादशधा उपधिर्भवति स्वयम्बुद्धसाधूनाम् , तथा एषां स्वयम्बद्धसाधना पूर्वजन्मन्यधीतं-पठितं श्रतं भवति अथवा नैव भवति पूर्वाधीतं श्रतं किन्तु नवतरपठितमेव, ततो यदि पूर्वाधीतं श्रुतं तेषामुपतिष्ठते तदा 'से' ति तस्य स्वयम्बुद्धस्य देवता 'लिङ्ग' रजो" हरणादिकमर्पयति,उपलक्षणमेतत् ,गुरुसन्निधौ वा गत्वा लिङ्ग प्रतिपद्यते,अथ न पूर्वाधीतं श्रुतमुपतिष्ठते तदा गुरख एव लिङ्गमर्पयन्ति,अयं च यद्येकाक्यपि विहरणक्षमो-विहारं कर्तुं समर्थस्तादृशी वा तस्य इच्छा-एकाकिविहारकरणेऽमिलापस्ततः करोति तम्-एकाकिविहारम् , 'अन्यथा' एकाकिविहाराक्षमतायामिच्छाया अभावे कारणममिधीक्ष्य बुद्धा पत्तेयबुद्धा, एतेसि णियमा पत्तेयं विहारो जम्हा तम्हा ते परोयबुद्धा बहा करकंडुमादयो, किंच पत्तेयबुद्धाण जहन्नण दुविहो, उक्कोसेण णवविहो, उवधी णियमा पाउरणवजो भवति किंध पत्रोयबुद्धाणं नियमा पुख्याधीतं सुतं भवति. जहन्नेण एकारसंगी, कोसेण मिन्दसपुदी, लिंग व 'देवया पयच्छति, लिंगवज्जिती वा भवति । जतो मणितं रुप्पं पत्तेयबुद्धा[भाक. नि" इति आवश्यकचूर्णिः पृ.75 साभाव. मलय. टीका अपि पृ.84 आ तः द्रष्टव्या । / Ebe irana ॥ 348 // HTRA asumb a i .... .... .. .. ..... aaininiloni Page #393 -------------------------------------------------------------------------- ________________ स्वयंबुद्ध प्रवचनसारोद्धारे सटीके प्रत्येक ॥ 349 ॥ गाथा च गच्छवासमनुसरति-गच्छ एवास्ते 'नियमेन' निश्चयेन, इदं च पूर्वाधीतश्रुतसद्भाव एव द्रष्टव्यम् , पूर्वाधीतश्रुताभावे तु गच्छवास एवावश्यं व्यवतिष्ठते इति, तथा चोक्तम् ___ "पुच्चाहीयं सुयं से हवै वा न वा, जै से नस्थि तो लिंग नियमा गुरुसंनिहे पडिवज्जइ गच्छे य" विहरैनि, अह पुयाहीयसुयसभको अस्थि तो से लिंग देवया पयकछह, गुरुसन्निहे वा पडिवज्जइ, जै एगविहारविहरणे समत्थो इन्छा व से तो एको चेव विहरै, अनहा गच्छे विहरत्ति" [तुलना-Ava0 चूर्णिः पृ.75] 520.523 / / इदानी प्रत्येकबुद्धानां योध्यादीनि चत्वारि स्थानान्याह-'पसे' इत्यादिगाथाचतुष्टयम् , प्रत्येक युद्धसाधना बाह्यवृपभादिकारणदर्शने बोधिनियमतो भवति, तथा तेषामुपधिविविधो-जघन्य उत्कृष्टश्च, तत्र जघन्यो मुखपोतिका-जोहरणाभ्यां द्विधा, उत्कृष्टोऽपि मुखपोतिका-रजोहरण-सप्तविधपात्रनिर्योगरूपो. नवविधः तथा श्रुतं पुनः पूर्वभवपठितमेव तेषां नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि-आचारादीनि, तथोत्कृष्टं श्रुतं देशेन- एकदेशेनोनानि-असम्पूर्णानि भवन्ति पूर्वाणि दश 'तस्य प्रत्येकबुद्धस्य, लिङ्ग तु-रजोहरणादिकं देवते व तस्य ददाति कदाचिच्च लिङ्गरहितोऽपि भवति तथा एकाक्येव विहरति वसुन्धरायाम् , न पुनरागच्छति गच्छवासे स इति ॥ 524-27 ॥ इदानीं 'साहुणीणोवगरणाई' ति द्वाषष्टं द्वारमाह उवगरणाई चउद्दस अचोलपट्टाई क्म्द्ध्य्जुयाई"| अजाणवि भणियाई अहियाणिवि हुति ताणेवं ॥ 528 ॥ प्र. A. 124 Page #394 -------------------------------------------------------------------------- ________________ / 62.द्वारे प्रवचन m सारोद्धारे सटीके पकरणानि गाथा ॥ 35011 .528 538.... 'jaggaha'NaMtaga 1 पट्टो 2 अड्डोरुय 3 चलणिया 4 य योव्वा । अभितर 5 बाहिनियंसणी 6 य तह कंचुए 7 घेव ॥ 529 ॥ उक्कच्छिय 8 वेगच्छिय 9 संघाडी 10 चेष खंधगरणी 11 y। ओहोवहिमि एए अजाणं पन्नवीसं तु ॥ 530 ॥ तु. ओघनि. 676-7] अह उग्गहणंतगं नावसंठियं गुजझदेसरक्वट्ठा । तं त पमाणेणेकं घणमसिणं देहमासज्ज ॥ 531 ॥ पट्टोवि होड एगो देह पमाणेण सो उभयव्यो । छायंतोरगहणंतं कडिबद्धो मनकच्छा व ॥ 532 ॥ अहोरुगोवि ते दो वि गिहिउ~ छायए कडोभागं । जाणपमाणा चलणी असीविया लंखियाए व ॥ 53 ॥ अतोनियंसणी पुण लोणतरी जाव अजंघाओ । बाहिरगा जा खलुगा कडीइ दोरेण पडिबद्धा ॥ 534 ॥ छाए अणुक्काए उरोरुहे कंचुओ असिव्वियओ । एमेव य ओकच्छिय सा नवरं दाहिणे पासे । / 535 ॥ 1 एतद् गाथाशक (529-538. निशीथमाष्ये 1390-1407 कमाइ केन वृहस्कल्प. माध्ये 40-4061 क्रमासकेन पनवस्तु के 482, 783, 825 - 632 कमाङ्केन रुपलभ्यते, तत्र स्वल्पपाठभेको दृश्यते ॥ Broceededademandonweaken // 350 Page #395 -------------------------------------------------------------------------- ________________ u raidunia ........... Mad 62 द्वारे प्रवचनसारोद्धारे सटोके पकरणानि गाथा 528 द वेगच्छिया उ पट्टो कंचुगमुक्तच्छिगं च छायंतो । संघाडीओ चररो तस्थ दुहत्या उवसयंमि ॥ 536 ॥ दोन्नि निहत्थायामा भिक्खट्ठा एग एगमुचारे । ओसरणे चौहत्याऽनिसपणपच्छायणा मसिणा ॥ 537 ॥ ............. वघगरणी उ चौहत्यवित्थडा वायविहुयरक्खट्ठा । खजकरणी उ कीरै रूववईणं कुडहहेऊ । / 538 ॥ [तु.-ओघनि. भाष्य 313-320] "उवगरणाई' इत्यादिगाथैकादशकम् , पूर्वोक्तानि 'पसं पत्ताबंधो' [गाथा 491] इत्यादीनि उपकरणादीनि चतुर्दश अचोलपट्टानि-चोलपटकरहितानि 'कमठकयुतानि आर्यिकाणामपि भणितानि, पात्रादीनां च प्रमाणं गणनया स्वरूपेण च स्थविराणामिव द्रष्टव्यम्, 'कमठर्क च-लेपिततुम्बकभाजनरूपं कांस्यमयबहत्तरकरोटिकाकारमेकैकं संयतीनां 'निजोदरप्रमाणेन विज्ञेयम् , संयतीनां च मण्डलीमध्ये पतद्ग्रहको न भ्रमति (r) एकस्याः संयत्या अपरस्याः कार्ये न समायाति तुच्छस्वभावात किन्तु कमठक एवार्यिका भोजनक्रियां कुर्वन्तीत्यतः कमठकग्रहणम् , 'अहियाणिव होति ताणेवं ति अधिकान्यपि-पूर्वोक्तचतुर्दशोपकरण-व्यतिरिक्तान्यप्युएकरणान्यायिका भवन्ति, तानि caivam ॥ 528 ॥ 1 udetyaadi-yu-|| 2 kmddhg-mu.|| 3 kmddhkN-mu.|| 4 तुलना-"कमढगपमाणं उदरप्यमाणमो संजईण पिण्णेयं । सगहणं पुणस्सा बहुसगदोसा इमासि अ इति प्ल्व्स्तुक्.824॥ * चिद्वयमभ्यवर्णपाठः जे.सं.नास्ति । Page #396 -------------------------------------------------------------------------- ________________ प्रवचन सागेद्वारे सटीके ॥ 352 ॥ 4 यथा- 'अवग्रहानन्तकं 1 पट्टकः 2 अघोरुकं 3 चलनिका 4 च बोद्धव्या, अभ्यन्तरनिवसनी 5 बहिर्निवसनी 6 च तथा कञ्चुकश्चैव 7 उपकक्षिका 8 वैकक्षिका 9 सङ्घाटी 10 चैव स्कन्धकरणी 11 न एते आर्थिक सम्बन्धिनि ओपोषय पञ्चविंशतिर्भेदाः ॥ 26-30 ॥ एतान् स्वयमेव व्याचष्टे - 'अधे' - त्यानन्तयें, 'अवग्रह इति योनिद्वारस्य सामयिकी संज्ञा, तस्यानन्तकं- वस्त्रम् अवग्रहानन्तकम्, तच्च नौसंस्थानं बेडिकाकारं मध्यभागे विशालं पर्यंतभागयोस्तु तनुकमित्यर्थः, गुद्यदेशरक्षार्थं ब्रह्मचर्यसंरक्षणार्थं गृह्यते, तत्पुनर्गणनाप्रमाणेनैकं भवति, तथा आर्तव - 1 इतः आरभ्य तुलना-निशीथः मा. 2. 189तः बु.क.TI. ट 114 तः, पंचस्तुकटीका -12212 2. पंचम्टीका उप औपकक्षिकी-इति बृ . TI. 4083 ॥ 3 आर्यिका saM0 saM0 ॥ 4 अयं कणां संधी अधिकारो भवनि एकोऽपि सन् उत्तम- मध्यम- जघन्यभेदेन तत्र तस्यार्विका मध्ये उत्कृष्टः प्रधानोऽष्टविधः एतदेवाह - 32. द्वारे साध्व्युपकरणानि 528. 538 pra.A. 125 "कोसोभोम होइ तेरसविहो । जहलो चोविय तेण परमुबग्गाई जाए ॥ श्रोष नि उत्कृष्टोऽष्टवस्था पात्रकं संघाडीयो चौरो धकरण मंतोनियंसणी वाहिणिवंसखी य, अयमष्टविध उत्कृष्टः प्रधानः । पत्ताबंधी पडलाई रत्ताणं श्वहरणं मत्तयं उवसाहतयं पट्टओ मोरगं चलणि कंगो referer कमडगा भयमाविका वधेर्मध्य ध्योदशभेदो मध्यमोपविरिति । पायवणं पायकेसरिया गो सुतिय देत अविवेमध्ये अघन्यः-शोमनचतुष्पकार इति । अतः परं यः कारणे सति संपनार्थ gar3हते सोऽवमाधिरित्येवं जानीहि । " इनि ओओषनियुक्तिवृत्ति 201 5 तुलना- "यथा चोट पट्टगो बोलरतो एवं उपहस्स पंदगी हो इति । च इति जोगिदुवारस्स सामकी संज्ञा वा उदयं अगिव्हतीती उम्हणतयं" निशीथवर्णिः gA0 14001 मा 2-1. 189 ॥ ॥ 352 // Page #397 -------------------------------------------------------------------------- ________________ MORMAParliameteshRANIK प्रवचनसारोद्धारे सटीके ॥ 353 ॥ बीजपातसंरक्षणार्थं धन-धनवस्त्रेण क्रियते, पुरुषसमानकर्कशस्पर्शपरिहरणार्थ च मसणं-मसुणवस्त्रेण क्रियते, मसृणे हि वस्त्रे स्त्रीयोनिस्पर्शसदृशः स्पर्शो भवति, सजातीयश्च सजातीये न प्रभवतीति मसृणग्रहणम् , तथा 'देहमाश्रित्य' देहानुमानेन प्रमाणं तस्य करणीयम् , देहो हि कस्याश्चित्तनुः कस्याश्चित्स्थूलः । 62 द्वारे ततस्तदनुसारेण विधेयमित्यर्थः । / 531 ॥ साध्व्युपट्टोऽपि गणनाप्रमाणेन भवत्येकः पर्यन्तभागवर्तिबीटकबन्धः पृथुत्वेन चतुरङ्गुलप्रमाणः समति- परणाम रिक्तो वा देर्येण तु स्वीकटीप्रमाणः, स च देहप्रमाणेन भजनीयः, पृथुलकटीभागाया दीर्घः, कृशकटीभागायाश्च हम्य इत्य, अग्रहानस्य पुरतः पृष्ठतश्च द्वावपि पर्यन्तमागावाच्छादयन् 'वर्धावस्कटया बध्यते , तस्मिश्च बढे मल्लकच्छावद्भवति ॥ 532 / / अध ऊरुका भजतीति निरुक्तवशाद/रुकः, तो द्वावधि-अवग्रहानन्तक पढौ गृहीत्वा-अबष्टभ्य pra.A, .. सर्व कटीमागमाच्छादयति, स च मल्लचलनाकृतिः, 'केवलम् ऊओरन्तरे ऊरूद्धये च 'कसाबद्धः, चलनका'- 125 .. पीदृश्येव, केवलमधो जानुप्रमाणा अस्यूता कसानिबद्धा ललिका-वंशोपरिनर्तकी तत्परिधानक्त ॥ 533 ॥ 1 पार्धावत-सं. ॥ 2 मजकक्षा इति बृहत्कल्प. टीका mA04085 / / 3"बडो-उरुका मजतीति अढोरुगो" इति नि. चूर्णिः भा. 2 / पृ.190 / 'तथा अर्ध उरुकाद्विमजतीति निरुक्ता: . इति धर्मसमटीका मा.2 / पृ. 64 ॥ 4 तुलना "नवरं उरुगान्तरे ऊरुगेसु च योपिबंध: / चलणिगा वि परिसा चेवाणवरं भद्दे जागुपपमाणा योत्रकनिबद्धा': लंखिया-परिधानवत् ॥ 1402 ॥ इति निशीथचूर्णिः भा.2-पू. 110 ॥ 5 क्साब्द्धा-मु.॥ | ॥ 35 ॥ Page #398 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 62 द्वारे सटीके अन्तर्निवसनी पुनरुपरि फटीभागादारभ्य अधः अर्धजङ्घ' यावद्भवति, सा च परिधानकाले लीनतरा परिधीयते, आकुलतया जनहासो मा भूदिति, बहिर्निवसनी या उपरि कटीत आरभ्य अधो यावत् खलुगो-गुल्फः कटयां च दवरकेण प्रतिबद्धा भवति ॥ 534 ॥ इदमधः शरीरस्य षड्विधमुपकरणमुक्तम् , अथ ऊर्ध्वकायस्य कथ्यते, तत्र-छाएई त्यादि, देध्यमाश्रित्य स्वहस्तेनार्धेतृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तमानः यद्वा, निजनिजशरीरप्रमाणनिष्पन्ना, अस्मृतः पार्श्वद्वयेऽपि कसाबद्धः "कापालिककञ्चुकवत्कञ्चुकः क्रियते, स च उरोरुहौ-स्तनौ छादयति, किम्भृतौ 1. तबाह-'अणुक्कूहए' ति अणु-स्वल्पं यथा भवति एवं कुचिती- कञ्चुकाभ्यन्तरे ससंचारी न पकरणात गाथा 528... 354 ॥ pra.A. 125 ... 10जमधे saM0 / जवा-धक टीका पृ. 1115 / / 2 तुलना-"अधो सरीरस्स पविधमुपकरणं दधरकसप्तममाहितं । " इति निशीथचर्णिः भा.2| पृ.10॥ 3 तुलना- "प्रमहादयति "अणुकुए" त्ति अनुकंचिता अनुक्षिप्ता इत्यर्थः, गंड इति स्तना । मघवा 'aNupita'tti अनुः स्वल्य, कुच स्पन्दने, कंचुकाभ्यन्तरे सप्रविचारा, पण गाढमित्यर्थः । गाद-परिहरणे प्रतिबिमागविमक्ता जनहार्या मवन्ति, तस्मान् कंचुरुस्य प्रसिढिलं परिधानमित्यर्थः । स च कंचुको दीहत्तणेण सहत्येणं मड्ढाइज्जहत्थो, पुत्तेणं हत्थो, असिम्बितो, कापालिककंचुकवत् , उमओ कडिदेसे जोत्तयपडिबद्धो । भहवा प्रमाण सरीरात जिष्पादयितव्यमित्यर्थः । कच्छाए समीवं उचकच्छ, कारलोपं काउं तं छादयतीति कच्छिया पाययसीलीए मुक्क्मिछ्या। एमेव य उक्कक्छियाप प्रमाणं वक्तव्यम् । साय समचरंसा । सहत्येण दिवट्ठ इत्था। उरं दाहिपपास पटिं च छादंति परिहिज्जति । स्वघे वामपासे य जोत्तपडियद्धा भ्व्ति॥1404 ॥ " इति निशीथपूर्णि:मा.2-पृ. 150 ॥ 4 तुलना-"कापालिककन्थावत् " इति धर्मसपाटीका भा.2॥ 64AM ॥ 354|| Page #399 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 355 ॥ गाढं सम्पृक्तावित्यर्थः, गाढपरिधाने हि अतिविविक्तविभागतया जननयनमनःस्पृहणीयरूपौ भवतः, तस्मात्कञ्चुकस्य शिथिलमेव परिधानं विधेयमिति । कक्षायाः समीपमुपकक्षम्, तदाच्छादिका 'उपकक्षिका 'एवमेव' चुद्भवति सा न अता समचतुरस्रा स्वहस्तेन सार्धहस्तप्रमाणा उरोभागं दक्षिणपार्श्व पृष्ठं च प्रच्छादयन्ती वामस्कन्धे - वामपार्श्वे च बीटकप्रतिबद्धा परिधीयते ॥ 535 ॥ पूर्वार्धम्, उपकक्षिकाविपरीतो वैकक्षिकालक्षणः पट्टो भवति, तुशब्द उपकचिकासा दृश्यावधारणे वामपार्श्वपरिधानविशेषे वा द्रष्टव्यः, स च कञ्चुकमुपकक्षिकां चाच्छादयन् वामपार्श्वे परिधीयते । 'संघाडीओ' इत्यादि सार्द्धगाथा, उपरि परिभोगाय चतस्रः सङ्घट्यो भवन्ति, एका द्विहस्ता पृथुस्त्रे द्वे त्रिस्ते, एकाच चतुर्हस्ता, देर्येण तु चतस्रोऽपि सार्धहस्तत्रयप्रमाणाश्चतुर्हस्ता वा द्रष्टव्याः तत्र 'द्विहस्ता' द्विहस्तविस्तृता उपाश्रये भवति न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भावः ये च द्वे 'त्रिहस्तायामे' त्रिहस्तविस्तृते भवतस्तयोर्मध्ये एका भिक्षार्थम् एका उच्चारे भवति, भेदग्रहणं गोचर्याद्युपलब्धतुल्यवेषादिपरिहारार्थम्, तथा 'अवसरणे' - समवसरणे व्याख्याने. Fararat 'चतुर्हस्ताऽचतुर्हस्तविस्तृता सङ्घादिर्भवति सा च अनिषण्ण प्रच्छादनायोपयुज्यते, यतो न तत्र संयतीभिरुपवेष्टव्यं किन्तु उद्भूर्वाभिरेव स्थातव्यम्, ततस्तया स्कन्धादारम्य पादौ यावद् प्रतिन्यो 1 भोपकक्षिका सु.| "कक्षायाः समीपमुपकक्षम, तत्र भवा भपकक्षिकी, अध्यात्मादित्वादिकण प्रत्ययः । " इति बृहत्कल्पटीका पृ. 1115 / "कक्षा समीपमुपकक्षम्, तथाऽऽच्छादिकोपक क्षिकोत्कक्षिका था|" इति धर्मसङ्ग्रह टीका मा. 2 / पृ. 64 / 2 साध गाथा - मु. ॥ 62 पकर गाथा 528 538 pra.A. 125 // 356 Page #400 -------------------------------------------------------------------------- ________________ AMNDAININNImmwwwanHIHI- प्रवचनसारोद्धारे एकवसति सटीके जिनः । 14thAINmwwwittl 11356 / / कल्पिक । गाथा 536 pra.A. ए wwpawaniyal वपुः प्रच्छादयन्तीति, एताश्च पूर्वप्रावृतवेषप्रच्छादनार्थ श्लाघादीप्त्यर्थं च मसृणाः क्रियन्ते, चतस्रोऽपि च गणनाप्रमाणेन एकमेव रूपम् , युगपत्परिभोगाभावात् ॥ 536-537 / / .. . 'स्खंधेऽत्यादि स्कन्धकरणी 'चतुर्हस्तविस्तृता' चतुर्हस्तदीर्घा च समचतुरस्रा प्रावरणस्य वातविधुतरक्षणार्थ चतुष्पुटीकृत्य स्कन्धे प्रियते, सैव च स्कन्धकरणी रूपवत्याः संयत्याः 'कुटुभनिमित्तं कुब्जकरण्याप क्रियत, पृष्ठप्रदेशे स्कन्धादधः संवृततया मसणवस्त्रपट्टकेन उपकक्षिका-वैकशिकानिबद्धया तया विरूपतापादनाय 'कुटुभं विधीयते इति भावः ॥ 538 ॥ 62 ॥ सम्प्रति जिणकप्पियाण संखा उक्किट्ठा एगवसहीए' ति त्रिपष्टं द्वारमाह जिणकप्पिया य साहू उक्कोसेणं तु एगवसहीए । सत्त य हवंति कहमवि अहिया कड्यावि नो हुति ॥ 39 ॥ 'जिणकप्पिया य गाहा', इह च विनेयजनानुग्रहार्थ किश्चिदप्रतीतार्थत्वादुत्तरत्र यथालन्दकल्पादौ 1 कुटुमा बृहत्कल्पटीका पृ. 1116 ॥ 2 कुटुभं बहत्कल्पटीका पृ. 1116 ॥ 3 "उपसंहरबाह-संघातिमेतरो वा, सव्वोऽवेसो समासो उवधि । पासगबद्धम सिरोज चाऽऽण तगं णेयं । / बहत्कल्पमा. 4062 ॥ सर्वोऽपि 'एष:' अनन्तरोक्त उपधिः समासतो द्विधा-सङ्घातिम. इतरश्च । द्वियादि. खण्डानां मीलनेन निष्पन्नः सङ्घातिमः, 'इतरः' तद्विपरीतोऽसङ्घातिमः । अयं च 'पाशकबद्धः कसाबद्ध तथा 'अशुधिरः' गृहिसीवनिकारहितः प्रतिथिग्गलवर्जितो वा। यच्चात्र द्रव्य-क्षेत्र काल-भावेषु संबिनीतार्थः पूर्वसूरिभिराचीर्ण तत् सर्वमपि 'क्षेयं सम्बगुपादेयतया मन्तव्यम् ॥ 40923 ॥ इति बृहत्कल्पटीका पृ. 1116 / / Page #401 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 357 ॥ सप्रयोजनवाच्च प्रथमं 'जिनकल्पिकस्वरूपमेव निरूप्यते । तत्र जिनकल्पं प्रतिपित्सुना प्रथममेव पूर्वापररात्रकाले तावदिदं चिन्तनीयं-विशुद्धचारित्रानुष्ठानेन कृतं मयाऽऽत्महितं शिष्यादिनिष्पादनतः. परहितं च, जाताश्चेदानी मम गच्छपरिपालनसमर्थाः शिष्याः, ततो विशेषतः साम्प्रतमात्महितं ममानु-63 द्वार ष्ठानमुचितम् इति, विचिन्त्य चेदं सति परिज्ञाने निजमायुःशेष स्वयमेव पर्यालोचयति, परिज्ञाना । एकवसति भावे पुनरन्यमतिशायिनमाचार्यादिकं पृच्छति, तत्र स्वल्पे स्वायुपि भक्तपरिज्ञानादिनामन्यतमन्मरण । जिनमङ्गीकरोति, अथ दीर्घमायुः केवलं जवाबलपरिक्षीणस्तदा वृद्धवास स्वीकुरुते, पुष्टायां तु शक्तौ जिनकल्पं कल्पिका प्रतिपद्यते, तं च प्रतिपत्तुकामः पूर्वमेव पञ्चभिस्तुलनाभिरात्मानं तोलयति, तद्यथा गाथा " "तवेण मण सग पग चलेगा य । तुलणा पंचहा वुत्ता जिणकप्पं pddivjjo॥1॥"[vR.k.maa. 536 pra.A.126 1 jinakalpasva. sN.| ita प्रारभ्य तुलना-धर्मसङ्गटीकाभा. पृ. 183 3तः ॥ तुलना-"सो पुठवावरकाले जागर माणो उ धम्मजागरि उत्तमपसत्थझाणो हिभएण इमं पिचिंतेइ ॥ " इति पलवस्तुकः 1372 / / 2 "अणुपाडिओ य दीहो, परियाओ शायणा वि मे दिन्ना। निष्काझ्या व सीसा, सेयं खु महप्पणो का" ॥ इति ब.क. मा. गाथा 1281 ॥ तुलना-पञ्चवस्तुकः गाथा 1372t:| 3 तुलना-"सयमेव आउकालं, ना पोत्ति वा बहुं सेसं । सुबहुगुणलामक्खी , विहारमन्भुज्जयं मजई । इति वृ.क. भा. गाथा 1284 ॥ पञ्चवस्तुकः 1377 ॥ 4 अस्य क्षेमकीर्तिसूरिकृता व्याख्या तपसा सत्वेन सूत्रेण एकत्वेन बलेन च एवं 'तुलना' भावना पञ्चधा प्रोक्ता जिनकल्पं प्रतिपद्यमानस्य इति नियुक्तिगाथासमासार्थः ॥ 1328 / / इति बहत्कल्प टीका पृ.॥ 407 ॥ Page #402 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 358 ॥ 1328] तुलना भावना परिकर्म चेत्येकार्थानि, 'प्राचार्योपाध्याय-प्रवर्तक-स्थविर-गणावच्छेदकस्वरूपाः . प्रायः पञ्चैव जनाः प्रास्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्पं प्रतिपित्सवः प्रथममेवात्मानं भावयन्ति, अप्रशस्तास्तु कन्दर्प-देवकिल्बिषा-'ऽभियोगिका-'ऽसुर-सम्मोहस्वरूपाः पञ्च भावना वक्ष्यमाणाः सर्वथा दूरतः परिहरन्ति, तत्र तपसाऽऽत्मानं भावयंस्तथा क्षुर्धा पराजयति यथा देवायुपसर्गादिनाऽनेषणीयादि कल्पिक करणतो यदि पण्मासान यावदाहारं न लभते तथापि न बाध्यते । 'सत्यभावनया तु भयं निद्राच गाथा 1 तुलना-"गणि-उबझाय-पवित्ती थेर-गणकछेडआइमे पच । पायमहिमारिणो इह तेसिमिमा होड तुलणा u" पलवस्तुकः 137 ॥ 2 तलना-"जो जेण अणमत्थो पोरिसिमाई तवी उतं तिगुणं । कुणै छुआविनयट्टा गिरिनैसीईण वित्तुतो॥1326॥ एक केक ताव तवं करेइजह तेण कीरमागणं । हाणीन होइ जैमा, विहोऊज छम्मासुबसग्गो pra.A. / / 1330 / / अप्पाहारस्सन इंदियाइ घिसएसुसंवतंति । नेव किलम्मै तवसा, रसिएसुन सज्जए यावि॥1331॥ तबमावणापंचिदियाणि दंनाणि जस्लममिति । इंदियजोग्गा (गा) यरिभो समाहिकरणाई कारयए ॥ 1332 ॥ " इति बृहत्कल्पमाष्यम् । पञ्चवस्तुकः 1360.3 / विशेषार्थिना द्रष्टव्या बृहरकल्पटीकापु.40 7 पञ्चस्तु कटीका पु.199 / / 3 तुलना-"जे वि य पुठिवं निसि निग्मामेसु घिसहिंसु साहस-भयाई । अहि-तकर-गोवाई, विसिंसु घोरे य संगामे ॥ 1333 / / पासुत्ताण तुयट्ट, सोयचं जं च तीसु जामेसु । थोपं थोवं जिणइ u, मयं च ज संमवै जत्थ ॥ 1334 ॥ भोगजढे गंमीरे, मवरप कोरा मलिंदे वा। तणुसाइ जागरो बा, झाणट्टाए भयं जिणइ । / 1336 / / लिक्कस्स व खइयरस ब, मूसिगमाई हिं वा निसिच रेत्तिण्। जह सहसा न वि जायै रोमंचुम्भेय चाडो पा॥133न्ना सवि. सेसतरा बाहि, तक्कर-भारविख-सापयाईया । सुष्णाघर-सुसाणेसु य. सविसेसतरा भवे तिविदा ॥ 133 / / देवेहि भेसिमो विय, दिया वरातोव भीमरूवेहिं । तो सत्तमावणाए, वहा मरं निम्मओ सयलं । / 1336 ॥ " इति बृहत्कल्पमाष्यम् । विशेषार्थ द्रष्टव्या वृहत्कल्पटीका पृ. 406 ॥ सटीकः पश्चवस्तुकः 1395-7 अपि द्रष्टव्यः । dnamasawakade e W Page #403 -------------------------------------------------------------------------- ________________ pravacana- saaroddhaare| सटौके परालगते, सन्त्र भय निद्रानयार्थ रात्रौ सप्तेषु सर्वसाधुषूपाश्रय एव कायोत्सर्ग कुर्वतः प्रथमा सचभावना भवति, द्वितीयाद्यास्तूपाश्रयबाह्यादिप्रदेशेषु, आह च 'पढमा उवस्मयपि य बीया बाहिं तैया चउक्क्रमि । सुन्नघरंमि चउत्थी अह पंचमिया मसाणंमि ॥ 1 ॥ " [.क. भाष्य 1335] 'सूत्रभावनया तु निजनामवत्तथा परिचितं सूत्रं करोति यथा दिवा रात्री वा शरीरच्छायाद्य |63 द्वारे एकवसति ॥ 359 ॥ कल्पिका गाथा । 126 1 अस्य नेमकीर्तिसूरिकृता व्याख्या "प्रथमा प्रतिमा उपाश्रये 1 द्वितीया उपाश्रयाद् बहिः 2 तृतीया 'चतुस्के' चत्वरे 3 चतुर्थी शून्यगृहे 4 पश्चमी स्मशाने 5 ॥ ब. क.दीका पृ. 408 ॥ तुलना-पञ्चवस्तुका 1395 टीका च । / 2 तुलना-"जावि य सनाममिय परिचियं सुअं अघिय्-भीन्न्व्न्नाई। कालपरिमाणहे, तहावि खलु तजयं kupnnh॥ ba. ka. mA. 1340 // yadyapi स्वनामेव तस्य श्रतं परिचितम् अनधिका-हीनवर्णादि मनत्यचरम अहीनातरम् आदिशब्दादू अव्याविद्धाक्षरादिगुणोपेतं च तथापि कालपरिमाणहेतोः 'तज्जयं श्रुताभ्यास करोति ॥ 1340 ॥ कथम् ? इति चेदु' उच्यते-उत्सासाओ पाणू त ओ य थोवो तमो विय मुह्त्तो॥ मुहुत्तेहिं पोरिसीओ जाणे निसा य दिवसा य ॥ ब. क. भा. 1341 / / अपराक्तनानुसारेणव सम्यगुच्छ्वासमानं कलयति, तत उच्छ्वासात् 'प्राणः उच्छ्वास-निःश्वासात्मकः, ततश्च प्राणात 'स्तोका' सप्तप्राणमानः, ततोऽपि च स्तोकादु 'मुहूर्तः' घटिकाद्वयमामः, मुहर्तश्च पौरुध्यस्तेन भगवता ज्ञायन्ते ताभिश्व पौरुषीमिर्निशाश्च divasA~zca जानाति ॥134shaa बृहत्कल्पटीका पृ. 406 मेहाइछन्नेसु कि, उमओकाजमहवा ubssge। पेहाइ मिक्ख पंथे, नाहिद कालं विणा छाय्ण्। एगग्गया सुमह निजमराय नेव मिणणम्मि पलिमथो । न पराहीणं नाणं,काले जहमंसचक्खूणं । / सुयमावणाए~ नाणं, सण तबसंजमं च परिणमा । तो उपभोगपरियो, सुयमवहितो समाणे ॥ " इति बृहत्कल्पभाष्ये सटीके 1342-4 / पञ्चवस्तुकः 1368-1401 अपि द्रष्टव्यः । 3 श Page #404 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके एकवसति ॥ 360 ॥ भावेऽप्युच्छ्वास-प्राण-स्तोक-लव-मुहूर्तादिक कालं सूत्रपरावर्तनानुसारेणैव सर्व सम्यगवगच्छति । 'एकत्वभावनया चात्मानं भावयन् 'सङ्घाटिक साध्वादिना सह पूर्वप्रवृत्तानालाप-मूत्रार्थ-सुखदुःखादिप्रश्नमिथः कथादिव्यतिकरानिराकरोति, ततो बाह्यममत्वे मूलत एव व्यवच्छेदिते पश्चादेहोपध्यादिभ्योऽपि । जिनभिन्नमात्मानमवलोकयन सर्वथा तेष्वपि निरभिवङ्गो भवति । बलभावनायां बलं द्विविध-शारीरं मनो । कल्पिकाः धृतिबलं च, तत्र शारीरमपि बलं जिनकल्पार्हस्य शेषजनातिशायिकमेष्टव्यम् , तपःप्रभृतिभिस्तु अपकृष्य गाथा 1 तुलना-"ज वि य पुत्वममत्तं, छिन्नं साहूहि दारमाईसु । आयरियाइममत्तं तहा बि संजायए पकर्3A ॥134shaa 539 दिट्ठीनिवायाऽऽलावे, अवरोप्परकारियं सपडिपुच्छं । परिहास मिहो य कहा, पुव्वयवत्ता परिहवेइ । / 1346 / / तणुईकयम्मि पुव्वं, बाहिरपेम्मे सहायमाईसु । भाद्दारे उहिम्मि य देहे य न सज्जए पच्छा ॥ 134aa pra.A.127 पुत्रि छिन्नममत्तो उत्तरकालं बविजमाणे वि । सामाविय इअरे वा, खुम्भा ददन संगइए । / 1348 ॥ पगत्तमावणाए, न कामभोगे गणे सरीरे वा । सज्ज वेरग्गगो फासेइ अणुत्तरं करणं ॥ 1352 / " इति बृहत्कल्पभाष्यम् । विशेषाधिना द्रष्टव्या बृहत्करपटीका पृ. 410 ॥ पञ्चवस्तुकः 1402-5 अपि दृस्स्त्त्व्य्ः। 2 सवाटकसंङ्घाटक सावादिना-mu0| सङ्घाटिकसाधु0 इति धु. क. टीका पू. 410 ॥ 3 तुलना-"मावो अभिस्संगो सो उपसरथो व अप्पसत्थोपा । नेह गुणो उ रागो, अपसस्थ पसत्थो चेव ॥ 1353 ॥ कामं तु सरीरबलं, हायै तव-नाणभावणाजुअस । देहावचए वि सती, जह होइ धिई तहा जय ॥ 1354 ॥ कसिणा परिसैचमू, जै उट्रिजाहि सोवसग्गा वि । दुद्धरपकरवेगा, मयजणणी अप्पसत्तार्ण ॥ 1355॥ घिणियबद्धकच्छो, जोहे अणाउलो तमन्वहिओ । बलभावणाए धीरो संपुण्ण मणोरहो होइ॥1356॥ घिद-बलपुरस्सरामो, हवंति सम्वा वि मावणा एता । तं तुन विज्जा सहं, ज घीमंतो न साहे ॥ 1357 ॥ " | // 360|| इसि बृहत्कल्पमाष्यम् । पलवस्तुक: 1406.6 पञ्चवस्तुकटीका पृ.201, बृहत्कल्पटीका पृ.411 तश्च द्र्स्स्त्त्व्याः॥ 4 तुलना-वृ.कल्पटीका pR.412pN.1॥ S Page #405 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धार सटीके ॥ 36 ॥ माणस्य यद्यपि शारीरं बलं तथाविधं न भवति तथापि धृतिवनात्मा तथा भावयितब्यो यथा महद्धिरपि परीषडोपमगने बाध्य्ते। | 63 द्वारे एकवसति __एताभिः पञ्चभिर्भायनाभिर्भावितात्मा 'जिनकल्पिकप्रतिरूपो गच्छेऽपि प्रतिवसन्नुपक्ष्या-'ऽहारविषये विविध परिकर्मणि प्रवर्तते, तर यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते, अथ जिन कल्पिका पाणिपात्रलब्धिर्नास्ति ततः 'पतद्ग्रहधारित्वपरिकर्मणि यथायोगं प्रवर्तते, आहारपरिकर्मणि तु तृतीयपौरुष्यामवगाढायां वल्ल-चणकादिकमन्तं प्रान्तं रूक्षं च गाथा 539 1 तुलना-"जिणकप्पियपडिरूवी गच्छे बसमाण दुषित प्रिक्म्म्। ततियं मिक्खायरिया पंत लुहं ममिगहिया".pra.A. इति बृहत्कल्पमाध्यम् 1358 / / 2 "मय द्विविधं परिकम व्याख्यानयति पाणी पडिगगहेण व, सरुचेल निचेल भी जहा मविया । सो तेण पगारेणं, मावेहमणामयं चेय ब-क-मा, 136शा विविध परिकर्म, तद्यथा-पाणिपरिकर्म प्रतिमहपरिकर्म च, अथवा सचे. लपरिकर्म अचेलपरिकर्म c। तत्र यो यथा पाणिपात्रधारकः प्रतिग्रहधारको वा सचेलको भचेलको वा मविता से तेनैव प्रकारेण पाणिपात्रमोजिवादिना अनागतमेवाऽऽत्मानं भाव्य्ति॥1361॥ प्रकारान्तरमाह-आहारे उबाहिम्मि य, महवा दुविहं तु होइ प्रिक्म्म्। पंचमु अ दोसु अग्गह, अभिमाहो अन्न्य्रियाए॥136॥ मयका विविध परिकर्म आहारे उपधौ c|" ......इति बृहत्कल्पटीका पृ. 413 / / बृहत्कल्पचूर्णिरपि द्रष्टव्या वृ.क.TI. पृ. 413 ॥ 3 परिपह. सं. ॥ 4"निएकाव-चणमाई, अंतं पंतं तु होइ वाषण्णं । नेहरहियं तु लूह, जंवा भवलं समावेणं । / इति बृहत्कल्पमाष्यम् । / 1363 / / 127 Page #406 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके एकवा जिनकल्पिका गाथा ॥ 362 ॥ A: 'संसहमसंसट्टा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ 1 ॥ " एतासां सप्तानां पिण्डैपणानां मध्ये आधद्वयवयं शेषाणां पश्चाना मध्यादन्यतरैषणाद्वयाभिग्रहेणाहारं गृह्णाति, तत्राप्येकया भक्तमपरयाऽन्वेषणया पानकमिति !! एवमाद्यागमोक्तविधिना गछान्तर्गतः पूर्वमेवात्मानं परिकर्मयित्वा ततो जिनकल्यं प्रतिपित्सुः समग्रमपि सङ्घ मीलयति, तदभावे स्वगणं तावदवश्यमाह्वयते, ततस्तीर्थकरसमीपे तदभावे गणधरसन्निधाने तदसत्ये च चतुर्दशपूर्वधरसविधे तदसम्भवे दशपूर्वधरान्तिके तदलाभे तु वटा-'श्वत्था-'शोकपादपादीनामासत्ती महत्या विभूत्या जिनकल्पमभ्युपगच्छति, निजपदव्यवस्थापितं सूरि सबालवृद्धं गच्छ विशेषतः पूर्वविरुद्धाश्च क्षमयति, तद्यथा आ असंसृष्टा संसृष्टा उद्धृता तथा अल्पलेपिका । अवगृहिता प्रगृहिता उझितधर्मा च सप्रमी ॥ 1 ॥ 1 संसटुमसंसट्रा उद्धवा अपहा लबडा cev-sN.| 'संसदाऽसंसट्टा उद्धड तह होइ अप्पलेवा य । इति पपस्तु. टीका पृ. 202 आ । मन्मतितर्क प्रकरणवृत्तौ [. 455] अप्पलेविया-इति पात्थ्ः॥ 2 तुलना-तहआए भलेवाडं पंचण्णयरीए भया आहारं । दोण्हणायरीएं पुणो उवहिं च अहागडं चेव ॥ " इति पञ्चवस्तुकः 1412 ॥ 3 तुलना-दिव्याई अगुकूले, संघ असती गणं स्माहूय्। जिण गणहरे य उदस, अभिन्न असती य ब्द्ध्माई"| इति षहत्कल्पमाष्य 1366 / / पश्चवस्तुकः 1417 अपि द्रष्टव्यः । / 4 तुलना-"गणि गणहरं ठवित्ता, स्वामे अगणी उ केवलं खामे । सव्वं च बाज-वुड, पुश्वविरुद्ध विसेसेणं ॥ " इति बृहत्कल्पमाष्यम् 1367 / / पञ्चवस्तुक: 1415 api drssttvyH|| pra.A. 127 // 362 / Page #407 -------------------------------------------------------------------------- ________________ Soni ekavasati प्रवचनसारोद्धारे सटीके "जै किंचि पमाएणं न सुट्ठ मे वट्टियं मए पुचि । तं मे खामेमि अहं निसलो निक्कसाओ y॥1॥ 'आ सपायं कृणमाणा तेऽवि भमिगयसीमा ! खामिति तं जहरिह जहारिई खामिया तेणं ॥ [वृहत्कल्पभाष्यम् 1368-9] निजपदस्थापितसूरेः शेपसाधूनां चानुशास्ति प्रयच्छति, यथा- "पालेजसु गणमेयं अप्पडिबद्धो य होज्ज सव्वस्थ । एमो य परंपरओ तुमंपि अंते कुणसु एवं । / "पुचपक्षण विणयं मा हुपमाएहि विणयजोग्गेसु जो जेण पगारेण उवजुज्जइ तं च जान्नेहि।2। 'तथा 'ओमो समराइणिओ अप्पतरसुओ य मा यणं तुम्भे । परिभवह एम तुम्हवि विसेसओ संपयं पुज्जो।3।" [वृ. क.भा. 1372-1373] जिन कल्पिकाः गाथा ॥ 363 ॥ pra.A. 127 1 अस्य क्षेमकीर्तिमूरिकृता व्याख्या-"यदि किश्चित प्रमादेन' अनाभोगादिना न सुटु 'भे' भवतां मया वर्तितं पूर्व तदु 'भे युष्मान क्षमयाम्यह निःशल्यो निकषायश्च 11368 ॥ इत्थं तेन क्षमिते सति शेषसाधवः किं कुर्वन्ति ? इत्याइतेपि' साधवः आनन्दाश्रपातं कुर्वाणा: 'भूमिगतशीर्षाः क्षितिनिहितशिरसः सन्तः क्षमयन्ति 'यथाई' यो यो रत्नाधिकः स स प्रथममित्यर्थः, तेनाचार्येण 'यथा' यापर्यायज्येष्ठं शामिताः सन्ति इति । / 1366 / / इति वृहत्कल्पटीका पृ.415॥ 2'गंदर्भसुपायं' इति धू.क.मा. 1364 पात्थ्ः॥ 3'खामिति जहरिहं खलु, जहारिह खामिता तेणं' इसि बुक भा.136॥ आ पालयेर्गणमेनप्रतिबद्धश्च भवेः सर्वत्र । एष च परम्परका स्वमप्यन्ते कुर्याः ॥ 4 तुलनावपवित विणय, मा हु पमारहि विजयजोगेसु । जो जेण पगारेणं, उववरजैते च जान्नाहिण्। बहकल्पमाष्यम् 1302॥ ये च तब बहुश्रुत पर्यायज्येष्ठाइयो विनययोग्या:-गौरवास्तेइषु 'पूर्वप्रवृत्तं यथोचि विनयं 'मा प्रमादये:' मा प्रमादेन परिहापयेः । यश्च साधुर्येन तपः-स्वाध्याय-वैयावृत्त्यादिना प्रकारेण 'उप युज्यते' निराप्रत्युपयोगमुपयाति 'तंच जानीहि तं तथैव प्रवर्तयेत्यर्थः ॥1372॥इतिबृह्त्क्स्प्त्तीका पू. 416 ॥ 5 तुलना- मध साधूनामनुशिष्टिं प्रयच्छति ओमो समराइणिओ , अप्पतरसुओ भ मा य गं तुन्मे। परिभवह तुम्ह आ Page #408 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके जिन SARANANNabaleisualAMILAAMIRIRawwwwwwamana इत्यादिशिक्षा दवा 'गच्छाद्विनिर्गते चक्षुर्गोचरातीते तस्मिन्नानन्दिताः साधवः प्रतिनिवर्तन्ते, एवं च प्रतिपन्नजिनकल्पो यत्र 'ग्रामादौ मासकल्पं चतुर्मासकं वा करिष्यति तत्र षट् भागान् ग्रामादेः । एकवसति कल्पयति, ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, भिक्षाचर्या ग्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति, चतुर्थपौरुषी तु यत्रावगाहते तत्र नियमादवतिष्ठते, कल्पिका मक्तं पानकं च पूर्वोक्तषणाद्वयाभिग्रहेणालेपकदेव गृह्णाति, एपणादिविषयं मुक्त्वा न केनापि साधं गाथा जल्पति, उपसर्ग-परीपहान सर्वानपि सहत एत्र, रोगेऽपि चिकित्सा न कारयत्येव, तद्वेदना तु सम्यगेत्र विषहते, एकाक्येव च भवति, अनापाता-असंलोकादिदशगुणोपेत एव स्थण्डिले उच्चारादि करोति, जीर्ण pra.A. ॥ 364॥ 127 एसो, बिसेसओ संपयं पुलो बृहत्कल्पमा. 1373 ॥ भवमोऽयं समरास्निकोऽयं अल्पतरश्रुतो वाऽयमस्मदपेक्षया, अतः किमर्थमस्य आज्ञानिर्देशं वयं कुर्महे ? इति मा यूयममु परिभवत । यत एष युष्माकं साम्प्रतमस्मस्थानीयत्वाद गुरुतरगुणाधिकत्वाच्च विशेषतः पूज्यः,न पुनरवज्ञातुमुचित इति माया" ॥ 1374 / / इति बृहत्कल्पटीका 1 तुलना-"निच्चेले सचेले वा गकछारामा विणिग्गए तम्मि । चक्खुविसयं अईए अयंति माणदिया साहू" ॥ इति बहत्कल्पमा. 1376 / 2 तुलना छठवीडीओ गाम का एशिक्कियं तु सो अहह । बजे होइ सुई, मनिययवित्तिस्स कम्माई" इति ब. क. भा. 1400 / / 3 मागान कल्पयति-जे. सं. ॥ 4 तुलना-"उच्चारे पासवणे उसमां कुणैथंडिले पढमे । तस्थेष य परिजुण्णे कयकि-रुषो उजाई बत्थे" / / इति ब. क. भा. 1389, पलवस्तुका 1435 ॥ / / 364 // . . . :...-ME . E NE Page #409 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 365 ॥ एकवसति जिनकाल्पिका गाथा वस्त्राणि च तत्रैव त्यजति, 'प्रमार्जनादिपरिकमीवराहतायां सती तिष्ठति, यद्युपविशति तदा नियमादुत्कटुक एव न तु निषायामौपग्रहिकोपकरणस्यैवाभावात् , मासकल्पेनैव चायं विहरति, मत्तमतङ्गजव्याघ्रसिंहादिके च संमुखे समापतत्युन्मार्गगमनादिना ईर्यासमिति न भिनत्ति, 'श्रुतसम्पदपि चास्य जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, तत्र हि न्यक्षेण कालपरिज्ञानम् , उत्कर्षतस्तु असम्पूर्णानि दश पूर्वाणि, प्रथमसंहननो वचकुडधसमानावष्टम्भश्वायं भवति, लोचं चासौ नित्यमेव विधत्ते, 'आवश्यकी-नषेधिकीमिथ्यादुष्कृत-गृहिविषयपृच्छोपसंपलक्षणाः पश्च सामाचार्योऽस्य भवन्ति, "अन्ये त्वाः-आवश्यकीनैषेधिकी-गृहस्थोपमम्पल्लमणास्तिन एव, आरामादिनिवासिन ओषतः पृच्छादीनामपि असम्भवादित्यायन्याऽपि जिनकल्पिकानां सामाचारी कल्पग्रन्थादेखगन्तव्या । / 1 तुलना असमत्त अपरिकम्मा नियमा जिणकराण बसहीओ ॥ " इति बृह्त्क्ल्प्.136.1॥ तुल्ना-पाव्स्तुक्ः1436॥ 2 "अत्रैव विधिविशेषमाह-उकुडुयामणसमुई, करेइ पुढवीसिलाइसक्वेसे । पडिवो पुण नियमा, उक्कुडुओ केर उ मयंति ॥ 2364 ॥ तं तु न जुज्जा जम्हा, अर्णतरो नत्थि भूमिपरिमोगो । तम्मि य हु तस्स काले ओवग्गहितोवही नस्थि ॥ 1365/" इति बृहत्कल्पमाष्यम् ॥ 3 तुलना आयारवस्थुतैयं जहन्नयं होइ नवमपुवस्स । तहियं कालण्णाणं, दस उक्कोसेण मिनाई' ॥ इति बृ.क-मा. 1985, पञ्चवस्तुकः1429 ॥ 4 तुलना-"आवसि निसीहि मिच्छा, मापुनछुवसंपदं च गिहिएसु । अन्ना सामायारी न होति से सेसिया प्ण्च्"| इति वृ. क. मा. 1376 ॥ पञ्चवस्तुकः 1423 ॥ 5 तुलना-"आदेशान्तरमाह-"आवासियं निसीहियं motta'ubasaMpayaM च गिहिएमु । सेसा सामायारी, न होति जिणकपिए सत्त" / / इति वृ. क. भा. 1380 ॥ पश्चवस्तुकः 1424 ॥ 6 बृहत्कल्प. पू. 417 तः द्रष्टव्यम् । पचवस्तुकः पू. 203 तः drssttvyH॥ pra.A. 128 ladakitnam Page #410 -------------------------------------------------------------------------- ________________ ___ तथा जिनकल्पिकस्थितिप्रतिपादनार्थ सोपयोगत्वात् कानिचिद् द्वाराणि दयन्ते, 'तद्यथा-क्षेत्रप्रवचनसारोद्धारे । द्वारं 1 कालद्वारं 2 चारित्रद्वारं 3 तीर्थद्वारं 4 पर्यायद्वारम् 5 आगमद्वारं 6 वेदद्वारं 7 कल्पद्वारं सटीके लिङ्गद्वारं 9 ध्यानद्वारं 10 गणनाद्वारम् 11 अभिग्रहद्वारं 12 प्रवाजनाद्वारं 13 निष्प्रतिकर्मताद्वारं 14 भिक्षाद्वारं 15 पथद्वार 16 चेति, तत्र तीर्थ पर्याया-'ऽगम-वेद-ध्याना-'भिग्रह-प्रवज्या-निष्प्रतिकर्पता-भिक्षा-पथद्वाराण्येकोनसप्ततितमे परिहारविशुद्भिद्वारे यथा वक्ष्यन्ते तथैवात्रापि यानि । क्षेत्रद्वारे जन्मना सद्भावेन च पञ्चदशस्वपि कर्मभूमिषु, संहरणेन त्वकर्मभूमिष्वपि भवति 'कालद्वारे अवसर्पिण्या जन्मना तृतीय चतुर्थारकयोरेव व्रतस्थस्तु पञ्चमारकेऽपि, उत्सर्पिण्यां तु व्रतस्थस्तृतीय-चतुर्थारकयोरेव, जन्मना तु द्वितीयारकेऽपि, प्रतिभागकाले तु दुप्पमसुषमारूपे जन्मतः सद्भावतश्च प्राप्यते, विदेहेष्वपि जिनकल्पिकानां 63 द्वार एकवसदि जिनकल्पिका गाथा pra.A. 128 1 तुलना-"खेत्ते काल चरितो, तित्थे परियाय भागमे वेए । कप्पे लिंगे लेसा, झाणे गणणा अभिगहा y॥ पवारण मुडावण, सणसाऽऽन्ने वि से अणुम्घाया । कारण निप्पडिकम्मे, मतं पंथो य सइयाय" इति बृहत्कल्पमा..1413-14143, पचवस्तुकः 1483-1484 ॥ 2 13 निष्प्रतिकर्मताद्वारं 14 पथद्वारं 15 मिक्षाद्वारं चेति-सं. / / 3 तुलना-"जम्मण-संतीभावेसु होज्ज सव्वासु कम्मभूभीसु । साहरणे पुण भइयं कम्मे व भकम्मभूमे वा" इति ब. क. मा. 1415 ॥ 4 तुलना-"ओसपिणीइ दोसु. जम्मणतो तीसु संतीमावेणं । उस्सपिणि विवरीया, जम्मणतो संतिमावे य ॥ 1416 / नोसपिणिस्सप्पे मवंति परिमागतो चरस्थम्मि । काले पलिमागेसु य साइरणे होंति सब्जेसु" इति ॥ . क. मा. 1410aa विशेषार्थ बृहत्कल्पढीका द्रष्टव्या pa, 424 ॥ Sunny www. ba ng........... ... .. . Page #411 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 367 ॥ pra.A. सद्भावात * संहरणेन पुनः सर्वस्मिन्नपि काले प्राप्यते, 'चारित्रद्वारे प्रतिपद्यमानका सामायिक-सछेदोपस्था- / 63 द्वारे पनीययोरेव, मध्यम विदेहतीर्थकृतां सामायिके प्रथम पश्चिमजिनयोस्तु छेदोपस्थापनीये, पूर्वप्रतिपन्नस्तु । एकवसतिसूक्ष्मसम्पराय-यथारख्यातचारित्रयोरपि, म चोपशमश्रेण्यामेव, न तु क्षपकश्रेण्याम् , "तज्जम्मे केवलपडि- जिनसेहभावाओ' [पञ्चवस्तुकः 1498] इति वचनात् । कल्पद्वारे स्थितकल्पेऽस्थितकल्पे च भवति, लिङ्ग कल्पिकाः द्वारे प्रतिपद्यमानको द्विविधेऽपि द्रव्य भावरूपे लिङ्गे भवति, पूर्वप्रतिपन्नस्तु भावलिङ्गेऽवश्यमेव, गाथा द्रव्यालङ्गे तु भाज्यो ऽहतजीर्णतादिभिः कदाचिद् द्रव्यलिङ्गस्याभावात् , 'गणनाद्वारे प्रतिपद्यमानका जघन्यत एकादय उत्कर्षतः शतपृथक्त्यम् , पूर्वप्रतिपन्नाः पुनर्जघन्यत उत्कर्षतश्च सहस्रपृथक्त्वम् , केवलमुन्कृष्टाजघन्यं लघुतरम् , इत्याद्यन्यदपि जिनकल्पिकस्वरूपं समयसमुद्रादवसेयमिति । 128 सम्प्रति मूत्रमनुश्रियते. जिना-गच्छनिर्गतसाधुविशेषाः तेषां कल्पः-समाचारस्तेन चरन्तीति जिनकल्पिकाः, ते च जिनकल्पिकसाधयः उन्कर्पत एकस्यां बसती सप्त भवन्ति, अधिका-अष्टादयः कथमपि 1 तुलना-"पढमे वा बीये वा, पडिवजाइ संजमम्मि जिणकप्पं । पुस्वपहिवनभो पुण, अन्नयरे संजमे होज्जा' इति वृ. क. मा. 1418 ॥ 2 "तज्जन्मन्यस्य केवल प्रतिषेधभावादिति गाथार्थः" / इति पञ्चवस्तुटीका पृ.213॥ तुलना-"ठियमद्रियम्मि कप्पे, लिंगे भयणा दबलिंगेणं" इति ब. क. भा. 1421 ॥ पञ्चवस्तुकः 1501 ॥ 4 "इमरंतु जिण्णभावाइपहिं सययं न होइवि कयाई । ण व तेण विणाषि तहा जायै से भाव्प्रिहान्नी"| इति पंचवस्तुक: 1502 / / 5 तुलना-"परिवत्ति सयपुर, सहसपुहुत्तं च फिव्न्ने"॥ इति बुक्मा.1422॥ पञ्चवस्तुका 1507.8 तुल्नीय्ः॥ Page #412 -------------------------------------------------------------------------- ________________ अ . ..... प्रवचन सटीके ॥ 36 ॥ कदाचनापि न भवन्ति, यद्यपि चैकस्यां बसतावुत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति तथापि परस्परं न । भाषन्ते, *धर्मवार्तामपि न कुर्वन्ति * वीथ्यामपि चैकस्यामेक एवं जिनकल्पिकः प्रतिदिनमटति, न पुनर- / | सुन्तिका पर इति, उक्तं च "एक्काए वमहीए उकोसेणं वसति सत्त जिणा । अबरोप्परसंभासं वैति अन्नोग्नवीहिं च ॥ 1 ॥ ब.क. भा. 1412] ॥ 539663 // 548 'छत्तीसं 'सरिगुण' ति चतुःषष्टं द्वारमाह--- प्र. A. "अहविहा गणिसंपय चौरगुणा नवरि हुति बत्तीसं .............. विणओ य चउन्भेओ लसीस गुणा इमे गुरुणो ॥ 540 ॥ आपार सुय 2 सरीरे 3 वयणे 4 वायण 5 "एएस संपया खलु अवमिमा संगहपरिण्णा 8 (1) ॥ 41 ॥ * चिद्वयमध्यवर्तीपाठः नास्ति जे. सं.IIM एकस्यां बसतो उत्कर्षतो वसन्ति सप्त जिनाः । परस्पर संभाष त्यजन्ति अन्योऽन्यकीथि च ॥ 11 तुलना-"वीहिए एक्काए एक्को रिचम पैदिणं अडै एसो । अण्णो भणति भयणा सा य जुत्तिस्खमाणेआ |1476 / / एएलि सत्त धीही एतो किचल पायसो जसो मणिमा । / कह नाम अगामा ? हविज गुणकारणं णिमा ॥ 14 ॥ इसइणो अजमेए वीहिविभाग अओ विभाग्ति। ठाणाई एहि धीरा समयपसिद्धहि लिंगहि । / " 1481 ॥ इति पञ्चवस्तुकः । / 2 जणा-इति बृहत्कल्पमा. 1412 / पञ्चवस्तुकः 1478 / / 3 मन्नान्न मु. / / 4 सूरिन्न्गुन्न्त्ति-मु.॥ 5 तुलना-सम्बोधप्रकरण 3-18 ॥6ग्न्निस्ण्पि-जे ॥ .. .. 7 चउग्गुणा hu~ti नबरि बत्तीस-ता. ॥ 8 एएउ-सा.॥ 90पइण्णा-जे. ता.| परिना. धर्मरत्नप्र.दे.टीका । / MARI Page #413 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटोके मूरिगुणाः गाथा 540 ॥ 369 ॥ 5. 548 चरणजुओ मयरहिओ अनिययवित्ती अचंचलो चेव (4) / जुगपरिचिय 'उस्सग्गी उदत्तघोसाइ 'विन्नेओ (8) ॥ 542 ॥ चौरंसोऽकुटाई बहिरत्तणज्जिओ तवे सत्तो (12) / वाई mahuratta'nissiya फुडवयणो संपया वयणे (16) ॥ 543 ॥ 'जोगो परिणयवायण निजविया धावणार निव्वहणे (20) / ओग्गह 'ईहावाया धारण मैसंपया चौरो (24) ॥ 544 ॥ सी पुरिसं 'वित्तं वत्थु नाउ' 'पौंजए वायं (28) / गणजोग्गं संसत्तं सज्झाए सिक्वणं जाणे (32) ॥ 545 / / आयारे सयविणए विविखवणे चेव होइ "योधव्वा । 'दोसस्स परीघाए विणए चौहेस पनिवत्ती (36) ॥ 546 ॥ सम्मत्त-नाण-चरणा पत्तेयं अट्ठाट्ठभेइल्ला । धारसभेओ य तवो सूरिगुणा hu~ti छत्तीसं (2) ॥ 547 ॥ pra.A. RAA 1 सस्सगोता. / / 2 बिन्नेया-ता. 11 3 क्य्न्नेत्ति-मु.॥ 4 जोग्गे-जे.| जोगे-ता.॥ 5 ईद उवाया-ता.॥ 6 चुरोत्ति-मु.॥ 7 खेत्त्ण्-मु.॥ 8प्मोजे-मु.॥ तुलना-धर्मरत्नप्र. दे. टीका गाथा 126 1.2903 / / 10बोधवे-ता, ॥ 11 दोसस्य य निम्घाए इति धर्मरत्नप्र. दे.TI.गाथा 126 पृ. 290 ॥ 12 अथवा सम्मत्तताः ॥ | ॥ 36 ॥ .... .:.: ". Page #414 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके - ॥ 37011 548 आयाराई अह उ तह व प बसविहो य ठियकप्पो । बारस तव छावरसग सूरिगुणा हुति छत्तीसं (3) ॥ 548 ॥ ..... [तुलना-सम्बोध प्रकरण 3199-100] प्रिगुन्न्। गाथा "अट्ठविहेऽत्यादिगाथानवकम् , गुणानां साधूनां वा गण:-समुदायो भूयानतिशयवान् वा यस्यास्ति स गणी-आचार्यस्तस्य सम्पत्-समृद्धिर्भावरूपा गणिसम्पत् , सा आचारादिभेदादष्टविधा, केवलमेकैकस्याश्चतुर्भेदत्वेन चतुर्मिगुणने द्वात्रिंशभेदाः, विनयश्रतुर्भेदस्तत्र प्रक्षिप्यते, तत एते गुरोः pra.A. आचार्यस्य पत्रिंशद् गुणा भवन्ति ॥ 540 ॥ 129 तत्रादौ सम्पद इमाः-'आयारेऽत्यादि, आचारश्च श्रुतं च शरीरं चेत्येकवद्भावादाचार-श्रतशरीरम् , तथा पचनम् , प्राकृतत्वादेकारः, वाचना, मतिः, प्रयोगमतिः, एतेषु विषये सम्पत् , तथाहिआचारसम्पत् 1, श्रुतसम्पत् 2, शरीरसम्पत् 3, वचनसम्पत् 4, वाचनासम्पत् 5, मतिसम्पत् 6, प्रयोगमतिसम्पत् 7, अष्टमी च संग्रहपरिबासम्पत् 8 | तत्र आचरणमाचार:-अनुष्ठानं तद्विषया स एव वा सम्पद्-विभूतिस्तस्य वा सम्पत्-सम्पत्तिः प्राप्तिराचारसम्पत् , एवमग्रेऽपि व्युत्पत्त्यर्थो भाव्नीय्ः॥541॥ सा चतुर्धा,यथा-'चरणयुतो मदरहितोऽनियतवृत्तिरचञ्चलश्चेति',तत्र चरणं-चारित्रं व्रत-श्रमणधर्मेत्यादिः सप्ततिस्थानस्वरूपं तेन युतो-यूक्तश्चरणयुतः, 'अन्यत्र तु 'संयमध्रुवयोगयुक्तते' त्येवमिदं पठ्यते, तत्राप्यः ॥ 370 ॥ 1 'भट्टविहा गाहा'-सं. ॥ 2 तुलना- "संयमधु वयोगयुक्तता-चरणे नित्यं समाध्युपयुक्ततेत्यर्थः । " इति धर्मरत्नः । / प्रकरणदे.टीका गाथा 126, पृ.210॥ REAR : COEHNA Page #415 -------------------------------------------------------------------------- ________________ ............. .......... MIRROSAAR प्रवचनसारोद्धारे सटीके गाथा ॥ 372 / / 123 यमेव परमार्थः, यतः संयमः-चारित्रं तस्मिन् ध्रुवः-नित्यो योगः-समाधिस्तेन युक्तता, तत्र सततोपयुक्ततेत्यर्थः, तथा मदः-जाति-कुल-तपः श्रुताधुद्भवै रहितो मदरहितः, प्रन्थान्तरे तु "'असंपग्गह" इति पठ्यते, तत्रापि स एवार्थः, यतः समन्तात्प्रकर्षण-जाति-श्रुत-तपोरूपादिप्रकृष्टतालक्षणेनात्मनो सरिगुणा ग्रहणम्-अहमेव जातिमानित्यादिरूपेणावधारणं सम्प्रग्रहः,न तथा असम्प्रग्रहो जात्याद्यनुरिसक्तत्वमित्यर्थः, अनियतवृत्तिः-ग्रामादिष्वनियतविहारस्वरूपता, तथाऽचश्चलो-वशीकुतेन्द्रियः, 'अन्यत्र तु 'वृद्धशीलता' 548 इत्येवं पठयते, तत्र वृद्धशीलता-मधि मनजिन्ड पानिलीमनोयोइने पनि वर्तमानस्यापि निभृतस्वभावता निर्विकारतेतियावत् , यतः-"मनसि जरसाऽभिभूता जायन्ते यौवनेऽपि विद्वांसः । मृढधियः पुनरितरे भवन्ति वृद्धत्वभावेऽपि ॥ 1 ॥ " / तथा श्रुतसम्पच्चतुर्धा, यथा-तत्र 'sUcanAnsUtra'miti 'युगो'-युगप्रधानागमः, परिचितसूत्र:क्रमोत्क्रमवाचनादिभिः स्थिरसूत्रः, 'उत्सर्गी'-उत्सर्गा-'पवाद-स्वसमय-परसमयादिवेदि, 'udAttapoSAdi'udAtA-'नुदात्तादिस्वरविशुद्धिविधायी, 'अन्यत्र बहुश्रुतता 1, परिचितसूत्रता 2, विचित्रसूत्रता 3, घोस्स्-| विशुद्धिकरणता 4 चेति पठयते, अर्थस्तु स एव ॥ 542 ॥ शरीरसम्पदं चतुर्विधामाह-'चौ' इत्यादि, तत्र चतुरन-आरोह-परिणाइयुक्तो दैर्ध्य-विस्ताराम्या 1 asNprggh-sN.| "तुलना-मसंप्रमह आत्मनोजात्याच त्सेक्रूपाप्व्र्ज्ञ्म्|" इति धर्मरत्नप्र.दे-TI.गाथा26 पृ.210 / / 2 तुलना वृदशीलता वपुर्मनसो निर्विकारता' / धर्मरत्न प्र. देवेन्दसूरिकृत टीका- पृ. 220 / 3 तुलना-धर्मरत्नप्र. दे. टीका गावा 126 पृ. 260AIL . ॥ 37 // Page #416 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 372 ॥ लक्षण-प्रमाणसहितायां युक्त इतियावत्, तथा 'अकण्टादि: ' - सम्पूर्णपाण्यादिः, तथा 'बधिरत्वादिवर्जितः - अविकलसकलेन्द्रियः, तथा दृढसंहननत्वेन बाह्याभ्यन्तरभेदभिन्ने तपसि शक्तः समर्थः, 'अन्यत्र तु आरोह- परिणाहयुक्तता 1, 'अनवत्राप्यता 2, परिपूर्णेन्द्रियता 3, स्थिरसंहननता 4 चेति पठ्यते, तत्रापि स एवार्थः केवलमविद्यमानमवत्राप्यम् - अचत्रपणं लज्जनं यस्य सोऽयमनवत्राप्यो यद्वा अवत्रापयितु' लज्जयितुमर्हः शक्यो वा अत्राप्यो - लज्जनीयो न तथाऽनवत्राप्योऽहीनसर्वाङ्गत्वेनाऽलज्जाकर इत्यर्थः । वचनसम्पचतुर्धा, तद्यथा- 'vAI'tyAdi, वादी मधुरवचन: अनिश्रितवचनः स्फुटवचनश्चेत्येषा 'वचने' वचनविषये सम्पत्, तत्र वदनं वादः स प्रशस्तोतिशायी वा विद्यते यस्य स चादी आदेयवचन इत्यर्थः तथा प्रकृष्टार्थप्रतिपादकमपरुषं सुस्वरता- गम्भीरतादिगुणोपेतमत एव श्रोतृजनमनः प्रीणकं वचनं यस्य स मधुरवचन:, तथा राग-द्वेषादिभिरनिश्रितम् - अकलुषं वचनं यस्य सोऽनिश्रितवचनः स्फुटं - सर्व जनसुबोधं वचनं यस्य स स्फुटवचनः, 'अन्यत्र तु आदेयवचनता 1, मधुरवचनता 2, अनिश्रितवचनता 3, असन्दिग्धवचनता 4 येति पठ्यते, अर्थः प्राग्वदेव ॥ 543 ॥ अथ वाचनासम्पच्चतुर्धा, तद्यथा - 'जोगो' इत्यादि, तत्र परिणामिकत्वादिगुणोपेतान् शिष्यान् विज्ञाय यस्य यद्योभ्यं सूत्रं तत्तस्यैवोदिशन् समुद्दिशन् वा योग्यवाचनः, अपरिणामिकादावपक्कपटनिहितजलोदाहरणतो दोपसम्भवात् तथा पूर्वप्रदत्तमूत्रालापकान् शिष्यस्य सम्यक्परिणमय्य ततोऽपरा - 'परालापकानां 1 तुलना-धर्मरत्नप्र दे-टीका गाथा 126 पृ. 240 ॥ 2 "अनवत्रता अलञ्जनीयाङ्गवा" / इदि धर्मरत्नप्र. दे. टीका गाथा 126 260 ॥ 3 तुलना-धर्मरत्नप्र. दे. टीका गाथा 126 पृ. 260 ॥ 64 द्र सूरिगुण गाथा 540 548 pra.A. 129 // 372 // Page #417 -------------------------------------------------------------------------- ________________ pravacana सारोद्धा सटीके ॥ 373 ॥ वाचनां पुनः पुनः प्रयच्छन् परिणतवाचनः तथा 'वाचनायाः' - व्याख्यानस्य 'निर्यापयिता' - निर्वाहकः, शिष्यसमुत्साहनेन झटित्येव ग्रन्थं समर्थयते न पुनरपान्तराले एवमेव मुञ्चतीत्यर्थः, तथा 'nirvAhaNo'fransosrthasyeti शेष:, पूर्वा-परसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतः सम्यगर्थं निर्गमयतीति भावः, 'ग्रन्थान्तरे त्वेवं दृश्यते - विदित्वोद्देशनम् 1, विदित्वा समुद्देशनं- परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः 2, परिनिर्वाप्य वाचना- 'पूर्वदत्तालपकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः 3, 'अर्थनिर्यापणा अर्थस्य पूर्वा 'परसाङ्गत्येन गमनिकेत्यर्थः 4 ॥ अथ मतिसम्पच्चतुर्धा तद्यथा- 'उग्गहे ऽत्यादि, अवग्रहः, ईहा, अवायः, धारणा च, अवग्रहादीनों व स्वरूपं पोडशोत्तरद्विशततमद्वारे वक्ष्यते ॥ 544 ॥ तथा प्रयोगः - अत्र वादादिप्रयोजनसिद्धये व्यापारः तत्काले मतिः- वस्तुपरिच्छित्तिः प्रयोगमतिः, तत्सम्पच्चतुर्धा, तद्यथा - 'सप्ति' इत्यादि, शक्ति पुरुषं क्षेत्रं वस्तु व ज्ञात्वा वादं प्रयुञ्जीत, तत्र 'शक्तिज्ञानं वादादिव्यापारकाले किमु वावदुकं वादिनं जेतु N मम शक्तिरस्ति न वेत्यात्मीयस्वरूप पर्यालोचनम्, "पुरुषज्ञानं किमयं प्रतिवादी पुरुषः सौगतः साङ्ख्यो वैशेषिकोऽन्यो वा, तथा प्रतिभादिमानितरो " 1 तुलना-धर्म रत्नप्र.दे. टीका गाथा 126 पृ. 210 B 2 पूर्वदत्ताकाका0 मु. ॥ 3 'अर्थ निर्वापणा' इति धर्मरत्नप्र. दे. टीका गाथा 126 1. 290 B ॥ 4 प्रयोजन सिद्धन सिद्धये सं. 11 शक्तेनं ॥ 6 तुलना-धर्मरत्नप्र. दे. टीका गाथा 126 पृ. 290 ॥ 64 द्वारे सूरिगुणा गाथा 540 548 pra.A. 130 ||373 // Page #418 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीक ॥ 374 ॥ वेत्यादिपरिभावनम्, क्षेत्रज्ञानं किमिदं क्षेत्रं मायाबहुलमन्यथा वा, तथा साधुभिर्भावितमभावितं . वेत्यादिविमर्शनम्, वस्तुज्ञानं किमिदं राजामात्यादि सभासदादि वा वस्तु दारुणमदारुणं वा, भद्रकमभद्रकं वेण्यादिनिरूपणम् । तथा सङ्ग्रहः-स्वीकरणं तत्र परिज्ञानं नाम - अभिधानं सङ्ग्रहपरिज्ञा, तत्सम्पच्चतुर्धा, तद्यथाऽगणेत्यादि, तत्र गणस्य गजस्य बाल- दुर्बल-ग्लान- बहुयतिजनादिलक्षणस्य निर्वाहयोग्यक्षेत्रग्रहणं गणयोग्य सङ्ग्रहसम्पत् प्रथमा 1 तथा भद्रकादिपुरुषं प्रति तदनुरूपदेशनादिकरणेन संसक्तसम्पद् द्वितीया 2, ग्रन्थान्तरे तु निषद्यादिमालिन्यपरिहाराय पीठ फलकोपादानात्मिका द्वितीया सम्पदुक्ता, न चैतानि पीठादीनि न गृह्यन्ते समये ग्रहितत्वात् तथा च जीतकल्पे 5 पीठ - फलगाइगहणे न उ मैलिंती निमिज्जाई । वासासु विसेसेणं अन्नकालं तु गम्मएऽन्नत्थ ॥ 1 ॥ पाणा सीयल कु थाइयाय तो महण वासासु । " तथा यथासमयमेव स्वाध्याय-प्रत्युपेक्षणा- भिक्षाटनोपधिसमुत्पादनात्मिका स्वाध्यायसम्पत्तृतीया, तथा गुरुप्रवाजका 'ध्यापक- रत्नाधिकप्रभृतीनामुपधिवहन-विश्रामणाऽभ्युत्थान- दण्डकोपादानादिशिक्षणात्मिका शिक्षोपसङ्ग्रहसम्पच्चतुर्थी, इत्येवं चतुर्विधां संग्रहपरिज्ञासम्पदं जानीयात् । दर्शिता अष्टापि प्रत्येकं चतुर्विधा गणिसम्पदः ॥545 ॥ 1 तुलना - " सङ्ग्रहः स्त्रीकरणम्, तत्र परिज्ञानमष्टमी सम्पत्, सा चतुर्धा, तथाहि पीठफलकादिविषया, बालादियोग्यक्षेत्रविषया, यथासमयं स्वाध्यायादिविषयाः यथोचितविनयादिविषया चेति । " इति धर्मशल प्र.दे. टीका गाथा 126 व 290B । 5 पीठ फलकादिग्रहणे नेत्र मलिन्यन्ते निश्वादीनि । वर्षासु विशेषेण अन्यकाले तु गम्यतेऽन्यत्र । / 1 / / प्राणाः शीतलं कुन्ध्वादिकाश्च ततो महणं वर्षासु ॥ 2 शिष्योप0 saM0 ॥ 64 द्व सूरिगुण गाथा 540548 प्र. A. 130 ॥ 374 // Page #419 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 375 / / worsh इदानीं 'चतुर्विधं विनयमाह-' 'आयेऽत्यादि, आचारविनयः श्रुतविनयो विशेषणविनयों दोषपरिघातविनयश्चेति विनयत्रिषये एआ चतुर्धा प्रतिपत्तिर्भवति, तत्र आचारो- व्रतिनां समाचारः स एव. विनीयते- अपनीयते कर्मानिनेति 'विनयः आचारविनयः, स चतुर्धा, यथा-संयमसामाचारि, तपः सामाचारि, गणसामाचारी, एकाकिविहारसा माचारि च । तत्र संयमं स्वयमाचरति परं च ग्राहयति तत्र च सीदन्तं स्थिरीकरोति तत्रोद्यतं चोप हतीति संयममामाचारी ?, पाक्षिकादिषु तपःकर्म स्वयं करोति परं च कारयति भिक्षाचर्यां स्वयमनुतिष्ठति परं च तस्य नियुङ्क्ते इति तपःसामाचारी 2, प्रत्युपेक्षणा - बालवृद्धादिवैयावृत्त्यादिकार्येषु स्वयमुद्यतोऽग्लान्या गणं प्रेरयतीति गणनामाचारी 3, एकाकिविहारप्रतिमांस्वयं प्रतिपद्यते परं च ग्राहयतीति एका विहार सामाचारी 4 / "श्रुतविनयोऽपि चतुर्धा, सूत्रवाचनां ददाति 1, अर्थ व्याख्यानयति 2, हितं वाचयति, हितवाचना च तदैव भवति यदा सूत्रमर्थं तदुभयं च पारिणामिकादिगुणोपेतं शिष्यं परिभाव्य यद्यस्य योग्यं तत्तस्यैव ददाति 3, सूत्रमर्थं वा निःशेषं परिसमासिं यावद्वाचयति नानवस्थिततयाऽपान्तरालेऽपि मुखतीति 4 / 1 चतुर्द्धा विनय0 saM0 ॥ 2 आधार सुय विणए इत्यादि सं. ॥ 3 विनयः स चतुर्धा जे. ॥ 4 तुलना-धर्मरत्न. टीका गाथा 126 पृ. 260 ॥ 5 तपः समा. मु. ॥ 6 पक्षिका0 saM0 ॥ 7 तुलना-धर्मरत्नप्रवे. टीका गाथा 126 पृ.261 ॥ 64 सूरिगु गाथा 540 548 प्र. आ ॥ 37 Page #420 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके गाथा 540 विक्षिप्यते इति विक्षेपणं तदेव विनयो विक्षेपणविनयः, 'स चतुर्धा, तत्र मिथ्यादृष्टिं मिथ्यामार्गाद्विक्षिप्य सम्यक्त्वमार्ग ग्राहयतीत्येक 1, सम्यग्दृष्टिं तु गृहस्पं गृहस्थभावाद्विक्षिप्य प्रवाजयतीति द्वितीया 2, सम्य- / मरिगुणा क्वाचारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव व्यवस्थापयतीति तृतीयः 3, स्वयं च चारित्रधर्मस्य । यथैवाभिवृद्धिस्तथैव प्रवर्तते अनेषणीयपरिभोगादित्यागेन एषणीयपरिभोगादिस्वीकारेण चेति चतुर्थः 4 / दोपा:-क्रोधादयस्तेषां परिघातो-निर्घातना स एव विनयो दोषपरिघातविनयः, 'स चतुर्धा, क्रुद्धस्य 548 देशनादिभिः क्रोधनिर्घातनमित्येकः 1, कषाय-विषयादिभिदुष्टस्य तद्भावविनिवर्तनमिति द्वितीयः 2, pra.A. भक्त-पानादिविषयायाः परसमयविषयाया वा काङमाया निवर्तनमिति तृतीयः 3, स्वयं च क्रोधदोषका सारहितस्य सुप्रणिहितस्य प्रवर्तनमिति चतुर्थः 4 / तदेवमेते सर्वेऽपि षट्त्रिंशद्गुणा गुरोर्भवन्ति । / 546 ॥ ___अथवा इत्थं पटांत्रंशद्गुणा गुरोर्भवन्ति, तत्राह-सम्मत्तेऽत्यादि, सम्यक्त्वस्य-दर्शनाचारस्य निःशङ्कितादयः, ज्ञानस्य-ज्ञानाचारस्य काल-विनयादयः, चरणस्य-चारित्राचारस्य ईसिमित्यादया, प्रत्येकमष्टावष्टौ मेदा मिलिताश्चतुर्विशतिः, तपसश्च बाह्याभ्यन्तरभेदभिन्नस्य प्रत्येकं षड्विधत्वेन अनशनादयो द्वादश भेदाः, सर्वमीलने च पत्रिंशद्भवन्ति ॥ 547 ॥ ____अथ भङ्गयन्तरेणापि गुगेः षट्त्रिंशद्गुणानाह-'AyArAI'tyAdi, आचारा:-श्रुतादयः प्राग्व्यावर्णितस्वरूपा अविवक्षितस्वस्वभेदा अष्टौ गणिसम्पदः, तथा "आचेलक्कु 1 देसिय 2 सिज्जायर 3 रायपिंड 4 कीकम्मे 5 / वय 6 जेट्ठ 7 पडिक्कमणे 8 | ॥ 376 ॥ 1 तुलना-धर्मरत्नप्र.दे-टीका गाथा 126 पृ.291 ॥ ॥ 2 तुलना-धर्मरत्नप्र. बीका गाथा 126 पृ.211 आ । / 206035515 HERE Page #421 -------------------------------------------------------------------------- ________________ प्रवचन 14.4 64 द्वारे सटीके ॥ 377 ॥ 540. मामं 6 पज्जोमवणकप्पो 10 ॥ 1 ॥ " [तुलना-पञ्चवस्तु 1500, बृहत्कल्पभा. 6364, निशीथभा. 5933] इत्येवं वक्ष्यमाणस्वरूपो दशविधः स्थितकल्पः, तथा द्वादशविधं तपः प्रागुक्तस्वरूपम् , तथा षडावश्यकानि-सामायिक चतुर्विंशतिस्तव-वन्दनक-प्रतिकमण-कायोत्सर्ग-प्रत्याख्यानलक्षणानि, एतानि । वरिगुणा सर्वाण्यपि मिलितानि पत्रिंशत्मरिगुणा भवन्ति । / गाथाइह चैवमन्या अपि 'ट्विंशिकाः सम्भवन्ति, तास्तु विस्तरभयान्नाभिधीयन्ते, केवलं किश्चित्सोपयोगस्वात् सुप्रतीतत्वाच्च 548 "देस कुल जाइ-'रूवे संघयणी धीजुओ अन्नाम्ण्सी। अविकन्थयो अमायी थिरपरिवाडी गहियवक्को ॥ 1 ॥ जियपरिसी जियानवी मज्झन्थो देस कालभावन्नू । आसन्नलद्धपइभो नाणाविहदेसभासन्न 131 पंचविहे आयारे जुत्तो सुत्तत्यन्तदुभयविहिन्न । आहरण-हेउ- उवनय-नयनिउणो गाहणाकुसलो ॥ 2 ॥ ससमय परसमयविऊ, गंभीरो दित्तिमं सिवो सोमो । गुणसय कलिओ जुत्तो "पवयणसारं परिकहेउं ॥ 4 ॥ [कृ. क. मा. 241.4] म 1 स्म्बोध्प्र्क्र्न्ने(3|90-14347 प्रकारैः षत्रिंशिकाः प्रदर्शिताः । गुरुगुणपत्रिंशदुषटत्रिंशिकाकुल कम अपि प्रज्यम् ॥ 2 इदं गाथाचतुष्टयं सम्बोधप्रकरणे (3194-17) धमेरत्नप्र. दे. टीकायाम् (गाथा 126 पत्र 286) अपि विद्यते ॥ 3 रूपी-सम्बोधप्र. 394, वृहत्कल्पमाघ्य 241, धर्मरत्नप्र. दे. टीका पत्र 281 B ॥ 4 संघयणं-जे । संघहणी वृक भा. 241 ॥ 5 अविकंथणो-सम्बोधप्र. 3194, वृक-मा 241 / / 6 मायन्नू-सं ॥40vnnyH सं । कारण-इति ॥ 37 ॥ धर्मरत्नप्र.दे. टीका पृ.201॥ कलिभो एसो प. मु.॥ पक्षयणपएमभो सुगुरु-इति सम्बोधप्र. 360 पात्थ्ः॥ Page #422 -------------------------------------------------------------------------- ________________ .: इति गाथाचतुष्टयमणिताः मूरिंगुणाः षट्त्रिंशदयन्ते-तत्र युतशब्दः प्रत्येकमभिसम्बध्यते, देशयुतः । प्रवचन- कुलयुत इत्यादि, 'तत्र यो मध्यदेशे जातो यो वाऽर्धषड्विंशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशमणितं । हरिगुणाः सारोद्धारे, जानाति ततः सुखेन तस्य समीपे शिष्याः सर्वेऽप्यधीयन्ते इति तदुपादानम् 1, कुलं-पैतृकं तथा च लोके गाथा सटीके । व्यवहारः-ईश्याकुकुलजोऽयमित्यादि तेन युतः प्रतिपन्नार्थनिर्वाहको भवत्ति 2, जातिः-मातृकी, तया युतो .. विनयादिगुणधान भवति 3. रूपयुतो लोकानां गुणविषयबहुमान भाग जायते, 'यत्राकृतिस्तत्र गुणा वस 548 ॥ 378 न्ति' इति प्रवादात् , कुरूपस्य अनादेयत्वादिप्रसङ्गाच्च 4, संहननेन-विशिष्टशारीरसामर्थ्यरूपेण युतो व्या .प्र. A. ख्यायां न श्राम्यति 5, धृतिः-विशिष्टमानसावष्टम्भलक्षणा तया युतो नातिगहनेष्वप्यर्थेषु भ्रममुपयाति 6, 13 'अनाशंसी'-श्रोतभ्यो वस्त्राद्यनाकाङ्क्षी 7, 'अविकथन'-नातिबहुभाषी, यद्वा स्वल्पेऽपि केनचिदपराद्ध पुनः पुनस्तदुन्कीतनं विकथनं तद्रहितः 8, 'अमायी-शाट्यरहितःह, स्थिरा-अतिशयेन निरन्तराभ्यासतः स्थैर्यमापना अनुप्रयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति 10, 'गृहीतवाक्यः'-उपादेयवचनः, तस्य हि स्वल्पमपि वचनं महार्थमिव प्रतिभाति 11, 'जितपर्षत' न महत्यामपि पर्पदि क्षोभमुपयाति 12,'jitanidraH'alpanidraH, स हि रात्रौ सूत्रमर्थ वा परिभावयन् न निद्या बाध्यते 13, मध्यस्थ:-सर्वेषु शिष्येषु समचित्तः 14, देशं कालं च भावं जानातीति देश-कालभावज्ञः, स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां वाऽमिप्रायान् ज्ञात्वा तान् 1 इत्त आरभ्य द्वार तुल्यप्राय बृहत्कल्पटीका मलयगिरिसूरिविहिता पु.45 तः ॥ 2 लोक्व्य्व्हार्-मु.॥ / ॥ 37 ॥ 3 मध्यस्थः satvepu smcittaa-sN| .. .' -.- 2 -tion Page #423 -------------------------------------------------------------------------- ________________ pravacana सारोद्धार सटीके ॥ 379 / / सुखेनानुवर्तयति 15-16-17, आसना - तत्क्षणादेव लब्धा कर्मक्षयोपशमेनाविता प्रतिभा-परितीर्थिकादीनामुतरप्रदानशक्तिर्यस्य स आसनलब्धप्रतिभः 18, नानाविधानां देशानां भाषा जानातीति नानाविधदेशभाषाज्ञः स हि नानादेशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति, तत्तद्देशजांच जनान् तत्तद्भापयाधर्ममार्गेऽवतारयति 19, पश्चविध आचारो-ज्ञानाचारादिरूपस्तस्मिन् 'युक्तः' उद्युक्तः स्वयमाचारे ऽध्वनवस्थितस्यान्यानाचारेषु प्रवर्तयितुमशक्यत्वात् 24, सूत्रार्थग्रहणेन चतुर्भङ्गी सूचिता, एकस्य सूत्रं नार्थः, द्विती-यस्यार्थो न मूत्रम्, तृतीयस्य सूत्रमप्यर्थोऽपि चतुर्थस्य न सूत्रं नाप्यर्थः, तत्र तृतीयभङ्गग्रहणार्थं तदुभयग्रहणम्, ततः सूत्राऽर्थतदुभयविधीन् जानातीति सूत्रा 'र्थतदुभयविधिज्ञः 25, आहरणं दृष्टान्तः, 'हेतुद्विविधः - कारको ज्ञापकश्च तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्याकः प्रदीपः, उपनयः - उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, 'कारण' ति पाठे तु कारण- निमित्तम्, नया - नैगमादयः एतेषु निपुणः आहरण हेतूपनय नयनिपुणः, स हि श्रोतारमपेक्ष्य: तत्प्रतिपच्यनुरोधतः कचिद् दृष्टान्तोपन्यासं क्वचिद्धेतूपन्यासं करोति 26-27, उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति 28, नयनिपुणतया स सम्यगधिकृतन यवक्तव्यताऽवसरे सम्यक् सप्रपञ्चवैविवक्त्येन नानभिधत्ते 26, 'ग्राहणा कुशलः ' - प्रतिपादनशक्तियुक्तः 30, स्वसमयं परसमयं च वेतीति स्वसमयपरसमयवत् स हि परेणाक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वाहयति 31-32, 'गम्भीरः 'अतुच्छस्वभावः 1 ष्ववस्थितस्याज्ञानाच्चारेषु-सं. ॥ / 2 " हेतुश्चतुर्विधो यापकादिः, यथा दशवेकालिकनियुक्तौ [11 86]" इत्यधिकं बृहत्कल्पटीकायाम् पू. 75 ॥ 3 ससमयं -जे, ॥ 64 द्वारे सूरिगुणाः गाथा 540 48 प्र. A. 132 ॥ 379 // Page #424 -------------------------------------------------------------------------- ________________ मूरिगुणाः सटीके । 33, 'दीप्तिमान्'-परवादिनामनुद्धपणीयः 34; 'शिवा'-अकोपनो यदिवा यत्र तत्र वा विहरन कल्याणकरः प्रवचनसारोदारे 35; 'सोमः'-शान्तदृष्टिः 36 इति षट्त्रिंशद्गुणोपेतो गुरुर्विज्ञेयः, उपलक्षणत्वाच्चामीपा गुणानामपरैरपि गुणगैदार्यस्थ यादिभिः शशधरकरनिकरकमनीयरलतः प्रवचनोपदेशको गुरुर्भवति, तथा चाह-"गुणसय 'कलिओ जुत्तो पत्यणसारं परिकहे "ति,यद्वा गुणा-मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुन्न्॥38011 शतकलितः युक्तः'-समीचीनः प्रवचनस्य-द्वादशंगस्य सारम्-अर्थ कथयितुम् , यदुक्तम् ' 'गुणसुट्टियम्म वयणं अयपरिसित्तो व्त्र पाचओ भाइ । गुणहीणस्स न सोहै नेहविहूणो जह पईयो । ॥ 1 ॥ " [व.क.भा.245] ॥ 548 ॥ // 64 // इदानी विणी यादन्नभयपविभिलो ति पञ्चपष्ट द्वारमाहनिन्थयर 1 सिख 2 कुल 3 गण 4 संघ 5 किरिय 6 धम्म 7 णाण 8 णाणीणं 9|आय्रिय् 10 थेग 11 वज्झाय 12 गणीणं 13 तेरस पयाई ॥ 54 ॥ अणसायणा 1 य मत्ती 2 पठमाणो 3 तह य वण्णसंजलणा 4 / तिस्थगराई तेरस चउग्गुणा हुति पावण्णा ॥ 55 ॥ [दशवै.नि.325-6] 1 कास्य juno-sN.॥ 2 amya मलयगिरिसूरिकुला "व्याख्या-'यो मूलगुणादिषु गुणेषु सुस्थितस्तस्य वचनं घुसपरिसिक्तपावक इव भाति' दीप्यते । गुणहीनस्य तु न शोमते वचनम् , यथा स्नेहविहीनः प्रदीपः । उक्तन-मायारे सट्टतो, आयारपरूवणा अस्ण्तो। मायारपरिब्मट्ठो. सुद्धचरणदेसणे महओ ॥245॥-k मा. त्ती...॥ 3 बावन्नविहिविहाणेणतिता । तुलना-बायनविहि विहाणं बैत मणासायणाविणयं ॥dshaa. नि. 324 ॥ समवायाजटीकायाम् (पृ.1B) पष्ठिविधो अनाशातनाधिनयः drshitH॥ 11380 // Page #425 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 382 ॥ 'तिस्थेऽत्यादिगाथाद्वयम् 'तीर्थकरादिस्वरूपाणि तावत् त्रयोदश पदानि तत्र तीर्थकर - सिद्धौ प्रसिद्धौ, कुलं- नागेन्द्रकुलादि, गणः- कोटिकादिः, सङ्घः प्रतीतः क्रिया- अस्तिवादरूपा, धर्मःअर्रेरनर्मादिः, ज्ञानं --मत्यादि, ज्ञानिनः-तद्वन्तः, आचार्य:- प्रतीतः, स्थाविः - सीदता स्थिरीकरणहेतुः, उपाध्यायः - प्रसिद्धः, कियतोऽपि साधुसमुदायस्याधिपतिर्गणी ॥ " यदि नामैतानि त्रयोदश पदानि ततः किमित्याह- आशातना - जात्यादिहीलना तदभावोंसर्शातना तीर्थकरादीनां सदैव कर्तव्या, तथा भक्ति:- वेवोचितोपचाररूपा, तथा बहुमान:- तेष्वेवान्तरङ्गप्रतिबन्धविशेषः, तथा तेषामेव वर्णसज्ज्वलना' वर्णः - कीर्तिस्तस्य सज्ज्वलना- प्रकाशनम् अनेन प्रकारेण तीर्थंकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिमेदेन द्विपञ्चाशद्विनयमेदा भवन्तीति । / 546-450 165 // सम्प्रति 'चरणं' ति षट्षष्टं द्वारमाह- वय 5 समणधम्म 10 संजम 17 वेयावरूनं 10 च बंभगुत्तीओ 9 / नाणाइतियं 3 तव 12 कोहनिग्गहा 4 इह चरणमेयं 70 ॥ 55 ॥ [तुलना-भोधनि भाष्य 2] पाणिवह मुसावाए अदत्त मेण परिग्गहे चेव । एयाइ' 'होति पंच 'उ महन्वयाई जईणं तु ॥ 552 ॥ 1 तुलना - दवे हारि वृत्तिः 242 ॥ 2 "धर्मः श्रुतधर्मादिः" इतिदशवे, हारि, वृत्तिः 2424 / / 3 नयरूपाभेदा-सं. ॥ 4 हुति वा ॥ 5 बिता ॥ 65 द्वारे विनय भेदाः गाथा 546 550 66 बारे चरणसप्ततिः गाथा 551 561 pra.A. 128 // 381 // Page #426 -------------------------------------------------------------------------- ________________ खंती मराजय घुसी सर संजमे यबोहब्वे । प्रवचन सच्चं सोयं आकिंचणं च बंभं च जहधम्मो ॥ 553 ॥ सारोद्धारे ऽपंचासवा विरमणं पंचिंदियनिग्गहो क्साय्जो। ... सटीक सप्ततिः दंबुत्तयस्स विरई सतरसहा संजमो होइ ॥ 55 ॥ ॥ 382 / / 'पुढवि 1 दग 2 अगणि 3 माझय 4 वणस्सइ 5 वि 6 ति 7 चा 8 पणिदि . 'अजीवे10॥ 51पेहु 11 'प्पेह 12 पमज्जण 13 परिठवण 14 मणो 15 वई 16 काए 17 ॥ 555 ॥ दशवै. नि.46] | आयरिय 1 उवमाए 2 तवस्सि 3 सेहे 4 गिलाण 5 सासु 6 / / pra.A. समणोन्न 7 संघ 8 कुल 9 गण 10 वेयाच्चं हवह दसहा ॥ 556 ॥ - वसहि 1 कह 2 निसिज्जि 3 दिय 4 कुड्डंतर 5 पुव्वकीलिय 6 पणीए 7 / ऐमायाहार 8 विभूसणाई 1 नव बंभगुत्तीओ ॥ 55 ॥ पारस अंगाईयं नाणं तत्तत्थसाहाणं तु । .... दसणमेयं चरणं विरई देसे य सब्वे y॥55॥... 1 तुलना- पश्चास्त्राद्विरमण पचेन्द्रियनिग्रहश्च कषायजयः । दण्डात्रयविरविश्चेति संयमः सप्तदशमेवः ॥ " इति प्रशमरति प्र्.172॥ 2 तुलना-तत्त्वार्थसूत्रभाष्यं सिद्धसेनगणिटीका था । मोधनियुक्तिमाष्यम् 166-170 / / 3 भज्जीवा- मु. / अन्जीवे-इति दशनि 46, योगशास्त्रटीका 4-13 ॥ 4 पेड-ला. / पेनाति धर्मसम्पावृत्तिः मा.2/पृ.128 B ॥ 5 सासु-सा । धर्मसकप्रहवृत्तौ (मा.2/पृ. 121) अपि साहसु इति पात्थ्ः॥ 38 ॥ 4 206 RANAGAR BE ऋ T15000-. PA Page #427 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 383 ॥ अणसणमृणोपरिया वितिसंखेवणं रसच्चाओ 1 arredit लोया य बज्झो तवो होइ ॥ 556 ॥ पायत्तिं विणओ वेयावच्चं तहेव सज्झाओ 1 उगो अभितरओ तवो होइ ॥ 560 ॥ [ दशवै. नि. 47, 48] कोहो माणो माया लोभो ऽचौरो हवति हु कसाया । एएसिं निग्गहणं चरणस्स हवंतिमे भेया ॥ 561 ॥ वयसमणे ऽत्यादिगाथादशकम् व्रतानि - प्राणातिपातविरमणादीनि परिग्रहविरमणान्तानि तथा श्रमणार्ना - साधूनां धर्मः श्रमणधर्मः क्षान्तिमार्दवादिको दशभेद:, तथा सम्- एकीभावेन यम:संयमः उपरमः सप्तदशमेदः, तथा व्यापिपर्ति स्मेति व्यापृतस्तस्य भावो वैयावृत्यम् आचार्यादिभेदाद्दशप्रकारम्, तथा ब्रह्म - ब्रह्मचर्यम् तस्य गुप्तयो ब्रह्मचर्यगुप्तयः, ताच वसत्यादिका नव, तथा ज्ञायतेऽनेनेति ज्ञानम् - आभिनियोधिकादि तत् आदिर्यस्य तद् ज्ञानादि आदिशब्दात्सम्यग्दर्शन- चारित्र परिग्रहः, ज्ञानादि च तत् त्रिकं च ज्ञानादित्रिकम्, तथा तपो द्वादशप्रकारमनशनादि, तथा क्रोधस्य निग्रहः क्रोधनिग्रहः बहुवचनं माननिग्रहादिपरिग्रहार्थम् इति एवम्प्रकारम् एतच्चरणं भवति, "कोहनिग्गहाई चरण' इति तु पाठे क्रोधनिग्रह आदिर्यस्य माननिग्रहादिकदम्बकस्य तत्क्रोधनिग्रहादि एतच्चरणमवसेयमिति । 1 1 " चिह्न 1 डरो वहुति चउभेयान्ता ॥ 2 'बये' त्याषि- मु. ॥ 3 तुलना-ओओघनियुक्तिटीका पृ. 5BtaH ॥ द्वयमध्यवर्तीपाठः जे.सं.नास्ति ॥ 4 यमः उपरमः संयमः सप्त0 मु. ॥ 5 भवतीति मु. ॥ 6 घोघनियुक्ति माध्येऽपि ( गाथा 2, पृ. 5) कोह निग्गहाई चरणं' इति पाठः । 66 द्वा चरण सप्ततिः गाथा 551 561 pra.A. 133 // 383 Page #428 -------------------------------------------------------------------------- ________________ -MADAMIRROR प्रवचनसारोद्धारे सटीके ॥ 384 इह सहृदयंमन्यः प्राह-ननु चतुर्थव्रतान्तर्गतत्वाद् गुप्तयो न पृथग्भणनीयाः, अथ परिकरभूताश्चतुर्थव्रतस्य ब्रह्मचर्यगुप्तयोऽभिधीयन्ते एवं तर्हि प्राणातिपातविरमणादेरेकैकस्य व्रतस्य परिकरभूता भावना 66 द्वारे चरणापि वाच्याः, गुप्तेर्भगने वा चतुर्थ व्रतं न भणनीयम् , तथा ज्ञानादित्रिकस्य ग्रहणं न करणीयम् , | सप्ततिः किन्तु ज्ञान-सम्यग्दर्शनयोरेवोपन्यासः कार्यः, चारित्रस्य व्रतग्रहणेनैव ग्रहणात् , तथा श्रमणधर्मग्रहणे गाथा - संयमग्रहणं तपोग्रहणं चातिरिच्यते, संयम-तपसी बोद्धृत्य श्रमणधर्मोपन्यासः करणीयः, तथा तपोग्रहणे सति वैयावृश्यस्योपन्यासो निरर्थकः, वैयावृत्त्यस्य तपोऽन्तर्गतत्वात् , तथा क्षान्त्यादिधर्मग्रहणे सति क्रोधादिनिग्रहग्रहणमनर्थकमेव, तदियं गाथा परिभाव्यमाना आलूनविशीर्णेति । प्र. A. 'तत्रोच्यते, चतुरचक्रवर्तिभिर्यदेतदुच्यते-व्रतग्रहणे सति गुप्तयो न पृथग्वाच्या इति, तदयुक्तम् । चतुर्थव्रतस्य हि निरपवादत्वं दर्शयितुमेता ब्रह्मचर्यगुप्तयः पृथगुपात्ताः, यदुक्तमागमेआनवि किंचि अगन्नायं पडिमिदं वावि जिणवरिंदेहि मित्त मेहणमान विणा रागदोसेडिपति अथवा प्रथम-चरमतीर्थकरयोः परिग्रहवतात् मित्रमेतन्महाव्रतं भवतीत्येतस्यार्थस्य ज्ञापनार्थ भेदेनोपन्यास इति यमचाभ्यधीयत-व्रतग्रहयो ज्ञानादित्रिकन वक्तव्यम. किन्त ज्ञान-दर्शनद्वयमेव, चारित्रस्य व्रतगहणेनैव गतत्वादिति, तदयुक्तम् , यतो यदेतद् व्रतचारित्रं स एकांशः सामायिकादेः पञ्चविधस्य चारित्रस्य, चतुर्विधं चारित्रमद्याप्यगृहीत मस्ति, नदर्थ ज्ञानादित्रयमुपन्यस्तम् इति, यच्चोक्तम्-श्रमणधर्म1 तुलना धर्म सहग्रह भा-2-पृ.130 आल् आ नापि किञ्जिदनुहार्त प्रतिषिद्धं चापि जिन्व्रेन्द्र्ः। मुक्त्वा मेथुनमा । न तद् विना राग-द्वेषाभ्याम् ॥ 2 उद्धृतमिदम् बोधनियुक्तिवृत्तौ पृ.6॥ 30मास्ते-सं. ॥ FREE Page #429 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके चरण ॥ 385 ग्रहणे संयम-तपसोरुपादानं न विधेयम् , श्रमणधर्मग्रहणेनैव तयोगृहीतत्वात् , तदप्यसाधु, संयम-तपसोः प्रधानमोक्षाङ्गत्वेन पृथगुपादानात् , कथं मोक्षं प्रति प्रधानाङ्गत्वम् इति चेत् , तब ब्रमः-अपूर्वकर्माश्रवसंबरहेतुः संयमः, पूर्वोपार्जितकर्मक्षयहेतुश्च तपः, ततः प्रधानत्वमनयोः, अतः श्रमणधर्मगृहीतयोरप्यनयो प्रधान- 66 द्वारे तया भेदेनोपन्यासः कृतः, दृष्टवायं न्यायो यथा ब्राह्मणा आयाता 'वशिष्ठोऽप्यायातः, अत्र हिब्रामणग्रहरणेन वशिष्ठम्यापि ग्रहणं कृतमेव तथापि प्रधानतया तस्य भेदेनोपन्यासः क्रियत इति, यत्रोक्तम्-तपोग्रहः । सप्ततिः णेन वैयावृत्त्यस्यापि ग्रहणाद्भेदेन तदुपादानं न विधेयमिति, तदप्यचारु, वैयावृत्त्यस्य यथा स्वपरोपकार-गाथा कारित्वेन प्राधान्यं न तथाऽनशनादीनां शेषतपोभेदानामिति ख्यापनार्थ तस्य भेदेनोपादानम् , यथाभि 551 हितम्-श्रमणधर्मग्रहणेनैव गृहीतत्वात क्रोधादिनिग्रहः पृथग न वक्तव्य इति, तदप्यसाधीयः, यतो द्विविधाः क्रोधादयः-उदीर्णा अनुदीर्णाश्च, तत्रोदीर्णानां क्रोधादीनां निग्रहणं क्रोधादिनिग्रहः अनुदीर्णानां pra.A. तु तेषामुदयनिरोधनं क्षान्त्यादय इति ज्ञापनार्थ पृथगुपादानम् , अथवा वस्तु त्रिविधं-ग्राह्य हेयमुपेक्षणीयं च, तत्र क्षान्त्यादयो ग्राह्याः, क्रोधादयो हेयाः, अतो निग्रहीतव्यास्ते इत्येवमर्थमित्थमुपन्यासः, ततः सर्वमनवद्यमिति ॥ 55 ॥ ___ एनां च गार्था स्वयमेव सूत्रकारः प्रत्यवयव व्याख्यानयति पाणिवहेत्यादि-'एकदेशेन samudAyopacArAt"pANivaha'tti प्राणिवधचिरतिरिति द्रष्टव्यम्, एवं मृषावादादिष्वपि तत्र प्राणिना-स-स्थावरजीवानाम् "अज्ञान 1 संशय 2 विपर्यय 3 राग 4 द्वेषः 5 स्मृतिभ्रंश 6 योगदुष्प्रणिधान 7 धर्मानादर 8 1 वशिष्टो मु. ॥ 2 वशिष्ट मु. / / 3. नयति एक मुः ॥ 4 तुलना योगशास्त्रटीका 1 ॥ 25 ॥ CHANNEL ANCE Page #430 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटोके ॥ 386 ॥ रूपाष्टविधप्रमादयोगाद्वधो-हिंसनं प्राणिवधस्तस्माद्विरतिः- सम्यग्ज्ञानश्रद्धान पूर्विका निवृत्तिः प्रथमव्रतम्, मृषा - अलीकम् 'बदनं- प्रिय पथ्य-तथ्यवचन परिहारेण भाषणं मृषावादस्तस्माद्विरतिर्द्वितीयं व्रतम्, * तत्र प्रियं वचनं यत् श्रुतमात्रं प्रीणयति, पथ्यं यदुत्तरकाले हितम्, तथ्यं सत्यम्, तथ्यमपि व्यवहारापेक्षया यदप्रियम्, यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुणी त्वमिति तदप्रियत्वान्न तथ्यम्, तथ्यमपि दहितं यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति, तज्जन्तुजातघातपापनिमित्तत्वाद् न तथ्यमिति, अदत्तस्य - खामिनाऽवितीर्णस्यादानं ग्रहणम् अदत्तादानम्, तच्च स्वामि जीवतीर्थकर गुर्वदत्तभेदेन चतुर्विधम् तस्य दाह-पाषाणादिकं तत्स्वामिना यददत्तम्, जीवादत्तं - यत्स्वामिना दत्तमपि जीवेनादत्तम्, यथा प्रव्रज्यापरिणामरहितो माता- पितृभ्यां पुत्रादिगुरुभ्यो दीयते सचित्त पृथ्वीकायादिर्वा तद्धि तत्स्वामिना दत्तमपि तदधिष्ठायकजीवैरदत्तमिति, तीर्थंकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमधाकर्मादि गृह्यते, गुर्वदत्तं नाम स्वामिना दत्तमाधाकर्मादिदोषरहितं गुरूनननुज्ञाप्य यद् गृह्यते तस्माद्विरतिस्तृतीयं व्रतम्, मिथुनं - स्त्री- पुसद्वन्द्वं तस्य कर्म मैथुनं तस्माद्विरतिश्चतुर्थं व्रतम्, परिगृह्यते- " आदीयते असाविति *परिग्रहः, * परिग्रहणं वा परिग्रहः, स च धन-धान्य-क्षेत्र - वास्तु-रूप्य सुवर्ण चतुष्पदद्विपद-कूप्यभेदान्नवविधस्तस्माद्विरति:- मूर्च्छापरिहारेण निवृत्तिः, 'मुच्छा परिग्गहो बुत्तो' इतिवचनात् 'न तु द्रव्यादित्यागमात्रम्, यस्मादविद्यमानेष्वपि द्रव्य-क्षेत्र काल-भावेषु मूर्च्छया प्रशमसौख्यविपर्यासेन चित्त 1 वचनं सं. ॥ 2 तुलना-योगशास्त्रटीका 1121॥ धर्म संप्रहवृत्तिः 342 ॥ 3 तुलना योगशास्त्रटीका 1 / 22 ॥ ** चिह्नद्वयमध्यवर्तीपाठः सं. नास्ति ॥ 4 तुलना - योगशास्त्रटीका 124 ॥ 66 द्वारे चरण सप्ततिः गाथा 5.51 561 प्र. A. 134 ॥ 386 // Page #431 -------------------------------------------------------------------------- ________________ प्रवचन- सारोद्धारे सटीके चरणसप्तति ॥ 387 ॥ विप्लव: स्यात् सत्स्वापि च द्रव्यादिषु तृष्णात्यक्तमनसामसमप्रशमसुखसंप्राप्त्या चित्तविप्लवाभावः, अत एवं धर्मापकरणधारिणामपि मुनीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् , यदाहुरस्मद्गुरवः-"धर्मसाधननिमित्त मुक्तबद्ववपात्रमुपकारि धारयन् । देहवन्न हि परिग्रही यतिः, प्रेम नास्य यदि मूर्छया सह ॥ 1 ॥ एमनि यतीमा पनि पञ्चैक तुशब्दस्यैवकारार्थत्वान्न चत्वारि, प्रथम-पश्चिमतीर्थकृत्तीर्थयोः पञ्चानामेत्र भावान् , महान्ति-वृहन्ति तानि च व्रतानि च-नियमा महाव्रतानि, महत्त्वं चैषां सर्वजीवादिविषयत्वेन महाविषयत्वात , उक्तं च पढमंमि सन्यजीवा बीए चरिमे य सव्वदव्याणि । सेसा महन्वया खलु तदेकदेसेण दव्वाणं ॥ 3 ॥ " | 561 [आव. नि. 761] इति, तेषा-द्रव्याणामेकदेशेनेत्यर्थः । / 552॥ गाथा अथ श्रमणधर्ममाह 'खंती' त्यादि, 'शान्तिःभमा शक्तस्याशक्तस्य वा सहनपरिणामः सर्वधा 551क्रोधविवेक इत्यर्थः, मृदुः-अस्तब्धस्तस्य भावः कर्म वा मार्दवम् , नीचे तिरनुत्सेकश्च,ऋजुः-अवक्रमनो-- बाकायकर्मा तम्य भावः कर्म वा आजैव-मनोवाकायविक्रियाविरहः मायारहितत्वमितियावत् , मोचनं मुक्ति: pra.A.13 बाह्याऽभ्यन्तरवस्तुषु तृष्णाविच्छेदः लोमपरित्याग इत्यर्थः, तप्यन्ते रसादिधातवः कर्माणि चाऽनेनेति तपः, तच्च द्वादशविधमनचनादि, संयमः-आश्रवविरतिलक्षणः, सत्य-मृषावादविरतिआ, शौच-संयमं प्रति निरुपल्लेपता, निरतीचारतेत्यर्थः, नास्य 'किञ्चनद्रव्यमस्तीत्यकिञ्चनः तस्य भाव आकिश्चन्यम् , उपलक्षणं 1 समशम सं. ॥ आप्रथमे सर्वशीया द्वितीये घरमे च सर्वव्याणि । शेषाणि महाप्रतानि खलु तदेकदेशेन द्रव्याणां । / तुलना-योगशास्त्रटीका-4/93 धर्मसङ्ग्रवृत्तिःभा. 2/pR. 128 tH॥3kicn-mu.|| .... HAPURA damad Page #432 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके ॥ 388॥ चैतत् तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमाकिञ्चन्यम्, नवब्रह्मचर्यं गुप्तिसनाथ उपस्थसंयमो ब्रह्म, एप दशप्रकारो यतिधर्मः अन्ये त्वेवं पठन्ति " खंती मुक्ती अज्जव मद्दव वह लाघवे तवे चेव । संजम 'चियाग किञ्चण बोद्धव्वे बंभचेरे य ॥ 1 ॥ " तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवपरिहारः, त्यागः - सर्वसङ्गानां विमोचनं संयतेभ्यो वस्त्रादिदानं बा, शेषं प्रावद ॥ 553 ॥ अथ संयममाह-'पंचासवे' त्यादि, आश्रूयते-उपायते कर्म एभिरित्याश्रवाः - अभिनव कर्मबन्धहेतवः प्राणातिपात मृषावादा 'दत्तादान- मैथुन- परिग्रहलक्षणाः पञ्च तेभ्यो विरमणं - त्रिनिवर्तनम् इन्द्रियाणिस्पर्शन रसन-प्राण- चक्षुः श्रोत्रलक्षणानि पञ्च तेषां निग्रहो नियन्त्रणम्, स्पर्शादिषु विषयेषु लाम्पटयपरिहारेण वर्तनम् : कषायाः - क्रोध- मान-माया लो भलक्षणाश्चत्वारस्तेषां जय:-अभिभवः, उदितानां विफलीकरणेन अनुदितानां चानुत्पादनेन दण्डयते cAritra~zvaryApahArato'sArIkriyate एभिरात्मेति दण्डा- दुष्प्रयुक्ता मनोवाक्कायास्तेषां त्रयं दण्डत्रयम् तस्य विरति:- अशुभप्रवृत्तिनिरोधः, एष सप्तदशविधः संयमो भवति ॥ 554 ॥ , अथवाऽन्यथा सप्तदशविधः संयमो भवति - 'पुढवीत्यादि पृथिव्युदकाऽग्निमारुत-वनस्पतिद्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिय- पञ्चेन्द्रियाणां मनोवाक्कायकर्मभिः करण-कारणा-'नुमतिभिश्च संरम्भ-समारम्भास्स्वर्जनमिति नवधा जीवसंयमः, तत्र 1 चाओ - धर्मसङ्मवृत्तिः मा.2 | पृ. 128 ॥ 2 सप्तदशसंयमानां तुलना योगशास्त्रटीका 463 ॥ 66 द्वारे चरण सप्ततिः गाथा. 551 561 pra.A. 135 ||388|| Page #433 -------------------------------------------------------------------------- ________________ ARMA pravacana- / सारोद्धारे 66 द्वारे सटीके चरणसप्ततिगाथा ॥ 389 ॥ आऽसंकप्पो संरम्भो परितावकरी भवे समारंभो । आरम्भो उद्दवो सुद्धनयाणं तु स्म्वेसिण्॥1॥" तथा अजीवरूपाण्यपि पुस्तकादीनि दुष्पमादिदोषात्तथाविधप्रज्ञा-'ऽयुष्क श्रद्धा-संवेगोद्यम-बलादिहीनाऽद्यकालीनविनेयजनानुग्रहाय प्रतिलेखनाप्रमार्जनापूर्व यतनया धारयतोऽजीवसंयमः, तथा प्रेक्ष्य-चक्षषा निरीक्ष्य बीजहरितजन्तुसंसक्त्यादि रहितं स्थानं तत्र शयना.'ऽसन-चक्रमणादीनि कुर्वीतेति प्रेक्षासंयमा, तथोपेक्षासंयमो-गृहस्थस्य पापच्यापारं कुर्वत उपेक्षणं न पुनरिंदं ग्रामचिन्तनादिकं सोपयोगः कुरु इत्याघुपदेशनम् । अथवा माधूनां संयमं प्रति सीदतां प्रेरणं 'प्रेक्षासंयमः, पार्श्वस्थादीनां च निद्धंधसाना व्यापारणं प्रत्युपेक्षणमुपेक्षासंयम इति । तथा प्रेक्षितेऽपि स्थण्डिले वस्त्र-पात्रादौ च रजोहरणादिना प्रमृज्य शय. ना-'ऽसन निक्षेपा-'ऽदानादि कुर्वनः कृष्णभूमप्रदेशात्पाण्डुभूमादो प्रदेशे मागारिकाद्यनिरीक्षणे सचित्ताचित्त-मिश्ररजोऽवगुण्ठितपादादीनां रजोहरणेन प्रमार्जनं सागारिकादिनिरीक्षणे त्वप्रमार्जनं कुर्वतो वा प्रमा- : र्जनासंयमः, यदुक्तम् *"पायाई सागरिए अपमज्जित्तावि संजमो होइ । *ते चेव पमजतेऽसागरिए संजमो होइ ॥ 1 ॥ " STOR आ संकल्पः संरम्भः परितापकरी भवेत् समारम्भः । आरम्भः उपद्रवतः शुद्धनयानां च सर्वेषाम् ॥ 1 ॥ 1 इयं गाथा आचारानटीकाथाम् pR0325 A) उद्धृता, अत्रावपि 106. क्रमाके विद्यते ॥ 2 परितातकरी-गुना 30रहितं (यत् स्थान्ण्-मु॥ 4 तुलना ओघनिवृत्तिः पत्र 114B ॥5 प्रेक्षासंयमा तथा उपेक्षा संयम पाव्स्थादीनां-जे॥ 6 तलना-भोधनि- वृत्तिः पत्र 114 B ॥ * पादादीनप्रमार्जयतोऽपि सागारिके सति संयमो भवति । तानेपासागारिके प्रमार्जयतः संयमो भवति ॥ 1 ॥ पायाइ-धर्मसल्पवृत्तिः भा. 2/पत्र 128 ॥ इति। ॥ 389 ॥ RASIGN SSCRMERODE Page #434 -------------------------------------------------------------------------- ________________ सारोद्धारे सटीके ॥ 39 ॥ तथा भक्त पानादिकं वस्त्र-पात्रादिकं च प्राणिसंसक्तमविशुद्धमनुपकारकं वा जन्तुरहिते स्थाने विधिना समयभणितेन परिष्ठापयतः परिष्ठापनासंयमः, तथा मनसो द्रोहेआभिमानादिभ्यो निवृत्तिधर्मध्यानादिषु च प्रवृत्तिर्मनः-संयमः । तथा वाचो हिंस्रपरुपादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वासंयमः, तथा गमना सप्ततिः 'ऽगमनादिग्यवश्यकरणीयेषु यदुपयुक्तः कायं व्यापारयति स कायसंयमः, इत्येवं सप्तदशप्रकारः प्राणातिपात गाथा निवतिरूपः संयमो भवति ॥ 5 ॥ 19इदानी वैयावृत्यमाह-'आयरियेत्यादि, आचारे-ज्ञानाचारादिके पञ्चविधे साधव आचार्याः आचर्यन्त-संध्यन्ते इति वा आचार्याः उप-समीपमागत्य विनेयरधीयते-पठ्यते येभ्यस्ते उपाध्यायाः, तपो विकष्टाविकृष्टरूपं विद्यते येषां ते तपस्विनः, नवतरदीक्षिताः शिक्षार्हाः शैक्षाः, ग्लाना-ज्वरादिरोगाकान्ताः, साधवः स्थविराः, समनोज्ञा-एकसामाचारीसमाचरणपा, सङ्घः-श्रमण-श्रमणी-श्रमणोपासक-श्रमणोपासिकासमुदायः 'बहूनां गच्छानामेकजातीयाना समूहः कुलं-चान्द्रादि, गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः, कुलसमुदायो गण:-कोटिकादिः, एषामेवाचार्यादीनामन पान-वस्त्र पात्र प्रतिश्रय-पीठ-फलकसंस्तारकादिभिधर्मसाधनैरुपग्रहः शुश्रूषामेपक्रियाकान्ताररोगोपसर्गेषु परिपालनमेवमादिवैयावृश्यम् ॥ 55 ॥ अथ ब्रह्मगुप्तीगह-'vasahI'tyAdi, ब्रह्मचारिणा स्त्री पशु-पण्डकविवर्जिता वसतिरासेवनीया, तत्र स्त्रियो देव-मानुषभेदात् द्विविधाः, एताश्च सचित्ताः, अचित्तास्तु पुस्त-लेष्य-चित्रकर्मादिनिर्मिता', 1 तलना-योगशास्त्रटीका (4/10) पृ.314 / तत्स्वाथे-सिद्धसेनीयावृत्तिःमा 2 पृ. 257॥2"ग्न्न्ः स्थविरसन्ततिः ॥ 39 ॥ प्रस्थितिः । " इति तत्त्वार्थभाष्यम् 9-24 / 'गणः स्थविरसन्ततिः" इति तत्त्वार्थ राजवार्तिकम प्र. 623 ॥ 3 तुलना-तत्त्वार्थ सिद्ध0 7/3, योगशास्त्रटीका 1 / 30-1, धर्मसत्प्रवृत्तिः भा.2/पू. 126 B ॥ ऋ TATESSPARAMERMSANSAREERING Page #435 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके चरण अल् ॥ 39 ॥ गाथा पृ.50 पशवः-तिर्यग्योनिजाः, तत्र गो-महिपी-वडवा-बालेयादयः सम्भाव्यमानमैथुनाः, पण्डका:-तृतीयवेदोदयवर्तिनी महामोहकर्माणः स्त्री-पुसेवनाभिरताः, तत्संसक्तौ हि तत्कृतविकारदर्शनान्मनोविकारसद्भावेन ब्रह्मचर्यबाधासम्भवात् 1 / तथा स्त्रीणां केवलानामेकाकिना कथा-धर्मदेशनादिलक्षणवाक्यप्रबन्धरूपा न कथनीया, यदिवा स्त्रीणां सम्बन्धिनी कथा, यथा-'कर्णाटी सुरतोपचारचतुरा, लाटी विदग्धप्रिया' इत्यादिरूपा न कर्तव्या, रागानुवन्धिनी हि देश-जाति कुल नेपथ्य-भाषा-गति-विभ्रम-गीत-हास्य लीलाकटाक्ष-प्रणय कलह-शङ्गाररसानुविद्धा कामिनीनां कथा अवश्यमिह मुनीनामपि मनो विक्रियां नयतीति । 'तथा निषद्या-आसनम् , कोऽर्थः 1 - स्त्रीभिः सहकासने नोपविशेत् , उत्थितास्वपि तासु मुहूर्त तत्र नोपत्रिशेत , तदुपभुक्तासनस्य चित्तविकारकारणत्वात् , यदाह-- "इत्थीए मलिय सयणासमि तफासदोसओ जइयो । दूसेइ मर्ण मयणो कुटुंजह फासदोसेणं ॥ 1 ॥ 3 ॥ तथा अविवेकिजनापेक्षया स्पृहणीयानि स्त्रीणामिन्द्रियाणि-नयन-नासिका-मुख-कर्ण-देहादीनि उपलक्षणत्वादङ्गानि च-स्तन-जघनादीनि अपूर्वविस्मयरसनिर्भरतया विस्फारितलोचनो न विलोकयेत , न च विलोकनानन्तरमहो सलवणत्वं लोचनयोः, सरलत्वं नाशावंशस्य, स्पृहणीयत्वं पयोधरयोरित्यादि 1 तुलना-धर्मसङ्प्रवृत्तिः भा.2/पृ.126 B । इतोऽमे "स्त्रीणां च पुरुषासने यामत्रयं नोपवेष्टव्यम, यतः परि सासणे तु इत्थी, जामतिरं जाव नो व उबविसा । इत्थी आसणंमी, बजेमध्या नरेण दो घडिमा ॥ इत्यधिकं धर्मसङ्ग्रहवृत्तौ भा.2 4. 1294 / / आ स्त्रिया परिषेषिते शयनासने तत्पर्शदोषतो यतेमैनो मदनो दूषयति यथा कुष्ठं स्पर्शदोषेण ॥ 1 ॥ 2 तुलना-योगशास्त्रटीका 1 ॥ 30-31 पू. 126 ॥ . प्र. आ 39 Page #436 -------------------------------------------------------------------------- ________________ प्रवचनभागमा सटीके चरणसप्ततिः गाथा ॥ 392 ॥ 561 pra.A. तदेकाग्रचित्तश्चिन्तयेत् , तदवलोकनतच्चिन्तनयोर्मोहोदयहेतुत्वात् 4 / तथा कुडधान्तर-पत्रान्तरस्थेऽपि कुडथादी दम्पत्योः सुरतादिशब्दः श्रूयते ब्रह्मचर्यभङ्ग भयाच्च तत्परित्यागः 5 / तथा 'पूर्व-गृहस्थावस्थायां क्रीडितं-स्त्रीसम्भोगानुभवलक्षणं द्यूनादिरमणलक्षणं वा नानुस्मरेत्,तत्स्मरणेन्धनक्षेपात्स्मराग्निः संधुक्ष्यते । तथा प्रणीतम्-अतिस्निग्धमधुरादिग्मं भक्तं न भुञ्जीत, 'निरन्तरं घृष्य-स्निग्धरसप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते 7 / तथा रूझभैश्यस्याप्यतिमात्रमाहारम्-आकण्ठमुदरपूरण वर्जयेत्, ब्रह्मक्षतिकारित्वात् शरीरपीडाकारित्वाच्च 8 / तथा विभूषणा- स्नान-विलेपन- धूपन-नख. दन्त-केशसंमार्जनादिः स्वशरीरस्य संस्कारम्तां न कुर्यात् , अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयर्विकल्पवृथाऽऽत्मानमायासयतीति है । एता ब्रह्मचर्यम्य-मैथुनव्रतस्य गुप्तयः-परिरक्षणोपाया ब्रह्मचर्यगुप्तयो नव भवन्ति । / 557 / / __ अथ ज्ञानादित्रिकमाह-'घारसेऽत्यादि, ज्ञानं-कर्मक्षयोपशमसमुत्थोऽवयोधः, तद्धेतुत्वाद् द्वादशाङ्गादिकमपि ज्ञानम्, आदिशब्दादुपाङ्गप्रकीर्णादिपरिग्रहः । तथा तत्त्वानि-जीवा-'जीवा-'ऽश्रव-संवर निर्जराबन्ध-मोक्षलक्षणानि, तेषामर्थः-अभिधेयम् , तस्य श्रद्धानं- तथेतिप्रत्ययरूपा रुचिरेतद्दर्शनम् । तथा सर्वेभ्यः पापव्यापारेभ्यो विरतिः-ज्ञान-श्रद्धानपूर्वकं परिहारश्चरणम् , तच्च द्विविध-देशतः सर्वतश्च, तत्र देशता श्राद्धानाम् , सर्वतः साधूनामिति ॥ 558 ॥ 1 तुलना-योगशास्त्रटीका 1|30-31,पृ. 126 ॥ 2 तुलना-योगशास्त्रटीका 1/30-31 ॥ पृ. 126 / / 3 तुष्ठमा योगशास्त्रटीका 1 / 30-31, पृ. 126 / 4 0धूपनख0 से.॥ ॥ 392 Page #437 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 67 द्वा ॥ 313 ॥ सप्ततिः गाथा pra.A. अथ द्वादशप्रकारं तप आह-'अणसण' 'मित्यादि, 'pAyacchitta'mityAdi, गाथाद्वयम् , एतत्स्वरूपं च तपोऽतिचारव्याख्यायां पूर्वमेव व्याख्यातम् , न पुनरिहोच्यते ॥ 556-560 ॥ अथ क्रोधनिग्रहादीनाह-कोही' इत्यादि, क्रोधी मानो माया लाभश्चत्वारो भवन्ति कषायाः, कष्यन्ते-हिंस्यन्ते प्राणिनो यत्रासौ कप:-संसारस्तमेति-त्राप्नोति प्राणी यैस्ते कषायास्तेषां निग्रहणंनियन्त्रणम् इति, चरणस्य चारित्रस्यैते-पूर्वोक्ता भेदाः सप्ततिसङ्ख्या भवन्ति ॥ व्रतानां पञ्चके श्रमणधर्मस्य दशके संयमसम्बन्धिनि सप्तदशके वैयावृत्यदशके ब्रह्मगुप्तिनवके ज्ञानादीनां त्रिके तपसो द्वादशके क्रोधनिग्रहादीनां च चतुष्के मिलिते एतत्संख्यासम्भवादिति । / 561 ॥ 66 ॥ इदानीं 'करण' ति सप्तपटं द्वारमाह पिंडविसोही 4 समिई 5 भावण 12 पडिमा 12 य इंदियनिरोहो 5 पडिलेहण 25 गुत्तीओ 3 अभिग्गहा 4 चेव करणं तु 70 ॥ 562 ॥ [ओघनि. भा. 3] 'पिंथविसोही' इत्यादिगाथा, 'पिडि सङ्घाते' इत्यस्य 'इदितो नुम् धातोः' (pA0 7-1-58) इति नुमि कृते पिण्डनं पिण्डः-सझातः, बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणामेका समुदाय इत्यर्थः, समुदायश्च समुदायिभ्यः कथश्चिदभिन्न इति त एच बहवः पदार्था एकत्र संश्लिष्टाः पिण्डशन्देनोच्यन्ते, तस्य विविधम्-अनेकैराधाकर्मादिपरिहारप्रकारैः शुद्धिः-निर्दोषता पिण्डविशुद्धिः । सं-सम्यक् 1 मित्यादि गाथाद्वयं-सं. ॥ 2 bhavanti kssynte-je|| 3 piddhtyaadi-mu.|| Page #438 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके सप्तति ॥394 ॥ प्रशस्ता अर्हदप्रवचनानुसारेण, इति:-चेष्टा, स्मितिः-ईर्यास्मित्यादिका। भाव्यन्ते इति भावना:-अनुप्रेक्षा अनित्यत्वादिकाः । प्रतिमाः-प्रतिज्ञा अभिग्रहप्रकारा मासिक्यादयः । इन्द्रियाणि-स्पर्शनादीनि तेषां करणनिरोधः आत्मीयात्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः । प्रतिलेखनं प्रतिलेखना-आगमानुसारेण प्रति प्रति निरीक्षणमनुष्टानं वा, सा च चोलपट्टादेरुपकरणस्य । गुप्तिः-गोपनमात्मसंरक्षणम् , मुमुक्षोर्योगनिग्रह गाथा इत्यर्थः । अभिगृह्यन्त इत्यभिग्रहाः-नियमविशेषा द्रव्यादिभिरनेकप्रकाराः । चः समुच्चये, एवकारः क्रमप्रतिपादनार्थः, एतत्करणं भवतीति, क्रियत इति करणम् , मोक्षार्थिभिः साधुभिर्निष्पाद्यत इत्यर्थः, pra.A. तुशब्दो विशेषेण मूलगुणसद्भावे करणत्वमस्य नान्यथेति [दर्शनाय । / ___ अत्राह परः-ननु समितिहलेनैव पिण्डवेशुद्धेदृहीतत्वाम विण्डविशुद्धिग्रहणं कर्तव्यम् , यत एपणासमिती सर्वाऽप्येषणा गृहीता, पिण्डविशुद्विरप्येषणेव, तत्कि भेदेनोपन्यासः 1 इति, अत्रोच्यते, 'पिण्डद्रव्यव्यतिरेकेणाप्येपणा विद्यते ऽवसत्यादिरूपा, तद्ग्रहणार्थमेषणासमितिग्रहणं भविष्यतीति, पिण्डविशुद्धेस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य ज्ञापनार्थः, अथवा आहारमन्तरेण न शक्यते पिण्डविशुद्धयादिकरणं सर्वमेव कतु मतो भेदेनोपन्यास इति ॥ 562 ॥ तत्र स्वयमेवैनां गार्थी प्रतिपदं व्याख्यानयन् यदों पइ रहितस्य पिण्डस्य विशुद्धिर्भवति तान् दोषान् । सामान्येन त्रिभेदानाह 1 पिण्ड व्यति0 सं.2 षसत्यादिरूपेण-je.! EER meanipawar Page #439 -------------------------------------------------------------------------- ________________ pravacana - सारोद्वारे सटीके ॥ 395 ॥ 'सोलस उग्गमदोसा सोलस उपायणाय दोसति T दस एसणाय दोसा बायालीस इह हवन्ति ॥ 563 ॥ [पञ्चाशकप्र. 13/3] आहाकम् 1 देसिय 2 पूईकम्मे 3 य मीसजाए य 4 / उवा 5 पाहुडियाए 6 पाओयर 7 कीय 8 पामिच्चे 9 ॥ 564 ॥ | परियहिए 10 अभिहड 11 भिन्ने 12 मा लोहडे 13 'य अच्छिज्जे 14 / अणिसि 15 'ज्झोयरए 16 सोलस पिण्डुग्गमे दोसा ॥ 565॥ [पिण्डविशुद्धिः 3,4 ] 'सोलसे' त्यादि, पोडश उद्गमदोषाः, उद्गमनमुद्गमः पिण्डस्योत्पत्तिः, तद्विषया आधाकर्मिकादयो दोषा उमदोषाः, तथा षोडश उत्पादनादोषाः, उत्पादनम् उत्पादना - मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिः प्रकारैरुपार्जनम्, तद्विषया दोषा उत्पादनादोषाः । तथा दश एषणादोषाः, एषणमेषणाअशनादेर्ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणम् तद्विषया दोषा एषणादोषाः । एते चेह प्रयोऽपि मिलिताद्विचत्वारिंशद्भवन्ति ॥ 563 ॥ 1 इतः पूर्व ता. प्रतौ "पिंड सिजं च वत्थं च चक्रत्थं पाय मेवय । अकपियं न इडिज्जा परिगाहिज्ज कप्पिय [दशवे. 6/47 ] इत्यधिका गाथा विद्यते । तुलना-पिण्डनि. 669 ॥ 2 'उपायणा' इति पञ्चाशके (13/3) पाठः । उत्पादनायामपि तस्या वा इति तत्रैव वृत्तौ पाठः । पिण्डनि 669 द्रष्टव्या । / 3 एखणाए - इति पञ्चाशके (13/3) पाठः ॥ तुलना-सटीकपञ्चाशकप्र. 13/7 ॥ 4 तुलना-पिण्डनियुक्तिः 92, 92, पञ्चाशकप्र. 13/5,6 ॥ 5 य इय अफिछज्जे-जे. ता ॥ 6 'सोलसे' त्यादिन्मु, नास्ति ॥ 67 द्वा करण सप्ततिः 42 दोष गाथा 563 565 प्र. आ 137 ॥ 395 ॥ Page #440 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके तत्र तावदुगमविषयान् पोडश दोषानामग्राहमाह-'आहाकम्मे' त्यादिगाथाद्वयम् , आधाकर्मादयोऽध्यवपूरकान्ताः षोडश पिण्डोद्गमविषया दोषा भवन्तीतिगाथाद्वयस्य परमार्थः । तत्र 'आहाकम्म ति। / 67 द्वारे 16उद्गम 'आधानमाधा-साधुनिमित्तं चेतसः प्रणिधानम् यथा अमुकस्य साधोः कारणेन मया भक्तादि पचनीयमिति । आधया कर्म-पाकादिक्रिया आधाकर्म तद्योगाद्भक्ताद्ययाधाकर्म । इह दोषाभिधानप्रक दोषाः । गाथा मेऽपि यद्दोपवतो भक्तादेरभिधानं तद्दोष-दोषवतोरभेदविवक्षया द्रष्टव्यम्, एवमन्यत्रापि । यद्वा आधायसाधु चेतसि प्रणिधाय यत् क्रियते भक्तादि तदाधाकर्म, पृषोदरादित्वाद्यलोपः, साधुनिमित्तं सचित्तस्याचित्तीकरण मचित्तस्य वा पाक इति भावः 1 / / pra.A. 'उद्देसिय' ति 'उद्देशनमुद्देशो-यावदर्थिकादिप्रणिधानं तेन निवृत्तं तत्प्रयोजनं वा औद्देशिकम् । तद् द्विविधम्-ओपेन विभागेन च । तत्र ओघः-सामान्यम् , विभागः-पृथक्करणम् , इयमत्र भावनानादत्तमिह किमपि लम्यते, ततः कतिपया भिक्षा दद्म इति बुद्धया कतिपयाधिकतण्डुलप्रक्षेपेण यनिवृत्तमशनादि तदोघौद्देशिकम् ओधेन-सामान्येन स्व-परपृथग्विभागकरणाभावरूपेण औद्देशिकमोघौद्देशिकमिति व्युत्पत्तेः । तथा विवाहप्रकरणादिषु यदुद्धरितं तत्पृथक्कृत्वा दानाय कल्पितं सद्विभागउद्देशिकम् , विभागेन-स्वसत्ताया उत्तार्य पृथक्करणेनोद्देशिक विभागउद्देशिकमिति व्युत्पत्तेः । तत्रौघौद्देशिकमेवं 1 तुलना-पिण्डनियुक्तिवृत्तिः पू. 350 ॥ 20मचित्तस्य अचित्तीकरणमचीत्तस्य व पाक्-s.॥ ॥ 396 ॥ 3 तुलना-पिण्डनि. वृत्तिः पृ. 35 ॥ ॥ 4 तुलना-पिफ्डनियुक्तिवृत्तिः पृ. 7.A... 5 तुलना-सटीका पिण्डनियुक्तिः गाथा 220-1, पृ.77 B। पञ्चाशकटीका 13/50... Page #441 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 67 द्वा 16उद्ग दोपाः गाथा ॥ 39 ॥ प्रायेण भवति-इह कश्चिदनुभूतदुर्भिशत्रुभुशः सम्प्राप्त सुभिशो गृहस्थश्चिन्तयति, यथा-जीवितास्तावद्वयं कथमपि महाकष्टेनास्मिन् दुर्भिः इदानीं किमपि सम्प्राप्तवर्तनस्य प्रतिदिनमर्थिजनसम्पूर्ण भोजनदानशत्यभावे मम मिक्षा अपि तावत्कियत्योऽपि दातुं युक्ताः, यतो नादत्तमिह जन्मन्यमुत्र च स्वर्गाद्यवाप्त्योपभुज्यते, दत्तस्यैव भोगात् , नाप्यकृतं पुण्यं स्वर्गगमनाद्यवाप्तये सम्पद्यते, कृतस्यैव फलदानसमर्थत्वादिति, ततः पुण्योगार्जनमा यदा गृहिणा प्रतिदिवसं यावत्प्रमाणं मक्तं पच्यते तावत्प्रमाणे एव भक्ते पक्तुमारभ्यमाणे पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समागमिष्यति तस्य भिक्षादानार्थमेतावत् स्वार्थमेतावच्च भिक्षादानार्थमित्येवं विभागरहितमेव तण्डुलानधिकतरान् प्रक्षिपति तदा ओघौद्देशिकं भवति । विभागोदे शिकं पुनः प्रथमं तावत् विधा-उद्दिष्टं कृतं कर्म च, 'तत्र स्वार्थमेव निष्पन्नमशनादिक भिक्षाचराणां दानाय यत्पृथक्कल्पितं तदुद्दिष्टम् , यत्पुनरुद्धरितं सत् शाल्योदनादिकं भिक्षादानाय करम्बादिरूपतया कृतं तत्कृतमित्युच्यते । यत्पुनर्विवाहप्रकरणादावुद्धरितं मोदकचूर्णादि तद्भूयोऽपि भिक्षाचराणां दानाय गुडपाकदानादिना मोदकादिरूपतया कृतं तत्कर्मेत्यभिधीयते । एकैकमपि पुनश्चतुर्धा-उद्देश समुद्देशाऽऽदेश समादेशभेदात् । तत्र यदुद्दिष्टं कृतं कर्म का विभोगउद्देशिकं यावन्तः केऽपि भिक्षाचराः पाखण्डिनो गृहस्था वा समागमिष्यन्ति तेभ्यः सर्वेभ्योऽपि दातव्यमिति यदा सङ्कल्पितं भवति तदा तदुहेशसंत्रमुच्यते । यदा पुनः पाखण्डिना देयत्वेन कल्पयति तदा तत् समुद्देशाख्यम् । यदा श्रमणानां शाक्यादीनां दास्या pra.A. 1 तुलना पिण्डनियुक्तिवृत्तिः पृ. 6 ॥ 2 तुलना-पिण्डनियुक्तिवृत्तिः पृ. 7 / पिण्डविशुद्धिः गाथा 30 ॥ Page #442 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 67 द्वारे 16उद्गमदोषाः गाथा मीति चिन्तयति तदा तदेवादेशाभिधम् यदा च निग्रन्थानामेव-आर्हतयतीनां दास्यामीति परामृशति तदा तत् समादेशनामकम् । न चैतदनापम् , यत उक्तम् - ': 'जातियमुईस पायोड भये समुस । समणाणं आएसं निग्गंथाणं समाएसं [पिण्डनियुक्ति230] ॥ 1 ॥ " इति । सर्वमङ्ख्यया विभागउद्देशिकं द्वादशप्रकारं भवति । अथ आधाकर्म-कमौंदेशिकयोः कः परस्परं प्रतिविशेषः ?, उच्यते, यत्प्रथमत एव साध्वर्थ निष्पादितं न स्वार्थ तदाधाकर्म, यत्पुनः प्रथमतः स्वार्थ निष्पादितं सत् भूयोऽपि पाककरणेन संस्क्रियते तत्कमौदै शिकमिति 2 / / ___'पूई-कम्मे य' त्ति उद्गमादिदोषरहिततया पूतेः-पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिकभक्तादेग्वय वेन सह सम्पर्कानपूत-प्रतिभतस्य कर्म-करणं पूतिकर्म । तद्योगाद्धक्ताद्यपि पूतिकर्म । अयमर्थः-यथा सौरभ्यमनोहरत्वादिगुणे विशिष्टमपि शाल्यादिभोजनद्रव्यं कुथितगन्धा-'शुच्यादिद्रव्यलवेनापि युक्तमपवित्रं स्याद्विशिष्टजनपरिहार्य च "तथा निरतिचारचारित्रिणो यतेर्निरतिचारचारित्रस्य सातिचारनयाऽपवित्रत्वकरणेनाविशोधिकोटीनामवयवमात्रेणापि संयुक्तः स्वरूपतः परिशुद्धोऽप्याहार उपभुज्यमानो भावपूतेः कारणत्वात् पूतिरिति । तथा आधाकर्मिकाद्यवयवलेशेनापि संश्लिष्टाः स्थालीचटुककरोटिकादयोऽपि पूतित्वात्परिहर्तव्याः 3 / / pra.A. 138. आ यावतामुई पाखण्डिनां समुद्देशं भवेत् । श्रमणानामादेश निर्ग्रन्थानां समादेशम् ॥ / ॥ 1 यातिय0 saM0 ॥ 2 तुलना-पिण्ठनि. टीका पृ. 35 / "पूतिकर्म सम्भाव्यमानाधाकर्मावयव संमीश्रलक्षणम्-" दशव हा-त्ती-पृ.174॥ 3 पूते. कर्म-सं. ॥ 4 द्रष्टव्या-सटीका पिण्डनियुक्तिः गाथा 24 ॥ 5 द्रष्टव्या-सटीका पिण्डनियुक्ति गाथा 247 ॥ Page #443 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 399 / / 'मिसजाए य' चि 'मिश्रेण कुटुम्बप्रणिधान साधुप्रणिधानमीलनरूपेण भावेन जातं - पाकादिभावमापन्नं यद्भक्तादि तन्मिश्रजातम्, तत् 'त्रिधा - यावदर्थिकं पाखण्डिमिश्रं साधुमिश्रं च तत्र दुर्भिक्षादौ बहून भिक्षाचरानुपलभ्य तदनुकम्पया यावन्तः केचन गृहस्था अगृहस्था वा भिक्षाचराः समागमिष्यन्ति तेषामपि भविष्यति कुटुम्बे चेति बुद्धितः सामान्येन भिक्षाचरयोग्यं कुटुम्बयोग्यं चैकत्र मीलितं यत्पच्यते तद्यावदर्थिकमिश्रजातम् । यत्तु केवलपाखण्डियोग्यमात्मयोग्यं चैकत्र पच्यते तत्पाखण्डिमिश्रम् । यत्पुनः केवल साधुयोग्यमात्मयोग्यं चैकत्र पच्यते तत्साधुमिश्रम् श्रमणानां पाखण्डिष्वन्तर्भावविवक्षणात् श्रमणमिश्रं प्रथ नोक्तम् 4 | 'ठवण "स्थाप्यते साधुनिमित्तं कियन्तं कालं यावन्निधीयते इति स्थापना । यद्वा स्थापनं - साधुभ्यो देयमिदमितिबुद्धा देववस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना, तद्योगाद्देयमपि स्थापना । स्वस्थाने- चुल्ली स्थाल्यादौ परस्थाने सुस्थितकच्छच्कादौ चिरकालमित्वरकालं च साधुदाननिमित्तं धार्यमाणमशनादिकं स्थापनेति भावः 5 / 'पाहुडियाए ऽति 'कस्मैचिदिष्टाय पूज्याय वा बहुमान पुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत् प्राभृतमुच्यते, ततः प्राभृतमित्र प्राभृतं - साधुभ्यो देयं भिक्षादिकं वस्तु, प्राभृतमेव प्राभृतिका । यह प्र इति प्रकर्षेण, आ इति-साधुदानलक्षणमर्यादया, भृता- निर्वर्तिता यका भिक्षा सा प्राभृता, ततः 1 तुलना-पिण्डनि. वृत्तिः पृ. 25 / / 2 तुलना-पिण्डनियुक्तिटीका पू. ॥ 3 बुध्यतः - जे. ॥ 4 तुलना-पिण्डनि. वृतिः पृ. 35 ॥ 5 तुलना-पिण्डनि वृतिः पू. 35 ॥ 67 द्वारे 13 उद्गम दोषाः गाथा 563 565 pra.A.138 // 399 // Page #444 -------------------------------------------------------------------------- ________________ pravacana पारोझारे! म. A. स्वार्थिककप्रत्ययविधानात् प्राभृतिका । सा च बादरा सूक्ष्मा चेति द्विमेदा, तत्र बादरारम्भविषयतया । 67 द्वा बादरा स्थलेत्यर्थः, स्वल्पारम्भविषयतया तु सूक्ष्मेति, एकैकाऽपि च द्विधा-उत्प्वष्कणेन अवष्षष्कणेन च, तत्र स्त्रयोगप्रवृत्तिकालावधेः उन्-उद्ध्वं परतः वष्कणम्-आरम्भस्य करणमुत्वष्कणमभिधीयते । तथा स्वयोगप्रवृत्तकालावधेव-अर्वाक् प्वकणं-आरम्भकरणमवष्वकणमुच्यते । इह हि केनापि श्रावकेण कुत्रापि नगरे निजापत्यस्य विवाहः कर्तु मारेभे, लग्नं च भव्यं दत्तं । 563ज्योतिषिकेण, परं तस्मिन् समयेऽन्यत्र विहतत्वेन तत्र गरवो न सन्ति, ततोऽसौ श्रावको विकल्पयतिअस्मिन् विवाहलग्ने सङ्खडयामनेकाशन-खाद्यादिमनोरमाया~ क्रियमाणायां जनखाद्यमेव सर्व भविष्यति । न वतिना किञ्चिदुपयोगं यास्यति । कियदिनानन्तरं च यथाविहारक्रमं श्रीगुरवोऽप्यत्र आजिगमिषवः श्रुयन्ते । ततस्तत्समय एव मम विवाहः कतु युज्यते, येन साधूनामशनादिकं पुष्कलं ददामि । तदेवाशनादिकं सफलं यत्सुपात्रेषु विनियोगं याति । एवं च महापुण्यमुपार्जितं स्यात् , कल्याणं च महत् सम्पनीपद्यते । इत्यादि विचिन्त्य निष्टङ्कितलग्नात्परतो गुरूणामागमनसमये विवाहं करोति । एवं च विवाहदिनस्योत्वष्कणं कृत्वा यदुपस्क्रियते भक्तादि सा बादरोत्वष्कणमाभूतिकेति । ___ तथा केनापि श्रावकेण स्वपुत्रादेविवाहदिनं किञ्चिभिष्टङ्कितम् । इतश्च निष्टकिलविवाहदिनादांगेत्र साधवस्तत्रागताः, ततोऽसौ परिभावयति-मयेतेषां साधूनां विपुलं विशिष्टं च भक्तपानादिकं पुण्यार्थ 1 तुलना- पिण्डनियुक्तिवृत्तिः पृ. 11 तः । द्रष्टव्या पिण्डविशुद्धियत्तिः पृ. 34 गाथा 40 / / SHR Page #445 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 40 ॥ दातव्यम्, तच्च प्रायेण विवाहादिके महति पर्वणि विशालं भवति, मत्पुत्रादिविवाहस्तु प्रारिप्सितो यतिजनेऽन्यत्र विहृते भविष्यतीति विचिन्त्य यतिजने तत्रस्थ एवान्यद्विवाहलग्नं व्यस्थापयति । अत्र च विवाहलग्नस्य भविष्यकालभातिनोजकर्ण कवा यदपस्क्रियते भक्तादि सा बादरावष्वकणप्राभूतिकेति । . तथा किल काचित्कुटुम्बिनी सूत्रकर्तनादिव्यापारपरायणा पालकेन रूदता भोजनं याच्यते, यथा । दोषाः मातः ! मम भोजनं प्रयच्छति । तत्र च 'प्रस्तावे प्रत्यासनगृहेषु भिक्षामटन् साधुसङ्घाटकस्तया दहशे, गाथा सा च तं दृष्ट्वा सूत्रकर्तनादिलोमेन बालकं झपन्तं रुदन्तं च प्रत्यवादीद-मा पुत्र ! प्रलप मा रोदीव । 563त्वम् , इह मद्गृहे गेहानुगेहक्रमेण विचरन् यदि यतिसंघाटकः समेष्यति तस्य भिक्षादानायोत्थिता 56 ॥ सती तवापि तत्समयमेव भोजनं दास्यामिति । ततः साधुसङ्घाटके क्रमेणागते धर्माद्यर्थमुत्थाय भिक्षा । प्र. A. ददाति बालकस्य च भोजनम् । इह च तत्र क्षणे बालकेन याचितं भोजनं तदैव तया कतु मुचितस्य । पुत्रभोजनदानम्य भविष्यत्कालभाविना साधुभिक्षादानेन समं यत्करणं तदुत्वाकणं, तत्र या प्राभृतिका सा सूक्ष्मोत्सवकणप्राभृत्तिका! तथा काचिद् गृहस्था कर्त्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदति- कृणन्मि ताणत्यूणिकामेका पश्चात्ते भोजनं दास्यामीति, अत्रान्तरे च साधुरागतः, तत उत्थाय तस्मै मिक्षा ददाति बालकस्य च भोजनम् , इह च रूतपूणिकाकर्तनसमाप्त्पनन्तरं दातव्यतया बालकाय प्रतिज्ञाते भोजने साधुनिमित्त1 प्र्स्तावे-मुः॥ 2 याच्यमानं जे. ॥ 3 कर्तयामि-भु. / कणन्मि-जे । कृणन्मि- इति पिण्डनियुक्तिवृत्तिः पृ. 12 ॥ 131 4 Page #446 -------------------------------------------------------------------------- ________________ प्रवचन 67 सारोद्धारे सटीके दोषाः गाथा 402 ॥ 565 pra.A. मर्वागुत्थानेन यदागेव चालकस्य भोजनदानं तदवावकणम् , तत्र या प्राभूतिका सा सूक्ष्मावष्वष्कणप्राभूतिकेति । इयं च प्राभृतिका साध्वर्थमुत्थिताया बालकभोजनदानादनन्तरं हस्तधावनादिनाऽप्कायायुपमर्दहेतुत्वादकल्पनीयेति । 'पाओयर' त्ति साधुनिमित्तं वहि-प्रदीप-मण्यादिस्थापनेन भियाद्यपनयनेन वा बहिनिष्काश्य धारणेन वा प्रादुः-प्रकटत्वेन देयस्य वस्तुनः करणं प्रादुष्करणम् । तद्योगाद् भक्ताद्यपि प्रादुष्करणम् , यद्वा प्रादुः-प्रकटं करणं यस्य तत् प्रादुष्करणम् , तच्च द्विधा-प्रकाशकरणं प्रकटकरणं च, तत्र कोऽपि श्रावकः साधुमक्तिभृषितमानसो निरन्तरं सत्पात्रदानपवित्रीकृतनिजपाणिपल्लवो मनाक् मन्दविवेकः सान्धकारगृहमध्यस्थितस्य साधुदेयस्याशनादेरचक्षुर्विषयतया साधूनाम कल्प्यतां परिभाष्य तस्य प्रकाशनार्थ भास्वरतरं मणि तत्र व्यवस्थापयति, अग्नि-प्रदीपो वा कुरुते, गवाक्षं वा कारयति, लघुतरं वा सद् द्वारं बृहत्तरं करोति, कुडयच्छिद्रादि वा विधापयति, इत्थं यत्स्थानस्थितस्यैव देयवस्तुनः प्रकाशन तत्प्रकाशकरणम् । यत्पुना हमध्यवर्तिन्या चुल्ल्यां स्वगृहाथ राद्धस्यौदनादेरन्धकारादपसार्य बहिश्चुल्ल्या चुल्लिव्यतिरिक्ते वाऽन्यस्मिन् सप्रकाशे प्रदेशे साधुदानार्थ स्थापनं प्रकटकरणम् , एतच्च द्विविधमपि प्रादुष्करणं पट्कायोपमर्दप्रवृत्तिदोषादिसद्भावात् साधुभिर्वर्जनीयमिति 7 / / 1 पाउभर-सं. ॥ 2 तुलना-पिण्डनि वृत्तिः पृ. 35 ॥ 3 द्रष्टव्या-सटीका पिण्डनियुक्ति गाथा 298, 299 ॥ ...पञ्चाशकवृत्ति 13/11 / पिण्डविशुद्धिवृत्तिः गाथा 41, 42 ॥ 4 mklytaa-mu.|| // 402 Page #447 -------------------------------------------------------------------------- ________________ pravacana सटीके 1180311 'kIya'tti क्रीतं यत् साध्यर्थं मृन्यादिना परिगृहीतम्, तच्च चतुर्धा - आत्मद्रव्यक्रीतम्, आत्मभावक्रीतम्, परद्रव्यक्रीतम्, परभावक्रीतं च तत्रात्मना - स्वयमेव द्रव्येण - उज्जयन्तादितीर्थशेषादिसारोद्वारे रूपपरावर्तादिकारिगुटिका- सौभाग्यादिसम्पादक रक्षाटकादिरूपेण प्रदानतः परमावर्जयन् भक्तादि गृह्णाति तदात्मद्रव्यक्रीतम्, दोषाश्चात्र उज्जयन्तादितीर्थशेषादिसमर्पणानन्तरमेव दैवयोगेन तस्य गृहिणोऽकस्मादेव ज्वरादिके मान्छे जातेऽनेन साधुनाऽहं निराकुलः सन् ग्लानीकृत इत्यादिप्रजल्पनतः शासनस्य मालिन्यं स्यात् । एवं ज्ञाते च राजादयः कर्षण कुट्टनादिकं विदभ्यः । " अथाग्रतो मन्दः सन् तेन शेषादिना समर्पितेन नीरोगः सम्पद्यते तदा चाटुकारिण एते यतय इत्यृड्डाहो लोकस्य जल्पतो भवेत् । तथा निर्माल्यादिप्रदानेन प्रगुणीभूतशरीस्य गृहव्यापारादिप्रयोजकतया षड्जीवघातापनः कर्मबन्धः स्यादित्यादयः 1 ॥ " तथा आत्मना - स्वयमेव भक्ताद्यर्थं धर्मकथक-वादि-क्षपका-'ऽतापक- कविप्रमुखैः धर्मकथोपन्यासादिलक्षणेन भावेन विधीयमानेन धर्मकथोपन्यासाद्याक्षिप्तेभ्यो जनेभ्यो यदशनादिकं गृह्यते तदात्मभावक्रीतम्, दोषाश्चात्र निर्मलनिजानुष्टाननिष्फलीकरणादयः 2 / तथा परेण - गृहस्थेन साधुनिमित्तं सचित्ताऽचित्त-मिश्रभेदेन द्रव्येण कृत्वा यदशनादिकं क्रीतं तत्परद्रव्यक्रीतम् अत्र च षट्कायविराधनादयः प्रतीता एव दोषाः 3 / 1 तुलना-पिण्डनिवृत्तिः पृ. 358 ॥ "क्रेतुम् अन्यसत्कं यत्कं तु दीयते क्रीतकृतं । इति दशवै. चूर्णिः पू. 111 / क्रयणं क्रीतम, भावे निष्ठाप्रत्ययः साध्वादिनिमित्तमिति गम्यते, तेन कृतं निर्वर्तितं क्रीत्कृत्म्|" इति । दशवे-हाटी. प. 116 ॥ 2 तुलना सटीका पिण्डनियुक्तिः गाथा 206-308 ॥ 30रक्षादि0 सं ॥ 4 गृह्यते-जे । परभावज्ये यद्भवादि गृह्यते इति पिण्डनियुक्ति टीका पृ. 96 ॥ 5 रथवा भृतो मंदेः सन् सं ॥ 6 तुलना-सटीका पिण्डनियुक्तिः गाथा 307-312 / / 67 द्वारे 16 उद्गमदोषाः गाथा 563565 प्र. आ 140. द ॥ 403 ॥ Page #448 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 4.4 ॥ तथा 'परेण-मङ्खादिना भक्तिवशात्साघुनिमित्तं निजनिजविज्ञानप्रदर्शनादिरूपेण धर्मकथादिरूपेण वा 67 द्वारे भावेन परमावर्य यत्ततो गृहीतं तत्परभावक्रीतम् , मङ्ख:-केदारको यः पटमुपदर्य लोकमावर्जयति, इत्थं भृते च परभावक्रीते त्रयो दोषाः-एकं तावत्क्रीतम् , द्वितीयमन्यस्माद् गृहादानीतमित्यभ्याहृतम् , आनीया दोषाः नीय चैकत्र साधुनिमित्त स्थाप्यत, इति स्थापितमिति 4, 8 / / गाथा "पामिच्चे' ति अपमित्यं-भूयोऽपि तव दास्यामीत्येवमभिधाय यत्साधुनिमित्तमुच्छिन्नं गृह्यते 563तदपमित्यं 'प्रामित्यकं वा , इह यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तम् । तद् द्विविधं- | 565 / / लौकिक लोकोत्तरं च, तत्र लौकिकं यद् गहस्थेन परस्मादुन्छिन्नं गहीत्वा धृतादिकं वस्तु व्रतिभ्यो विती- प्र. A. येते, दोषाश दासत्व-निगडनियन्त्रणादयः । लोकोसरं कनस्वादिनिषगं साधनामेव परस्परमवसेयम् , तत्तु द्विधा-कोऽपि कस्यापि सत्कमेवं वस्त्रादि गवाति-यथा कियदिनानि परिभुज्य पुनरपि ते समर्पयिष्यामि । कोऽपि पुनरेवम्-एतावदिनानामुपरि तवैतत्सदृशमपरं वस्त्रादि दास्यामि । तत्र प्रथमे प्रकारे शरीरादिमलेन मलिनीकृते यदि वा पाटिते चौरादिना वा हते मार्ग पतिते वा तस्मिन् वस्त्रादिके कलहादयो दोषाः । 1 तुलना-सटीका पिण्डनियुक्ति: गाथा 304 ॥ 2 तुलना-"पामिच्च' विमपरस्मादुछिसमुद्यतकं गृहीतम् , बलास्कारितया वाऽन्यस्मदाच्छिच राजोपसृष्टो वाऽन्येभ्यो गृहीभ्यः साधोदास्यामीत्याच्छिन्द्यात " भाचाराब्रटीका पृ. 271 / पिण्डनि, वृत्तिः प.5A । pshcaashkpr.13/12|| 3. चाणक्यस्यामिप्रायेण "सस्ययापनमन्यतः प्रामित्वकम् । तदेव प्रतिदानार्थमापमित्यकम् । / कौटलीवार्थशास्त्र 2 ॥ 15 ॥ 33 ॥ यशवै. दि. पृ. 261 ॥ 4 जदि प्रत्यगृपते-सं. ॥ 5 द्रष्टया-पिण्डनि. टीका गाथा 316 tH॥ : ॥ 404 // Page #449 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटोके ॥ 405 ॥ द्वितीय च प्रकारे अन्य सादिकं याचमानस्य तस्य दुष्कररुचेविशिष्टतरेऽपि दत्ते महता कष्टेन रुचिरापादयितु शक्यते । ततः तमाश्रित्य कलहादयो दोषाः सम्भवन्तीति । 'परियटिए' ति परिवर्तितं यत्साधुनिमित्तं कृतपरावर्तम् , 'तद् द्विविध-लौकिकं लोकोत्तरं च, एकैकमपि द्विधा-तद्र्व्यमन्यद्रव्यविषयं च । तत्र तव्यविषयं यथा कुथितं घृतं दत्त्वा साधुनिमित्तं सुगन्धि घृतं गृह्णातीत्यादि । अन्यद्रव्यविषयं यथा कोद्रवकूर समर्पयित्वा साधुनिमित्त शाल्योदनं गृहणातीत्यादि । इदं च लौकिकमेव, लोकोत्तरमपि साधोः साधुना सह वस्त्रादिपरावर्तनस्वरूपम् , इति द्विधा भावनीयम् , दोषायात्रापि प्राग्वदेव 10 ___ 'अभिहडे' त्ति 'अभि-साध्वभिमुखं हृतं-गृहस्थेन स्थानान्तरादानीतमभिहृतम् , तद् द्विधाअनाचीर्णमाचीर्ण च । तत्रानाचीर्ण द्विविध-प्रच्छन्नं प्रकटं च । सर्वथा साधुना अभ्याहृतत्वेन यदपरिज्ञातं तत्प्रच्छन्नम् , यत्पुनरम्याहृतत्वेन ज्ञातं तत्प्रकटम् , एकैकमपि द्विविध-स्वग्रामविषयं परग्रामविषयं च । यस्मिन् ग्रामे साधुर्निवसति स किल स्वग्रामः, शेषस्तु परग्रामः । तत्र काचित् श्राविका भक्तियुक्ता साधूनां प्रतिलामनायाभ्याहृताशङ्कानिवृत्यर्थ प्रहेणकमिषेणोपाश्रये मोदकाचानीय साधुसंमुखमेवं वदति-यथा भगवन् ! मया भ्रातृगेहादी सङ्खडयां वा गतया इदं लब्धम् , यद्वा मया स्वजनानां गृहे प्रहेणकमिदं स्वगृहानीतम् , तैश्च रोषादिना केनापि कारणेन न गृहीतम् , 1 द्रष्टव्या सटीका पिण्डनि. गाथा 323 तः ॥2तुल्ना-पिन्न्द्द्नि. वृत्तिः पृ. 35B । दशवै भग-चू । दशवै.जिनः चू.पृ. 112 / dshhaa-त्ती.116॥ 3 द्रष्टव्या सटीका पिण्डनियुक्तिःगाथा 326 tHpinnddvishuddhivRttiH46|| 4 द्रष्टव्या सटीका पिण्डनियुक्तिः गाथा 341, 342 / पिण्डविशुद्धिवृत्तिः पू. 41 ॥ गाथा 56 56 pra.a 14 4. Page #450 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके गाथा ॥ 406 ॥ सम्प्रति वन्दनार्थमत्र प्रविष्टा, ततो यदि घुष्माक्रमिपति शाह प्रतिगृह्यतामिति । ततः सा यद्ददाति तत प्रच्छन्नं स्वग्रामविषयमस्याहतम् । |67 द्वारे तथा पयश्चित ग्रामे बहवः श्रावकाः सन्ति । ते च सर्वेऽप्येककुटुम्बवर्तिनः । अन्यदा तेषां गृहे । 16उद्गमविवाहः समजनि । निवृत्ते च विवाहे प्रचुरमोदकाधुरितम् । ततस्तैरचिन्ति-यथैतत्साधुभ्यो दीयता येन महत्पुण्यमस्माकमुपजायते । अथ केचित् साधवो दोऽवतिष्ठन्तेकेचित्पुनः प्रत्यासन्नाः । परमन्तराले नदी विद्यते, ततस्तेऽप्यप्कायविराधनाभयतो नागमिष्यन्ति, आगता अपि च प्रचुरभोदकादिकमालोक्य शुमिति कथ्यमानमप्याधाकर्मशङ्कया न गृहीव्यन्ति । ततो यत्र ग्रामे साधवो निवसन्ति तव प्रच्छन्नं गृहीत्या घजाम इति । तथैव च कृतम् , ततो भूयोऽपि चिन्तयन्ति-यदि साधूनाहय दास्यामस्ततस्ते प्र. A. शुद्धमाशङ्कथ न गृहीष्यन्ति । तम्माद् द्विजादिभ्योऽपि किमपि किमपि दमः । तच्च तथा दीयमानमपि यदि साधवो न निष्यन्ते ततस्तदवस्थैय तेपामशुद्धाशङ्का भविष्यति, ततो यत्र यत्रोच्चारादिकार्या निर्गताः सन्तः साधवः प्रेक्षन्ते तत्र दम इति । एवं च चिन्तयित्वा विवक्षिते कस्मिंश्चित्प्रदेशे द्विजादिभ्यः स्लोक स्तोकं दातुमारब्धम् , तत उच्चारादिकार्यार्थ निर्गताः केचन साधयो दृष्टाः । ततस्ते निमन्त्रितायथा भो साधयोऽस्माकमद्धरितं मोदकादिकं प्रचुरमबतिष्ठते, ततो यदि युष्मार्क किमाघुपकरोति ताई तस्प्रतिगृह्यतामिति । साधबोऽपि शुद्धमित्यवगम्य प्रत्यगृहणन् । एतस्प्रच्छन्नं परग्रामविषयमभिहतम् । परम्परया ज्ञाते च परिष्ठापनीयम् । - "तथा कश्चित्साधुभिक्षामटन कापि गृहे प्रविष्टः, तत्र च गौरवाई स्वजनभोजनादिकं प्रकृतं वर्तते । ततो 1 तुल्यप्राय पिन्टनिवृत्तिः गा. 337 तः पृ. 1036 तः, पिण्डविशुद्धिन्तिः पृ.42 / / 2. अष्टच्या विण्डनिः वृत्तिः पृ. 103 / " Page #451 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके ॥ 40 ॥ न तदानीं साध भिक्षा दातु प्रपारिता, इत्यादिभिः कारणः काचित् श्राविका स्वगृहात्माधोरुपाश्रये मोदकादिकमानीय थद्ददाति तत्प्रकटं स्वग्रामविषयमभिहतम् , एवं परग्रामविषयमपि प्रकटमनाचीर्णमवसेयम् । 7 द्वारे ऽआचीर्ण पुनर्द्विविध-क्षेत्रविषयं गृहविषयं च । क्षेत्रविषयमपि त्रिविधम्-उत्कृष्टं मध्यम जघन्यं च । |26उद्र्म् तत्र कस्मिचिन्महति गृहे भूरिभुजानकजनपङ्क्तिरुपविष्टा वर्तते । तस्याश्चैक्रस्मिन् पर्यन्ते साधुसङ्घाटको दोषाः द्वितीये तु देयमशनादिकं तिष्ठति । न च माधुसङ्घाटकरछुप्तिमयादिना देयस्याशनादेः समीपं गन्तु' गाथा शक्नोति । नतो हम्तशतप्रमितक्षेत्रादानीतं यद् गृणाति तदुत्कृष्ट क्षेत्राभिहनमाचीर्णम् , हस्तशतात्यरतस्त्वानीतं प्रतिषिद्धमेव । मध्यम क्षेत्राभ्याहृतं पुनः करपरिव दुपरि यावद्धस्तशतं किश्चिन्युनं भवति तावद्वि- 565 झेयम् , करपरिवर्ते तु जघन्य क्षेत्राचीणमन्याहृतम् , करपरिवतों नाम हस्तस्य किनिचलनम् , यथा प्र. आ काचिद्दात्री ऊर्ध्वा उपविष्टा वा स्वयोगेनैव निजकरगृहीतमोदक मण्डकादिका प्रसारितबाहुस्तिष्ठति, सा च । तथास्थिता साधुसङ्घाटकं दृष्ट्वा करस्थितैमोदकादिभिस्तं निमन्त्रयते, स च करस्याधः पात्रकं धारयति, सा च भुजमचालयन्ती किश्चिन्मुष्टिं शिथिलयति, ततो मण्डकादिकं पात्रके पततीति । इदं क्षेत्रविषयमाचीर्णम् । गृहविषयमभ्याहृतमाचीर्ण पुनरित्थं भवति-पङ्क्तिस्थितानि त्रीणि गृहाणि सन्ति । तत्र च यदा साधुसङ्घाटको मिआं गृह्णाति तदा एकः साधुरेकत्र धर्मलाभिते गृह्यमाणभिक्षे गृहे उपयोगं ददानो भिक्षा 1 द्रष्टव्या-सटीका पिण्डनियुक्तिः गाथा 343 tH॥2 द्रष्टव्या सटीका पिण्डनियुक्तिः गाथा 333,334 / जे मिक्खू गाहावैकूलं पिंडवाय पडियाए अणुपविढे समाणे परं ति घरंतराओ असणं वा पाणं वा खाइम वा साइमं वा अभि- 407 ॥ हवं आहटु दिग्जमाणं पडिग्गाहेति, पडिग्गाहेत वा सातिउजति" निशीथसूत्रम् 3.3 / सू.15॥ Page #452 -------------------------------------------------------------------------- ________________ दोषाः । गाथा .. गृह्णाति । पश्चाद्भागवर्ती द्वितीयसङ्घाटकस्तु धर्मलाभितगृहादितरयोगृहयोरानीयमानभिक्षयोरुपयोगं दायकप्रवचनसारोद्धारे । हस्तादिविषयं ददातीति गृहत्रयादानीतमाचरितमशनादिकम् , चतुर्थादेस्तु गृहानाचरितमिति 11 ॥ उन्भिन्ने' त्ति उद्भेदनमुद्भिन्न-साधुभ्योघृतादिदाननिमित्तं कुतुपादेमुखस्य गोमयादिस्थगितसटीके स्योद्घाटनम् , तद् द्विधा-पिहितोद्भिन्न कपाटोद्भिन्नं च, तत्र य्च्छ्ग्न्न्काग्नितापित्ज्तु-स्चित्त्पृथिवी॥408॥ कायप्रभृतिभिः श्लेषद्रव्यैः पिहितद्वारं प्रतिदिनमपरिभोग खण्ड-गुडघृतादिभृतघटकुतुप-कुशूलादिकं साधु दाननिमित्तमुद्घाटय खण्डादिकं साधुभ्यो दीयते तद्दीयमानं खण्डादि पिहितोद्भिनम् , पिहितमुद्भिन्नं यत्र त्पिहितोद्भिन्न्मितिव्युत्प्त्तेः। यत्पुनः खण्ड धृत्त-गुडादियुक्तापवरकादेनिश्चलनिभृतदसकपाटस्य प्रतिदिनभनुद्घाटितद्वारस्य साधुदाननिमित्तमुद्घाटय कपाटानि गुड-खण्डादि साधुभ्यो दीयते तत्कपाटोद्भिभम् । व्युत्पतिः प्रागिन । दोषाशात्र ड्जिईवनिकायविराधनादयः । तथाहि-कुतुपादिमुखा धृतादिकं साधये दत्त्या शेषस्य रक्षणार्थ भ्योऽपि कुतुपादिमुखं सचित्तपृथिवीकायेन जलाकृतेनोपलिम्पति, ततः पृथिवीकायविराधनाऽकायविगधना च, पृथिवीकायमध्ये च मुद्गादयः कीटिकादयश्च सम्भवन्ति ततस्तेषामपि विराधना, तथा कोऽप्यभिज्ञानार्थ जतु तापयित्वा कुतुपादिमुखस्योपरि जतुमुद्रा ददाति तदा तेजस्कायविराधनाऽपि, यत्राग्निस्तत्र वायुरिति वायुकायविराधना च । तथा कुतुपादिलेपननिमित्तं मृत्तिकादि गवेषयन दाता कदा. चिद् वृश्चिकादिना दश्यते पीडयते चासौ, ततो जना वदन्ति-अहो महाप्रभावा एने यतयो येषां धानमात्रे तुलना-पिण्डनि वृत्तिः 5. 355 / / 2 द्रष्टव्या-सटीका पिण्डनियुक्ति गाथा 340 tH। piNDaSizuddhivRttiH 5.430 taH / / 3 khaNDagukhAdi-mu. // 4 khnnddguddaadi-sN.|| // 408 // Page #453 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 67द्वा 16उद्ग दोषाः गाथा ॥ 409 'पि दात्रा फलं झगित्येवंविधं प्राप्तमित्येवं लोके उपहासः । तथा प्रथमतः कुतुपादिमुखे साध्वर्थमुद्घाटिते सति पुत्रादिभ्यो घृतादिप्रदाने तथा क्रये विक्रये च पापप्रवृत्तिः । तस्मिन् कुतुपादिमुखे पिधातु विस्मृते मूषकादयो जीवा निपत्य विनश्यन्तीति । ___कपाटोद्भिन्नेऽप्येत एव दोषाः, तथाहि-यदा कपाटात्प्राक्कथमपि पृथिवीकायो जलभृतः करवको वा बीजपूरकादिकं वा मुक्तं भवति तदा तस्मिन्नुद्घाटश्यमाने कपाटे तद्विराधना भवति । जलभृते च करवकादो लुठयमाने भिद्यमाने वा पानीयं प्रसन् प्रत्यासनचुल्ल्यादावपि प्रविशेत् , तथा च सत्यग्निविराधना, यत्राग्निस्तत्र वायुरिति वायुविराधना च, मूषिकादिविवरप्रविष्टकीटिका-गृहगोधिकादिसत्त्वविनाशे प्रसकायविराधना च, तथैव च दान-क्रय-विक्रयेभ्योऽधिकरणप्रवृत्तिरिति, ततो द्विविधमप्युद्भिन्न न ग्राह्यम् । ___ यदा तु कुतुपादीनां मुखबन्धः प्रतिदिवसं बध्यते छोटथते च, तत्रापि यदि जतुमुद्राव्यतिरेकेण केवलवस्त्रमात्रग्रन्थिईयते, नापि च सचित्तपृथिवीकायादिलेपस्तदा तस्मिन् साध्वर्थमुद्भिन्नेऽपि यद्दीयते तत्साधुभिगद्यते । तथा कपाटोद्भिन्नेऽपि यत्र प्रतिदिनमुद्घाटयते कपाटमुल्लालकश्च भृमिघर्षकस्तथाविधो न भवति, तत्रोद्घाटितेऽपि कपाटादावपवरकादिस्थितमशनादिकं कल्पते एवेति 12 / 'मालोहडे ya'tti मालात्-सिक्ककादेरपहतं-साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतम् । तच.. 563 1 तुलना-पिण्डनि, वृप्तिः प.35 B॥ 2"मालोहडंपि दुवि जहन्नमुक्कोसगं च बोद्धवं । अम्गतले जना तविवरीयं तु उक्कोसं पिंडनि. 357 | व्याख्या-मालापहृतं द्विविधम , तद्यथा जघन्यमुत्कृष्टं च, तत्र यदुभन्यस्ताभ्यां पादयोरप्रमागाभ्यां फलकसंज्ञाभ्यां पाणिभ्यां चोत्पाटिताभ्यामूर्ध्वविलगितोच्चसिककाविस्थितं । Page #454 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 410 ॥ , तुर्भेदम् - ऊर्ध्वमालापहृतम् अधोमालापहृतम् उभयमालापहृतं तिर्यग्मालापहृतं च । तत्रमाला पह जघन्योत्कृष्ट-मध्यमभेदात् त्रिविधम् तत्रोद्भूर्वविलगितोश्चसिकका देग्रहीतुमशक्तत्वेनोत्पाटिताभ्यां पाणिपादाघोभागरूपातनफणाभ्यां च भूमिन्यस्ताभ्यां दाव्या निज चक्षुषाऽदृष्टं यद् गृहीतमशनादितत्पाप्युत्पाटनमात्र स्तोकक्रिया गृहीतत्वाज्जघन्यमूर्ध्वमालापहृतम्, यच्च निश्रेण्यादिकमारुह्य प्रासादोपरितलादाच्या गृहीतं तन्निश्रेण्यारोहणादिगुरुक्रियागृहीतत्वादुत्कृष्टं मालापहृतम्, अयोध्य ममिति । तथा साध्वर्थ भूमिगृहादौ प्रविश्य तत्र स्थितं भक्तादिकं यदानीय ददाति तदधोवर्तिभूमिगृहादेरपहृतमिति कृत्वाऽघोमालापहृतम्, तथोष्ट्रिका कलश-मञ्जूषा कोष्टकादिस्थितं किश्चित्सकष्टं यदात्री मध्य दाव्या दृष्टगोचरं यद्दीयते तज्जघन्यं मालापहृतम्, 'तद्विपरितम्' जघन्यविपरीतम् बृहन्निःश्रेण्यादिकमारुह्य प्रासादोपरितलादानीय दीयते तदुत्कृष्ट मालापहृतम् । " तत्रैव वृत्तिः प्र. 107-108 / "सम्प्रति मालापहृतमेव भयन्तरेणाह - "उमर्3e तिरियंपि य अडवा मालोइड भवे तिविहं । उड्ढे य महोयरणं भणियं कुमाइ उभयं ॥ " पिंडनि. 363 | अथवा मालापहृतं त्रिविधम्, तद्यथा ऊर्ध्व मधस्तिर्यक् च तत्र ऊर्ध्वमेतदनन्तरोक्त मूर्ध्वविगतका गितम्, अधोभूमिगृहादाववतरणम्-प्रवेशः, तत्राऽघोवतरणेन यद्दीयते तदप्युपचारादधोऽवतर गम तथा 'कुम्भादिषु' कुम्भोऽष्टिकाप्रभृतिषु यद्वर्तते देयं तदुमयम घोमालाप हृतस्वभावं भणितं तीर्थकरादिभिः तथाहि - बृहत्तरोच्चैस्तर कुम्भादिमध्य व्यवस्थितस्य देवस्य ग्रहणाय येन दात्री पायुत्पादनादि करोति तेनो मालापहृतम् येन त्वधोमुखं बाहुमतिप्रभूतं व्यापारयति तेनोधोमालापहृतम्, दोषा अत्रापि पूर्ववद्भावनीयाः" इति तत्रैव वृत्तिः पृ. 109-110 / पिण्डविशुद्धिवृत्तिः (गाथा 43) द्रष्टव्या ॥ 1 तुलना-पिण्डविशुद्धिवृत्तिः गाथा 43 पृ. 45 ॥ 2 'दष्टगोचरं' इति पिण्डनि* वृत्तिः प्र.108 / 'दृष्ट्या दृष्टैति पिण्डविशुद्धिवृत्तिः पृ. 45B ॥ 3 तुलना पिण्डविशुद्धिवृत्तिः पृ. 46 BtaH ॥ 67 द्वा 16उद्ग दोषाः गाथा 5630 565 pra.A. 142 // 4101 Page #455 -------------------------------------------------------------------------- ________________ | 16udga दोषाः गाथा ददाति तदुभयस्मादाऽधोगतव्यापाराऽदुष्ट्रिका-कलश-मंजूपा-कुम्भ्यादेरपहृतमितिकृत्वोभयमालापहृतम् । प्रवचनः । तथाहि-बृहत्तरोच्चस्तरकुम्भ्यादि मध्यस्थितस्य देयस्य ग्रहणाय येन दाता पाण्युत्पाटनं करोति तेनोसारोद्धारे श्रितव्यापारता, येन त्वधोमुखं बाहुं व्यापारयतीति तेनाधो गतव्यापारता, यदा च पृथुलभित्त्यादिसटीके स्थिते स्कंधसमोचप्रदेशप्राये दीर्घगवाक्षादौ तिर्यप्रसारितबाहुः क्षिप्तेन हस्तेन गृहीत्वा यद्देयं प्रायेण दृष्टया 'दृष्टं दाता दत्ते तदा तत्तिर्यग्मालापहृतम् । तियन्मालाद्-मित्यादिस्थितगवाक्षादिरूपादपहृतमितिकृत्वा । न चेदभत्र वक्तव्य-मालाशब्देनोच्चप्रदेश एवाभिधीयते तत्कथं भूमिगृहादीनामधोभूमिस्थितानां मालशब्दाभिधेयत्वमिति ?, यतो लोकरूढया उच्चैःप्रदेशवाचको नात्र मालशब्दो गृह्यते, किन्तु समयप्रसिद्धथा । समये च भूमिगृहादिकमपि मालशब्देनाभिधीयत इति । दोपाश्चात्र "मश्चक-मञ्चिकोखलादिष्वारुह्य पाणी चोत्पाटय उर्ध्व विलगितसिक्ककादिस्थितमोदकादिग्रहणे कथमपि यदि मञ्चकादिल्हसनतो दात्री निपतति तदा तदधःस्थितानां पिपीलिकादीनां पृथिव्यादिकायादीनां च विनाशः दाव्याच हस्तादिभङ्गः । यदिवा विसंस्थुलपतनतः कथमप्यस्थानाभिघातसम्भवात प्राणव्यपरोपणमपि । तथा प्रवचनस्योडाहो यथा साध्वर्थमेषा भिक्षामाहरन्ती परासुरभूत , तस्मानामी साधवः कल्याणकारिणः, एवंविधमपि दाच्या अनर्थमेते न जानन्तीत्येवं लोकमध्ये मूर्खताप्रवादश्वेत्येव 565 1-दुष्ट्रिकाकुम्भ्या. je. ॥20mdhye sthita sN.||3gtivyaa0 सं. / अधोगत इति piNDavizuddhivRttipAThApUYAL तपाठ 5.47 ॥411 4 बाहुना-इति पिण्डविशुद्धिवृत्तिपाठः पृ.47A॥ 5 द्रष्टव्या-पिण्डनिवृत्तिः गाथा 361 / / Page #456 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 412 ॥ मादयः । तस्मान्मालापहृतं साधुभिर्न ग्राह्यम् , 'यत्पुनर्ददरसोपानादीनि सुखावताराण्यारुह्य ददाति तन्मालापहृतं न भवति । केवलं माधुरप्येषणाशुद्धिनिमित्तं प्रासादस्योपरि दर्दरादिना चटति, अपवादेन भूस्थोऽप्या 67 द्वारे नीतं गृह्णातीति 13 / दोषाः 'अच्छिज्जे' ति आच्छिद्यते-अनिच्छतोऽपि मृतक-पुत्रादेः सकाशाद साधुदानाय परिगृह्यते गाथा यत्तदाच्छेद्यम् । तत् त्रिविधं-स्वामिविषयं प्रभुविषयं स्तनविषयं च । तत्र ग्रामादिनायकः स्वामी, स्वगृहमात्रनायकः प्रभुः, स्तन:-चौरः, ततो ग्रामादिस्वामी यतीन् दृष्ट्वा भद्रकतया कलहेनाकलहेन वा 565 बलादपि साधुनिमित्त कौंटुम्बिकेभ्यः सकाशादशनाद्याच्छिद्य यतिभ्यो यद्ददाति तत् स्वामिविषयमान्छेयम् । प्र. A. तथा यगोरक्षक-कर्मकर पुत्र-पुत्रिका-वधू-भार्यादिसत्कमेतेभ्योऽनिच्छद्भ्योऽपि सकाशाद् गृहीत्वा । 143 गृहनायकः माधुभ्यो दुग्धादिकं दद्यात्तत्प्रभुविषयमाच्छेद्यम् । तथा स्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति, ततस्ते मार्गे आगच्छन्तः कदाचित्तथाविधसार्थेन सार्धमागतान् भोजनार्थ कृतावस्थितेः सार्थस्य मध्ये भिक्षामटनः परिपूर्णान्नमप्राप्नुवतश्च संयतान् दृष्ट्वा तनिमित्तमात्मनो वाऽर्थाय सार्थिकेभ्यो बलादाच्छिद्य पाथेयादि यदि साधुभ्यो दास्तत् स्तेनविषयमाच्छेद्यम् , एतत् त्रिविधमपि आच्छेयं साधना न कल्पते । अनीति-कलहा.'ऽत्मघाता-'न्तराय-प्रद्वेषाद्यनेकदोषसम्भवात् केवलं स्तनाच्छेद्येऽयं विशेषःयथा येषां सम्बन्धि भक्तादि बलादाच्छिद्य चौराः साधुभ्यः प्रयच्छन्ति, त एव सार्थिका यदि स्तेनै1 द्रष्टव्या-सटीका पिण्डनियुक्तिः गाथा 365 ॥ 2 तुलना-पिण्ड निवृत्तिः पृ. 35 B . " ॥ 412 // 3 द्रष्टव्या-सटीकापिण्डनियुक्तिः गाथाः 366 तः । / Page #457 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 16उद्ग दोषाः गाथा ॥ 413 ॥ चलाद्दाप्यमाना एवं त्रुवते- 'अस्माकमवश्यं चौरंगहीतव्यम् , ततो यदि चौरा अपि यदि युष्मभ्यं दापयन्ति तदा महानस्माकं सन्तोष इति । तत एवं साथिकैरनुज्ञालाः साधवो दीयमानं गृहन्ति । पश्चाचौरेष्वपगतेषु भूयोऽपि तद् द्रव्यं गृहीतं तेभ्यः समर्पयन्ति । यथा तदानी चौरप्रतिभयादस्माभिगृहीत सम्प्रति ते गतास्तत एतदात्मीयं द्रव्यं यूयं गृहणीथेति । एवं चोक्ते सति यदि तेऽपि समनुजानते यथा युष्मभ्यमेव तदस्माभिर्दत्तमिति तर्हि भुञ्जते कल्पनीयत्वादिति 14 / 'अणिसिद्धेऽत्ति 'न निसृष्ट-सर्वैः स्वामिभिः साधुदानार्थमनुज्ञातं यत्तदनिसृष्टम् । तत् 'विधासाधारणानिसृष्टं चोन्लकानिसृष्टं जड्डानिसृष्टं च । तत्र साधारण-बहुजनसामान्यम् , चोलकस्वामिना पदातिभ्यः प्रसादीक्रियमाणम् , कौटुम्बिकेन वा क्षेत्रादिस्थितकर्मकरेभ्यो दीयमानं देशीभाषया भक्तमुच्यते, जड्डो-हस्ती तैरनिसृष्टम्-अननुज्ञातं न कल्पते साधूनाम् । तत्र साधारणानिमुष्टं च यन्त्र हट्ट-गृहादिस्थिततिलकुट्टि-तैल-वस्त्र-लड्डुक-दध्यादिदेयवस्तुभेदेनानेकवस्तुविषयम् । तत्र घाणकादियन्त्रे तिलकुट्टि-तैलादिकम् , हट्ट वस्त्रादिकम् , गृहेऽशनादिकम् । बहुजनसाधारणं च सर्वैः स्वामिभिरननुज्ञातं यदेकः कश्चित्साधुभ्यः प्रयच्छति तत् साधारणानिसृष्टम् । / 1 तलना-पिण्डनिटीका गाथा 376, प. 113 ॥ 2 तुलना-पिण्डनि. वृत्तिः पृ. 358 / / 3 तुलना-पिण्डविशद्धिवृत्ति प्र.49 "लाइंग चोल्लग जंते संखडि खीरावणणाईसु" पिण्डनि. 377 / "तरुचानिसृष्टमनेकधा तद्यथा-'लडकविषयम, मोदकविषयम, तथा 'चोल्लकविषयम्' मोजनविषयम्, 'यन्त्रे' इति 'कोल्हकादिषाणविषयम, तथा 'संखडिविषयम' विवाहादिविषयम, तथा 'क्षीरविषयम् दुग्धविश्यम् , तथा आपणादिविषयम, आदिशदादुर गृहादिविषयमबसेयम् । इति तत्रैवटीकायाम् pU. 113 / pra.A. EREST // 413 Page #458 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके दोषाः 563. ॥ 414 ॥ cexcerprememetweensRRI तथा 'चोलको द्विविधः-छिनोऽच्छिन्नश्च, तत्र कोऽपि कौटुम्बिका क्षेत्रगतहालिंकाना कस्यापि पार्वे कृत्वा भोजनं प्रस्थापयति । स यदा एकैकहालिकयोग्यं pRtha'pRthagbhAjane कृत्वा प्रस्थापयति तदा स चोलकश्छिन्नः । यदा त सर्वेषामपि डालिकाना योग्यमेकस्यामेव स्थान्या कवा प्रेषयति तदा सोऽच्छिन्नः । तत्र यश्चोलको यस्य निमित्तं छिन्नः स तेन दीयमानो मुलस्वामिना कौटुम्बिकेन दृष्टोऽदृष्टी वा साधना कल्पते । तेन छेदनेन तस्य स्वकीयीकृतस्य दत्तत्वात् । अच्छिन्नोऽपि कौटुम्बिकेन येषां हालिकाना योग्यः स चोल्लकम्तैश्च साधुम्यो दानायानुज्ञातो दृष्टोऽदृट्टो वा कल्पते । तैः पुनरननुज्ञातो. 'न्यतरेणानुन्नातो वा न कल्पत एव । प्रद्वेषा-'न्तराय-परस्परकलहादिदोषसम्भवात् । तथा जडानिसृष्टं हस्तिनो भक्तं 'मेण्ठेनानुज्ञातमपि राजा हस्तिना चाननुज्ञातत्वान्न कल्पते । हस्तिनो हि भक्तं राज्ञः सम्बन्धि, ततो ऽराजाननुज्ञातस्य ग्रहणे ग्रहणा-'ऽकर्षण-'वेपोद्दालनादयो दोषा भवेयुः । तथा मदीयाज्ञामन्तरेणेष साधये पिण्डं ददातीति रुष्टः सन् राजा कदाचिन्मेण्ठं स्वाधिकाराद् भ्रंशयति । ततस्तस्य वृत्तिच्छेदः माधुनिमित्त इति साधोरन्तरायदोषः, "राजाननुज्ञातत्वाददत्तादानदोषश्च । pra.A.. 143 :58 ट्रि 1 'घुल्लक' इति पिण्डनि. टीका प. 114B, एवमग्रेपि । / 2 तुलना-पिण्डनि. टीका पृ. 114B. पिण्डविशुद्धिवृत्तिः प. 4BtaH। 3 तुलना-पिण्डनि वृत्तिः पृ. 115A .. / | 4 मेण्ठे0-इति मु.| पिण्डनि. वृत्तौ अपि मिण्टे0 इति पाठ, एवमपि । पिणविशुद्धिवृत्ती 'मेण्ठ' इदि पाठः .....50 ॥ 5राजाननु मु. / पिण्डनि. वृत्तावपि [पृ.115] रामाननु इति पाठः ॥60vessaahaal sN.|| रामाननु0 मु.॥ 9690KHARA WWEIN MoconulabananewMIIMedaMHAR Page #459 -------------------------------------------------------------------------- ________________ MAHMAREIPRADEE MakersuniyamAvilaytraviowww प्रवचनसारोद्धारे सटीके तथा गजम्य पश्यतो मेण्ठम्यापि मन्के न गृहणीयान् । गजो हि मचेतनः, ननो मदीयकवलमध्यादनेन मुण्डेन पिण्डो गृह्यते इत्येवं कदाचिद् सप्टः मन यथायोगं मार्ग परिभ्रमन्नुपाश्रये तं साधु दृष्ट्वा तमुपाश्रयं स्फोटयेन् साधुच कथमपि प्राप्य माग्येदिति 15 / असोयर यदि अधि-आधिक्येनावपूरणं-स्वार्थदत्ताधिश्रयणादेः साचागमनमवगम्य तयोग्यभक्तसिद्धयर्थ प्राचुर्येण भरणमध्यवपूरः, स एव स्वार्थिककप्रत्ययविधानादध्यवपूरकः, तद्योगाद्भक्ताधप्यध्यवपूरकः । स च विधा-स्वगृहयावदर्थिकमिश्रः, स्वगृहसाधुमिश्रः, स्वगृहपाखण्डिमिश्रश्व, स्वगृहश्रमणमिश्रस्तु स्वगृहपाखण्डिमिश्रे अन्तर्भावित इति पृथङ् नोक्तः । तत्र यावदथिकाद्यागमनात्प्रथममेवाग्निसन्धुक्षणस्थालोजलप्रक्षेपादिरूपे आरम्भे स्वार्थ निष्पादित पश्चाद्यथासम्भवं त्रयाणां यावदार्थकादीनाम: याधिकतरान तण्डुलादीन प्रक्षिपति, एपोऽध्यवपूरकः । अत एवास्य मिश्रजातादृमेदः, 'यतो मिश्रजातं तदुच्यते यत्प्रथमत एवं यावदर्थिकाद्यर्थमात्मा च मिश्र निष्पाद्यते । यत्पुनः प्रथमत प्रारम्यते स्वार्थम् , पश्चात्प्रभूतान यावदर्थिनः 'पाखण्डिनः साधून बा समागतानवगम्य तेषामायाधिकतरजल-तण्डुलादि प्रक्षिप्यते, सोऽव्यवपूरक इति । अत्र च स्वगृहयावदर्थिकमिश्रे अध्यवपूरके शुद्धभक्तमध्ये यावन्तः कणाः कापटिकाद्यर्थ पश्चारिशतास्तावन्मात्रे स्थान्याः पृथक्कते कार्यटिकेम्यो या दचे सति शेषमुद्धरितं यदूमत 67 द्वारे 16 उद्गमः दोषाः 563. 565 ॥41shaa 1 तुलना-पिणानि, वृत्तिः प. 35 B॥ 2 तुलना-पिण्णनि, वृत्तिः प. 115 Ba: ॥ 3 पाण्डिन-इति पिण्डनिः वृत्तिः प. 116 ॥ Page #460 -------------------------------------------------------------------------- ________________ प्र्व्च्न्सारोद्धारे। सटीके दनादो गाथा तत्साधना कल्पते, अत एव चायं विशोधिकोटिर्वक्ष्यते । तथा स्वगृहपाखण्डिमिश्रे स्वगृहसाधुमिश्रे च शुद्ध भक्तमध्यपनिते यदि तावन्मात्रं स्थान्याः पृथकृतं दत्तं वा पाखण्डयादिभ्यस्तथापि शेषं न कल्पते, यतः सकल मपि तद्भक्तं पूनिदोपदुष्टं भवतीति 16 ॥ 563-565 / / उक्नाः षोडश उद्गमदोषाः, अथ उत्पादनावतानाह 'धाई 1 दुई 2 निमित्ते 3 आजीव 4 वणोमगे 5 तिगिच्छा 3 य । कोहे 7 माणे 8 माया 2 लोभे 1. य हवंति दस एए ॥ 23 ॥ पुद्धि पच्छा संथव 11 विज्जा 12 मंने 13 य चुण्ण 14 जागे 15 य । 'उपायणाय दोसा सोलसमे मूलकम्मे 13 य ॥ 53 ॥ [पिण्डनियुक्तिः 408-409] 'धाई त्यादिगाथाद्वयम् , तत्र धयन्ति-पिबन्ति बालकास्तामिनि, धीयते-धार्यते बालानां दुग्धपानाद्यमिति वा धात्री-वालपालिका । सा च पञ्चधा-सीरधात्री, मनकधात्री, मण्डनधात्री, क्रीडनधात्री, उत्सङ्गधात्री च । इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोक्तं द्रष्टव्यम् , नथाविवक्षणान् । 567 प्र. A. |144 1 इतः पूर्वम् उपायणदोमत्ति' इत्यधिक ता. प्रती गाथाद्वयं पिण्डविशुद्धौ 58-59 क्रमाकेन विद्यते । - 2 पाणाय-मु. 1 उपायणाइ-ति पिण्डनियुक्तिः 406, पिण्डविशुद्धिः 59 ॥ 3 तुलना-"श्रीरे य मजणे मरणे य कीलावणं कधाई य । एक केककावि य दुविहा करणे कारावणे व इति पिनियुक्तिः 410 / पिण्डविशुद्धिः गा.60 द्रव्या । / CERY Page #461 -------------------------------------------------------------------------- ________________ N मंहपश्य pawwcommmm . सारोद्धारे सटीके 67 द्वा 16उत्पा ॥ दनादोष ॥ 417 ॥ | गाथा ततो धायाः पिण्डो धात्रीपिण्डः, धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिण्ड इत्यर्थः । एवं इत्यादिवपि माननीयम् । ___ इयमत्र भावना- 'कश्चित्साधुभिक्षार्थ पूर्वपरिचितगृहे प्रविष्टो रुदन्तं बालकं विलोक्य सन्मातरमाइयथाऽयं हि चालकोऽद्यापि श्रीराहारः, ततः क्षीरमन्तरेणावसीदन रोदिति, तस्मान्मह्य शीघ्र भिक्षा देहि, पश्चादेनं बालकं स्तन्यं पायय, यद्वा प्रथमत एनं स्तन्यं पायय पश्चान्मह्य भिक्षा देहि, यदि वा अलं में सम्प्रति मिनया पायय स्तन्यं बालकमेव, पुनरप्यहमन्यगृहे गत्वाऽत्र ममेष्यामि, यद्वा तिष्ठ त्वं निराकुला अहमेवास्मै कुतोऽप्यानीय झीरं दास्यामि, एवं स्त्रयं धात्रीत्वं करोति । तथा मतिमान रोगरहितो दीर्घायुश्च बालः स्तन्यं पायितः स्यात् , अपमानितस्तु विपरीतः । तथा दुर्लभं खलु लोके पुत्रमुखदर्शनम् , तस्मात्सर्वाण्यन्यानि कर्माणि मुक्त्या स्त्रमेनं चालकं स्तन्यं पाययेति । एवं च क्रियमाणे बहवो दोषा भवेयुः, तथाहि-बालकमाता भद्रकन्वादावर्जितमानसा सत्याधाकर्मादिकं कुर्यात् । तथा बालकस्वजनोऽन्यो वा प्रातिश्मिकादिर्चालकमात्रादिना सह सम्बन्धं साधोः सम्भावयेच्चाटुकरणदर्शनात् । यदि च प्रान्ता बाल जननी भवेत्तदा प्रद्वेषं व्रजेत् , अहो प्रबजितस्यास्य महती परकीया तप्तिः । तथा वेदनीयकर्म 567 1 तुलना-सटीका विण्डनियुक्तिः गाथा 412 | विण्डविशुद्धिवृत्तिः पृ. 55 तः । / 2 तुलना-"भैमं भरोगि दहाउभी यहोइ अधिमाणिभी बालो। दुल्लमयं स्खु सुयमुई पिनाहि अहं व से देमि ॥ " इति पिण्डनियुक्तिः 41 ॥ पिण्डविशुद्धिपत्तिः पृ. 56 आ ॥ 3 तुलना-मटीकापिण्डनियुक्ति गाथा 414 / पिण्डविशुद्धियत्तिः 5.56 All Page #462 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके ॥ 418 ॥ 16 उत्पादनादोषाः गाथा 566. 567 pra.A. विपाकवशात्कदाचिद्वालकस्य ज्वरादिमान्ये सजाते त्वया मदीयपुत्रो ग्लानीकृत इत्यादि साधुना सह कलहकरणात्प्रवचनमालिन्यं स्यादिति । / अथवा कस्यापीश्वरस्य गेहे बालधापनपरी वात्रीं स्वबुद्धिप्रपञ्चेनोत्सार्यान्यां तत्र स्थापयन् धात्रीत्वलक्षणं दोषमासादयति । तथाहि भिक्षाचर्यायां प्रविष्टः कश्चित्साधुः क्वचिद्गेहे महिला काश्चित् सशोकामवलोक्य पप्रच्छ-किं त्वमद्याधृतिपरा दृश्यसे ?, सा प्राह-धार्मिक यते ! दुख दुःखमहायस्यैव कथ्यते, यतिराह-को दुःखसहायो मण्यते 1, सा प्राह- यः कथितदुःखप्रतीकारं कुरुते, मुनिराह-मा मुक्त्वा कोऽन्यस्तथाभूतः 1, सा प्राह-भगवंस्तहि स्फेटितमपरधाच्या अमुकस्मिन् गृहे मम धात्रीत्वं तेनाई विषण्णेति, ततः साधुरुत्पन्नाभिमानो यावचा न तत्र तथा स्थापयामि न तावत्वदीयां भिक्षा गृहणामीत्यभिधाय स्फेटयितुमिष्टाया धाग्या अदृष्टत्वात् तत्स्वरूपमजानानतस्तस्या एव पार्चे पृच्छति-सा कि तरुणी मध्यमा वृद्धा वा 1, प्रतनुस्तनी स्थूलस्तनी कूपरस्तनी वा 1, मांसला कृशा वा !, कृष्णा गौरी वेत्यादि । पृष्ट्वा च तत्रेश्वरगृहे गतः सन् तं बालकमालोक्य गृहस्वाम्यादिसमक्षं धात्रीदोषान् ब्र ते । यथा वृद्धा धात्री अबलस्तन्या स्यात् , तां धयन् बालोऽप्याला सम्पद्यते । कृशा च धात्री स्तोकस्तन्या भवेत् , तां धयन् शिशुरपि परिपूर्णस्तन्याभावात् सीदन् कृश एव भवति । स्थूलस्तन्याः स्तन्यं धयन् कोमलाङ्गत्वात् 1 तुलना-सटीका पिण्डनियुक्तिः 415 सः पिण्डविशुद्धिवृत्तिः प.56 ॥ 2तुलना-"थेरी दुबलखीरा चिमिढो पेल्लियमुद्दो मायणीए । तणुई उ मंदस्वीराकुप्परथणियाप shmho। इति पिण्डनि. 418 / अवस्था बृत्तिरपिद्रष्टव्या । पिण्डविशुद्धिवृत्तिः (pa.56) mapi tulniiyaa|| mashtamily Ji.. shitel HOT Page #463 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके दनादो ॥ 419 ॥ कुचचम्पितवक्त्रघ्राणः सन चिपिटघ्राणः स्यात् । 'कूपराकारस्तनी च धयन् बाला सर्वदेव स्तनाभिमुखदीघीकृनमुखतया सूचीसदृशवदनः स्यात् । उक्तं ca__"निःस्थामा स्थविरी धात्री सूच्यास्यः कूपरस्तनीम् । चिपिटः स्थूलवक्षोजो धयंस्तन्वीं कृशो भवेत् ॥ 1 ॥ जाड भवति "स्थूलायास्तनुक्यास्त्ववलङ्करम् । तस्मान्मध्यबलस्थायाः, स्तन्यं पुष्टिकरं स्मृतम् । / 2 / / " *तथा अभिनवस्थापिता धात्री येन वर्णेन कृष्णादिना उत्कटा भवति तेन वर्णेन ता निन्दति । यथा ___कृष्णा भ्रंशयते वर्ण, गौरी तु बलवर्जिता । 'ततः श्यामा भवेद्धात्री, बलवर्णैः प्रशंसिता " इत्यादि, एतद् गृहस्वामी श्रुत्वा स्थविरत्वादिस्वरूपां च वर्तमानधात्री परिभाव्य स्फेटयति साधुसम्मता च धात्री करोति । सा च प्रमुदिता तस्मै साधने मनोज्ञां विपुला भिक्षा प्रयच्छतीति धात्रीपिण्डः । अत्र च बहवो दोषाः, तथाहि-या स्फेटिता धात्री सा विद्वेषं याति । तथा सति साधुरयमनया सह स्वेच्छमास्ते इत्यालं ददाति । अतिद्विष्टा च सती विषादिदानतः कदाचिन्मारयत्यपीति । याऽपि चिरन्तनीं स्फेटयित्वा संप्रति स्थापिता साऽपि कदाचिदेवं चिन्तयति, यथाऽहमनेनातनी स्फेटयित्वा धात्री कृता तथाऽन्यया कदाचिदभ्यर्थितो मामपि धात्रीत्वात् स्फेटयिष्यति, ततस्तथा करोमि यथाऽयमेव गाथा566 प्र. आ 145 कृपराकारस्तन्यां-जे ॥ 2 भवेन्-सं. / / 3 स्थूराया इति पिण्डनि वृत्तिः 418 ॥ 4 तुलना-सदीका विण्ड नियुक्तिः 416 / पिण्डविशुद्धिवृत्तिः प.56 ॥ 5 तेन श्यामा-जे. / तस्मात्छथामा-इति पिण्डनियंक्तिव [5.1234 ] पाठः । तस्माच्छस्था-इति पिण्डविशुद्धिवृत्तौ (प-56B) पात्थ्ः॥ 6 द्रष्टव्या-सटीका पिण्डनियुक्तिः 420 / पिण्डषिशुद्धिपत्तिःप. 56 ॥ Page #464 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके 16 उ दनादो गाथा ॥ 420 ॥ न भवतीति विचिन्त्य विपादिप्रयोगेण मारयेदिति । 'एवं मज्जनधात्रीत्वकारणे स्वयं या करणे, मण्डनधात्रीत्वकारणे स्वयंकरणे वा, क्रिडनकधात्रीत्वकारणे स्वयंकरणे वा, अधात्रीत्वकारणे स्वयंकरणे वा दोषा: परिभाध्य भणनीया इति ॥ 'दुई ति दुती-परस्परमंदिष्टार्थकथिका । ततो दतीत्वकरसेन-परस्परसन्दिष्टार्थकथनेन यः पिण्ड उपाज्यंते यतिना स दूनीपिण्डः । सा च दनी द्विधा-स्वग्रामे परग्रामे च । तत्र यस्मिन ग्रामे साधुर्वसति तस्मिन्नेव ग्रामे यदि सन्देशं कथयति तदा स्वग्रामद्ती । यदा तु परग्रामे गत्वा सन्देशं कथयति तदा परग्रामदती । 'एकेकाऽपि च द्विधा-प्रकटा प्रच्छन्ना च । प्रनछन्ना पुनरपि द्विधा-एका लोकोत्तर विषया, द्वितीयमङ्घाटकमाधोरपि गुप्तेत्ययः, द्वितीया "पुनलोकलोकोत्तर विषया, पार्श्ववर्तिनी जनस्य सङ्घाटकद्वितीयसाधारपि च गुप्तेति भावः । __ 'तत्र कश्चित्माधुर्भिक्षाकृने व्रजन विशेषतस्तल्लाभार्थ तस्यत्र ग्रामस्य सम्बन्धिनः पाटकान्तरे ग्रामान्तरे वा जनन्यादेः सन्कं पुत्रिकादेग्यतो गत्वा सन्देशक कथयति, यथा सा तव माता स तव पिता वा स तव भ्रातादिर्वा वयाऽद्यात्रागन्तव्यमित्यादि त्वत्सम्मुखं वदतीत्येवं स्वपश्न-परपक्षयोः शृण्वतो प्र. आ .......मरत्.................... // 420 1 विशेषार्थ दृष्टया विश्वनिथुक्ति: गाथ्। 422 तः । पिण्डविशुद्धिवृत्तिः .57 ॥ 2 तुलना-पिण् नियुक्तिवृत्तिः 428 ॥ 3 तुलना- पिनियुक्तिवृत्तिः 426 ॥ 4 पुन्किलोकोत्त्र्विस्स्या-मु.|' तुलना--"बीया घुण उमयपरवे वि|" पिण्डनियुक्तिः 426. "द्वितीया पुन:भयावेऽपि, लोके लोकोत्सरे च" इति तत्रैव vRttiH1.1263 ॥ 5 तुलना-सटीका पिण्डनियुक्तिः 430 ॥ पिण्डविशुद्धिवृत्तिः प.58 आ ॥ ..... समा M ilwaalancialorinisticiasaitannianindisonakasikanRailwaunilMMIslanational avadisease s sinatilbidiosdhaniasmins Page #465 -------------------------------------------------------------------------- ________________ Nikitaww wsaamsut pravacanasAroddhAre saTIke GI / 16 // 42 // Minumbini निःशङ्क कथनात् प्रकटं स्वग्राम-परग्रामविषयं दूतीत्वम् । सपा विधतिः काचिद् दुहित्रा मात्रादिकं प्रति स्वग्रामे परग्रामे वा सन्देशकथनायाभ्यर्थितः, ततस्तत्पन्देशकमवधाये तज्जनन्यादिपायें गतः सन्नेवं चिन्तयति-तीत्वं खलु गर्हित सावद्यत्वाद, सतो. द्वितीयसङ्घाटकसाधुर्मा मां दुनीदोपदुष्ट ज्ञासीदित्येवमर्थ भङ्गयन्तरेणेदं भगति-यथा श्राविक ! अतिमुग्धा सा तब दुहिता येवं सावधयोगरहितानसमान प्रति वदति-यथेदं प्रयोजनं मदीयागमनादिकं मम मातस्त्वया कथनीयमिति । साऽपि दक्षतयाऽभिप्रायं ज्ञात्वा द्वितीयसङ्घाटकसाधुचित्तरक्षणार्थ प्रतिभणति-यथा वारयिध्ये' तां तवाभिमुखं पुनरेवं बदन्तीमित्येवं सङ्घाटकसाधोरिदं गोपायितुमिष्टं न लोकस्येति लोकोत्तरप्रच्छन्नं स्वग्रामपरग्रामविषयं दूतीत्वम् । 'उभयप्रच्छन्नं पुनरेवं-काचित् श्राविका साधु प्रति वदति-यथा मज्जनन्यादेस्त्वमेवं कथये:तत्कार्य तर प्रतीतं यथा स्वं जानासि तथैव सम्पन्न मिति । इह च साधुसङ्घाटकस्य शेषलोकानां च सन्देशानिवगमादुभयपनत्वम् , 'दोषाश्च सर्वत्र गृहस्थव्यापारणादिना जीवोपमर्दादयः 2 ॥ 'nimitta'nti निमित्तम्-अतीताद्यर्थपरिज्ञानहेतुः शुभा-'शुभचेष्टादि, तद्धेतुकं ज्ञानमपि उपचारानिमित्तम् , तत्करणेन पिण्डो निमित्तपिण्डः । अयमर्थः-कश्चिद् व्रती पिण्डादिलाभनिमित्तं गहिणामप्रतो गाथा 566 ma.A o m inoewwwanmmm.... nline -.-. -mpan MYAVARMA / 1 तुलना-सदीका पिनियुक्तिः 431 / पिण्डविशुद्धिवृत्तिः pa.5All 2 तुलना. सटीका पिण्डनियुक्तिः 432 / पिण्डविशुचित्तिः पृ. 5 3 तुलना-पिण्डविशुद्धिः पृ.58 ॥ 4 द्रष्टव्या-सटीका पिण्डषिशुद्धिः 62 / / ॥ . . ... // 42 Page #466 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 422 ॥ निमित्तं कथयति, यथाऽतीते दिने तवेदं सुख-दुःखादिकं जातम्, तथा भाविनि का मुकस्मिन् दिने तब राजादेः कः प्रसादो भविष्यति, सम्प्रति चाद्यैव दिने तवेदमिदं च भविष्यतीति । तेऽपि च गृहस्था लामा-लाभ सुख-दुःख जीवित-मरणादिविषयं निमित्तं पृष्टमपृष्टं वा धृष्टेन तेन कथ्यमानं श्रुत्वा आव जितमानसास्तस्मै मुनये मोदकादिकां विशि चि मिट्टी यजसि 'निमित्तपिण्ड उच्यते । न चायं यतीनां कल्पते । आत्म-परोभयविपयाणां वधादिदोषाणामनेकेषामत्र सम्भवादिति 3 ॥ 'AjIvi'tti आजीवनमाजीवो जीविकेत्यर्थः । स पञ्चविधो-जातिविषयः कुलविषयः, गणविषयः कर्मविपयः, शिल्पविषयश्च । एकैकोऽपि च द्विधा - सूचयाऽसूचया च । सूचया-वचनभङ्गविशेषेण कथनम्, अनूचया तु स्फुटवचनेनेति । तत्र साधुः सूचया असूचया च स्वजातिप्रकटनात् जातिमुपजीवति । यथा कविद्भिआर्थमटन ब्राह्मणगेहं प्रविवेश । तत्र च ब्राह्मणसुतं होमादिक्रियां सम्यक्कुव चीक्ष्य तज्जनकाभिमुखं स्वजातिप्रकटनाय जल्पति - यथा समिन्मन्त्राऽऽहुति-स्थान-याग-कालधोपादीनाश्रित्य सम्यगसम्यस्वा क्रिया भवेत् । तत्र पिप्पलादीनामार्द्रप्रतिशाखादिखण्डरूपाः समिधः, मन्त्राः प्रणवादिका वर्णपद्धतयः, आहुतिः - अग्नौ घृतादेः प्रक्षेषः स्थानम् - उत्कटुकादिः, यागः अमेधादिः कालः - प्रभातादिः, उदात्ता 'नुदात्तादयश्च घोपा यत्र यथावत्प्रयुज्यन्ते सा सम्यक्क्रिया, 1 निमिचपिण्डा-सु ॥ 2 तुलना-सटीका पिण्डनियुक्तिः 437 ॥ 3 द्रष्टा-सटीका froDaniyuktiH 439-440 पिण्डविशुद्धिवृत्तिः पू. 603 67 द्वारे 16उत्पा दनादोषाः गाथा 5665.67 प्र. A. 146 ॥ 422॥ Page #467 -------------------------------------------------------------------------- ________________ प्रवचन यंत्र च समिधादयो न्यूनतयाऽधिकतया विपर्ययेण वा प्रयुज्यन्ते सा न सम्यक्क्रियेति । अयमपि व त्वत्पुत्रः सम्यघोमादिक्रियाकरणाद् ज्ञायते यथा श्रोत्रियस्य पुत्र इति । यदिवा वेदादिशास्त्रपारगस्य सारोद्वारे कस्यचिदुपाध्यायस्य पार्श्वे सम्यक् पठित इति । तत एवमुक्ते स ब्राह्मणो वदति - साधी ! त्वमवश्यं सटीके ब्राह्मणो येनेत्थं होमादीनामवितथत्वं जानासि । साधुव मौनेनावतिष्ठते । एतच्च सूचया स्वजातिप्रकटनम्, असूया तु जात्याजीवनं पृष्टोऽपृष्टो वा आहाराद्यर्थं स्वजाति प्रकटयति यथाऽहं ब्राह्मण इति । ॥ 423 ॥ आ अर्थ् दोषाः तथाहि यदि स ब्राह्मणो भद्रकस्तर्हि स्वजातिपचपातात्प्रभूतमाहारादिकं निमित्तं क्त्वा दहाति, धर्मदोषः । अथ प्रान्तस्तर्हि भ्रष्टोऽयं पापात्मा ब्राह्मण्यं परित्यक्तवानिति विचिन्त्य स्वगृहान्निष्काशनादि करोति । एवं क्षत्रियादिजातिष्वपि । एवं 'कुलादिष्वपि भावनीयमिति 4 ॥ 'vaNI'ti व याचने' वनुते प्रायो दायकाभिमतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा पिण्डं याचते इति 'वनीपकः । ' कश्विद्यति-निग्रन्थ- शाक्य-तापस-परिवाजका - 'ऽजीवक द्विज-प्राघूर्णक श्वान-काक-शुकादिभक्तानां गृहिणी गृहे भिक्षां भ्रमन् प्रविष्टः ततस्तेषां पुरतोऽशनादिलाभार्थं निर्ग्रन्थादिगुणवर्णनेनात्मानं तद्भक्तं दर्शयति । तथाहि स कदाचित्प्रविष्टो निर्ग्रन्थभक्त श्रावक गृहे 1 कुलायाजीवनार्थं द्रष्टव्या पिण्डनियुक्तिः 441 तः पिण्डविशुद्धिवृत्तिः पृ. 61 ॥ bha0 मु.॥ 2 तुलना-पिण्डनिर्यु क्तिवृत्तिः 443 / / 3 "वनिपकः पचधा, तद्यथा श्रमणे श्रमणविषयः ब्राह्मणे, कृपणेऽतिथौ शुनि च पञ्चमो भवति । " इति पिण्डनिवृत्तिः 443 | 4 द्रष्टव्या पिण्डनियुक्तिः 443, 445 ॥ 5 तुलना पिण्डविशुद्धिः पृ. 62 ॥ 67 द्वारे 16उत्पा दनादोषा गाथा 566 567 प्र. A. 146 ॥ 423 // Page #468 -------------------------------------------------------------------------- ________________ 13 प्रवचनमारोद्धारे सटीक 67 द्वारे 16उत्पा दनादोषा गाथा ॥ 424 ॥ आ उसिनिल pra.A. निर्ग्रन्थानाश्रित्य चदति, यथा भोः श्रावककुलतिलक ! तवैते गुरवः सातिशयज्ञानादिविभूषिता बहुश्रुताः शुद्धक्रियानुष्ठानपालनपरा विशदसामाचारीसमाचरणवमत्कृतचतुरधार्मिकजनमनसः शिवनगरमार्गसार्थवाहा इत्यादि । तथा शाक्योपासकगेहे प्रविष्टः शाक्यान भुञानानवलोक्य तदुपासकाना पुरतस्तत्प्रशंयां कुरुने, 'यथा अहो महानुभाचा! शाक्यशिध्याश्चित्रलिखिना इत्र निश्चला प्रशान्तः चित्तवृत्तयो भुञ्जते । महात्मनामित्थमेव भोक्तु युक्तम् , दयालयो दानशीलाश्ते इत्यादि । एवं तापस परिव्राजका-'ऽजीवक-द्विजानप्याश्रित्य तद्गुणतदानप्रशंमाकरणेन बनीपकत्वं विज्ञेयम्, तथाऽतिथिभक्तानां पुरत एवं वदति इह प्रायेण लोकः परिचिनेषु यद्वाऽऽश्रितेपु उपकारिषु वा ददाति, यः पुनरचखिन्नमतिथि पूजयति तस्येवदानं जगति प्रधानमिति । श्वानभक्तांस्तु प्रति- "नेते श्वान एव किन्तु कैलाशपर्वतादागत्य यक्षा एवं श्वानरूपेण पृथिव्यां मचान्ति, नन एतेषां पूजा महने हिताय भवतीति । / एवं काकादिष्वपिभाव नीयम् तदिन्थं वनीपकत्वकरण नोन्पादितः पिण्डो वीपकपिण्डः । बहु दोपवायम् यतो धार्मिके धार्मिक वा पारे दानं दत्तं निष्फलं न भवतीत्येवमप्युक्तेऽपात्रदानग्य पात्रदानसमतया प्रशंसनेन सम्यक्त्वाती चायः स्यात् । किं पुनः कुपात्रानेव शाक्यादीन साक्षान्प्रशंमतः । उक्तं च 1 तुलना-"भुति चित्तकम्मठिया व काहनिय दाणाणो बा|" इति pi0नियुक्तिः 446 ॥ 2 पुरतस्तत्प्रशंसति-जे. ॥ 3 तुलना-"केलासमवणा एप आगया गुजर गा महि । चरंति जक्वरूवेणं, पूयाऽया हियाऽदिया|" इति पिण्डनियुक्तिः 452 / द्रष्टव्या पिण्डनि. वृत्तिः पृ. 132 आ । पिण्डविशुद्धिवृत्तिः पृ. 62 ॥ 4 तुलना-पिण्डविशुद्धिवृत्तिःपृ. 62 B ॥ ॥ 424 // Page #469 -------------------------------------------------------------------------- ________________ Agar MEMIn Hem a s - MilleanslHaramiaamraparonmmmsamranAyABIRUAmarnamPPORTRAITROHINDIRATRIEmwHARSagar 567 __'दाणं न होइ अफलं पत्तमपत्तेसु संनिजुज्जतं । इय भणिएऽवि य दोसो पसंसओ किं पुण अपत्ते ? ॥ 1 ॥ [पिण्डनि.455] प्रवचन- एवं हि शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति । तथाहि-साधवोऽप्यमृन् प्रशंसन्ति 67 द्वा सारोद्धारे। तस्मादेतेषां धर्मः सत्य इति । तथा यदि ते शाक्यादिभक्ता भद्रका भवेयुस्तत इत्थं साधुप्रशंसामुपलभ्य 16 उत्प सटीके तद्योग्यमाधाकर्मादि समाचरेयुः, ततस्तल्लुब्धतया कदाचित् शाक्यादिवतं प्रतिपद्येरन् । तथा लोके चाटु- दनादोष कारिण एते जन्मान्तरेऽप्यदत्तदाना आहाराद्यर्थ श्वान इवात्मानं दर्शयन्तीत्यवर्णवादः । अथ प्रत्यनीकास्तर्हि गाथा ॥ 42 ॥ गह निष्काशनादि कुयुः । तथा सर्वसावधनिस्ताना तेषां प्रशंसने मधाबादप्राणातिपातादयोऽपि चानु- 566मोदिताः स्युरिति 5 ॥ ___ 'चिकिच्छेत्ति चिकित्सनम् , चिकित्सा-रोगप्रतिकारः रोगप्रतिकारोपदेशो वा, सा द्विविधा-सूक्ष्मा pra.A. बादरा च तत्र सूक्ष्मा औषधवैद्यज्ञापनेन, बादरा स्वयं चिकित्साकरणेन अन्यस्मात्कारणेन वा। तत्र कश्चि 148 ज्ज्वरादिरोगाक्रान्तो गृही भिक्षाद्यर्थ गृहे साधु प्रविष्टं दृष्ट्वा पृच्छति-भगवन्नेतस्य मदीयस्य व्याधेजांनीषे कमपि प्रतीकारपिति । स प्राह-भोः श्रावक ! यादृशस्तवायं रोगस्तादृशो ममाप्येकदा सजात 1 अस्या मलयगिरिसूरिकृता व्याख्या- "इह पात्रेवपात्रेषु वा सन्नियुज्यमानं दानं न भवत्यफलमित्यपि भणिते दोषः, अपात्रदानस्य पात्रदानसमतया प्रशंसनेन सम्यक्त्वातिचारसम्मवात, किं पुनः अपात्राण्येव साक्षात् prshNstH। तत्र सुतरां महान् दोषी, मिथ्यात्वस्थिरीकरणादिदोषभावादिति" / इति पिण्डनि-वृत्तिःप. 132 4 ॥ 2 तुलना-पिण्डनियुक्तिवृत्तिः 447 ॥ 3 तुलना-"भणइ य नाहं वेज्जो, अहवावि कहेइ अप्पणो किरियं । अहवावि विजयाए तिविह विगिच्छा मुणेयव्या पिण्डनियुक्तिः 456 ॥ 4 तुलना-पिण्डविशुद्धिवत्तिः पृ. 63 ALI इष्टव्या-सटीका पिण्डनि. 456 tH॥ ॥ 425 // Page #470 -------------------------------------------------------------------------- ________________ minatapmonwer प्रवचनमारोद्धार सटीके 16 उत्यादनादोषाः ॥ 426 ॥ आमीद , स चामुकेनौषधेन ममोपशमं गत इति । एवं च अवस्य गृहस्थस्य रोगिणो भैषज्यकरणामिप्रायोत्पादनादौषधसूचनं कृतम् । अथवा रोगिणा चिकित्सा पृष्टो वदति-किमहं वैद्यो! बेन रोगप्रतीकारं बाने इति । एवं चोक्ते रोगिणोऽनमिनस्य सतोऽस्मिन् विषये वैद्यं पृच्छति सूचनं कृतमिति सूक्ष्मा चिकित्सा ! यदा तु स्वयं वैद्यीभूय माझादेव वमन विरेचन काथादिकं करोति, कारयति वाऽन्यस्मासदा बादरा चिकित्सेति । एवमुपकृतो हि प्रमुदितो गृही मम मिना प्रकृष्टां दास्यतीति यतिरिमा द्विविधामपि कुरुते । न चैवं तुच्छपिण्डकने वतिनां कनु मुचितमनेकदोपसम्मवात् , 'तथाहि-चिकित्माकरणकाले कन्दफल-मूलादि जीववधेन काथकथनादिपापव्यापारकरणादमयमो भवेत् तम्य तथा नीरुक्कतो गृहस्थम्तमायोगोलकसमानः प्रमुगीकृतलान्धव्यापार अनेकतीवाद : प्रथा पनि बर्योगारमाधुना चिकिस्यमानस्यापि रोगिणो व्याधेगधिक्यं जायते, तदा कुपितस्तत्पुत्रादिराकृप्य राजकुलादी ग्राहयेत् । तथामहारादिलुब्धा एते इत्थमित्थं च वैद्यकादि कुर्वन्तीति प्रवचनमालिन्यं स्यादिति 6 ॥ ___ 'कोहेऽत्ति क्रोधा-कोपः, तद्धतुकः पिण्डः क्रोधपिण्डः । किमुक्तं भवति ? - कस्यचित्माधोः सम्बन्धिनमुरुचाटन-मारणादिकं विद्याप्रमावं शापदानादिकं तपःप्रभावं महत्रयोधित्वादिकं बलं राजकुले बलमत्वं वा नावा, यद्वा शापदानेन कस्यचिन्मारणायनर्थरूप कोरफलं साक्षादेव दृष्ट्वा, भयाद् प्र. A. 147 ॥ 426 // 1 तुलना-पिण्डविशुद्धिवृत्तिः प. 63 B1 द्रष्टव्या-पिण्डनियुक्तिः सटीका 460 ॥ 2 तुलना-सटीका पिण्डनियुक्तिः 462 / द्रष्टव्या-पिण्डविशुद्धिवृत्तिः pR. 63 B tH॥ Page #471 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 427 ॥ गृहस्थेन यत्तस्मै दीयते स क्रोधपिण्डः । अथवा 'अन्येभ्यो ब्राह्मणादिभ्यो दीयमाने याचमानोऽपि साधुर्यदा न लभते तदाऽलब्धिमान् सन् कुप्येत, कुपिते च सति तस्मिन् 'साधुः कुपितो भव्यो न भवती' ti atted a status iti / atra ca sarvatra kopa eva पिण्डोत्पादने मुख्यं कारणं द्रष्टव्यम् । विद्या- तपःप्रभृतीनि तु तत्मकारिकारणान्येवेति न विद्यापिण्डादिभिः सहास्य लक्षणसाङ्कर्यमाशङ्कनीयम् 7 ॥ प्राणेति मानो-गर्वस्तद्धेतुकः पिण्डो मानपिण्डः । अयमर्थः कश्विद्यतिः कैश्चिदपरैः साधुभिस्त्वं लब्धमान् ज्ञास्यसे यद्यस्मानिदमिदं च भोजयिष्यसीत्यादिवचनैरुतेजितो न किमपि त्वया सिद्धयतीत्येवमपमानितो वा गर्वाध्मातचेताः, अथवाऽऽत्मनो लब्धि - प्रशंसादिकमपरैर्विरच्यमानमाकर्ण्य यत्र कुत्राप्यहं व्रजामि तत्र सर्वथाऽपि लभे, तथैव च जनो मां प्रशंसतीत्येवं प्रवर्धमानाभिमानमानसः कापि गृहिणः पार्श्वे गत्वा तं गृहिणं तैस्तैर्वचनजातैर्दानविषयेऽभिमाने चटापयति, स च गृही तथाऽभिमानपरः शेषे कलत्रादिके निजलोके दातुमनिच्छत्यपि यदशनादिकं ददाति स मानपिण्डः 8 ॥ 'mAya'tti 'माया - परवश्चनात्मिका बुद्धिः तया कश्चित्साधुर्मन्त्रयोगाद्युपायकुशलः सन् स्वकीयरूपपरावर्तादिकं कृत्वा यन्मोदकादिकं पिण्डमुपार्जयति स मायापिण्डः 9 / / 'लोभे य' लोभो - गृद्धिस्तेन यो गृह्यते पिण्डः स लोभपिण्डः । इयमत्र भावना-' कश्चित्साधुरद्याहममुकं 1 तुल्यप्रायम् पिण्डनियुक्तिवृत्तिः 463 / / 2 तुल्यप्रायं पिण्डविशद्विवृत्तिः पृ. 64 ॥ 3 द्रष्टव्या-सटीका पिण्डनियुक्तिः 465, सटीका पिण्डविशद्धिः 68 ॥ 4 द्रष्टव्या पिण्डविशुद्धिवृत्तिः प. 66 B11 5 तुलना-खटीका पिण्डनियुक्तिः 481 / द्रष्टव्या. पिण्डविशुद्धिवृत्तिः 69 आ । / 67 द्वार 16 उत्पा दनादोषा गाथा 566 567 प्र. A. 147 ॥427। Page #472 -------------------------------------------------------------------------- ________________ 4-2015प्म प्रवचनसारोद्धारे सटीके ॥ 428 ॥ सिंहकैसरमोदकादिकं ग्रहीष्यामीतिबुद्धथा अन्यद्वय चणकादिकं लभ्यमानमपि यन गृहणाति किन्तु । |67 द्वारेतदेवेप्सितं स लोभपिण्डः । अथवा पूर्व तथाविधबुद्धयभावेऽपि यथाभावं लभ्यमानं प्रचुरं लपनश्रीप्रतिक । 16 उत्पाभद्रकरसमितिकृत्वा यद् गृह्णाति स लोमपिण्डः । यदिवा पायसादौ लब्धे यदि खण्ड-शर्करादिकं कुतो दनादोषाः 'पि लभ्यते तदा भव्यतरं भवतीति कृनाध्यवसायः पर्यटन यल्लभते खण्डादिकं स लोभपिण्ड इति । इदं च क्रोधादिपिण्डचतुष्टयं साधना न कल्पते । प्रद्वेष-कर्मवन्ध-प्रवचनलाघवादिदोषसम्भवात 10 ॥ _ 'पुच्चि पच्छा संथव' त्ति संस्तवो द्विधा-वचनमस्तवः सम्बन्धिर्मस्तवश्च । तत्र वचनं-श्लाघा तद्रूपो यः संम्तवः स वचनसंस्तवः, सम्बन्धिनो-मात्रादयः श्ववादयश्च नद्रूपतया यः संस्तवः स pra.A. सम्बन्धिसंस्तकः । एकैको. व द्विधा- पूर्वसंवादा: गावरांसद ! तत्र देयेऽलब्धे मनि पूर्वमेव दातारं यद्गुणैवर्णयति स पूर्वसंस्तवः । यत्तु देये लब्धे मति दातारं गुणवर्णयति स पश्चान्मंस्तवः । / इयमत्र मावना- कश्चित्माधुर्भिक्षामटन कम्मिविद् गृहे कश्चिदीश्वरं दातारं निरीक्ष्य दानापूर्वमेव सत्यरसत्यैर्वा औदार्यादिभिगुणैः स्तौति, यथा अहो दानपनिरस्माभिर्यः पूर्व वार्ताभिः श्रुतः मोऽयं प्रत्यक्षेण व वीक्षितः, तथा इतस्ततो भ्राम्यद्भिरस्माभिर्ने दशा औदार्यादयो गुणा अपग्स्य कम्यापि दृष्टाः श्रुता वा. तथा धन्यम्त्वं यस्येशा गुणाः सर्वत्रामवलिताः सर्वदिग्बलयव्यापिनः प्रमरन्तीत्येवं पूर्वसंस्तवः । तथा दाने गृहिणा दत्ते सति यत् स्तौति यथा त्वदीयदर्शनेनाद्यास्माकं लोचने मनश्च शीतलमजायत, न ॥ 428 ॥ 1 तुलना सटीका पिण्डनियुक्तिः 484 / द्रष्टव्या-पिण्डनिशुद्धिः प. 70 AM 2 तुलना-विविशुद्धिवृत्तिःप.70 / दृष्टश्या-पिण्हनियुक्तिः 40.43 ॥ . ... . .: Page #473 -------------------------------------------------------------------------- ________________ SeeREERupamananews प्रवचनसारोद्धारे सटीके चेदमद्भुतम् , यतो दातरि गुणिनि च दृष्टे का प्रमोदमाङ् न भवति 1, इत्येष पश्चात्संस्तकः । उभयरूपेऽपि चास्मिन् संस्तवे माया-मृषावादा-'संयतानुमोदनादयो दोषा भवेयुरिति । तथा 'माता-पित्रादिरूपतया यः संम्तवः-परिचयः स पूर्वसम्बन्धिसंस्तवः, मात्रादीनां पर्वकाल- |7 मा भावित्वात् , यस्तु श्वश्रू-श्वशुगदिरूयतया संस्तवः स पश्चात्सम्बन्धिसंस्तवः, श्वश्रवादीना पश्चात्काल 16 उत्पामाविन्वात् । तत्र कश्चित्साधुर्भिक्षार्थ कम्मिश्विद् गृहे प्रविष्टः सन्नाहारलम्पटतया आत्मवयः परवयश्च । दनादोषाः ज्ञात्वा तदनुरूपं सम्बन्धं घटयति, तथाहि-यदि च सा वयोवृद्धवा स्वयं च मध्यमवयास्तदा तां गाथा निजमात्रादिममानां महेलामालोक्य मातृम्थानेन मनागश्रुविमोचनं विधत्ते, ततः सा पृच्छति-साधो! किं त्वमधृतो दृश्यसे ?, साधुरपि प्राह-मम त्वत्सदृशी माताऽभूत् । यदि पुनः साऽपि मध्यमवयास्तदा ममेदृशी स्वमाऽभूदिति वदति । अथ सा बालवयास्ततो ममेदृशी दुहिता आमीदित्यादि भाषते इति । pra.A. एवं पश्चात्संस्तवेऽपि भावना कार्या। 148 अत्रापि च बहवो दोषाः । तथाहि-ते गृहिणो यदि भद्रकास्तदा साधी प्रतिवन्धो भवेत् । प्रतिबन्धे च सत्याधाकर्मादिकं कृत्वा दद्यः । अथ प्रान्तास्तहि अयमस्माकं स्वस्य कार्पटिकप्रायस्य जनन्यादिकल्पनेनापभ्राजनां विधत्ते, तत एवं विचिन्त्य स्वगहानिष्काशनादि कुः । अत्या अश्रुमोचनादि कुर्वन् मायावी एषोऽस्माकमावर्जननिमित्तं चाटूनि करोतीति निन्दा चेति । तथा ममेदशी 1 तुलना-पिण्डनियुक्तिवृत्तिः गाथा 485 तः । द्रष्टव्या पिण्डविशुद्धिबृतिः गाथा 72 / / ॥ 429 ॥ 2 द्रष्टव्या पिण्डनियुक्तिवृतिः pa. 14. B॥ .... | / Page #474 -------------------------------------------------------------------------- ________________ Hote : ............ . प्रवचनसारोद्धारे सटीके दनादोष गाथा ॥ 430 ॥ pra.A. माता आसीदित्युक्ते मृतस्य पुत्रस्य स्थानेऽयं मे पुत्र इति बुद्धया तस्मै स्वस्नुषादि दानं कुर्यात् । श्वश्रुरीदृशी ममासीदित्युक्ते च विधर्वा कुरण्डा वा निजसुता दयादित्यादयश्च दोषाः । ततः संस्तवपिण्डो यतीनां न कल्पत इति 11 ॥ 'विजा-मंते ति द्वारद्वयं प्रतिपाद्यते । तत्र विद्या-प्रज्ञप्त्यादि स्त्रीरूपदेवताधिष्ठिता जप-होमादिसाध्या वा अक्षरविशेषपद्धतिः । पुरुषरूपदेवताधिष्ठिता पाठमात्रसिद्धा वाऽक्षरविशेषपद्धतिमन्त्रः । तद्वयापारणेन य उपाज्यते पिण्डः स विद्यापिण्डो मन्त्रपिण्डश्च । दोषाश्चात्र- 'यो विद्ययाऽभिमन्त्रिता सन् दानं दाप्यते स स्वभावस्थो जातः कदाचित् प्रद्विष्टोऽन्यो वा तत्पक्षपाती प्रद्विष्टः सन् प्रतिविद्यया स्तम्भनोच्चाटन मारणादि कुर्यात् तथा विद्यादिना परद्रोहकरणरूपेण जीवनशीलाः शठाश्चैते इति लोके जुगुप्सा। तथा कार्मणकारिण इमे इति राजकुले ग्रहणा-'ऽकर्षण-वेषपरित्याजन-कदर्थन मारणादीनि कुर्यादित्यादयः 12-13 ॥ चुण्णजोगे' इति द्वारद्वयम् , तत्र चूर्णा-नयना 'ञ्जनादिरन्तर्धानादिफलः, योगः-पादप्रलेपादिः सौभाग्यदीर्भाग्यकरः, एतद्व्यापारणेन य upAya'te पिण्डः स चूर्णपिण्डो योगपिण्डश्च । दोषाश्चात्रापि पूर्ववत् । 'ननु चूर्ण-योगयोर्द्वयोः क्षोदरूपत्वे सति परस्परं को विशेषः 1 येन योगद्वारं पृथगुच्यते, 1 तुलना-पिण्डनि. वृत्तिः 47 ॥ 2 तुलना-"अथ पूर्णस्य वासानां च परस्परं का प्रतिविशेषो ? योरपि क्षीदरूपत्वात उच्यते, सामान्यद्रव्यनिष्पन्नः शक भाद्रों का क्षोदचूर्णः, सुगन्धद्रव्यनिष्पन्नाश्व शष्कपेषम्पिष्टा बासा, इतरे चानाहार्या योगाः पादप्रलेपनादयः इति पिण्जनियुक्तिवृत्तिः पृ. 143 B ॥ 148 Page #475 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 431 ॥ , सत्यमेतत् परं कायस्य वहिरुपयोगी चूर्णः, बहिरन्तवोपयोगी योग इति । यतोऽसावभ्यवहार्यास्तेर्दा द्विविधो भवेत् तत्र जलपानादिना अभ्यवहार्यः - आहार्यः, पादप्रलेपादिश्वेतर इति अनयोर्विशेषः 14-15 ॥ , 'उपापणाय दोसा सोलसमे मूलकम्मे य' इति एतेऽनन्तरोक्ता उत्पादनाया दोषाः, षोडशो दोषो मूलकर्म- 'अतिगहन भववनस्य मूलं कारणं प्ररोहहेतुः कर्म - सावद्यक्रिया, ततो मूलं च तत्कर्म च मूलकर्म, तत्र गर्भस्तम्भन - गर्भाधान गर्भपाता 'क्षतयोनित्वकरण-क्षतयोनित्वकरणादिना य उपायते पिण्डः स मूलकर्मपिण्ड: / अयं च साधूनां न कल्पते, प्रद्वेष-प्रवचनमालिन्य-जीवघाताद्यनेकदोषसम्भवात् । तथाहि - गर्भस्तम्भने ऽगर्भशातने व साधुना कृते ज्ञाते सति प्रद्वेषो भवति, ततः शरीरस्यापि विनाशः, गर्भाधानाऽक्षतयोनित्वकरणायोश्च यावज्जीवं मैथुनप्रवृत्तिः, गर्भाधानाद्धि पुत्रोत्पत्तौ प्रायष्टा भवति, क्षतयोनित्वकरणे पुनर्भोगान्तरायादीनि 16 ॥ 567 ॥ उक्ताः षोडशाद्युत्पादनादोषाः, अथ दश एषणादोषानाह संकिय 1 मक्खिय 2 निक्खित 3 पिहिय 4 साहरिय 5 दायगु 6 मिस्से 7 / अपरिणय 8 त्ति छडिय 10 एसणदोसा दस हवंति ॥ 168 ॥ [पिण्डनि. 520 ] 1 तुलना-पिण्डविशुद्धिः गाथा 75 ॥ 2 तुलना पिण्डनियुक्तिवृत्तिः पृ. 145 B 3 दाय मिस्से - मु । दाय गुम्मीस्से-इति पिण्डनियुक्ती (520),, पिण्डविशुद्धौ (77), पञ्चाशके (13/26) पाठः ॥ 67 द्वार 10 एषण दोषाः गाथा 568 pra.A. 149 / / 431 // Page #476 -------------------------------------------------------------------------- ________________ pravacana- सारोद्धारे सटीके दोवाः ॥ 432 pra.A. 'संक्रिय makviya'mAha 'शक्ति-सम्माविताधाकर्मादिदोषम् । तत्र च चतुझी-प्राइणे शङ्कितो मोजने चेति प्रथमो भङ्गः 1, ग्रहणे शक्तिओ न भोजने इति द्वितीयः 2, भोजने शक्तिओ न ग्रहणे इति तृतीयः 3, न ग्रहणे नापि भोजने इति चतुर्थः 4, तत्रायेषु त्रिषु मडगेषु षोडशोद्गमदोषनवेषणादोषरूपाणां पञ्चविंशतिदोषाणां मध्ये येन दोषेण शङ्कितं भवति तं दोषमाप्नोति । किमुक्तं भवति :यदा आधाकर्मत्वेन शङ्कितं गृह्णाति भुक्ते वा तदा आधाकर्मदोषेण सम्बध्यते, यदि पुनरौदै शिकत्वेन तत औद्देशिकेनेन्यादि । चतुर्थ तु भगे वर्तमानः शुद्धो, न केनापि दोषेण सम्बध्यते इत्यर्थः । एतेषां चैवं मम्भवः- 'यथा कोऽपि माधुः स्वभावतो लज्जावान् भवति । तत्र कापि गृहे स भिक्षार्थ प्रविष्टः मन् प्रचुरो भिझा लभमानः स्वचेतमि शङ्कने-किमत्र प्रचुग भिक्षा दीयते 1 न च लज्जया प्रष्टुं शक्नोति, तत एवं शङ्कया गृहीत्वा शङ्कित एव तद् भुङ्क्ते इति प्रथममङ्गवर्ती । तथा भिक्षार्थ गतः कोऽपि साधुः क्वापि गेहे तथैव शङ्कितमनाः प्रचुरो मिक्षामादाय स्ववसतिमागमत् , ततो भोजनसमये न दोलायमानमानसं समालोक्य ऋश्चितपरसाधर्विज्ञातमिश्रादायिगहव्यतिकरस्तदभिप्राय झावा भणति-मो साधो ! यत्र स्वया विपुला भिक्षा लब्धा तद्गृहेऽद्य महत्प्रकरणं वर्तते लाभनक वा महत्कुनोऽप्यागनमित्येवं तद्वचः श्रुत्वा शुद्धमेनदिति निश्चित्य विगतशङ्कस्ता भुक्ते इनि द्वितीय्भ्ग्व्र्ती। तथा कश्चिमाधुरीश्वग्गेहानिःशकिनः प्रचुर्ग मिशा गृहीत्वा वसतावागतोऽन्यान् माधुन् गुरोः पुरतः 1 तुलना-पिण्डनियुकिनवृत्तिः पृ.147 आ ! द्रष्टन्या-पिण्डविशुद्धिवृत्तिः पृ.81॥ 2 तुकना-पिण्डनियुक्तिवृत्तिः पृ.1471 दृष्टव्या-पिण्डविशुद्धिवृत्तिः गाथा 78 ॥ Page #477 -------------------------------------------------------------------------- ________________ AnyayitiooneeWNove onommastram pravacana सारोद्धारे मटीके 67द्वान 10 एपण दोषाः 568 pra.A. ॥ 433 // स्वभिक्षातुल्यां भिक्षामालोचयतः श्रुत्वा मञ्जातशङ्कश्चिन्तयति-यथा यादृश्येव मया मिक्षा प्रचुरा लब्धा तादृश्येवान्यैरपि सङ्घाटकैः तन्नूनमेतदाधाकर्मादिदोषदुष्टं भविष्यतीति भुञ्जानस्तृतीयभगवर्ती ॥ 'मक्खिय' ति 'प्रक्षितं-पृथिव्यादिनानगुण्ठित . तर विषा सहिनाशिएमचित्तम्रक्षितं च । तत्र मचित्तम्रक्षितं त्रिविधं-पृथिवीकायम्रक्षितम् , अकायम्रक्षितम् , वनस्पतिकायम्रक्षितं च । तत्र शुष्केणाण या सचित्तपृथिवीकायेन देयं मात्रक हस्तो वा यदि प्रक्षितो भवति तदा सचित्तपृथ्वीकायप्रक्षितम् , अकायम्रक्षिते चत्वारो भेदाः-पुर:कर्म, पश्चात्कर्म, सस्निग्धम् , उदकाई च । तत्र भक्तादेर्दानात्पूर्व यत् साध्वथं कर्म हस्त-मात्रादेजलप्रक्षालनादि क्रियते तत्पुरकर्म, यत्पुनर्भक्तादेर्दानात पश्चास्क्रियते तत्पश्चात्कर्म, सस्निग्धम्-ईपलक्ष्यमाणजलखरण्टितं हस्तादि, उदकार्द्र-स्फुटोपलभ्यमानजलसंसर्गम् , तथा चूतफलादीनां सद्यःकृतः श्लक्ष्णाखण्डैः खरण्टितं यद्धस्तादि तद्वनस्पतिकायम्रक्षितम् , शेषस्तु तेजः समीर-त्रसकाय म्र क्षितं न भवति । तेजस्कायादिसंसर्गेऽपि लोके म्रक्षितशब्दप्रवृत्त्यदर्शनात् । अचित्तम्रक्षित पुनर्द्विविध-गर्हितमितरच, गर्हितं वसादिना लिप्तम् , इतरत घृतादिना । इह च सचित्तप्रक्षितं तावद साधूनां सर्वथा न कल्पते । अचित्तम्रक्षितं तु लोकानिन्दितेन घृतादिना प्रक्षितं कल्पते । 'निन्दितेन पुनर्वसादिना म्रक्षितं न कल्पते एवेत्ति 2 / / 'निक्खित्तत्ति निक्षिप्तं-सचित्तस्योपरि स्थापितम् । तच्च पृथिव्यप्तेजो-वायु-वनस्पति-त्रसनिक्षिप्त1 म्रक्षितस्य तुलना-सटीका पिण्डनियुक्तिः 531-537 ॥ 2 निन्दितेन. जे. नास्ति । / 3 "तुलना सचित्तमीसएम दुविहं कापसु होइ निक्खित्त्ण्। एककेक्कं तं दुविहं मणंतरं परंपरं चेव । " इति पिन्न्द्द्नियुक्तिः54॥ ॥ 433 ॥ Page #478 -------------------------------------------------------------------------- ________________ ... Twitter: प्रवचनसारोद्धारे मटीके I 56 भेदेन पोटा पुनरेकै द्विधा-अनन्तरं परम्परं च । अनन्तरं-अव्यवधानेन, परम्परं च व्यवधानेन । तत्र । / सचित्ते-मृदादौ यन् 'पक्कान-मण्डकादिकमानन्तर्येण व्यवस्थापितं तदनन्तरनिश्चितम् सचित्तमृदादेरेवो । परिस्थिते पिठरकादो यनिक्षिप्तं पक्कान्नादि तन् परम्परनिक्षिप्तम् । तथा यन्नवनीत-स्त्यानीभृतघृतादिकं सचित्त उदके निक्षिप्तं तदनन्तरनिक्षिप्तम् , तदेव नवनीतादि पक्कामादि वा जलमध्ये स्थितेषु नावादिषु स्थितं परम्परनिक्षिप्तम् । तथा बढी पर्पटादि यत्प्रक्षिप्यते तदनन्तरनिक्षिप्तम् , यत्पुनरग्नेरुपरि स्थापिते । पिठगदी क्षिप्तं तत्परम्परनिक्षिप्तम् , तथा वातोपाटिनाः शालिपपंटकादयोऽनन्तरनिक्षिप्तम् , यद् येनोत्पाटयते तत्तत्र निक्षिप्तमुच्यते इति विवश्या, परम्परनिक्षिप्नं तु पवनापूरितहत्यायपरिस्थितमण्डकादि, तथा वनस्पत्यनन्तरनिक्षिप्त सचित्तबीहिकाफलादिषु पूपमण्डकादि न्यस्तम् . परम्परनिक्षिप्तं तु हरितादीनामेवोपरिस्थितेषु पिठादिषु निक्षिप्ता अपूपादयः । तथा त्रसेऽनन्तरनिक्षिप्तं बलीवर्दादिपृष्ठेऽपूपमोदकादयो निक्षिप्ताः, परम्परनिक्षिप्तं तु चलीवादिपृष्ठनिवेशितकुतुपादिभाजनेषु निक्षिमा घृत-मोदकादय इति । अत्र च पृथिव्यादिषु सर्वेप्वप्यनन्तरनिक्षिप्तं देयं वस्तु यतीनामकल्पनीयमेव, सचित्तपृथिवीकायाधुपरिस्थितन्वेन सट्टादिदोषसम्भवात् । परम्परनिक्षिप्नं पुनः सचिनसट्टादिपरिहारेण यतनया 'ग्राह्यमपीति, केवलं तेजस्काये परम्परनिक्षिप्तस्य ग्रहणमाश्रित्य विशेषः प्रतिपाद्यते-यथेक्षुरसः पाकस्थाने अग्ने1तुलना-पिण्डनियुक्तिवृत्तिः 548 ! पिण्डविशुद्धिःपृ. 5 ॥ तुलना-पिण्डनियुक्तिवृत्तिः पृ. 154 / पिण्डविशुद्धिवृत्तिः पृ.85 B3 ग्राहक्षमपीति सम्प्रदाय:- इति 'पिण्डनि.वृतौ पृ. 154 B ॥ 4 तुलना-पिण्डविशुविवृतिः पृ. 86 ॥ HERI ANAMAHATSAND Page #479 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धार सटीके ॥ 13 ॥ गाथा रुपरिस्थिते कटाहादी यदि कटाहः 'सर्वनः पार्थेषु मृत्तिकयाऽवलितो भवति, दीयमाने चेअरसे यदि परिशाटिनोपजायने, सोऽपि च कटाहो यदि विशालमुखो भवति, सोऽपि चेअरसोऽचिरक्षित इतिकला यदि नान्युष्णो भवति, तदा म दीयमान क्षम्मः कल्पते । इह यदि दीयमानस्येक्षासस्य कथमपि बिन्दुहि पनि नहिं म लेप एवं वतते, न तु चुद्धीमध्यस्थिनने जम्कायमध्ये पतति, ततो मृनिकयाऽवलिप्त इत्युक्तम् , तथा विशावादमा अआ कर्णे न लगनि, ततो न पिटरस्य भङ्ग इति न नेजस्कायविगधनन्यतो विशालमुख इन्यूक्तम् । तथा अन्युष्णे इक्षर मादी दीयमाने यस्मिन भाजने तदत्युष्य गणाति देन नन मद् भाजनं इम्तेन माधुगणन दयते इत्यान्मनिराधना, 'येनापि स्थानेन मा दात्री ददामि नेनाप्यन्युप्पोन मा दयने, अन्यच्च-अन्युष्ण मिझुरमादि कष्टेन दात्री दातुं शक्नोति, कष्टेन च दाने कथमपि माधुसम्बन्धिमाजनाद्वहिरूम्झने हानिर्दीयमानम्येक्षुरमादेस्तस्य च भाजनस्य, साधुना वयनावानयनायोन्पाटिनस्य पनद्ग्रहादेः दाव्या वा दानायोत्याटितम्योदश्वस्य गण्डरहितस्यान्युष्णतया झगिति भूमी मोचने मङ्गः म्यान् , नथा च पड्नीवनिकायविराधनेति संयमविराधना चेत्येतोऽनत्युष्णमित्युक्तम् 3 / / 1 तुलना- पामोलित कलाई परिमाही नवि तंपि य विसालं । मावि य अचिरच्छुढो उन्धुरसो नाइउसिणो" इति पिनियुक्ति: 552 / अथा वृतिरपि तुलनीया ॥2तुल्ना-"दुविह्विरान्न् सिणे छहण हाणी य माण मओय विनि556 / भवस्था वृतिरपि तुलनीया । / 3 "येनापि स्थापितेन स्थानेन" इति पिण्वनि बतौ पृ.154येनापि स्थानेन [द्व्याधिना]-mu0॥4 इण्डरहित मुः। गण्डरहित इति पिण्डनि वृत्ति पृ. 154आन् Page #480 -------------------------------------------------------------------------- ________________ प्रवचन सारीद्वारे सटीके ॥ 436 ॥ 'पिति पिहितं सचित्तेन स्थगितम्, तदपि षोढा पृथिवीकायादिपिहितमेदात् एकैकमपि द्विधा अनन्तरं परस्परं च । तत्र मचित्तपृथिवीकादरसि मण्डकादि सचित्तपृथ्वीकायानन्तरपिहितम्, सचित्तपृथिवीकायगर्भपिठरादिपिहितं सचित्तपृथिवीकायपरम्परपिहितम् । तथा हिमादिना-षष्टब्धं मण्डकादिकं मचित्ताकायानन्तरापहितम्, हिमादिगर्भपिठरादिना पिहितं सविता कायपरम्परपिहितम् । तथा स्थात्यादी संम्वेदिमादीनां मध्ये अङ्गारं स्थापयित्वा हिङ्खादिवासो यदा दीयते तदा तेनाङ्गारेण केषाञ्चित्संस्वेदिमादिनां संस्पर्शोऽस्तीति तेजस्कायानन्तरविहितम् एवं चनकादिकमपि मुरादिक्षितमनन्तरपिहितमवगन्तव्यम् अङ्गारभृतेन शरावादिना स्थगितं पिठरादि परम्परपिहितम्, तथा पिताद अव्यवहितमनन्तरपिहितं वायौ द्रष्टव्यम्, 'यत्राग्निस्तत्र वायु' रिति वचनात् समीरणतेन तु वस्तिना पिहितं परम्परपिहितम्, तथा फलादिना अतिरोहितेन पिहितं वनस्पत्यनन्तरपिहितम् फलच्छच्चकादिना पिहितं परम्परपिहितम् । तथा मण्डक-मोदकादिकमुपरिसञ्चरत्पिपीलिकापङ्क्तिकं 'त्रसा नन्तरपिहितम्, कीटिकावाकीर्णेन तु शरावादिना पिहितं सपरम्परपिहितमिति । * तत्र च पृथिवीकायादिभिरनन्तरपिहितं न कल्पत एव यतीनाम्, सङ्घट्टादिदोपसंभवात्, 1 तुलना-पिण्डनियुक्तिवृत्तिः वृ. 155 / द्रष्टव्या विविशुद्धिवृतिः गाथा 82 ॥ 2 परम्परया पिहितं जे. / परम्परपिहितंपिण्डनिवृत्तिः 30धूपनादौ मु । धूपितादौ इति पिण्डनिवृत्तिः पृ. 155 B ॥ 4 वायो:-पिण्डनिवृत्तिः पृ. 14.5 B ॥ 5 तुलना "सकायविषये कफछपेन सखाराविना च कीटिकापडत्यादिना यत्पिहितं तदनन्तरपिहितम कच्छरसञ्चारादिगर्भपिठरादिना पिहितं परम्परपिहितम् । " इति पिण्डनि, वृत्तिः पू. 155 B 67 द्वा 10 एषण दोषाः गाथा 568 pra.A. 150 ||4360 Page #481 -------------------------------------------------------------------------- ________________ 67द्वार 10एपणा दोषाः गाथा परम्परपिहितं तु यतनया ग्राह्यमपि । 'तथा अचित्तेनाप्यचित्ते देये वस्तुनि पिहिते चतुर्भङ्गी, यथाप्रवचन- गुरुकं गुरुकेण पिहितम् 1, गुरुकं लघुकेन 2, लघुकं गुरुकेण 3, लघुकं लघुकेन 4, तत्र च प्र्थ्म्सारोद्धारे। तृतीययोभनमारग्राह्यम् , गुरुद्रव्यम्योत्पाटने हि कथमपि तस्य पाते पादादिभङ्गसम्भवात् । द्वितीय-चतुर्थसटीके योस्तु ग्राह्यमुक्तदोषाभावान् । देयवरत्वाधारस्य पिठरादेगुरुत्वेऽपि ततः करोटिकादिना दानसम्भवात् 4 ॥ ___'sAhariya'tti संहृतम्-अन्यत्र प्रशितम् , तत्र येन करोटिकादिना कृत्वा मक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तचित्तं मिश्रं चाऽस्ति, ततस्तददेयमन्यत्र स्थानान्तरे क्षिप्त्वा तेन ददाति एतत्महतमुच्यते । तच्चादेयं कदाचित्सचित्तेषु पृथिव्यादिषु मध्ये क्षिति, कदाचिदचित्तेषु, कदाचि. न्मिश्रेषु, 'तदा मिश्रस्य सचिन एवान्तर्भावात्मचित्ता-'चित्तपदाभ्यां चतुर्भङ्गी, यथा सचित्ते सचित्तं संहृतम् 1, सचिन अचित्तम् 2, अचित्ते सचित्तम् 3, अचित्ते अचित्तमिति 4 / तत्रायेषु त्रिषु भङ्गेषु सचित्तसङ्घट्टादिदोषसम्भवान्न कल्पते, चतुर्थे भने तु तथाविधदोषासम्भवे सति कल्पतेऽपीति । अत्राप्यनन्तर-परम्परप्ररूपणा पूर्ववत्कर्तव्या, यथा सचित्तपृथिवीकायमध्ये यदा संहरति तदाऽनन्तरसचित्त । 568 pra.A. 1 तुलना-"गुरु गुरुणा गुरु लहुणा लहुयं गुरुपण दोऽवि ल्हुयाई। अचित्तणवि विहिए चउभंगो दोसु, अगेजा। इति पिनि. 562 / अवस्था वृत्तिः तुल्य्प्राया। पिण्डविशुद्धिवृत्तिः गाथा 52 / / 2 तुलना पिन्न्द्द्नियुक्तिवृत्तिः563॥ द्रष्टव्या पिण्डविशद्धिवृत्तिः 83 ॥ 3 तदा-मु.1 तुलना-पिण्डविशुद्धिवृत्तिः । पिण्डनियुक्तिवृतौ तु ततः संहरणे सचिताद्यधिकृत्य.... तिचतुर्भङ्गयो भवन्तीत्यर्थः, तथाहि एका चतुर्भश्री सचित्त-मिश्रपदाभ्याम् , द्वितीया सचित्ताऽचित्तपादाभ्याम् , मिश्राऽचित्तपदाभ्यां तृतीयेदि इति 156A ॥ / Page #482 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 438॥ पृथिवीकाय संहृतम्, यदा तु सचित्तपृथिवीकायस्योपरिस्थिते पिठरादौ संहरति तदा परम्परसचित्तपृथिवीकाहृतम् । एवमकायादिष्वपि भावनीयम् । अनन्तरसंहृते न ग्राह्यम्, परम्परसंहते तु सचितपृथिवीकाने ग्राहमिति 7 ॥ 'दाग' त्ति दायकदोषदुष्टम्, दायकश्चानेकप्रकार:, 'तथाहि - स्थविरः 1, अप्रभुः 2, नपुसका 3, कम्पमानकायः 4, ज्वरित: 5 अन्धः 6, चालः 7, मसः 8, उन्मत्तः 6, छिन्नकरः 10, छिमचरण: 11, गलत्कुष्ठः 12, बद्धः 13, पादुकारूढः 14 तथा कण्डयन्ती 15, विषन्ती 16, भर्जमाना 17, कृन्तन्ती 18, लोढयन्ती 16, विणुवती 20, पिञ्जयन्ती 21, दलयन्ती 22, विरोलयन्ती 23, भुखाना 24, पासच्या 25, चालवत्सा 26, पट् कायान् सङ्घट्टयन्ती 27, तानेव विनाशयन्ती 28, सप्रत्यपाया 26 चेति तत एवमादिस्वरूपे दातरि dadatti na kalpate / as far after मतान्तरापेक्षया पष्टिवर्षाणां वोपरिवर्ती, स च प्रायो गलल्लालो I 1 तुलना- "थेरस्पहु-पंड वेत्रिर-रियंध-वस-मत उम्मते । कर-वरण छिन्न- पगलिय-नियलंड य पाउयारूढो । एस् पीस भुजै कत्त lor3हेर विक्किणस् । पिंजे बलै विशेलै, जेमै जा गुव्विणि बालवच्छाय ॥ तह छक्काए froes, घट्ट आरंभइ स्विवै दडु जी। साहारणचोरियगं देव परक्कं परट्ठ वा ॥ ठव बलिं उत्तर पिठराइ तिहा सपधाया जा देतेसु एत्रमाइसु मोघेण मुणी न गिण्हन्ति । " इति पिण्डविशुद्धि: 5 / पिण्डनियुक्तिः 572-207 द्रष्टव्या । / 2 तुलना-पिण्डनियुक्ति वृति: प. 158 / सर्वेषां दायकानां तुलना-पिण्डविशुद्धिः सटीका 85-88 ॥ 3 तुल्यप्रायं पिण्डनियुक्तौ 1. 156 B ॥ 67 वा 10 एषण दोषाः गाथा 538 प्र. A. 151 ... ॥438|| Page #483 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 439 ॥ 67 10 एष भवति, ततो देयमपि वस्तु लालया खरण्टितं भवतीति तद्ग्रहणे लोके जुगुप्सा । तथा कम्पमानहस्तञ्च भवति, आत् पनवशाद्देयं वस्तु भूमौ निपतति तथा च षट्जीवनिकायविराधना तथा स्वयं वा स्थविरो ददत् निपतेत्, तथा सति तस्य पीडा भ्रम्याश्रितषड्जीवनिकायविराधना च 1 / अपि च- प्रायः स्थविरो गृहस्याप्रभुर्भवति, ततस्तेन दीयमाने कोऽधिकारोऽस्य वृद्धस्य दाने इति विचिन्त्य गृहे स्वामित्वेन नियुक्तस्य दोषाः प्रद्वेषः स्यात्, " तथा वृद्धोऽपि यदि प्रभुर्भवति कम्पमानश्च यद्यन्येन विधृतो वर्तते स्वरूपेण वा दृढशरीरो भवति तर्हि ततः कल्पते 2 | गाथा 568 pra.a. 151 तथा नपुंसकादभीक्ष्णं भिक्षाग्रहणे अतिपरिचयात्तस्य नपुंसकस्य साधोर्वा वेदोदयो भवेत्, ततो नपुंसकस्य साध्वालिङ्गनाद्यासेवनेन द्वयस्यापि कर्मबन्धः, तथा अहो एते नपुंसकादपि निकृष्टात् गृह्णन्तीति जननिन्दा भवेत्, अपवादतस्तु वर्धितक चिप्पित- ' मन्त्रोपहत ऋषिशत- देवशप्तादिषु केषुचिदप्रतिसेविषु अगः ददत् गृह्यतेस्पि भिक्षेति 3 / तथा "कम्पमानकायोऽपि भिक्षादानसमये देयमानयन् भूमौ परिशाटयेत् तथा साधुभाजनाद्वहिभैइक्षां क्षिपेत् देयमात्रकं वा पातनेन स्फोटयेदिति सोऽपि च यदि भिक्षाभाजनग्राही भवेत् पुत्रादिभिर्वा दृढहस्तो भिक्षां दाप्यते तदा ततोऽपि गृह्यते 4 / 1 द्रष्टव्या-पिण्डविशुद्धिवृतिः प 88 / सर्वेषामपवादानां तुलना-पिण्डनि वृत्तिः 597 तः ॥ 2 तुलना-पिण्डनिर्युक्तिवृत्तिः 585 ॥ 3 'साधुलिङ्गाद्यासेवनेन ' इति पिण्डनिवृत्तौ (585) पाठः ॥ 4 तुलना-पिण्डविशुद्धिवृत्तिः पृ. 8 ॥ 50मन्त्रोपहतोपयुपहतऋषिः इति पिण्डवि, वृत्तिः प प 6 कम्पमानकाय ज्वरिताऽन्धानां तुलनापिण्डनियुक्तिवृत्तिः 52-563 / / ॥439 Page #484 -------------------------------------------------------------------------- ________________ प्रवचन . सारोद्धारे सटीके गाथा 11440 pra.A. एवं ज्वरितेऽपि दोषा भावनीयाः । किन-ज्वरिताद्भिशाग्रहणे ज्वरसङ्क्रमणमपि साधोमवेत , तथा जने उड्डाहो यथा अहो अमी आहारलम्पटा यदित्थं ज्वपीडितादपि गृहन्ति, अथासचरिष्णुज्वरो मवे. सदा सनया याचि गृह्योगीति 5 / तथा अन्धाद्भिक्षाग्रहणे उड्डाहः, स चायं-अहोऽमी औदरिका यदन्धादपि भिक्षा च दातुमशक्नुक्तो भिक्षा गृगन्तीति, 'तथा अन्धोऽपश्यन् पादाभ्यां भृम्याश्रितषड्जीवनिकायघातं विदधाति । तथाऽन्धो लेष्टवादी स्खलिनः सन् भूमौ निपतेत , तथा च सति भिक्षादानायोत्पाटितहस्तगृहीतस्थाल्यादेमङ्गः स्यात् , साधुपात्रकाद् बहि क्षपणे च परिशाटिर्भवेदिति । सोऽपि पुत्रादिना धृतहस्तो यदि दद्यात्तदा यतनया गृह्यते ॥ तथा बालो-जन्मनो वर्षाष्टकाभ्यन्तरवती तस्मिन देयमानमजाननि मात्राद्यसमझमतिप्रभूता मिक्षा ददति अहो लुण्टाका एते न माधुमवृत्ता इत्युड्डाहो भवेत् , मात्रादीनां व्रतिनामुपरि द्वेषश्च सञ्जायते । यदि च मात्रादिभिः कार्यवशादन्यत्र गच्छद्भिबालकस्य कथितमिदमिदं च वतिनामबागताना त्वया देय मिति, यदि च जनन्याद्यनुपदिष्टेऽपि स्तोकमेव किश्चिद्ददाति बालकस्तदा तेनापि दीयमानं गृह्यते । एवं मात्रादिभिः क्रियमाणस्य कलहादेग्भावादिति 7/ ___ तथा मत्तः-पीतमदिरादिः, स च भिक्षा ददन् कदाचिन्मत्ततया माधोरालिङ्गनं विदधाति, भाजनं वा भिनत्ति, यद्वा कदाचिद्भिक्षा ददानः पीतमास वमति, वर्मश्च साधु साधुपात्रं वा खरण्टयति, ततो 1 तुलना-पिणविशुद्धिवृत्तिः पृ 88 B! 2 तुलना-पिण्डविशुद्धिवृत्तिः पृ. 88 B ॥ 3 मत्तोम्मत्तयोः तुलना-पिण्हनियुक्तिवृत्तिः 581 ॥ ॥ 440 / Page #485 -------------------------------------------------------------------------- ________________ Posmseesome eRES 67 प्रवचनसारोद्धारे सटीके करणसप्त गाथा 568 लोके जुगुप्सा-धिगमी साधवोऽशुचयो ये मत्नादपीत्थं भिक्षा गृहणन्तीति । तथा कोऽपि मतो मदविह्वलतया रे मुण्ड ! किमत्रायातस्त्वमिति वन घातमपि विदधाति 8 / तथा उन्मनो-दृप्नो ग्रहगृहीतो वा, तम्मिनप्येत एवालिङ्गनादयो दोषा वमनवां भावनीया इति । तथा मत्तोऽपि यदि मद्रको लक्ष्यमदश्च भवति यदि च सागारिकः कोऽपि तत्र तथाविधो न विद्यते तर्हि तद्भस्तात कल्पते नान्यथा । उन्मत्तोऽपि चेत् शुचिर्भद्र कश्च भवति तदा कल्पत इति । / तथा छिन्नको ऽमूत्राद्युत्मर्गादी जलशौचाद्यमावादशुचिरेव, तेन च दीयमाने जनो निन्दा करोति । तथा हस्ताभावे येन भाजनेन कन्वा भिक्षा दादति यद्वा देयं वस्तु तस्य पतनमपि भवति, तथा च सति पनीरनिजामापात का छिमचरणेऽप्येत एव दोषा द्रष्टव्याः, केवलं पादाभावात्तस्य भिक्षादानाय चलतः प्रायो नियमतः पतनं भवेत् । तथा च सति भूम्याश्रितपिपीलिकाप्रभृतिप्राणिप्रणाशः, छिन्नकरोऽपि यदि सागारिकाभावे ददाति तदा यतनया गृह्यते, छिनचरणोऽपि च यद्युपविष्टो ददाति असागारिकं च स्थानं भवेत्तदा गृधते 10-11 ॥ तथा गलत्कुष्ठाद् गृह्यमाणे तदीयोच्छ्वास-त्वसंस्पर्शा-'र्धपकरुधिर-स्वेद-मल-लालादिभिः साधो: कुष्ठसक्रमो भवेत् । सोऽपि चेन्मण्डलप्रसूतिरूपकुष्ठाकीर्णकायः सन् सागारिकाभावे ददाति तर्हि ततः कन्पते न शेषकृष्टिनः सागारिक वा pshyti। 'तत्र मण्डलानि-वृत्ताकारदद्रविशेषरूपाणि, प्रसुतिः-नखविदारणेऽपि वेदनाया असंवेदनमिति 12 / 1छिनकर-चरणयोस्तुलना पिण्डनिवृत्तिः 584 ॥ 2 गलत्कुष्ठ-पद्धयोः तुलना-पिण्डविशुद्धिवृत्तिः पृ.10B॥ तुलना-पिण्डनिवृत्तिः 600 ॥ pra.A ॥ 44 // Page #486 -------------------------------------------------------------------------- ________________ 10 एपणा दोषाः 568pra.A. तथा करविषयकाष्ठमयबन्धनरूपेण 'हस्ताण्डुना पादविषयलोहबन्धनरूपेण निगडेन च बद्धे दातरिप्रवचन- भिक्षा प्रयच्छति दुःखं तस्य स्यात् , तथा मृत्राथुत्सर्गादौ च शौचकरणासम्भवात्ततो मिक्षाग्रहणे लोके जुगुप्सा, यथा अभी अशुचयो यदेतस्मादप्यशुचीभूताद्भिशामाददत इति, तथा पादबद्धश्चेदितश्वेतश्च पीडा सटीके मन्तरेण गन्तुशक्तस्ततस्तस्मादपि कल्पते इतरस्तु य इतश्चेतश्च गन्तुमशक्तः, स चेदुपविष्टः सन् ददाति न ॥ 44 ॥ च कोऽपि तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते । हस्तबद्धस्तु भिना दातुमपि न शक्नोतीति तत्र प्रतिषेध एव न भजना 13 / तथा पादुकयो:- काष्ठमयोपानहोरारूढम्य भिक्षादानाय प्रचलनः कदाचिद् दुःस्थितत्वेन पतनं स्यात् । पादुकारूढोऽपि यद्यचलो भवति तदा कारणे कल्पते 14 / तथा 'कण्डयन्न्या-उसले तण्डुलादिकं छटयन्त्या न गृह्यते । यन इयमुखलशिप्तशाल्यादिवीजसट्टादि करोति । मिझादानान्पूर्व मिक्षादानोत्तरकालं वा जलेन हस्तधावनात्पुरःकर्मदोषं पश्चात्कर्मदोषं वा विदध्यादित्यादयो दोपाः, अत्रापि कण्डयन्त्या कण्डनायोत्पाटितं मुशलं न च तस्मिन मुशले किमपि "काञ्च्यां बीजं लग्नमस्ति अत्रान्तरे च ममायातः साधुस्ततो यदि सा पतनाद्यनर्थरहिते गृहकोणादी मुशलं स्थापयित्वा भिक्षा ददाति तदा कल्पते 15 / 1हत्थिदु0 इति पिण्डनि. 573 / हस्तान्दुना इति तत्रैव वृत्तिः हस्तान्दुकबद्धः इति पिगर्3ह वि. वृत्तिः पृ.89B॥ 2 तुलना-पिण्डनि. वृत्तिः 584 : पिण्डविशुद्धिवृत्तिः पृ.86 B ॥ 3 कण्डू * मुन तुलना-पिण्डविशुद्धि वृत्तिः6॥ 4"मुखदत्तलोइमयकुण्डलिकरूपायां कांच्याम' इति पिण्डविशुद्धिवृत्तिः पृ.10॥ .. ...... 442 // Page #487 -------------------------------------------------------------------------- ________________ SH आ RE .. प्रवचनमारोद्वारे मटीके तथा पिपन्नी-शिलायां तिला-'ऽमनकादिप्रमृनन्ती 'यदा मिचादानायोत्तिष्ठति तदा पिध्यमाणतिलादिमन्काः काश्रिश्नखिकाः मचिना अपि हम्नादी लगिताः मम्मत्रन्ति, ततो मिझादानाय इस्तादि. प्रम्फोटने पिना वा ददल्या मिनामम्पकतनामां विगधना मवति । मिझा च दवा मिक्षावयवमरष्टितो हम्नी बलेन प्रश्नालयेन ननोऽकायविराधना ! एषाऽपि पेषणममामो प्राशुकं वा पिंपन्ती यदि ददाति तदा कम्पते । / तथा मज्जमाना 'चुल्ल्यां कहिल्कादो चनकादिन म्फोट यन्ती, तम्यां हि मिक्षा ददत्यो बेलालगनेन कटिन्हकशिमगोथमचनकादीनां दाह मति प्रदेषादयो दोषाः स्युः । अत्रापि यन्सचिचं गोधूमादिक कदिन्दके विप्न तष्टोनारितम् अन्यच नाद्यापि करे गृहानि पतस्मिनन्तरे भिक्षाकृते साधु समागतः । ततो यान्थाय ददाति तटा कन्यते 17 तथा कुन्तत्या-यन्त्रेण स्तपोणिका मूत्ररूपां कुर्वन्याम् , तथा "लोढयन्त्या-लोढिन्यां काय कणकेन रूततया विदवत्याम् , तथा विष्णुवन्या-रुतं कराभ्यां पौनःपुन्येन विरलं कुर्वत्याग, तथा पिञ्जयन्या-पिञ्जनेन स्तं 'विरल बयां न गृह्यने । देयलितहस्तधावनरूपस्य पुरःकर्म-प्रश्वानर्माद 568 CENE सार तुरना-पण्डनियुक्तिवृशिपिविडिवृषि.90 4॥2तुल्ना-पिन्न्द्द्विद्धिवृत्तिःपू.10॥3'बोत्त्य्तिलात्थिन्यां-nivivishuddhivRttiH 9आऋन्ति कापस कोठिन्यां कोठयन्ति-नि पिणनि- वृश्चिः पू.150 NANG443| 1 तुलना- "विकाने विकर्णबतिया स्तं कराभ्यां पौनापन्देन रश्णयदि इति पिण्डविशुद्धिवृत्तिः पृ.10. Page #488 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके करणसमतो 10एषणादोषाः shaakhaa ॥ 444 pra.A. दोषस्य सम्भवात् कार्पासिकादिसचित्तसङ्घट्टसम्भवावेति । इह च कर्तने यदि सूत्रस्य श्वेततातिशयोत्पादनाय शङ्खचूर्णेन हस्ती न खरण्टयति, खरण्टने वा यदि जलेन न प्रशालयति तदा कल्पते । लोढनेऽपि यदि हस्ते धृतः कार्पामो न स्यात् कार्यासिकान वा यदि उतिष्ठन्ती न घट्टयति तदा गृह्यते । विष्णुवल्या पिञ्जयन्त्यां च यदि पश्चात्कर्म न भवति तदा कल्पते 18.21 / तथा 'दलयन्ती-घरटेन गोधूमादि चूर्णयन्ती, तम्या हि ददत्यो घरक्षिप्तबीजमहः हस्तधावने सानियाचना मागविविनादादिना दन्यमानेन सह घण्टट मक्तवती अत्रान्तरे च माधरा तस्ततो यात्तिष्ठति अचेतनं वा भृष्टं मुद्गादिकं दलयति तर्हि तद्धस्तात्कल्पते 22 / तथा विरोलयन्ती-दस्यादि मनन्ती, यदि तद्दध्यादि संसक्त मनाति तहि तेन संसक्तदश्यादिना लिप्तकरत्वाद्भिआं ददती तेषां रसजीवाना वधं विदध्यात् । अत्रापि चेदसंसक्तं दध्यादि मध्नाति तदा कन्पते 23 / तथा भुञ्जाना दात्री भिक्षादानार्थमाचमनं करोति, आचमने च क्रियमाणे उदकं विराध्यते । अथ न करोत्याचमनं तर्हि लोके जुगुप्सा । उक्तं च "छक्कायदयावंतोऽवि संजओ दुलई कुणै बोहिं । आहारे नीहारे दुगुछिए पिंडगहणे य ॥ 1 ॥ "24 / 1 मृदु' इति पिण्डत्रिशुद्धिवृत्तौ पृ. 90 आ ॥ 2 विरोलयन्ती-भुजानयोः तुलना-पिण्डनि वृत्तिः 587 / पिण्डविशुद्धि वृत्तिः प... B ॥ आ षटकायदयावानपि संयतो दुर्लमां करोति बोधिम् । आहारे नीहारे जुगुप्सिते पिण्डहणे च । ॥ 444 ॥ Page #489 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥445 ॥ DANCE तथा 'आपन्नसत्त्वायां भिक्षा ददत्या न ग्राह्यम् , यतस्तस्या भिक्षादानार्थमृर्वीभवन्त्या भिक्षां दत्त्वा आसने उपविशन्त्याच गर्भबाधा भवेत् । तत्रापि स्थविरकल्पिकाना मासाष्टकं यावत् तत्करेण कल्पते. वेलामासे तु न कल्पते । उद्धर्बीभवनाद्यायासमन्तरेण स्वभावस्थितयैव तया यदि दीयते तदा वेलामासे- 67 द्वा 'पि गृह्यते 25 / करणतथा चालवत्सा बालकं भूमौ मश्चिकादौ वा निक्षिप्य यदि भिक्षा ददाति तहिं तं बालक मार्जार- | सप्ततो सारमेयादयो मांसखण्डं शशकशिशुरिति वा कृत्वा विनाशयेयुः । तथा आहाग्रण्टितो शुष्को हस्ती 10एपण कर्फशौ भवतः, ततो मिक्षां दत्वा पुनर्दाच्या हस्ताभ्यां गृह्यमाणस्य बालम्य पीडा स्यात् । यस्यास्तु बाल दोषाः गाथाआहारेऽपि लगति भूमौ च मुक्तः सन्न रोदिति तस्या हस्ताकपते स्थविरलियकानाम् , आहारं हि गृहणन् 568 बालः प्रायः शरीरेण महान् भवेत् , ततो न मार्जारादिविराधनाप्रसङ्गः । ये तु भगवन्तो जिनकल्पिकास्ते pra.A. निरपवादत्वात्सूत्रबलेन गर्भाधानादि ज्ञात्वा मृलत एवापन्नसचा बालवत्सां च सर्वथा परिहरन्ति 26 / / 153 तथा षटकायान् पृथिव्यप्तेजो वायु-वनस्पति-त्रसस्वरूपान् संघट्टयन्ती-हस्तपादादिना शरीरावयवेन स्पृशन्ती, ततः सजीवलवणोदका-ग्निवायुपूरितबस्ति-चीजपूरफलादि-मत्स्यादीन हस्तस्थान , सिद्धार्थक-दूर्वापल्लव मल्लिका-शतपत्रिकाप्रमुखपुष्पाणि शिरःस्थानि, मालतीमालादीन्युरःस्थानि, जपाकुसुमान्याभरणतया 1 आपन्नसत्त्वा बालवत्सयोः तुलना-पिण्डनिवृत्तिः 586 1 पिण्डविशुद्धिवृत्तिः 5.90 ॥ 2 तुलनार्थ मतान्तरदर्शनाथञ्च द्रष्टव्या सटीका पिनियक्तिः 581.542 / तुलना-पिण्डविशुद्धिवृत्तिः 7 ॥ ॥ 445 Page #490 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 446 ॥ कर्णस्थानि, परिधानाद्यन्तः स्थापित सरससवृन्त ताम्बूलपत्रादीनि 'कटीस्थानि, सचित्तजलकणादीनि पादलग्नानि धारयन्ती यदि ददाति तदा न कल्पते, सङ्घट्टादिदोषसद्भावात् 27 / 67 द्वारे करण सप्तौं तथा तानेव षट्काया पृथिव्यादीन् विनाशयन्ती-व्यापादयन्ती, 'तत्र कुश्यादिना भूम्यादिखननेन पृथिवीकायम्, मज्जन-वस्त्रादिघावन-वृक्षादिसेचनादिभिरप्कायम्, उल्मुकघट्टनादिभिरग्निकार्यम्... 10 एषणाचुन्यामग्निकृत्करणादिभिः सचित्तवातभृतवस्त्यादेरितस्ततः प्रक्षेपणेन वा वायुकायम्, चिर्भटिकादिच्छेदनेन वनस्पतिकायम् मचादेर्मत्कुणादिपातनेन च सकार्य विनाशयन्त्यां दायन गृह्यते 28 / दोषाः गाथा 1 तथा सप्रत्यपाया-सम्भाव्यमानापाया । इह 'अपायास्त्रिविधाः, तद्यथा-तिर्यगूर्वमधश्च तत्र तिर्यग्गवादिभ्यः, उद्धर्वमुत्तरङ्गकाष्टादेः, अधः सर्प कण्टकादेः । इत्थं च त्रिविधानामप्यपायानामन्यतममपायं बुद्धया सम्भावयन् न ततो भिक्षां गृह्णीयादिति । अत्र व पट् कायान् सङ्घट्टयन्त्यां तथा तानेव विनाशयन्त्यां excretore अन्तरत् नास्ति, ततः सर्वथा न कल्पते एव । शेषेषु पुनरपवादो दर्शित एव 26 | एवमन्येऽपि दायकदोषाः स्वयं शास्त्रान्तरतश्च परिभाव्य परिहरणीयाः 6 ॥ 'अम्मीसे' त्ति उन्मिश्रं - सचित्तमम्मिश्रम् इह कश्चिद् गृहस्थः केरलं वस्त्विदं व्रतिने ऽवितीर्य - माणमन्पं स्यादिति लज्जया, पृथग्वस्तुद्वयदाने वेला लगतीत्यौत्सुक्येन मीलितं वस्तुद्वयं मृष्टं भवतीति विशुद्विवृतौ प. 61 आ गाथा 87 ॥ 2 तुलना-पिण्डनि. वृत्ति: 1. 1614 / पिण्ड ॥ 3 तुलना-पिण्डनि वृत्ति: 565 ॥ 4 द्रव्या-पिण्डनि वृत्ति 578 ॥ 5 तुलना-पिण्डविशुद्धि 1 "शरीरस्थानि" इति विशुद्धिवृत्तिः वृत्तिः ॥ 568 7.31. 154 1446 // Page #491 -------------------------------------------------------------------------- ________________ mtapmindiansaning :....:ikiwixvedmav2.vibhaji. actinoksatnaberds animashviadiansaniditalitairwithindian भक्त्या, सचित्तभक्षणभङ्गो भवतु एतेषामिति प्रत्यनीकतया, अनाभोगेन वा साधना कल्पनीयतया उचितं प्रवचन । पूरणादिकम् अकल्पनीयतया मुनीनामनुचितेन करमर्दक-दाडिमालिकादिना मिश्रयित्वा यद्ददाति तदुन्मिसारोद्धारे श्रम् , अत्र च कल्पनीया कल्पनीये द्वे अपि वस्तुनी च मिश्रयित्वा यद्ददाति तदुन्मिश्रम , 'संहरणं तु सटीके यद्भाजनस्थमदेयं वस्तु तदन्यत्र क्वापि स्थगनिकादौ संहृत्य ददातीत्ययं मिश्र-संहृतयोर्मेदः 7 ॥ .. ॥ 447 // 'अपरिणय' ति अपरिणतम्-अप्रासुकीभूतम् , तत्सामान्यतस्तावद् द्विधा-द्रव्यतो भावतश्च, पुनरेकै द्विधा-दाविषयं ग्रहीतविषयं च, तत्र द्रव्यरूपमपरिणतं यत्पृथिवीकायादिकं स्वरूपेण सजीवम् , यत्पुनर्जी वेन विप्रमुक्तं तत्परिणतमिति । तन यदा दातुः सत्तायां वर्नने तदा दातृविषयम् , यदा तु ग्रहीतुः सत्तायां तदा ग्रहीतविषयम् , तथा द्वयोर्बहुना वा साधारणे देयवस्तुनि योकस्य कस्यचिद्ददामीत्येवं भावः परिणमति न शेषाणाम् । एतद्भावतो दातृविषयमपरिणतम् , साधारणानिसृष्टं दायकपरोक्षत्वे दातृभावापरिणतं तु दायकसमझत्वे इत्यनयोर्भदः । तथा द्वयोः साध्वोः सङ्घाटकरूपेण भिक्षाकृते गृहिगृहं गतयोरेकस्य साघोरेतन्लभ्यमानमशनादिकं शुद्धमिति मनसि परिणतं न द्वितीयम्येति ग्रहीतविषयं भावापरिणतम् , एतच्चसाधना न कल्पते; शङ्कितत्वात् कलहादिदोषसम्भावच्च 8 ॥ 'लित्त' ति हस्तमात्रकादिलेपकारित्वाल्लिप्त-दुग्ध-दधि-तेमनादि, तत्पुनरुत्सर्गतः साधुभिर्न ग्राह्यम् , रसाम्यवहार-लाम्पट्यवृद्धिप्रसङ्गात् , दध्यादिलिप्तहस्तप्रश्नालनादिरूपपश्चात्कर्माद्यनेकदोषसद्भावाच्च । 1 तुलना-पिशनि वृत्तिः 600 पिण्डविंशद्धिवृत्तिः पृ. 13 A॥2 तुलना-सटीका पिण्डविद्धिः 90 ॥ 3 तुलना-पिण्डनि. वृत्तिः 613 ॥ . . 67 द्वारे करणसमतौ 10एषणादोषाः गाथा568 pra.A. 154 ॥ 447 // 0600DESEDIA Page #492 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥448 / / किन्तु अलेपकदेव वल्ल-चनकौदनादिकम्, तथाविधशक्त्यभावे च निरन्तरस्वाध्यायाध्ययनादिकं किमपि पुष्टं कारणमाश्रित्य लेपकृदपि कल्पते । तत्र च लेपकृति गृह्यमाणे ऽदातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति । येन च कृत्वा भिक्षा ददाति तदपि मात्रकं करोटिकादिकं संसृष्टमसंसृष्टं वा । द्रव्यमपि देयं सावशेषं निरवशेषं वा । एतेषां च त्रयाणां पदानां संसृष्ट हस्तं संसृष्टमात्र सावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं योगतोऽष्टौ भङ्गा भवन्ति । चामी - संसृष्ट हस्तः संसृष्टं मात्रम्, सावशेषं द्रव्यम् 1, संसृष्टो हस्तः संसृष्टं मात्रम्, निरवशेषं द्रव्यम् 2, संसृष्ट हस्तोस्संसृष्टं मात्रम्, सावशेषं द्रव्यम् 3, संसृष्टशे हस्तोऽसंसृष्टं मात्रम्, निरवशेषं द्रव्यम् 4. असंसृष्टः सृष्टं व असंसृष्ट हस्तः संसृष्टं मात्रम्, निरवशेषं द्रव्यम् 6 असंसृष्टो हतोऽसंसृष्टं मात्रम्, सावशेषं द्रव्यम् 7, असंसृष्टो हस्तोऽसंसृष्टं मात्रम्, निरवशेषं द्रव्यम् 8 / एतेषु चाष्टसु मङ्गेषु मध्ये विषमेषु भङ्गेषु - प्रथम- तृतीय- पञ्चम सप्तमेषु ग्रहणं कर्तव्यम्, न समेषु - द्वितीयचतुर्थ षष्ठाऽष्टमरूपेषु । इयमत्र भावना - इह हस्तो मात्रं द्वे वा स्वयोगेन संसृष्टे वा भवेतामसंसृष्टे वा, न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि 1 द्रव्यवशेन, तथाहि यत्र द्रव्यं सावशेषं तत्र तेन साध्यर्थं खरण्टितेस्पि न दात्री प्रक्षालयति भूयोऽपि परिवेषणसम्भवात् । यत्र तु निश्वशेयं द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्रव्याधारस्थालीं हस्तं मात्रं वा प्रक्षालयति, ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसम्भवान कल्पते । प्रथमादिषु तु पश्चात्कर्मासम्भवात्कल्पत इति 9 / / 1 तुलना-पिण्डनि वृत्तिः 626 / पिण्डविशुद्धिवृत्तिः 91 ॥ 2 हस्ता0 सु. | 'द इति पिण्डनि, वृत्तावपि पाठः 626 ॥ 67 द्वा करण सप्तत 10 एषण दोषाः गाथा 568. pra.A. 154 ||448| Page #493 -------------------------------------------------------------------------- ________________ 'char3iya' tti, 'chaditam उज्झितं त्यक्तमिति पर्यायाः, तच्च विधा-सचित्तमचित्तं मिश्रं च तदपि प्रवचन- च कदाचिच्छर्दितं सविनमध्ये कदाचिदविजल पदाचिलिमलमध्ये, तत्र उभयत्रापि मिश्रस्य सचित्त मारोता एवान्तर्भावात् छर्दने सचित्ता-चित्तद्रव्ययोराधारभूतयोराधेयभूतयोश्च संयोगतश्चतुर्भङ्गी भवति । तद्यथासटीके । सचित्ते सचित्तम् , अचित्ते सचित्तम् , सचिने अचित्तम् , अचित्ते अचित्तम् ; अब चायेषु त्रिषु भङ्ग षु सचित्त सट्टादिदोपसद्भावान कल्पते, चरमे पुनः परिशाटिसद्भावात् । परिशाटौ च महान् दोषः, तथाहि-उष्णस्य ॥ 449 ॥ द्रव्यस्य छर्दने मिक्षा ददमानो दह्यत, भृम्याश्रिताना वा पृथिव्यादीनां दाहः स्यात् , शीतद्रव्यस्य च भूमौ पतने भूम्याश्रिताः पृथिव्यादयो विराध्यन्ते इति 10 ॥ एते दश एषणादोषा भवन्ति, उक्तास्तावत्सझेपतो द्विचत्वारिंशदपि दोषाः, विस्तस्तस्तु पिण्डनियुक्तेश्वगन्तव्याः । / 568 ॥ अथ पिण्डविशुद्धेः सर्वसंग्रहमाह - पिंडेसणा य सव्वा संस्वित्तोयरै नवसु कोडीसु । न हणइ न किणा न पथै कारावण अणुमईहिं नव ॥ 569 ॥ 'पिंडेसणा य गाहा' पिण्डैपणा-पिण्ड विशुद्धिः सर्वाऽपि सशिमा-संक्षेपेण भण्यमाना अवतरतिअन्तर्भवति नवसु कोटीषु-विभागेषु, ता एवाह-न स्वयं हन्ति, न च क्रीणाति, न च पचति इति त्रयम् । 1 तुलना-पिण्डनियुक्तिवृत्तिः 627-628 / द्रष्टव्या-सटीका पिण्डविशुद्धिः 12 ॥ 2 इति-नारित sN.॥ 3 aNumaI hi-mu. अणुमणं हि-ता.॥: . 67 द्वारे पिण्डविशुद्धेः सर्वसङ्ग्रहः गाथा 569 प्र. A. 155 Page #494 -------------------------------------------------------------------------- ________________ -- प्रवचन सारोद्धारे सटीके 67 द्वारेकरणसमतो. कोटिनवक गाथा ॥ 45 ॥ pra.A. एवं कारणा-'नुमतिभ्यामपि । तथा नान्येन पातयति, न क्रापयति, न च पाचयति, तथा नापरेण हन्यमानं न क्रीयमाणं न च पच्यमानमनुमोदते । मिलिताश्चैता नव कोटयः । एतैर्नवमिः पदैः पिण्डविशुद्धिःसर्चाऽपि सगृह्यत इति भावः ॥ 569 ॥ इह च पूर्व षोडशविध उद्गम उक्तः, स च सामान्यतो द्विधा भवति, तद्यथा-विशोधिकोटिरूपोऽविशोधिकोटिरूपश्च, तत्र यद्दोषदुष्टे भक्ते तावन्मात्रेऽपनीते सति शेष कल्पते, स दोषो विशोधिकोटिः, शेषस्त्वविशोधिकोटिः, तत्र ये दोषा अपिशोधिकोटिया ये न विशोषिकोटिरूपतानाह kammuddesiya'carime तिय पूडयमीसचरिमपाहुडिया । अझोयर अविसोही विसोहिकोडी भवे सेसा ॥ 570 ॥ 'कम्मुरेसियगाहा' सूचामात्रत्वात्सूत्रस्य 'kamma'tti आधाकर्म सप्रमेदम् , औद्देशिकस्य विभागउद्देशिकस्य चरमत्रिक-कमभेदसत्कमन्त्यमेव भेदत्रयम् , पूतिर्भक्तपानरूपा, 'मोस' ति मिश्रजातं पाखण्डिगृहिमिश्रं साधुग्रहिमिश्रम , चरमा-अन्त्या बादरेत्यर्थः प्राभृतिका, 'ajjhoyara'tti अध्यवपूरकस्य स्वगृहि पाखण्डिमिश्र-स्वगृहिसाधुमिश्ररूपमन्त्य भेदद्वयम् , एते उद्गमदोषा अविशोधिकोटिः, अस्याश्चाविशोधिकोटथा अवयवेन शुष्कसिक्थादिना तथा तक्रादिना लेपेन, बल्लचणकादिना च अलेपेन संसृष्टं यत् शुद्धं भक्तं तस्मिन्नुज्झितेऽपि यदकृतकल्पवये पात्र शुद्धमपि भक्तं पश्चात्परिगृयते तत्पूतिरवगन्तव्यम् । विसोहिकोडी भवे 'sesa'tti शेषाः-ओघौद्देशिक नवविधमपि च विभागउद्देशिकमुपकरणपूतिर्मिश्रस्याद्यो भेदः, स्थापना, 1 चरमतिय पूइयंता. / / 2 सेसत्ति शेवे विभागौ0 sN.॥ ॥ 45 ॥ SHIRSANAG r owondomadhutatmathiyahimne ...... . Page #495 -------------------------------------------------------------------------- ________________ सूक्ष्मप्राभृतिका, प्रादुष्करणम् , क्रीतम् , प्रामित्यकम् , परिवर्तितमभ्याहृतमुद्भिन्नम् , मालापहृतमाच्छे धमनिसृष्टमध्यवपूरकस्याद्यो भेदश्चेत्येवरूपा विशोधिकोटिः, विशुद्धयति शेष शुद्ध मक्तं यस्मिन्नुद्धृते यद्वा 67 द्वारे सारोदारे विशुद्धयति पात्रकमकृतकल्पत्रयमपि यस्मिन्नुज्झिते सा विशोधिः, सा चासौ कोटिश्च-मेदश्च विशोधिकरणसप्ततो सटीके कोटिः । उक्तं च कोटिनवर्क "उद्देसिमि नवगं उबगरणे जं च पूयं होह । जावंतियमीसगयं अज्झोयरए य पढमपयं ॥ 1 ॥ ॥ 45 ॥ माथा परियट्टिए अभिहडे उम्भिन्ने मालोहडे इय । अनिछज्जे अणिसठे पाओयर कीय पामिच्चे ॥ 2 ॥ 570 सुहमापाहुडियाऽविय ठवियगपिंडो य जो भवे दुविहो। सच्चोऽवि एम रासी विसोहिकोडी मुणेयव्यो ॥ 3 ॥ " ___ इह च भिक्षामटता पूर्व पात्रे शुद्धं भक्तं गृहीतम् , ततस्तत्रैवानाभोगादिकारणवशतो विशोधिकोटिदोषदुष्टं गृहीतम् , पश्चाच्च कथमपि ज्ञातं यथैतद्विशोधिकोटिदोषदुष्टं मया गृहीतमिति ततो यदि तेन विनाऽपि निर्वहति तर्हि सकलमपि तद्विधिनाऽऽहारादि परिष्ठापयति, अथ न निर्वहति तदा यदेव विशोधिकोटिदोषदुष्टं तदेव तावन्मानं सम्यकपरिज्ञाय परित्यजति । यदि पुनरलक्षितेन सदृशवर्णगन्धादितया पृथक्परिनातुमशक्येन मिश्रितं भवति, यद्वा द्रवेण तक्रादि तदा सर्वस्यापि तस्य विवेका, कृते च सर्वात्मना विवेके आअउर शिके नवकमाधमुपकरणे यच्च पृतिक भवति । यावधर्थिक मिश्रगतम् मध्यवपूरके च प्रथमपदम् ॥ 1 ॥ परिवर्तितम् अभ्याहतम् दिन्नं मालापहृतं च । आरछेद्यमनिसष्टं प्रादुष्करणामपमित्यं क्रीवम् ॥ 2 ॥ सूक्ष्मा प्राभृतिका स्थापनापिण्ड यो मवेत् द्विविधः । सर्वोऽप्येष राशिर्षिशोधिकोटी हातव्यः ॥ 3 ॥ ॥ 45 ॥ Page #496 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके करणसप्ततो समितयः गाथा ॥ 45 ॥ यद्यपि केचित्सूक्ष्मा अवयवा लगिता भवन्ति तथापि तत्र पात्रेऽकृतकल्पेऽप्यन्यत्परिगृहणन् शुद्धः 'साधुः त्यक्तभक्तादेविंशोधिकोटित्वादिति ॥ 57011 .... अथ समितीराह इरिया 1 भासा 2 एसण 3 'आयाणाईसु 4 तह परिहवणा 5 / ........... सम्म जा उ पवित्ती सा समिई पंचहा एवं ॥ 571 ॥ 'इरिया गाहा' ईरणमीर्या-गतिः, भाषणं-भाषा, एपणमेषणा, आदीयते-गृह्यते इत्यादानम् , तदा दिर्येषा निक्षेपादिक्रियाविशेषाणां ते आदानादयः, ईर्या च भाषा न एषणा च आदानादयश्च ते सथा [तेषु], परिष्ठापने-त्यजने सम्यगागमानुसारेण या प्रवृत्ति:-चेष्टा सा समितिः, पश्चाना चेष्टानां तान्त्रिकीयं संज्ञा, तत ईर्यासमितिर्भावासमितिरेषणासमितिरादाननिक्षेपसमितिः परिष्ठापनासमितिरित्येवमुक्तन्यायेन 'पञ्च. प्रकारा समितिः । तत्र त्रस-स्थावरजन्तुजाताभयदानदीक्षितस्य यतेरावश्यके प्रयोजने लोकैरत्यन्तक्षण्णेषु रविरश्मिप्रतापितेषु प्रासुकविविक्तेषु मार्गेषु गच्छतो जन्तुरक्षानिमित्तं स्वशरीरक्षानिमित्तं च पादाग्रादारभ्य युगमात्रक्षेत्रं यावम्भिरीक्ष्य या I-गतिस्तस्था समितिरीर्यासमितिः, yadaktama pra.A. 452 // wamima - in -manawanement .............. 1saadhurupt-sN|| 2 aayaaraaiisu-taa.|| 3 तुलना-तत्त्वार्थ siddha01/4.5 | तत्त्वार्थराज /.5 ॥ योगशास्त्रटीका 1 / 34 / धर्मसं. वृ.3.47॥4-तुल्ना योगशास्त्र टीका 1 / 36 | धर्मसं. वृ. पृ. 130 तः । / Page #497 -------------------------------------------------------------------------- ________________ smhrtenmawreneuperimeprepa amamge 67 द्वारे " 'पुरओ जुगुमायाए, पेहमाणो महि चरे । बज्जेंतो बीयहरियाई, पाणे य दगमद्वियं ॥ 1 ॥ प्रवचन- . ओवायं विसमं खाणु, बिज्जलं परिवजए । संक्रमेण न गच्छिज्जा, विज्जमाणे परकमे ॥ 2 ॥ " सारोदारे । [दशवेकालीकसू. 5/5/3.4] एवंविधोपयोगेन गच्छतो यतेयदि कथमपि प्राणिवधो भवति तथाऽपि तस्य पार्ष सटीके न भवति, यदाहुः करणसाती 3 'उच्चालियंमि पाए इरियाममियम्म कमहाए । बावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्ज ॥ 1 ॥ समितयः 453 / / गाथा '1 'पुरतः अग्रतो 'युगमात्रया' शरीर प्रमाणया शकटोद्धिसंस्थितया दृष्टयेति वाक्यशेषः, माण:' प्रकण पश्यन् 'महि' भुवं 'चरेत' यायात् । .... 'वर्जयन्' परिहरन् 'यीज-हरितानि' इत्यनेनानेकभेदस्य वनस्पतेः प्रिहार्माः। तथा 'प्राणिनो' द्वीन्द्रियादीन् तथा 'उदकम् अकार्य 'मृत्तिकां च पृथिवीकायम , च शब्दात तेजो-वायुप्रिग्र्ह्ः। pra.A. ... उक्तः संयमविराधना परिहारः, अधुना तु आत्म-संयमविराधना परिहारमाह- ओवायमिति सूत्र्म्। व्या- | ख्या-'भवपात' गर्तादिरूपं 'विषम' निम्नोन्नतं 'स्थाणुम्' अर्चकाष्ठं विजलं' विगतजलं कर्दम 'परिवर्जयेत' एतन् सर्व परिहरेत तथा 'संकमण' जल-गोपरिहाराय पाषाण-काष्ठचितेन न गच्छेत आत्मसंयम विराधना संमवात् । अपवादमाह-विद्यमाने, पराक्रमे अन्यमार्गे इत्यर्थः । असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति . सूत्रार्थः । " इति तत्रैव हारिमद्रीवृत्तिः ॥ 2 पुरक्कमे-सं ॥ 3 तुलना-नस्वार्थराज0 /13 / "उच्चालिते उत्पाटिते पादे सनि ईसिमितस्य साधोः संक्रमामुत्पाटिते पादे इत्यत्र सम्बन्धः । व्यापद्यत संघद्वन-परितापनः कः 1 कुलिङ्गी वीन्द्रियादिः, सपरिताप्येत उत्पाटिते पादे सति, म्रियते चासौ कुलिङ्गी तं व्यापादनयोगमासाद्य प्राप्यः । न च तस्य सनिमित्तो. बरधा सक्षमोऽपि देशितः समये सिद्धान्ते । किं कारणम ? यतोऽनवद्योऽसौ साधुरतेन व्यापाबनप्रयोगेण व्यापादनव्यापारेण कथम् ? सर्वमावेन सर्वात्मना मनोवाक्कायकर्मभिरनवद्योइसौ यस्मात् तस्मान सूक्ष्मापि बन्धस्तस्येति । " इति ओधनियुक्तिवृत्तिः पृ. 216 / / ... . Page #498 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सीके करणसप्ततो समितयः गाथा ॥ 454 ॥ 571 pra.A. 156 नहु तस्स तनिमित्तो बंधो सुहुमोऽवि देसिओ समए । अणवज्जो उ पओगेण सब्वभावेण सो जम्हा ॥ 2 ॥ " [ओपनियुक्तिः 748.746] तथा___ "जियदु व मरदु व जीवो अजदाचाररस निच्छ यो हिंसा । पयदस्स नत्थि बंधो हिंसामित्तेण समिदम्स ॥ 1 ॥ [प्रवचनसारः 317]] तथा 'वाक्यशुद्धयध्ययनप्रतियादिता सावद्या भाषा धूर्त कामुक-क्रव्याद-चौर चार्वाकादिभाषितानि च निर्दम्भतया वर्जयतः सर्वजनीनं स्वालिबहायोजनासन्दिग्धं च सरपणं सा भास्सास्मितिः। तथा गवेषण ग्रहणग्रासपणादोपैरदषितस्यानपानादे रजोहरण-मुखवखिकाद्यौधिकोपधेः शय्यापीठफलक-चर्मदण्डाद्यौपग्रहिकोपधेश्च विशुद्धस्य यद् ग्रहणं सा एपणासमितिः । तथा आसन-संस्तारकपीठफलक-बस्त्र-पात्र-दण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य च सम्यगुपयोगपूर्व रजोहरणादिना यद् गृह्णीयाद् यच्च निरीक्षितप्रतिलेखितभूमौ निक्षिपेत् सा आदाननिक्षेपसमितिः । अनुपयुक्तस्य तु प्रतिलेखनापूर्वमप्यादाने निक्षेपे च न शुद्धा समितिः, यदवाचिक "पडिलेहणं कुर्वद् मिहो कह कुणै जणवयकहं वा । देह व पच्चक्खाणं वाणि सयं पडिच्छइ चा ॥ 1 ॥ आजीवतु या म्रियतां वा जीवः मयताचारस्य निश्चयतो हिंसा प्रयतस्य नास्ति सन्धः हिंसामात्रेण समितस्य ॥1॥ 1 वशवकालिकसूत्रस्य सप्तममध्ययनम् । तुलना-योगशास्त्रत्तिः 1/37 / / जप्रतिलेखनां कुर्वाणो मिथ:कयां करोति जनपद कथांवाददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति vA । / 454 ॥ SASSOTHO Palpasatarung- Page #499 -------------------------------------------------------------------------- ________________ मारोबारे करणसमती भावना: * पुयी आउकाए बाऊ तेऊ वणसह ससाणं । परिनेहणापमलो छण्हपि विराहो मणिओ ॥ " बोधनि-273-4 तथा पुरीष-प्रश्रवण-निष्ठिवन श्लेष्म शरीरमला-'नुपकाग्विसनापानादीनां यज्जन्तुबातरहिते स्थण्डिले उपयोगपूर्वकं परित्यजनं सा परिष्ठापनासमितिः ॥ 57 ॥ इदानी भावनाः प्रतिपादयति परममाण 1 भसरण 5 संसारी 3 एगया ga4 भवन 5 / अमुहतं . आसव 7 संवरो 8 5 तह निज्जरा . नवमी ॥ 572 ॥ लोगसहावो 10 बोहि य दुलहा धम्मस्स साहओ अरहा । एयाउ नि पारस जहरूमं भावणीयाओ ॥ 5 ॥ 'पहममणिसमेत्यादिगाथाश्यम, तत्र प्रथममनित्यमावनाद्वितीया अशरणमावना 2, तृतीया संसारभावना 3, चतुर्थी एकत्वमावना 4, पश्चमी अन्यत्वभावना 5, षष्ठी अशुचित्वमारना 6, सममी आश्रमावना 7, अष्टमी संवरभावना 8, तथा नवमी निर्जरामावना 1, दशमी लोकस्वभावभावना. 1., एकादशी बोधिदुर्लभत्वमावना 11, द्वादशी धर्मकथकोऽहमिति 12 / एतास्तु भावना द्वादश भवन्ति यथाक्रम-मणितक्रमेण मावनीया-अहर्निशमग्यसनीया इति ॥ एतासां च स्वरूपं किचिभिरूप्याम्ः। .. प्र.मा. 157 पृश्य-काय-बायुप्लेजो बनस्पति-प्रसानां पण्णामपि प्रतिलेखनाप्रमतो विराधको मणित: ॥ 2 ॥ 1 annnnt-taa.|| Page #500 -------------------------------------------------------------------------- ________________ pravacana सारोद्धार सटीके गाथा ॥ 456 ॥ तत्रैवमनित्यभावनाप्रस्यन्ते वज्रसाराङ्गास्तेऽप्यनित्यत्वरक्षसा । किं पुनः कदलीगर्भनिःसारानिह देहिनः 1 ॥ 1 ॥ करणसप्तता विषयसुखं दुग्धमिव स्वादयति जनो बिडाल इव मुदितः । नोत्पाटितलकुटमिवोत्पश्यति यममहह किं कुर्म्ः|||| भावना धगधाधुनीनीरपूरपारिप्लवं वपुः । जन्तूनां जीवितं वातधृतध्वजपटोपमम् ॥ 3 ॥ लावण्यं ललनालोकलोचनाञ्चलचञ्चलम् । यौवनं मत्तमातङ्गकर्णतालचलाचलम् ॥ 4 ॥ स्वाम्यं स्वप्नावलीसाम्यं चपलाचपलाः श्रियः । प्रेम द्वि-विक्षणस्थेम, स्थिरत्वविमुखं सुखम् ॥ 5 ॥ 573 सर्वेषामपि भावना, भावरग्नित्यनिन्यताम् । प्राणप्रियेऽपि पुत्रादी, विषन्नेऽपि न शोचति ॥ 6 ॥ pra.A. सर्ववस्तुषु नित्यत्वग्रहग्रस्तम्तु मूढधीः । जीर्णतार्णकुटीरेऽपि, भग्ने रोदित्यहर्निशम् ॥ 7 ॥ ततस्तृष्णाविनाशेन, निर्ममत्व विधायिनीम् । शुद्धीर्भावयेनित्यमित्यनित्यत्वभावनाम् ॥ 8 ॥ __ अथाशरणभावनापितुर्मातुर्धातुस्तनय-दयितादेश्च पुरतः, प्रभृताऽऽधि-व्याधिवजनिगडिताः कर्म चरटेः । ग्टन्तः क्षिप्यन्ते यममुखगहान्तस्तनुभृतो, हहा कष्ट लोकः शरणरहिनः स्थास्यति कथम् ? ॥ 1 ॥ ये जानन्ति विचित्रशास्त्रविसरं ये मन्त्र-तन्त्रक्रियाप्रावीण्यं प्रथयन्ति ये च दर्धात ज्योतिःकला कौशलम् । तेऽपि ओतपतेग्मुध्य सकलत्रैलोक्यविध्वंसनव्यवम्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाविभ्रति ॥ 2 ॥ नानाशस्त्रपरिश्रमोटभटेगवेष्टिताः सर्वतो, गत्युद्दाममदान्धमिन्धुरशतैः केनाप्यगम्याः क्वचित् । शक-श्रीपति-चक्रिणोऽपि सहमा कीनाशदासबलादाकृष्या यमवेश्म यान्ति हहहा निस्त्राणता प्राणिनाम् ॥ 3 ॥ .Nit: Page #501 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 457 ॥ udda'DaM ननु दण्डसात्सुरगिरिं पृथ्वीं पृच्छत्रसात्, ये कतु प्रभविष्णवः कृशमपि क्लेशं विनैवात्मनः । निःसामान्यकलापन चतुरास्तीर्थङ्करास्तोऽप्यहो, नैवाशेषजनौघघस्मरमपाकतु कृतान्तं क्षमाः ॥4॥ कलत्र- मित्र-पुत्रादिस्नेहग्रहनिवृत्तये । इति शुद्धमतिः कुर्यादशरण्यत्वभावनाम् ॥ 5 ॥ 2 / अथ संसारभावना सुमतिरमतिः श्रीमानश्रीः सुखी सुखवर्जितः, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः । नृपतिरनृपः स्वर्गी तिर्यङ् नरोऽपि च नारकस्तदिति बहुधा नृत्यत्यस्मिन् भवी भवनाटके ॥1॥ बद्ध्वा पापमनेककल्प महारम्भादिभिः कारणैर्गत्वा नारकभूमिष्टतमः सङ्घट्टनष्टाध्वसु । अङ्गच्छेदन-भेदन प्रदहन -क्लेशादिदुःखं महज्जीवो यल्लभते तदत्र गदितु N ब्रह्मापि जिमाननः ॥ 2 ॥ मायादिनिबन्धनैर्बहुविधैः प्राप्तस्तिरां गतिं सिंहव्याघ्र मतङ्गजइण-वृषभ- च्छागादिरूपस्पृशाम् । क्षुत्तृष्णा-वध-बन्ध-ताडन रुजावाहादिदुखं सदा, यज्जीवः सहते न तत्कथयितु' केनाप्यहो शक्यते ॥ 3 ॥ खाद्या-'खाद्यविवेकशून्यमनसो निर्भीकताऽऽलिङ्गिताः सेव्या-सेव्यविधौ समीकृतधियो निःशूकता वल्लभाः । तारा निरन्तरमारम्भादिभिदुस्सहं क्लेशं सङ्कलयन्ति कर्म च महादुःखप्रदं 'चिन्वते ॥4॥ मर्त्याः क्षत्रिय वाडवप्रभृतयो येऽप्यार्यदेशोद्भवास्तेऽप्यज्ञान- दरिद्रता-व्यसनिता-दौर्भाग्य- रोगादिभिः । अन्यप्रेषण- मानभञ्जन- जनावज्ञादिभिश्वानिशं दुखं तद्विषहन्ति यत्कथयितु N शक्यं न कल्पैरपि ॥ 5 ॥ रम्भागर्भसमः सुखी शिखिशिखावर्णाभिरुच्चैरयःसूचीभिः प्रतिरोमभेदितव पुस्तारुण्यपुण्यः पुमान् । 1 विश्वते - सं ॥ 67. द्वारे करणसतौ भावनाः गाथा 572 573 प्र. A. 157 ॥ 457 // Page #502 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 45 ॥ यद् दुःखं लभते तदष्टगुणितं स्त्रीकुक्षिमध्यस्थिती, सम्पद्यत तदप्यनन्तगुणितं जन्मक्षणे प्राणिनाम् ॥ 6 ॥ बाल्ये मूत्र-पुरीष धृलिलुठना-जानादिमिनन्दिता, तारुण्ये विभ्वाज्ञेस्स्त्त्विर्हा-anissttaagmaadiy'thaa| वृद्धत्वे तनुकम्पदृष्ट्यपटुता श्वासाद्यसुस्थात्मता, तत्का नाम दशाऽस्ति सासुखमिह प्राप्नोति यस्यां जनः17/ सम्यग्दर्शनपालनादिभिरथ प्राप्ते मवे त्रैदशे, जीवाः shok-विस्साद्-म्त्स्र्-भ्य्-स्व्ल्प्र्धिक्त्वादिमिः। ईया-काम-मद-क्षुधाप्रभृत्तिमिश्चात्यन्तपीडार्दिताः, क्लेशेन अपयन्ति 'दीनमनसो दीर्घ निजं जीवितम् ॥ 6 ॥ इत्थं shivphlaadhaayibhvvairaagyviirudhH| 'सुधावृष्टिं सुधीः कुर्यादेना संसारमावनाम् । / 6 ॥ 3 / अथकत्वभावना उत्पद्यते जन्तुरिक एव, विपद्यते चैकक एव दुःखी । कर्मार्जयत्येकक एव चित्रमासेवते तत्फलमेक एव ॥ 1 ॥ यज्जीवेन धनं स्वयं बहुविधैः कष्टैरिहोपाज्यंते, तत्सम्भृय कलत्र-मित्र-तनय-भ्रात्रादिभिभुज्यते । तत्तकर्मवशाच्च नारक-नर-स्वर्वासि-तिर्यग्भवेष्वेकः सैष सुदुःसहानि सहते दुःखान्यसंख्यान्यहो ॥ 2 ॥ जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, धर्माद् भ्रश्यति वश्चयत्यतिहितान् न्यायादपक्रामति । देहः सोऽपि सहात्मना न पदमप्येकं परस्मिन भवे, गच्छत्यस्य ततः कथं वदत भोः साहाय्यमाधास्यति ॥ 3 ॥ स्वार्थेकनिष्ठं स्वजन स्वदेहमुख्यं ततः सर्वमवेत्य सम्यम् । सर्वत्र कल्याणनिमित्तमेकं धर्म सहायं विदधीत धीमान् ॥ 4 ॥ 4 / 1दीनमनास-सं. 2 सुधाष्ट्रि-सं । 67.द्वारे करणसमती भावनाः गाथा: 572. 573 pra.A. 150 // 45 // Page #503 -------------------------------------------------------------------------- ________________ SHARE GES | 67 द्वारे करण सप्ततो अथान्यस्वभावना जीवः कायमपि व्यपास्य यदहो लोकान्तरं याति तन्निनोऽसौ वपुषोऽपि कैव हि कथा द्रव्यादिप्रवचनसारोद्वारे । वस्तुव्रजे ? / तस्माल्लिम्पति यस्तनु मलयजैर्यो इन्ति दण्डादिभिर्यः पुष्णाति 'धनादि यश्च हरते तत्रापि साम्यं श्रयेत् ॥ 1 ॥ सटीके अन्यस्वभावनामेवं यः करोति महामतिः । तस्य सर्वस्वनाशेऽपि, न शोकांशोऽपि जायते ॥ 2 ॥ 5 ॥ ॥ 45 // अथाशुचित्वभावनालवणाकरे पदार्थाः पतिता लवणं यथा भवन्तीह । काये तथा मलाः स्युस्तदसायशुचिः सदा कायः ॥ 1 ॥ कायः शोणित-शुक्र मौलनभवो गर्भ जरावेष्टितो, मात्रास्त्रादितखाद्य-पेयरसद्धि क्रमात्प्रापितः । क्लिधद्धातुसमाकुलः कृमिरुनागण्ट्रपदाद्यास्पदं कर्मन्येत सुबुद्धिभिः शुचितया सर्वैर्मलैः कश्मलः 1 ॥ 2 ॥ सुस्वादं शुभगन्धिमोदक दधि क्षीरेक्षु-शाल्योदन द्राक्षा-पर्पटिकामृताघृतपूर-स्वर्गच्युता-'ऽम्रादिकम् । भुक्तं यत्सहसैव यत्र मलसात्सम्पद्यते सर्वतस्तं कार्य सकलाशुचिं शुचिमहो मोहान्धिता मन्वते ॥ 3 ॥ अम्माकुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत्कालं लम्भयथोत्तमं परिमल कस्तूरिकायैस्तथा । विष्ठाकोष्ठकमेतदङ्गकमहो मध्ये ऽतु शौचं कथङ्कार नेष्यथ मूत्रयिष्यथ कथक्कारं च तत्सौरमम् 1 ॥ 4 ॥ ___दिव्यामोदसमृद्धिवासितदिशः श्रीखण्ड-कस्तूरिका-करा-गुरु-कुङ्कुमप्रभृतयो भावा यदाश्लेषतः । दोर्गन्ध्यं दधति झणेन मला चाविभ्रते सोऽप्यहो, देहः कैश्चन मन्यते शुचिसया वैधेयता पश्यत ॥ 5 ॥ भावनाः गाथा 572 pra.A. 158 459 // 1धनादयश्व-सं. ॥2c-sN.॥ Page #504 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 67 द्वारे करणसप्ततो भावना गाथा सटीके ॥ 460 ॥ इत्यशौचं शरीरस्य, विभाव्य परमार्थतः । सुमतिर्ममा तत्र, न कुर्वीत कदाचन ॥ 6 ॥ 6 / अथाऽऽस्रवभावनामनो-वयो-वपुर्योगः, कर्म येनाशुभं शुभम् । भविनामास्रवन्त्येते, प्रोक्तास्तेनासवा जिनैः ॥ 1 ॥ मैथ्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । माध्यस्थ्येनाविनीतेषु, कृपया दुःखितेषु च ॥ 2 ॥ सतनं बासितं स्वान्तं, कस्यचित्पुण्यशालिनः । वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम् ॥ 3 ॥ रौद्रा-'ऽर्तध्यान-मिथ्यात्व-कषाय-विषयैर्मनः । आक्रान्तमशुभं कर्म, विदधाति द्वयशीतिधा ॥ 4 ॥ सर्वत्र-गुरु-सिद्धान्त-सङ्घसद्गुणवर्णकम् । ऋतं हितं च वचनं, कर्भ सचिनुते शुभम् ॥ 5 ॥ श्रीसङ्घ-गुरु-सर्वज्ञ धर्म-धार्मिकदूषकम् । उन्मार्गदेशि वचनमशुभं कर्म पुष्यति ॥ 6 ॥ देवार्चन-गुरुपास्ति-साधुविश्रामणादिकम । वितन्वती सुगुमा च, तनुर्वितनुते शुभम् ॥ 7 ॥ मांसाशन-सुरापान-जन्तुघातन चौरिकाः । पारदार्यादि कुर्वाणमशुभं कुरुते वपुः ॥ 8 ॥ एनामावभावनामविरतं यो भावयेद्भावतस्तस्यानर्थपरम्परेकजनकाद् दुष्टाश्रचौघात् मनः । व्यावृत्याखिलदुःखदावजलदे निःशेषशर्मावलीनिर्माण प्रवणे शुभाश्रवगणे नित्यं रति पुष्यति । / / / / 7 / अथ संवरभावनाआवाणां निरोधो यः, संवरः स प्रकीर्तितः । सर्वतो देशतश्चेति, द्विधा स तु विभज्यते ॥ 1 ॥ अयोगिकेवलिष्वेव, सर्वतः संवगे मतः । देशनः पुनरेक द्विप्रभृत्याश्रवरोधिषु ॥ 2 ॥ 10shrvnne-s.|| 158 46 MAHA ऋ HARoadmusandidaunalisa vidiofia Page #505 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके ॥461 ॥ प्रत्येकमपि स द्वेधा, द्रव्य- भावविभेदतः । यत्कर्मपुद्गलादानमात्मन्याश्रवतो भवेत् ॥ 3 ॥ एतस्य सर्व देशाभ्यां, छेदनं द्रव्यसंवरः । भवहेतुक्रियायास्तु त्यागोऽसौ भावसंवरः ॥ 4 ॥ युग्मम् । मिथ्यात्व कषायादीनामाश्रवाणां मनीषिभिः । निरोधाय प्रयोक्तव्या उपायाः प्रतिपन्थिनः ॥ 5 ॥ यथा-मिथ्यात्वमार्त्त-रौद्राख्यकुध्याने च सुवीर्जयेत् । दर्शनेनाकलङ्केन, शुभध्यानेन च क्रमात् ॥ 6 ॥ क्षान्त्या क्रोधं मृदुत्वेन, मानं मायामृजुत्वतः । सन्तोषेण तथा लोभं, निरुन्धीत महामतिः ॥ 7 ॥ शब्दादिविपयानिष्टानिष्टाचापि मान । राग-द्वेपप्रहाणेन, निशकुर्वीत कोविदः । / 8 / / य एतद्भावनासङ्गी, सौभाग्यं भजते नरः । एति स्वर्गापवर्गश्रीरवश्यं तस्य वश्यताम् ॥2॥ 8 | अथ निर्जराभावना संसारहेतुभूताया, यः क्षयः कर्मसन्तते । निर्जरा सा पुनद्वेषा, सकामा कामभेदतः ॥ 1 ॥ श्रमणेषु सकामा स्यादकामा शेषजन्तुषु । पाकः स्वत उपायाच्च, कर्मणां स्याद् यथाऽऽम्रवद् । / 2 / / कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता ॥ 3 ॥ एकेन्द्रियादिजन्तून, सज्ज्ञानरहितात्मनाम् । शीतोष्णवृष्टि दहन-छेद-भेदादिभिः सदा ॥ 4 ॥ कष्टं वेदयमानानां यः शाटः कर्मणां भवेत् । अकामनिर्जरामेनामामनन्ति मनीषिणः । / 5 / / युग्मम् । तपःप्रभृतिभिवृद्धि, व्रजन्ती निर्जरा यतः । ममत्वं कर्म संसारं हन्यात्तां भावयन्ततः ॥ 6 ॥ 6 ॥ 'अथ लोकस्वभावभावना वैशाखस्थानस्थित कटिस्थ करयुगनराकृतिर्लोकः । भवति द्रव्यैः पूर्णः स्थित्युत्पत्ति-व्ययाक्रान्तैः ॥ 1 ॥ 1] युग्मपू- सं. नास्ति ॥ 2 इमाः 56 गाथाः धर्मसंप्रइटीकायाम [ मा. 2 / पू. 133 B तः ] उद्धृताः सन्ति ॥ 67 द्वारे करण समतो भावनाः गाथा 572 573 प्र. A. 159 ॥461 ॥ Page #506 -------------------------------------------------------------------------- ________________ -- - RES: 2... ::...: . '. ....... . . प्रवचनसारोद्वारे मटीके 67द्वारे करणसमतो भावनाः गाथा ॥ 46 ॥ pra.A. उद्ध-तिर्यगधोमेदैः, स त्रेधा जमदे जिनः । रुचकादष्टप्रदेशान्मेरुमध्यव्यवस्थितात् ॥ 2 ॥ . नवयोजनशत्युमधोभागेऽपि मा तथा । एतत्त्रमाणकस्तिर्यम्लोकश्चित्रपदार्थभृत् ॥ 3 ॥ उर्बलोकस्तदुपरि, सप्तरज्जुप्रमाणकः । एतत्प्रमाणसंयुक्तश्चाधोलोकोऽपि कीर्तितः ॥ 4 ॥ रत्नप्रभाप्रभृतयः, पृथिव्यः सप्त वेष्टिताः । धनोदधि-धनवात-तनुवातस्तमोधनाः ॥ 5 ॥ तृस्स्न्ना-kssghaa-bdhaa-''ghaat-medn-छेद्नादिभिः। दुःखानि नारकास्तत्र, वेदयन्ते निरन्तरम् ॥ 6 ॥ प्रथमा पृथिवी पिछडे योजनानां सहस्रकाः । अशीतिलझमेकं च, तत्रोपरि सहस्रकम् ॥ 7 ॥ अधश्च मुक्त्वा पिण्डम्य, शेषस्याभ्यन्तरे पुनः । भवनाधिपदेवाना, भवनानि जगुर्जिनाः ॥ 8 ॥ युग्मम् । असुरा नागास्तडिनः, सुपर्णा अग्नयोऽनिलाः । स्तनितान्धिद्वीपदिशः, कुमारान्ता दशेति ते ॥ 6 ॥ व्यवस्थिताः पुनः सर्वे, दक्षिणोत्तरयोदिशोः । नत्रामुगां चमगे, दक्षिणावामिनां विभुः ॥ 10 ॥ उदीच्याना बलिनागकुमारादेर्यथाक्रमम् । धरणो भूतानन्दश्च, हरिई रिसहस्तथा ॥ 11 ॥ वेणुदेवो वेणुदाली, चाग्निशिखाऽग्निमाणवी । वेलम्बः प्रभञ्जनश्च, सुघोष-महाघोषको । / 12 ॥ जलकान्तो जलप्रभस्ततः पूणों वशिष्टकः । अमितो मितवाहनः, इन्द्रा, बेया द्वयोर्दिशोः ॥ 13 ॥ अस्या एव पृथिव्या उपरितने मुक्तयोजनसहसंयोजनमतमध उपरि च मुक्त्वाऽयसु योजनशतेषु ॥ 14 ॥ पिशाचाद्यष्टमेदाना, व्यन्तराणां तरस्विनाम् । नगराणि भवन्त्यत्र, दक्षिणोत्तरयोर्दिशोः ॥ 15 ॥ पिशाचा भृता यक्षाच, राक्षसाः किभास्त्था। किम्पुरुषा महोरगा, गन्धर्वा इति तेऽष्टधा । / 16 ॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । द्वौ द्राविन्द्रौ समानाती, यथासंख्यं सुबुद्धिभिः ॥ 17 ॥ ॥ 462 // Silibaashaantitar i ke....................sinimilitnisesindiane Page #507 -------------------------------------------------------------------------- ________________ ..... ..... . प्रवचनसारोद्धारे सटीके 67 द्वारे करणसप्ता भावनाः गाथा 572 573 pra.A. कालस्ततो महाकालः, 'सुरूपः प्रतिरूपकः । पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः ॥ 18 ॥ किन्नर-किम्पुरुषो सत्पुरुष-महापुरुषनामकी त्द्नु। अतिकाय-महाकायौ गीतरतिश्चैव giityshaaH॥16॥ अस्या एवं पृथिव्या उपरि च योजना हि यन्मुक्तम् । नाम यादव उपरिच योजनदशकं परित्यज्य ॥ 20 ॥ मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः । अप्रज्ञप्तिकमुख्या अस्स्त्ताव्ल्प्र्धिका:kishcit॥21॥ अब प्रतिनिकायं च, द्वौ द्वाविन्द्रौ महायुती । दक्षिणोत्तरभागेन, विज्ञातव्यो मनीषिभिः ॥ 22 ॥ योजनलक्षोन्नतिना स्थितेन मध्ये सुवर्णमयवपुषा । मेरुगिरिंणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र ॥23॥ वर्षाणि भारतादीनि, सप्त वर्षधरास्तथा । पर्वता हिमवन्मुख्याः , षट् शाश्वतजिनालयाः । / 24 ॥ योजनलमप्रमिताजम्बूद्वीपात्परो द्विगुणमानः । लवणसमुद्रः परतस्तद्विगुणद्विगुणविस्ताराः ॥ 25 ॥ बोद्धव्या धातकीखण्ड-कालोदाद्या असंख्यकाः । स्वयम्भूरमणान्ताश्च द्वीपवारिधयः क्रमात् । / 26 ॥ युग्मम् । प्रत्येकरससम्पूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः ॥ 27 ॥ सुजातपरमद्रव्यहृद्यमद्यसमोदकः । वारुणीवरवाधिः स्यात् , क्षीरोदजलधिः पुनः ॥ 28 ॥ सम्यक्क्वथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगच्यघृतोदकः ॥ 26 ॥ लवणाधिस्तु लवणास्वादपानीयपूरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा ॥ 30 / / मेघोदकरसाः किन्तु, कालोदजलधेर्जलम् । कालं गुरुपरिणामं पुष्करोदजलं पुनः ॥ 31 ॥ हितं लघुपरिणाम स्वच्छस्फटिकनिर्मलम् । स्वयम्भूरमणस्यापि, जलधेर्जलमीरशम् ॥ 32 ॥ 1 'supapratirUpaka'iti धर्मसमटीकायाम् (मा.2 / पृ. 134 A) पाठः । / | ॥ 46 ॥ Rainbecamergen Similiesadioin Page #508 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥464॥ 33 ॥ 34 / / त्रिभागावर्तसुचतुर्जातके रसोपमम् । शेषासमुद्राणां नीरं निगदितं जिनैः ॥ समभूमितला, योजने शतसप्तके । गते नवतिसंयुक्ते, ज्योतिषां स्यादध स्तलः । / तस्योपरि च दशसु योजनेषु दिवाकरः । तदुपर्यशीतिसङ्खययोजनेषु निशाकरः ॥ 35 ॥ तस्योपरि च विंशत्य, योजनेषु ग्रहादयः । स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥ 36 ॥ जम्बूद्वीपे भ्रमन्तौ च द्वौ चन्द्रौ द्वौ च भास्करौ । चत्वामे लवणाम्भोधी, चन्द्राः सूर्याश्व कीर्तिताः ॥ 37 ॥ धातकीखण्ड के चन्द्राः सूर्याच द्वादशैव हि । कालोदे द्विचत्वारिंशचन्द्राः सूर्याथ कीर्तिताः ॥ 38 ॥ गुरे सितिन्द्राः सूर्याच मानुषे । क्षेत्रे द्वात्रिंशमिन्दु ऊर्यायां च तं भवेत् ॥ 36 ॥ मानुषेओत्तरतः पञ्चाशद्योजन सहस्रकैः । चन्द्रैरन्तरिताः सूर्याः, सूर्यैरन्तरिताश्च ते मानुषक्षेत्र चन्द्रार्कप्रमाणार्धप्रमाणकाः । तत्क्षेत्र परिधेषु द्वया, वृद्धिमन्तच सङ्खयया ॥ 41 ॥ स्वयम्भूरमणं व्याप्य घण्टाकारा असंख्यकाः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं स्थिराः ॥ 42 ॥ समभूमितलादुद्भू, सार्धरज्जौ व्यवस्थितौ । कल्पावनत्वसम्पत्ती, सौधर्मेशाननामक ॥ 43 ॥ सार्धरज्जुद्वये स्यातां समानौ दक्षिणोत्तरौ । सनत्कुमार- माहेन्द्रौ देवलोकौ मनोहरौ ॥ उद्धर्वलोकस्य मध्ये च ब्रह्मलोकः प्रकीर्तितः । तद्वै लान्तकः कल्पो, महाशुक्रस्ततः परम् ॥ 45 ॥ देवलोकः सहस्रारोऽथाष्टमो रज्जुपश्चके । एकेन्द्रौ चन्द्रवद् वृत्तावानत प्राणतो ततः ॥ 46 ॥ / / 40 / / 44 // 1 स्तलम् - इति धर्मसं. टीकायां पाठः ॥ 2 सूर्यैरन्तरिताश्चन्द्राश्चन्द्रेरन्तरिताश्व ते' इति धर्मसमैटीकायां पाठः ॥ 3 चन्द्रार्केसं ॥ 4 'वृद्धिमन्तः स्वसंख्यया'- इति धर्मर्स, टीकायां पाठः ॥ 67 द्वारे करण सप्त भावनाः गाथा 572 573 प्र. A. 160 ॥ 464 // Page #509 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥465॥ 47 ॥ 48 // 46 // 50 // 53 / / रज्जुषट्के ततः स्यातामेकेन्द्रावारणा 'च्युतौ । चन्द्रवद्वतु लावेवं, कल्पा द्वादश कीर्तिताः ॥ dearersisterstrayo मध्यमकास्तथा । त्रयश्रोपरितनाः स्युरिति ग्रैवेयका नव ॥ अनुत्तरविमानानि तदुद्ध पश्च तत्र च । प्राच्यां विजयमपाच्या वैजयन्तं प्रचक्षते ॥ प्रतीच्यां तु जयन्ताख्यमुदीच्यामपराजितम् । सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदीरितम् ॥ स्थिति प्रभाव - लेश्याभिर्विशुद्धयवधिदीप्तिभीः । सुखादिभिश्च सौधर्माद्यावत्सर्वार्थसिद्धिकम् । / 51 / / पूर्व पूर्व त्रिदशेभ्यस्तेऽधिका उत्तरोत्तरे 1 - हीरा देह-गति गर्व-परिग्रहैः ॥ 52 ॥ घनोदधिप्रतिष्ठाना, विमानाः कल्पयोर्द्वयोः । त्रिए वायुप्रतिष्ठानास्त्रिषु वायूधिस्थिताः । / ते व्योमविहितस्थानाः सर्वेऽप्युपरिवर्तिनः । इत्युद्भूर्वलोक विमानप्रतिष्ठानविधिः स्मृतः ॥ सर्वार्थद्विसाद् द्वादशयोजनेषु हिमोज्ज्वला । योजनपश्चचत्वारिंशल्लक्षायाम विस्तरा ॥ मध्येऽष्टयोजनपिण्डा, शुद्धस्फटिक' निर्मला । सिद्धशिलेषत्प्राग्भारा, प्रसिद्धा जिनशासने ॥ तस्या उपरि गव्यूत्रितयेऽतिगते सति । तुर्यगव्यूतषड्भागे, स्थिताः सिद्धा निरामयाः ॥ 57 ॥ अनन्तसुख-विज्ञान-वीर्य -सदर्शनाः सदा । लोकान्तस्पर्शिनोऽन्योऽन्यावगाढाः शाश्वताश्च ते ॥ 58 ॥ एवं भव्यजनस्य लोकविषयामभ्यस्यतो भावनाम्, संसारैकनिबन्धने न विषयग्रामे मनो धावति । किन्त्वन्यान्यपदार्थभावनसमुन्मीलत्प्रबोधोद्धुरम् धर्मध्यान विधाविह स्थिरतरं तञ्जायते संततम् ॥ 56 ॥ 10 54 // 55 // 56 // 1 निर्मिताः - जे. ॥ 2 एनां मु.| धर्म संग्रहटीकायामपि [ मा. 2/पृ. 135 ] एवं इति पाठः ॥ " 67 द्वारे करण सप्त भावनाः गाथा 572 573 pra.A. 160 | // 465 // Page #510 -------------------------------------------------------------------------- ________________ pravacana 67 द्वारे सारोद्धारे सटीके भावनाः गाथा ॥ 466 ॥ pra.A. अथ बोधिदुर्लभत्वभावनापृथ्वी-नीर हुताश-वायु-तरुषु क्लिष्टैनिजैः कर्मभिर्धाम्यन् भीमभवे ऽत्र पुद्गलपरावर्ताननन्तानहो । जीवः काममकामनिर्जरतया सम्प्राप्य पुण्यं शुभम् , प्राप्नोति त्रसरूपतां कथमपि द्वि-त्रीन्द्रियाद्यामिह ॥ 1 ॥ आर्यक्षेत्र सुजाति-सत्कूलवपुर्नीरोगतासम्पदो, राज्यं प्राज्यसुखं च कर्मलघुताहेतोरवाप्नोत्ययम् । . तत्वातत्वविवेचनैककुशला बोधिं न तु प्राप्तवान् , कुत्राप्यनयमोक्षसौख्यजननीं श्रीसर्वविद्देशिताम् । / 2 ॥ पोगिता यदि भवेदेकदाऽप्यत्र जन्तुभिः । इयत्कालं न तेषां तद्भवे पर्यटनं भवेत् । / 3 / / द्रव्यचारित्रमप्येतै हुशः समवाप्यत । सज्ज्ञानकारिणी क्वापि, न तु बोधिः कदाचन ॥ 4 ॥ येऽसिध्यन ये च सिद्धयन्ति,ये सेत्स्यन्ति च केचन । ते सर्वे बोधिमाहात्म्यात्तस्माद्रोधिरुपास्यताम् ॥ 5 ॥ 11 ॥ अथ धर्मकथकोऽहनिति भावनाअर्हन्तः केवलालोकालोकितालोकलोककाः । यथार्थ धर्ममाख्यातु पटिष्ठा न पुनः परे ॥ 1 ॥ वीतरागा हि सर्वत्र, परार्थकरणोद्यताः । न कुत्राप्यनृतं व युस्ततस्तद्धर्मसत्यता ॥ 2 ॥ शान्त्यादिभेद धर्म च दशधा जगदुर्जिनाः । यं कुर्वन् विधिना जन्तुर्भवाब्धौ न निमज्जति ॥ 3 ॥ पूर्वा-'परविरुद्धानि, हिंसादेः कारकाणि च । वचांसि चित्ररूपाणि, व्याकुर्वद्भिनिजेच्छया ॥ 4 ॥ कुतीथिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः । धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? ॥ 5 ॥ यश्च तत्समये क्वापि, दया-सत्यादिपोषणम् । दृश्यते तद्वचोमात्र बुधैज्ञेयं न तत्त्वतः ॥ 6 ॥ Page #511 -------------------------------------------------------------------------- ________________ dreamalinwr.... prvcnsaaroddhaare| सटीके ॥ 467 ॥ यत्प्रोदाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, यनिःशेषजनप्रभोदजनकं सम्पद्यते वैभवम् । यत्पूर्णेन्दुसमद्युतिगुणगण: मम्प्राप्यते यत्परम् । सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम् । / 7 / / यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाकुलो, यत्पृथ्वीमखिला धिनोति सलिलासारेण धाराधरः । यश्चन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् ॥8॥ अबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, गदार्तिक्लान्तानां धनमधनभावानमनसाम् । अनाथाना नाथो गुणविरहितानां गुणनिधिः, जयत्येको धर्मः परमिह हितवातजनकः ॥ 6 ॥ अर्हता कथितो धर्मः, 'सत्योऽयमिति भावयन् । सर्वसम्पत्करे धर्म, धीमान dRr3हतरो मवेत् ॥ 10 ॥ 12 ॥ एकामप्यमलामिमासु सततं यो भावयेद्भावना भव्यः सोऽपि निहन्त्यशेषकलुषं दत्तासुखं देहिनाम् । यस्त्वभ्यस्तसमस्तजैनसमयस्ता द्वादशाप्यादरादम्यस्येल्लमते स सौख्यमतुलं किं तत्र कौतूहलम् 1 ॥ 1 ॥ ॥ 572-573 // अथ प्रतिमाः pratipAdayati'mAsAI सत्तता 7 पदमा 8 विह 9 तैय 'सत्सराइदिणा 10 / अहराइ 11 एगराई 12 भिक्खुपडिमाण बारसगं ॥ 574 ॥ 67 द्वारे करणसप्ततौ प्रतिमा: गाथा 574588 pra.A. 161 15थ्योऽयमिति- 2 तुलना-दशाश्रुतस्कन्धसू. दशा 7,pU.44 tH। धर्मसमाइटीका मा. 2/पृ. 136 सः । / 3 स्न्त्राय्निन्नों-जे। धर्मग्रंपैटीकायामपि [भा. 2/पृ. 136] सत्तरायदिणो-इति पाठः । ॥ 46 ॥ Page #512 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 468 ॥ पडिवजह एयाओ संघयण-'घिईजुओ महासत्तो । पडिमाओ भावियप्पा सम्म गुरुणा अन्नुनाओ॥ 575 ॥ .... करणसप्त गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । . प्रतिमाः नवमस्स तैय वत्थु होइ जहणो सुआभिगमो । / 576 / / | गाथा वोसचत्तदेहो उसग्गसहो जहेच जिणकप्पी । 574. एसण अभिग्गहीया भत्तं च अलेवडं तस्स ॥ 577 / / 588 गच्छा विणिक्खमित्ता पडिवजा मासियं महापडिमं । pra.A. 'दत्तेगा भोयणस्सा पाणस्सवितस्थ एग भवे । / 57% ॥ (पञ्चाशक 18/3.7] jattha'tyamei सूरो न तओ ठाणा पयंपि "सचलै । 'नाएगराइवासी एगं च दुगं च अण्णाए ॥ 579 ॥ दुष्वाण हथिमाईण नो भएणं पयंपि ओसरह । 'एमाइनियमसेवी विहरै जाऽखण्डिओ मासो ॥ 580 / 1 धिरजुमो-मु. ॥ 2 दत्तेग भोयणस्सा व-वि. / भोयणस्स वि-पो. / दत्तेग भोयणस-इति पञ्चाशके [18 / 7 ] पाठः । 3 एग जा मासं इति पञ्चाशकपाठ: [15/0] / एग जा मासा इति धर्मसंग्रहटीकायाम् (mAH2 पृ. 136 A) पाठः । 4 संचरै इति पञ्चाशके 18111पाठः ॥ 5 ताएग्जे.॥6इय्माइ0 जे.वि.पो.॥ ॥ 468 / / रितमिनिस्ते Page #513 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 469 ॥ नवर ठाण reat रेग्मुवेई एव दुमासी तिमासि जा सन्त । दत्ती चढह जा सप्त उ सत्तमासीए ॥ 581 ॥ तत्तो य अहमीया भवई इह परम सत्तराहंदी । 'ती उत्थचउत्थेण पाणएण अह विसेसो ॥ 582 / / उसाणगपासल्ली नेसजी वावि ठाइसा । सहै उस्सग्गे घोरे दिव्वाई तत्थ अविकपो ॥ 583 ॥ दोचावि परिसिबिय बहिया गामाइयाण नवरं तु । उकड लगंड साई दण्डाययौच्च ठात्ता ॥ 584 | तचावि 'एरिसिचिव नवरं ठाणं तु तस्स गोदोही । वीरासणमवावि 'चिट्ठिया अंबखुज्जो वा । / 585 ॥ एमेव अहोराई छ भत्तं अपाणगं नवरं । गाम नगराण बहिया वग्धारिपाणिए ठाणं ॥ 586 ॥ एमेव एगराई अहमभसेण ठाण बाहिरओ । ईसी भारगए अणिमिसनयोग दिए । 587 ॥ 1 तीर-ता. वि. ॥ 2 सहसग्गे -मु.वि. 3. एरिसच्चिय-मु. वि. / / 4 एरिसच्चिय- मु. ॥ 5 ठात्तु तस्स - ता. ॥ 6 चीठाला मंजो-जे. ॥ OM नवनविट्ठीय tA0 ॥ 67 द्वारे करण सप्ततो गाथा: 574 588 pra.A. 162 // 469 // Page #514 -------------------------------------------------------------------------- ________________ pracacana सारोद्धारे सटीके 1189.11 साहट्ट दोवि पाए वरचारियपाणि ठायए ठाणं । 'ओ अंते हमी लहित्ति ॥ 288 ॥ "मासाई सत्ता 'गाहा, 'मासादयः' मासप्रभृतयः 'सप्तान्ताः सप्तमासावसाना एकैकमासवृद्धा सप्त प्रतिमा भवन्ति । तत्र मासः परिमाणमस्या मासिकी प्रथमा, एवं द्विमासिकी द्वितीया, त्रिमासिकी तृतीया, यावत् सप्तमाविकी सप्तमी । 'पढमा बी-तय-सत्तराइदिन ति सप्तानां प्रतिमाणामुपरि प्रथमा द्वितीया तृतीया च सप्त रात्रिदिनानि- 'रात्रिन्दिवानि प्रमाणतो यस्यां सा तथा प्रतिमा भवति । तदभिलापश्चैव - प्रथमा सप्तरात्रन्दिवा, द्वितीया सप्तरात्रन्दिवा, तृतीया सप्तरात्रन्दिवा च एताश्र तिम्रोऽपि क्रमेणाष्टमी नवमी दशमी चेति । 'अहराइ' त्ति अहोरात्रं परिमाणमस्याः साऽहोरात्रिकी एकादशी प्रतिमा 'एगराइ' त्ति एका रात्रिर्यस्यां सा एकरात्रिः, एकरात्रिरेवैकरात्रिकी द्वादशी प्रतिमा । इत्येवं 'भिक्षुप्रतिमाण' साधुप्रतिज्ञाविशेषाणां द्वादशकं भवतीति ॥ 574 ॥ अथ य एताः प्रतिपद्यते तमाह 'पश्चिवज्जह' इत्यादिगाथात्रयम् प्रतिपद्यते - अभ्युपगच्छत्येता:अनन्तरोक्ताः प्रतिमाः संहनन- धृतियुतः ' तत्र संहननं - वज्रर्षभ नाराचादित्रयादन्यतरत् एतद्युक्तो समर्थो भवति । धृतिः - चित्तस्वास्थ्यम्, तद्यक्तव रत्यरतिभ्यां न वाध्यते । महा 1 बाधारिबियभुआ - जे. ॥ 2 'मासाई' त्यादि गाथापञ्चदशकं 'मासादयः' - मु. / तुलना - पश्चाशकटीका . 278 ॥ 3 रात्रिदिवानि-सं. ॥ 4 संभवतीति-मु. ॥ 5 0 नाराचादेरम्य0 मु. / नाराचादित्रयरन्य0saM0 ॥ * नाराचादेराद्यत्रयस्यान्य0 इति पचाशकटीकायाम् (पृ. 275) पाठः ॥ 67 द्वारे करण प्रतिमाः गाथा 574 588 प्रआ. 162 1180011 Page #515 -------------------------------------------------------------------------- ________________ AON प्रवचनसारोद्धारे सटीके ॥ 47 ॥ सत्त्वः-सात्विकः स ह्यनुकूल प्रतिकूलोपमर्गेषु हर्ष-विषादौ न विधत्ते । 'मावितात्मा' सद्भावनामावितान्त:करण प्रतिमानुष्ठानेन वा भाविनानमा, तद्भावना च तुलनापञ्चकेन स्यात , तद्यथा " तवेण सण सुण एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, पडिमं पडिवज्जओ " | [च. क. भा. 1328] करणसप्ततो एतद्वथारख्या च 'प्रागेवोक्ता प्रतिमाः कथं भावितान्मेन्याह- सम्यक्' यथाऽऽगमम् , तथा 'गुरुणा' आचार्येणानुज्ञातः-अनुमतः, अथ गुरुरेव गाथा प्रतिपत्ता तदा व्यवस्थापिताचार्येण गच्छेन वाऽनुमत इति ॥ 575 / / / तथा 'गछ एव' माधुसमुदायमध्य एच तिष्ठन् , 'निर्मातः' आहागदिविपये प्रतिमाकल्पपरि 588 कर्मणि परिनिष्टितः, आह च pra.A. *पडिमाकप्पिषतुल्लो गच्छे रिचय कुणै दुचिहपरिकम्यं । आहारोवहिमाइसु तहेव पडिवाइ कप्पं ॥ 1 ॥ आहारादिप्रतिकर्म चाग्रेननगाथार्या कथयिष्यने । परिकर्मपरिमाणं चैवं-मासिक्यादिषु सप्तसु या यत्परिमाणा प्रतिमा तम्यास्तत्परिमाणमेव परिकर्म । तथा वर्षासु नेताः प्रतिपद्यते, न च परिकर्म करोति । तथा आद्यद्वयमेकत्रैव वर्षे, 'तृतीय-चतुथ्यौं चैकैकस्मिन् वर्षे अन्यासां तु तिसृणामन्यत्र वर्षे * तपसा सत्त्वेन सूत्रेण एकरवेन बलेन च । तुलना पनधोक्ता प्रतिमा प्रतिपद्यमानस्य ॥ 1 ॥ 1 द्रष्टव्यम् 328 / उमपृष्ठतः ॥ 2 तुलना-पञ्चाशैटीका पृ. 201 ॥ * प्रतिमाकल्पिकतुल्यो गच्छ एव करोहि द्विविधपरिकम । ॥ 47 ॥ आहारोपथ्यादिषु तथैव प्रतिपद्यते कल्पम् ॥ 1 ॥ 3 त्रितीयचतुथ्यों caiksminnrth-je.|| Page #516 -------------------------------------------------------------------------- ________________ A * freelanies ra सटीके । करणसप्तौं प्रतिमा गाथा ॥ 472 / / परिकर्म अन्यत्र वर्षे प्रतिपत्तिः । तदेवं नवमित्रराधाः सम समाप्यन्त इति । अथ तस्य कियान् श्रुताभिगमो भवतीत्याइ-'जा पुच्चेऽत्यादि, यावत्पूर्वाणि दश 'असम्पूर्णानि' किश्चिद्नानि । सम्पूर्णदशः पूर्वधरो हि अमोघवचनत्वाद्धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात्प्रतिमादिकल्पं न प्रतिपद्यते । 'भवेत्' स्यात् श्रुताधिगम इति योगः, उत्कृष्टश्चायम् , जघन्यस्य वक्ष्यमाणत्वात् । अथ तमेवाह-नवमस्य पूर्वस्य-प्रत्याख्याननामकस्य तृतीयं वस्तु-आचाराख्यम् , तद्भागविशेष यावदिति वर्तते स्यात् अस्य जघन्यः-अल्पीयान् श्रुताधिगमः-श्रुतज्ञानं सूत्रतोऽर्थतश्च । एतत्श्रुतविरहितो हि निरतिशयज्ञानत्वात्कालादि न जानातीति । / 576 ॥ तथा 'व्युत्सृष्टः परिकर्माभावेन त्यक्तो ममत्वत्यागेन देहः-कायो येन सः । तथा 'उपसर्गसहो' दिव्य-मानुप तरचोपद्रवसोढा, यथैव' यद्वदेव, 'जिनकल्पो' जिनकल्पिकः, तद्वदुपसर्गसह इत्यर्थः । 'एषणा' पिण्डग्रहणप्रकार, सा च सप्तविधा .'संसट्ठमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उझियधम्मा य मुत्तमिया ॥ 1 ॥ इति व्क्स्स्य्मान्न्स्व्रूपा। 'अभिगृहोता' अभिग्रहवती, अभिग्रहाश्चैवं-तासां सप्तानामेपणानां मध्ये आधयोई योरग्रहणं पञ्चसु ग्रहणम् , पुनरपि विवक्षितदिवसे अन्त्याना पश्चानां मध्ये द्वयोरभिग्रहः-एकाभक्ते एका च पानके इति । 588 pra.A. 472 / / . 1 तुलना-पञ्चाशकटीका पृ. 271 B}} असंसृष्टा संमृष्टा उद्धता तथाऽल्पलेपिका चैव । अवगृहीता प्रगृहीता उम्झितधर्मा ca sptmii। ...............maancandan....... MA R outismitaulturnvidiinwww mewasirmila Results Page #517 -------------------------------------------------------------------------- ________________ .. .." 67 द्वारे करणसमतो प्रतिमाः गाथा 574. तथा भक्तं च-अन्नं पुनरलेपकृतम् अलेपकारकं बन-चनकादि 'तस्य' प्रतिमा प्रतिपत्तकामस्य परिकर्म । कुर्चतः, चशब्दादुपधिश्वास्य स्व्कीयेस्स्न्नाद्व्य्ल्ब्ध् एव, तदभावे यथाकृतोऽप्युचितप्राप्तिं यावत्स्यात् : जाते सारोदारे सूचिते तं व्युत्सृजति । उक्तं चसटीके *"उवगरणं सुद्धसणमाणजुनं जमुचिअं सकप्पम्स । तं गिण्हइ तयभावे अहागडं जाव उचियं तु ॥ 1 ॥ 'जाए उचिए य गोपिरहवाय विहादेवारा आगानिरयस्सिह विन्नेयं तंपि तेण समं " ॥ 473 ॥ कल्पोचितं चोपधिमुत्पादयति स्वकीयेनेषणाद्वयेन, एतच्च एपणाचतुष्टयेऽन्तिमम् , एषणाचतुष्टयं पुनरिद- कासिकाद्युद्दिष्टमेव वस्त्रं ग्रहोप्यामि 1, प्रेक्षितमेव 2, परिभुक्तप्रायमेवोत्तरीयादितया 3 तदप्युज्झितधर्मकमेवेति 4 ॥ 577 / अथैवं कृतपरिकर्मा यत्करोति तदाह-'गच्छाविणिस्वमित्त त्यादि गाथात्रयम् , "गच्छात्' साधुममहाद्विनिष्क्रम्य-तं विमुच्येत्यर्थः । तत्र यद्याचार्यादिः प्रतिमाप्रतिपत्ता तदा अल्पकालिकं साध्वन्तरे स्वपदनिक्षेपं कृत्वा शुभेषु द्रच्यादिषु शरत्काले सकलसाचामन्त्रणक्षामणपूर्वकम् । उक्तं च 163 * उपकरणं शुढेषणामानयुतं यदुचित स्वकल्पस्य । तत् गृहणाति यथाकृतं तरमावे याबदुचितं तु॥1जाते उचिते च तस व्युत्सृजति यथाकृतं विधानेन । इत्याहानिरतस्येह विज्ञेयं तदपि तेन सहशम ना 1 जोए-इति पञ्चाशकटीकायाम् (50) पाठः ॥ 2 कार्यासिका मु.| कोपासिका सं. 3 तुलना-पञ्चाशकटीका पृ. 280 ॥ J ॥ 7 // HAHR Page #518 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके करणसप्ततो प्रतिमाः ॥474॥ "खामेइ तओ संघ सबालबुड्ढं जहोचियं एवं । अच्चत संविग्गो पुष्वविरुद्ध विसेसेणं ॥ 1 ॥ जंकिंचि पमाएणं न सुठु मे चट्टियं मए पुधि । तं मे खामेमि अहं निस्सल्लो निक्कसाओत्ति ॥2।... . .. तुलना-पृ क.मा.1368] प्रतिपद्यते-अभ्युपगच्छति 'मासिकी मासप्रमाणाम् , 'महाप्रतिमा' गुरुकप्रतिज्ञाम् , तत्र च दत्तिः-अविच्छिन्नदानरूपा, 'एका' एकैव, भोजनस्य-अन्नस्याज्ञातोञ्छरूपस्य उद्धृताद्युत्तर पणापञ्चको. पात्तस्यालेपकारिणः कृपणादिभिरजिघृक्षितस्य एकस्वामिसत्कस्यैवा- गुर्विणी बालवत्सा-पीयमानस्तनीभिः एलुकस्यान्नः पादमेकं विन्यस्यापरं बहिर्व्यवस्थापय दीयमानस्य, तथा 'पानस्यापि पानकाहारस्य चैकैव 'तत्र' मासिक्या प्रतिमाएं दत्तिर्भवेदिति ॥ 578 ॥ तथा 'ऽयत्र' जल-स्थल-दुर्गादो, स्थितस्येति गम्यते, 'अस्तमेति' पर्यन्तं याति, 'सूरो' रविः, 'न' नैव, 'ततः तस्मात्स्थानाज्जलादेः, 'पदमपि' पादप्रमाणमपि क्षेत्रमास्तां दूरम् 'सञ्चरति' गच्छति, आदित्योदयं यावत् । तथा 'ज्ञात: प्रतिमाप्रतिपन्नोऽयमित्येवं जनेनावसितः सन्नेकरात्रवासी-एकत्र प्रामादावहोरात्र मेवावतिष्ठते, न त्वधिकमित्यर्थः । तथा 'अज्ञातो' यत्र ग्रामादौ प्रतिमाप्रतिपन्नतया अविदितस्तत्र एक वा-एकरात्रम् , द्विक वा-रात्रिद्वयं वसति, न परत इति ॥ 571 / / गाथा 574588 pra.A. 163 1.क्षमयति ततः सह सबालवृद्धं यथोचित एवं । अत्यन्तं संचिन्नः पूर्व विरुवान् विशेषेण ॥ 1 ॥ यत् किश्चित प्रमादेन न सुष्ठु मयतां वर्तितं मया पूर्व । तदु भवतां क्षमयामि अहं निशम्यो निष्कषाय इति ॥ 2 ॥ 1 तुलना-पश्चाशकटीका पृ. 281 ॥ 2 प्रविमाप्रतिमाप्रतिमु । तुलना-पञ्चाशकटीका puu.10॥ 474 ॥ Dominoun Page #519 -------------------------------------------------------------------------- ________________ PORTANTARBATSMARATREENAMEANA niloseuropluonlisani l ianisandhiniwalionisa saaroddhaare| सटीके करणसमतो प्रतिमा: गाथा ॥ 475 ॥ नथा दुष्टानां मारकाणां इस्त्यादीनाम् 'आदिशब्दात्सिंहव्याघ्रादीनां च भयेन' मरणभीत्या पद मपि' पादविक्षेपमात्रमपि, किं पुनः दूरतः1, नैवापसरति- अपगच्छति । दुष्टो हि मारणार्थमागच्छनपसतेऽपि साधौ हरितादि चिराधयिष्यतीत्यतो नापसरति । अदुष्टम्त्वपसने साधी मार्गेणेव गछति ततो हरितादिविराधना न म्यादित्यदुष्टादपमातीति । एवमादिनियमसेवी' एतत्प्रभृतिकाभिग्रहानुपालकः सन् आदिशब्दाच्छायाया उष्णम् , उष्णाछायायां च नोपमपतीन्यायभिग्रहो विहरति-ग्रामानुग्राम सञ्चति. यावदखण्डितःपरिपूर्णो मामो जात इति शेषः । आदिशब्दादन्येऽपि बहवो नियमविशेषाः प्रतिपत्तव्याः । यथा संस्तारकोपाश्रयादीनां याचनार्थम् , मंशयितसूत्रा.'र्थयोग हादेर्वा प्रश्नार्थम् , तृण काष्ठादिनामनुज्ञापनार्थम् , अश्नितानां सूत्रादीनां सकृद् द्विआकथनार्थमेव चायं प्रतिमापतिपन्नो वक्ति न तु भाषान्तरमिति । तथा आगन्तुकागार-विवृतगृह-वृक्षमूललक्षण एव वसतित्रये वमति न त्वन्यत्र । तत्र आगन्तुकागारं-यत्र कार्पटिकादय आगत्य वसन्ति । विवृतगृह-यदधः कुडथाभावादुपरि चाच्छादनामावादनावृत्तम् । वृक्षमुलं-करीरादितस्मृलं माधुवर्जनीयदोषरहितम् , उक्तं च*"जायण-पुच्छाऽणुम्रवण पटुवागरण मासगो चेव आग्म्न्न्-बिय्द्द्-गिह्रुक्ख्मूल्गावास्य्तिगोति॥ [पञ्चाशक 18-9] 1तुलना-पश्वाशकटीका पृ.181B॥2 तुलना-पनाशकटीका pR. 280 tH॥ * याचना-पृच्छा-अनुवापन-पृष्टव्याकरणमाषक एष । मागमन-विवृनगृहवृक्षमूलत्रयावासक iti ॥ 1 ॥ 588 pra. A. 163 475/ Prayask sailitiumani online Page #520 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 476 ॥ 588 'तथा चढ्नेनै विभेति-प्रदीप्तादप्युपाश्रयान्न निर्गच्छति । अथ कश्चित् बाह्रादौ गृहीत्वाऽऽकर्पति तदा निर्यात्यपि । तथा चरणप्रविष्टं दारुकण्टक शर्करादिकं न स्फेटयति । अक्षिगतं रेणु-तृण-मलादिकं च नाप- | करणसप्ततो. नयति । तथा कर-चरण-मुखादिकमङ्ग प्रासुकजलेनापि न क्षालयति, तदन्यसाधचो हि पुष्टालम्बने पादादि । प्रतिमाः प्रक्षालयन्त्यपीति ॥ 18 ॥ गाथा 'पच्छागाहा' "पश्चात-मासपूरणानन्तरम् , गच्छ-साधुसमूहमुपैति विभूत्या । तथाहि गच्छ स्थानासनग्रामे आगच्छत्यसौ । आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति । ततो नृपादीनां निवेद्यते यथा 'परि. पालितप्रतिमारूपमहाताः साधुरत्रागतः । ततो नृपादिलोकैः श्रमणसङ्घन 'चाभिनन्द्यमानस्तत्र प्रवे. क्ष्यते तपोबहुमानार्थम् तस्य तदन्येषां श्रद्धावृद्धयर्थ प्रवचनप्रभावनार्थ चेति । एवमाद्या उक्ता, शेषाः 164 षडतिदिशन्नाह-एवं' अनेनैव क्रमेण द्वैमासिकी, त्रैमासिकी, यावत्सप्तमप्रतिमा सप्तमासिक्यन्ता । 'नवरं' केवलं प्रथमायाः-मासिक्याः प्रतिमायाः सकाशाद् द्वैमासिक्यादीनामयं विशेषः-यथा दत्तयस्तासु वर्धन्ते । तत्र द्वैमासिक्यों भक्तस्य पानस्य च प्रत्येकं दत्तिद्वयम् त्रैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तित्रयम एवं यावत्सप्तमासिक्या भक्तस्य पानस्य च सप्त सप्त दसय इति ॥ 581 ॥ अथाष्टमीमाह-'तत्तोय' इत्यादि गाथाद्वयम्, "ततश्च सप्सम्या अनन्तरमष्टमी प्रथमसप्तराविन्दिवा प्र. A. 1 तुलना-पञ्चाशकटीका पृ.281 ॥ 2 कर्करा0सं. ॥ 3 पटावि-mu. pvaadi-sN.॥ 4 तुलना-पश्चाशकटीका पृ. 281 B ॥ 5 वामिनन्द्यमान इति पञ्चाशकवृत्तौ [पृ. 281 B] पात्थ्ः॥ 6 प्रवेश्यते-इति पञ्चाशकवृत्तौ (पृ. 281 ) पाठः । / 7 तुलना-पञ्चाशकवृत्तिः पृ.282 आ तस्वार्थ सूत्रस्य सिद्धसेनीयावृत्तिः द्रष्टव्या पृ. 206 ॥ ॥ 47 ॥ अ आउ दि ... Page #521 -------------------------------------------------------------------------- ________________ WANAMINETROTHER.. IHAR प्रवचनसारोद्वारे सटीके ॥ 477 ॥ प्रतिमा भवति । 'इह' प्रक्रमे, तस्यां प्रथमसप्तरात्रिन्दिवायां चतुर्थचतुर्थेन-एकान्तरोपवासेन 'आसितव्यमिति शेषः । 'अपानकेन' पानकाहाररहितेन चतुर्विधाहाररहितेनेत्यर्थः । अधेऽत्ययम् उक्तो वक्ष्यमाणश्च 'विशेषो' भेदः प्राक्तनप्रतिमाभ्यः 1 इह च पारणके ऽआचामाम्लं कर्तव्यम् , दत्तिनिय 67 द्वारे करणमस्तु नास्तीति । / 582 ॥ .. तथा उत्तानक' उद्धर्वमुखशयितः, 'पासल्ली' ति पार्श्वशयितः 'निसज्जी' ति निषद्यावान "सम । सप्ततो घुतततयोपविष्टः, 'चापी' ति विकल्पार्थः, 'स्थानम्' उक्तमेव कायचेष्टाविशेषरूपम् , 'स्थित्वा' कृत्वा प्रतिमा ग्रामादिभ्यो बहिरिति शेषः, सहते क्षमते; 'उपसर्गान' उपद्रवान 'घोरान्' रौद्रान् , 'दिव्यादीन्' गाथा 574. देवतादीन , मादिशब्दामाजुतस्थाविग्रहः । तत्र' तस्यां प्रतिमायामविकम्पो-मनःशरीराभ्यामचल 1588 इति ॥ 583 ॥ pra.A. नवमीमाह-'दोच्चादि' गाहा, "द्वितीयाऽपि' द्वितीयसतरात्रिन्दिवाप्रतिमाऽपि, ईदृश्येव' 164 प्रथमसतरात्रिन्दित्रप्रतिमासदृश्येव, तपःपारणकसाधाद् ग्रामादिबहित्तिसाधर्म्याच्च । अत evAha'bahistAdeva' बहिरेव 'ग्रामादीनां सग्निवेशविशेषाणाम् , नवरं-केवलमयं विशेषः । तुशब्दोऽवधारणे, सन योजित पवः । 'उत्कटुको' भूमावन्यस्तपुततया उपविष्टः । तथा लगण्डं-दुःसंस्थितं काष्ठम् , तद्व 1 आशितभ्यः इति पन्नाशकवृत्तौ (पृ.2820) पात्थ्ः॥ 2 भाचाम्लं-मु. 3 तुलना-पश्चाशकटीका पृ. 252 / 4. समपूत इति पनाशकवृत्तौ (पृ. 202 e) पाठ: तुलना- क. मा, सी.पृ. 1571 ॥ 5 तुलना-पञ्चाशकटीका पू. 477 ॥ 252 B ॥ 6 ग्रामादिसन्नि मु.॥ / Page #522 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 478 / / च्छेते य एवंशीलोऽसौ लगण्डशायी, 'मस्तकपाष्णिकामिरेव पृष्ठदेशेनैव वा स्पृष्टभूभागः । तथा दण्डवद्यष्टिवदायतो- दीर्घो दण्डायतः - पादप्रसारणेन भूमिन्यस्तायतशरीरः स एव दण्डायतकः, वाशब्दो विकल्पार्थः । स्थित्वा अवस्थाय 'दिव्याद्युपसर्गान् सहत इति प्रक्रमः ॥584 | दशमीमाह-' 'तृतीयाऽपि तृतीय सप्तरात्रन्दिवप्रतिमाऽपि IdRiyeva' उक्तस्वरूपैव तपः पारणकर ग्रामादिवहिर्वृतिसाधर्म्यात् प्रथममप्त रात्रिन्दिवप्रतिमातुल्यैवेत्यर्थः । 'नवर' केवलम् 'स्थानं' शरीराव: स्थानम्, तस्य' प्रतिमाप्रतिपनुगोदोहीति- 'गोदोहिकसमाकारत्वा गोदोहिका गोदोहनप्रवृत्तस्येव पुतयोः पाष्णिस्य संयोगे अग्रपादतलाभ्यामवस्थानक्रियाः सा विधेयेति शेषः । तथा वीराणां दृढसंहननानामासनं अर्ररे, सिंहासनाद्यधिरूढस्य भूमिन्यस्तपादस्य सिंहासनाद्यपनयने सत्यचलितस्य तथैवावस्थानरूपम् तदपि स्थानम्, तस्येति प्रक्रमः । यद्वा वामपादो दक्षिणस्योरोरुपरिदक्षिणश्च पादो वामस्योरोरुपरि यत्र * क्रियते वामकरतलस्य चोपरि दक्षिणकरतलमुत्तानं नाभिलग्नं च यत्र विधीयते तद्वीरासनम्, 'अह वावि' ति अथवेति प्रकारान्तरोद्योतनार्थम् अपि समुनये 'तिष्ठेद्' अवतिष्ठेत्, 'आम्रकुब्जो' वा ' आम्रफलवद्वक्राकारेणावस्थितः । एवमेतास्तिस्रोऽपि प्रथमसहरात्रिन्दिवाद्याः प्रतिमा एकविंशत्या दिवसेर्यान्तीति ॥ 85 ॥ 1 कपाकादिभिरेव-धि. / पार्ष्णिकाभिरेव इति पश्चात्तौ (पू. 252 B ) पाठः । / 2 पृष्ठप्रदेशनैष सं ॥ 3 देवा सुं. ॥ 4 तुलना-पञ्चाशकवृत्तिः प 283H50 प्रथम मु.॥ 6 गोदोहक0 सु. / तुलनासूत्रस्य सिद्धसेनीयावृत्तिः मा. 2/1 206 ॥ 7 कियते दक्षिण करतलस्योपरिमितले बामकरतलस्य-मु. ॥ 67 द्वार करण सतौं प्रतिमाः गाथा 574 588 pra.A. 164 ||478|| Page #523 -------------------------------------------------------------------------- ________________ ka nda ra : -:-: - -.. . -. :-- - -- MEMAMAntoniopinioinolomonymSONIRAHu m awwwsirewMONE प्रवचनसारोद्वारे सटीके ॥ 479 एकादशीमाह-एमेव गाहा, "एवमेव' अनन्तरोक्तनीत्या अहोगत्रिकी प्रतिमा भवति । नवर-केवलं षष्ठं मक्त-भोजनं वर्जनीयतया यत्र तत् षष्ठभक्तम्-उपवामद्वयरूपं tpH। tatra युपवासद्वये चत्वारि मक्तानि vaya'nte । एकाशनेन च तदारभ्यते. तेनैव च निष्ठो यातीत्येवं षड्भक्तवर्जनरूपं तदिति । षष्ठमित्यत्र चानुस्वारोऽनागमिकः । अपानक-पानकाहाररहितं तस्यां विधामांत शपः, तथा ग्राम-नगरेभ्यो बहिस्ताद करणसप्ततो 'व्याधारितपाणिके' प्रलम्बितभुजस्य स्थानम-अवस्थानं भवति प्रतिमाप्रतिपत्रस्येति । इयं च अहोरा- प्रतिमाः त्रिकी प्रतिमा दिनत्रयेण याति अहोरात्रम्यान्ते षष्ठभक्तकरणात , यदाह-- गाथा ___ 'अहोराइया तिहिं, पच्छा छटूट करेइ' त्ति । / 586 / / 574द्वादशीमाह एमेव' गाहा, 'साहटु' गाहा,- 'एक्मेव-अहोगत्रिकीवदेव च एकरात्रिकी प्रतिमा भवति । विशेषमाह-अष्टममक्तेन उपवाससत्रयरूपेण पानका-'ऽहाररहितेन स्थानम्-अवस्थानं तत्कनुर्वहिस्ताद pra.A. ग्रामादेः, तथाहि-ईपत्प्राग्भारगतः-ईपत्कुञ्जो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात् । तथाऽनिमिषनयनोनिर्निमेषनेत्रः, तथैकदृष्टिकः-एकपुद्गलगतदृष्टियथास्थितगात्रो गुप्तसन्द्रिय इति ॥ 587 ॥ 'साहटु' त्ति संहृत्य द्वावपि, 'पादो' क्रमौ, जिनमुद्रया व्यवस्थाप्येत्यर्थः, व्याघारितपाणि:वश्यमाणार्थः, 'ठायए' ति तिष्ठति करोति. 'स्थानं कायावस्थानविशेषम् । अथ 'वाधारियपाणि' ति 1 तुलना-पखवस्तुटीका प्र्.2.3॥ तुलना-अष्ठमित्यनुस्वार (र) छन्दोर्थ (:)" इति पञ्चाशकवृत्ची [पृ.| 283] पाठः । / 3 विधेममिति-मुः ॥ 4 प्रलम्बमुजस्य-जे. ॥ 5 तुलना यशाशकवृत्तिः पृ. 283 : ॥ 6 तुलना ॥ 479 ॥ pnycaashkvRttiHpR.834|| a n ihinnamonalisationalisa .................... . REA HMMMM......... .................. Page #524 -------------------------------------------------------------------------- ________________ pratracana सारोद्वारे सटीके ॥480 / / पदं सूत्रकृदेव व्याख्याति - 'वाघारि 'चि व्याधारितपाणिलम्बित भुजोऽवलम्बितबाहुरुच्यते । सम्यक् पालने चास्या यत् स्यात्तदाह- अन्ते च सम्यक् पर्यन्तं नयने पुनरस्याः - एकरात्रिकीप्रतिमाया लब्धिः - लाभविशेषः स्यात् । आह च "एमराहचणं भिक्खुपडिमं सम्मं अणुपालेमाणस्स इमे तओ ठाणा 'हियाए भवन्ति । तंजहा ओहिना वा दयुपज्जे पवना वा समुपज्जेज्जा, केवलनाणे वा असमुप्पण्णपुच्चे समुपज्जेज्जा" [दशाश्रुतस्कंध सू. पू. 47] विराधने पुनः "* उम्मायं वा लभेज्जा, दीहकालियं वा रोगायक पाउखेज्जा, केवलिपन्नत्ताओ धम्माओ । मंसिज्जा" इतिशब्दः समाप्तौ इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणाच्चतूरात्रिन्दिवमाना स्यात् । यदाह - एगराइया चौहिं, पच्छा अमं करेह' ति । अत्र च 'साह दोवि पाए वाघारियपाणि ठायए ठाणं । वाघारियलंबियओ अंते य इमीय लद्धित्ति ॥1॥" इयं गाथा केषुचित्सूत्र पुस्तकेषु न दृश्यत इति ॥ 588॥ 4 एकरात्रिकी व मिक्षुप्रतिमां सम्यगनुपालयत इमानि त्रीणि स्थानानि हिताय भवन्ति, तद्यथा-अवधिज्ञानं वा समुत्पत, मनः पर्यज्ञानं वा समु पद्येत, असमुत्पपूर्व वा केवलज्ञानं समुत्पद्यत । 1 दियाओ-इति पचाशक वृत्तौ (2834) पाठः ॥ 2 असमुध्पण्णपुच्चे जे. नास्ति ॥ उन्माद वा लभेत, दीर्घकालि वा रोगात प्राप्नुयात् केवलिप्रशप्ता, धर्मात् भ्रश्यते । 3 वाघारिलंबियभुओ. सं. वि. / / IN.C 67 दारे करण सप्ततौ प्रतिमाः गाथा 574 188 pra.A. 165 // 480 | Page #525 -------------------------------------------------------------------------- ________________ -pravacana सारोद्वारे सटीके ॥4=1 ॥ अथेन्द्रियनिरोधमाह - फासण 1 रसणं 2 घाणं 3 चक्खू 4 सोयंति 5 इंदियासि । फास ? रस ? 'गंध 37 विसया विणिदिठ्ठा ॥ 586 ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं चेति इन्द्रियाणि पश्च, स्पर्शो रसो गन्धो वर्णः शब्दश्चेति तेषामिन्द्रियार्णा यथाक्रमं विषया विनिर्दिष्टाः अत्र च गाथायां यद्यपीन्द्रियनिरोधवचनं नास्ति तथाऽपीन्द्रियनिरोधस्य प्रस्तुतत्वादेतेषु विषयेषु इन्द्रियाणामासक्तिर्वर्जनीयेत्यर्थो ज्ञेयः । अनियन्त्रितानि हीन्द्रियाणि पदे पदे क्लेशसागर एव पातयन्ति यदभ्यधायि - "सक्तः शब्दे हरिणः स्पर्शे नागो रसे च वारिचरः । कृपणपतङ्गो रुपे ऽअमरो गन्धेन च विनष्टः ॥ 1 ॥ 'पश्च सक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥2॥ तुरगैरिव तरलतरै दुर्दान्तैरिन्द्रियैः समाकृष्य । उन्मार्गे नीयन्ते तमोघने दुःखदे जीवाः ॥ 3 ॥ इन्द्रियाणां जये तस्माद्यत्नः कार्यः सुबुद्धिभिः । तज्जयो येन भविनां परत्रेह च शर्मणे ॥ 4 ॥ 586 ॥ 1 घाण ने ॥ 2 विणिग्गजा-जे. ॥ 3 भुजगो-जे. ॥ 4 इयं गाथा योगशास्त्रवृत्तौ (4-23) अपि सदूताऽस्ति । / 67 द्वारे करण सप्ततौ इन्द्रिय निरोधः गाथा 589 pra.A. 165 // 48 // Page #526 -------------------------------------------------------------------------- ________________ 67 द्वारे प्रवचनसारोद्धारे सटीके गतिलेखना गाथा .. ॥ 48 ॥ 594 अथ प्रतिलेखनामाह 'पविलेहणाण गोसावराणहउग्घाडपोरिसीसु तिगं । तत्थ 'पढमा अणुग्गय सूरे पडिक्कमणकरणाओ ॥ 10 ॥ "मुहपोत्ति 1 चोलपट्टो 2 कप्पतिगं 3-4-5 दो निसिज्ज 6-7 रयहरणं । संथारु 9 त्तरपट्टो 10 दस पेहाऽणुग्गए सूरे ॥ 19 ॥ उवगरणच उद्दसगं पडिले हिजइ दिणस्स पहरतिगे । उग्घाडपोरिसीए उ पत्तनिजोगपशिलेहा ॥ 592 ॥ पडिलेहिऊण उवहिं गोसंमि पमजणा उ बसहीए । अवरोहे पुण पढमं पमज्जणा तयण पडिलेहा । 593 ॥ [पञ्चवस्तुका 263] दोन्नि य पमज्जणाओ उमि वासासु तैय मज्झमहे । / वसहिं बहुसो ऽपमज्जण aisaMgha'nnahiM गच्छे ॥ 594 ॥ 'पडिलेहणाण' गाहा, प्रतिदिवसं साधुजनस्य प्रतिलेखनानां त्रिक-तिस्रः प्रतिलेखनाः कर्तव्या भवन्ति । तद्यथा-एका गोस' त्ति प्रभाते, द्वितीया 'अवरण्हे ऽत्ति अपराहणे तृतीयग्रहरान्ते, तृतीया मश इतः पूर्व ता.प्रती "दिष्ट्रिपडिलेहमेगा, नवाक्खोडा नवेव पक्खोडा पुरमिल्ला छनच मवे, मुहपुत्ती होह पशुवीसा । / अथवा" इति अधिका गाथा विद्यते । / 20वरह0 जे. ता. 3 पहाप-जे. ता.॥4 मुद्द्पुत्ति-ता.॥ 5 u-ताः ॥ 6pamajaha-tAll. Page #527 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 4883 ॥ 'उघडपोरिसित्ति उद्घाटपौरुष्यां समयभाषया पादोन प्रहरे । तत्र तासु तिसृषु प्रतिलेखनासु मध्ये प्रथमा तावत् प्रतिपाद्यते यथा प्रभाते ऽप्रतिक्रमणकरणादनन्तरम् अनुगते सूरे सूर्योद्रमादमीषा दशानां स्थानानां प्रतिलेखना भवति ॥ 590 ॥ 67 द्वारे करण गाथा कानि पुनर्दश स्थानानीत्याह- 'मुहपोति गाहा, मुखपोतिका 1, चोलपट्टः 2, कल्पत्रिकम् - एक ऊर्णा- प्रतिलेखनाः मयो द्वौ सूत्रमयौ 3-4-5, द्वे निपद्ये रजोहरणस्य, एका सूत्रमयी अभ्यन्तरनिपया, द्वितीया वाह्या पादप्रोज्छनरूपा 37, रजोहरणम् 8, संस्तारकः 9 उत्तरपट्टश्च 10, एतेषां दशानामपि स्थानानां 'प्रेक्षायां' प्रतिलेखनायां कृतायामुद्गच्छति सूरः । कोऽर्थः 1 - एतेषु दशसु स्थानेषु प्रत्युपेचितेषु सत्सु यथा सूर्य उद्गच्छति तथा प्रतिलेखना कर्तव्येति । अन्ये त्वेकादशं दण्डकमाहुः, यदुक्तं nizIthacUrNI'anne भणति एक्कारसमो दंडओ' ति । [ मा. 2- पृ. 164] कल्पचूर्णावयुक्तम्- 'दंडओ एक्कारसमो' ति शेषं च सत्यादिकमुदिते एव सूर्ये प्रत्युपेक्ष्यते इति । इह च सूत्रे प्रत्युपेक्षणीयस्थानमानमेवोक्तम्, न तु प्रतिलेखनाक्रमः, तस्यागमेऽन्यथैवाभिधानात् तदुक्तं निशीथचूण- "उत्रहिंमि पच्चूसे पढमं मुहपोत्ति, तओ रयहरणं, तओ अंतोनिसिज्जा, तओ बाहिर निसिज्जा, चोलपट्टो, कप्पउत्तरपट्टसंथारपट्टदंडगो य, एस कमो । अन्नहा उकमो । पुरिसेसु पुवं आयरियस, पच्छा परिणा, तओ गिलाण - सेहाइयाण, अन्नहा उकमो' [गाथा. 1433, भा. 2, पृ. 166]त्ति । 1 प्रतिक्रमण करणानन्तरं mu. 11 590 594 pra.A. 166 // 483 // Page #528 -------------------------------------------------------------------------- ________________ 7 द्वारे करणसमतों प्रतिलेखना गाथा pra.A. / __ अत्र 'परिनि' ति अनशनिन उपधिम्, आचार्योपधिप्रतिलेखनानन्तरं 'प्रत्युपेक्षते, शेषं सुगमम् प्र्र्च्न्सारोद्धारे। सटीके अथ द्वितीय-तृतीयप्रतिलेखनास्वरूपमाह-'उघगरण' गाहा दिनस्य प्रहरत्रिके अतिक्रान्ते सति उप करणचतुर्दशकं स्थविरकल्पिकसत्कौधिकस्वरूपं प्रत्युपेक्षते । तत्र प्रथम मुखवत्रिका, ततश्चोलपट्टः, ततो ॥ 404 ॥ गोच्छकः, ततः पात्रप्रतिलेखनिका, ततः पात्रबन्धः, ततः पटलानि, ततो रजखाणम् , ततः पात्रस्थापनम् , ततो मात्रकम् , ततः पतद्ग्रहः, ततो रजोहरणम् , ततः कल्पत्रिकमिति । उपलक्षणमेतत् , ततोऽन्योऽप्योपग्रहिकोपधिः प्रत्युपेक्षणीय इति । तथा उद्घाटपौरुभ्यां सप्तविधपात्रनियोगप्रत्युपेक्षा भवति । तत्रासने समुपविष्टः प्रथमं मुखवत्रिका प्रत्युपेक्ष्य गोच्छक प्रत्युपेक्षते, ततः पटलानि, ततः पात्रकेमरिकाम् , ततः पात्रबन्धम् ततो रजखाणम् , ततः पात्रम् , ततः पात्रस्थापनमिति, प्रत्युपेक्षाविधिस्तु विम्तरभयान लिख्यते, तत ओपनियुक्तिपञ्चवस्तुकादेः स्वयमेवाक्सेयः ॥ 592 ॥ अत्रैव विशेषमाह-'पडिलेहिऊण' गाहा गोसे-प्रत्युषसि मुखवत्रिकादिलक्षणं पूर्वोक्तमुपधिं प्रत्युपेक्ष्य, तदनु वसतेः-यतिनिवासलमणाया उपयुक्तेन साधुना प्रमार्जना विधेया। अपराहणे पुनः प्रथम बसतेः प्रमार्जना पश्चात्प्रत्युपेक्षणा उपधेरिति । / 593 ॥ यत्रापि बसते वसंसक्तिन भवति तत्रापि ऋतुबद्धे काले वै प्रमार्जने विधेये प्रत्युषसि अपराहणे । च द्वौ बारी वसतिरवश्यतया प्रमार्जनीयेति भावः 'वर्षासु' वर्षाकाले पुनस्तृतीयाऽपि वसतेः प्रमार्जना . prtyupeksset-sN|| 484|| Page #529 -------------------------------------------------------------------------- ________________ सारोद्धारे सटीके 67 द्वारे करणसप्ततौ ॥ 48 ॥ गुप्तयः भवति, द्वे पूर्वोक्ते एव तृतीया तु मध्याह्न भवति । तथा ऋतुबद्धे वर्षासु वा कुन्थुप्रभृतिभिः प्राणिभिः संसक्ती सत्यां बहुशोऽपि वसति प्रमार्जयेन् , 'चशब्दो विकल्पप्रदर्शनार्थः । विकल्पश्चायं-यदि संसक्ताऽपि वसतिः पूर्वोक्तप्रमार्जनाप्रमाणेनेवासंसक्ता भवति ततो नातिरिक्ता प्रमार्जना, नो चेत्तदा बहुशोऽपि प्रमार्जना क्र्त्व्या। अथ बहुशो वसतेः प्रमार्जने प्राणिनामतिसट्टो भवति तदाऽन्यत्र-वसत्यन्तरे ग्रामान्तरे वा गच्छन्तीति ॥ 594 ॥ अथ गतीगह मणगुत्तिमाझ्याओ गुत्तीओ तिनिहुति नायव्वा । __ अकुसलनिवित्तिरूवा कुसलपवित्तिस्सरूवा य ॥ 19 ॥ 'मणगुत्ति' गाहा, मनोगुप्त्यादयो-मनोगुप्ति-चाम्गुप्ति-कायगुप्तिलक्षणा गुप्तयस्तिस्रो भवन्ति ज्ञातव्याः, तासां स्वरूपमाह-'अकुशलनिवृत्तिरूपा अकुशलानाम्-अशुभाना मनो-वचन-कायाना निवृत्ति:निरोधस्तद्रूपाः, 'कुशलप्रवृत्तिस्वरूपाश्च' कुशलाना-शुभाना मनो-वचन-कायानां प्रवृत्तिः-व्यापारणं तत्स्वरूपाश्च ता इति । अयमभिप्राय:-इह मनोगुप्तिस्त्रिधा- 'आत्तेरौद्रध्यानानुबन्धिकल्पनानिचयवियोग प्रथमा, शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुचन्धिनी माध्यस्थ्यपरिणतिद्वितीया, कुशला-कुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविनी स्वात्मारामता तृतीयेति, वाग्गुप्तिद्धिभेदा- 'मुखनयनभ्र विकारामुल्याच्छोटनोर्वीभावकासितहुंकृतलोष्ठपणादीनामर्थसूचिकानां चेष्टानां परिहारेणाध मया na 1 vA shndii-je.sN.||2 तुलना-योगशास्त्रटीका 141 ॥ 3 तुलना-योगशास्त्रटीका ॥ 4 ॥ गाथा 595 pra.A. 167 // 48 // Page #530 -------------------------------------------------------------------------- ________________ 37द्वारे प्रवचनसारोद्धारे सटीके करणसप्ततो गुप्तयः गाथा ॥ 486 / / वक्तव्यमित्यभिग्रहकरणमेका बामगुप्तिः, चेष्टाविशेषेण हि निजप्रयोजनानि सूचयतो मौनकरणाभिग्रहो निष्फल एवेति, तथा वाचनप्रच्छनपरपृष्टार्थव्याकरणादिषु लोकागमाविरोधेन मुखपोतिकाच्छादितमुखकमलस्य भाषमाणस्यापि वाग्वृत्तनियन्त्रणं द्वितीया बाग्गुप्तिः, आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमिती तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिमापासमित्योअंदा. यदाहुः "समिओ नियमा गुत्तो गुत्तो समियत्तणमि भयाणिज्जो । कुसलवयमुदीरंतो जं वैगुत्तोचि समिओऽवि ॥ ॥ " [वहत्कल्पभाष्य 1451, निशीधभाष्य 37] कायगुप्तिद्वेधा-चेष्टानिवृत्तिलक्षणा यथागमचेष्टानियमलक्षणा च, तत्र दिव्यमानुपायुपसर्गसद्भावेऽपि क्षुत्पिपासादिपरीपहादिसम्भवेऽपि च यत्कायोत्सर्गकरणादिना कायस्य निश्चलताकरणं सर्वयोगनिरोधावस्थायां च सर्वथा यत्काय चेष्टानिरोधनं सा प्रथमा कायगुप्तिः, तथा गुरुप्रच्छनशरीरसंस्तारकभूम्यादिप्रतिले pra.A. 167 mciation 1 asya क्षेमकीर्तिमूरिकृता व्याख्या: "इह समितयः प्रवीचाररूपा इष्यन्ते, गुप्यस्तु प्रवीचारा-प्रवीचारोमयस्वरूयाः । प्रविचारो नाम-कायको बाचिको वा व्यापार्ः। ततो यः 'समित:' सम्यग्गमन-माषणादि चेष्टायांप्रवृत्तः स नियमाद् 'गुप्त' गुप्तियुक्तो मन्तव्यः, यस्तु गुप्रः स समितत्वे 'भक्तव्यः' विक्रूप्कीय्ः। तत्र समितः कथ नियमादु गुप्ता ? इत्याह-कुशलां निरषद्यादिगुणोपेतां वाचमुदीरयन् यद् यस्माद बाक्समितोऽपि गुप्तोऽपि । किमुक्तं भवति यः सम्य गनुधिचिन्त्य निरबद्या भाषां भाषते समाषासमितोऽपि वाग्गुप्तोपि च भवति, गुप्तेःप्रवीचाररूपतयाऽप्यमिधानात; मतः समितो नियमादु गुप्त इति । / 4451 ॥ इति वृ. क.मा.टीका pU01201 तः । / Rassasasa A Page #531 -------------------------------------------------------------------------- ________________ ROSHASOUR प्रवचनसारोद्धारे, सटीके 67 द्वारे करणसप्लती अभिग्रहाः गाथा 596 pra.A. / / 487 // खनप्रमार्जनादिसमयोक्तक्रियाकलापपुरःसरं शयनादि साधुना विधेयम्, ततः शयनासननिक्षेपादानादिषु स्वच्छन्दचेष्टापरिहारेण नियता या कायचेष्टा सा द्वितीया कायगुप्तिरिति ॥ 595 ॥ इदानीमभिग्रहानाह दच्चे विते काले भावे य अभिग्गहा विणिहिट्टा । ते पुण अणेगभेया करणस्स इमं सहवं तु ॥ 19 ॥ 'दन्वे गाहा' द्रव्ये क्षेत्रे काले भावे वाऽभिग्रहा विनिर्दिष्टाः-कथिताः जिनैः, ते पुनः सर्वेऽप्यनेकमेदाः, यथा त्रैलोक्यस्वामिना श्रीमन्महावीरेण छद्मस्थचर्यायां विहरता कौशाम्ब्या गृहीताः । तत्र द्रव्यामिग्रहो यद्यहं कुल्माफ्याकुलान् सूपैंककोणे स्थितान् लप्स्ये, तथा क्षेत्राभिग्रहो निगडनियन्त्रितचरणा यद्येकं पादमुदुम्बरस्य मध्ये द्वितीयं च बहिस्तात् दात्री करिष्यति, तथा कालाभिग्रहो यदि दिवसद्वितीयपौरुष्याम् अतिक्रान्तायां दास्यति, तथा भावाभिग्रहो यदि मुण्डितशिरा रुदती सती सा दास्यति तदाऽहं भिक्षा गृहीष्यामि नान्यथेति । एवंविधाभिग्रह भगवतः षण्मासाः पञ्चदिवसोनास्तपस्यतः सञ्जाताः इत्यनया दिशा द्रव्याघभिग्रहा विज्ञ्येयाः॥ करणस्येदम्-उक्तप्रकारेण स्वरूपमिति, अस्यापि करणस्य सप्ततिभेदान् श्रीगुरवः कथयन्ति । ते चैवम्-आधाकर्मादयो द्विचत्वारिंशदपि दोषाः पिण्ड-शय्या-वस्त्र पात्र लक्षणवस्तुचतुष्टयविषयत्वेन चत्वार एव गण्यन्ते । समितयः पञ्च, भावना द्वादश, प्रतिमा अपि द्वादश, इन्द्रियनिरोधाः पञ्च, प्रतिलेखनाः पञ्चविंशतिः, गुप्तयस्तित्रा, अभिग्रहाश्चत्वार इति सर्वमीलने च सप्ततिः । / ॥ 487 ॥ Page #532 -------------------------------------------------------------------------- ________________ सारोद्धारे सटीके चारणा गाथा ॥ 48 ॥ pra.A. 168 ननु चरण-करणयोः कः प्रतिविशेषः, उच्यते, नित्यानुष्ठान चरणं यत्त प्रयोजने आपन्ने क्रियते तत्करणमिति । तथा च व्रतादि सर्वकालमेव चर्यते, न पुन तशून्यः कश्चित्काल इति । पिण्डविशुद्धयादयस्तु प्रयोजन एवापन्नेऽनुष्ठीयन्ते इति । / 596 / / 671 सम्प्रति 'जला विज्जाचारणगमणसत्ति' ति अष्टषष्टं द्वारमाह ऐसयचरणसमत्था जंघा-विज्जाहिं धारणा मुणो । जंघाहिं जाइ पहमो निस्सं काउं रविकरेऽपि ॥ 597 / / एगुप्पारण गओ रुयगवरंमि य तओ पडिनियसो । बीएणं 'नदीसरंमि एह नहएण "समरणं । 598 ॥ पढमेण पंडगवणं थीउप्पारण नंदणं एह । तहर्3अप्पारण नओ इह जंघाचारणो पह ॥ 199 / / पहमेण माणुसोत्तरनगं तु नंदीसरं तु बीएणं । एइ सओ तइएणं कयचेहयवंदणो "बहणे ॥ 600 / परमेण नंदणवणे याउप्पारण पंडगवणमि । एइ इह सहएणं जो विज्जाधारणो होइ ॥ 601 ॥ ... यस्ता नास्ति । / 2 न्ण्दीस्रे। होइ ता. निविसरंमि हेइ जे. / / 3 लखीए-ता. ॥ 4 समणोता. / / Satualivineetawwwwwsaneodisease // 48 // -- Page #533 -------------------------------------------------------------------------- ________________ प्रवचनसारोड सटीके 68द्वारे |चारणाः गाथा ॥ 48 ॥ प्र. A. 'ऐसये' त्यादिगाथापञ्चकम् , चरण-गमनं तद्विद्यते येषां ते चारणाः, 'ज्योत्स्नादिभ्योऽण' (pA05-2.13 vA0) इति मत्वर्थीयोऽण प्रत्ययः । तत्र गमनमन्येषामपि मुनीनामस्ति ततो विशेषणान्यथा नुपपत्त्या चरणमिह विशिष्टं गमनमागमनं चाभिगद्यते । अत एवातिशायने मत्वर्थीयोऽयम, यथा रूपवती कन्येत्यत्र । ततोऽतिशयचरणसमर्था-अतिशयगमनागमनलब्धिसम्पन्नाचारणाः । तेच द्विमेदा:-जालाचारणा विद्याचारणाश्च । तत्र ये चारित्र-तपोविशेषप्रमावतः समुद्भुतगमनागमनविषयलब्धिसम्पन्नास्ते जङ्घाचारणाः । ये पुनर्विद्यावशतः समुत्पनगमनागमनलब्धयस्ते विद्याचारणाः । जङ्घाचारणा रुचकचरद्वीप यावद्गन्तु समर्थाः विद्याचारणाश्च नन्दीश्वरम् , तत्र जलाचारणा यत्र कुत्रापि गन्तुमिच्छवस्तत्र रविकरानपि निश्रीकृत्य गच्छन्ति विद्याचारणास्त्वेवमेव ॥ 597॥ जङ्घाचारणश्च रुचकवरद्वीपं गच्छन्नेकेनैवोत्यातेन गच्छति, प्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दीश्वरमायाति द्वितीयेन स्वस्थानमिति त्रय उत्पाताः ॥ 56 ॥ यदि पुनरुशिखरं जिंगमिषुस्तदा प्रथमेनैवोत्पातेन पण्डकवनमधिरोहति, प्रतिनिवर्तमानम्त्वेकेनोत्पातेन नन्दनवनमागच्छति, द्वितीयेन स्वस्थानमिति, जङ्घाचारणो हि चारित्रातिशयप्रभावतो भवति । ततो लब्ध्युपजीवने औत्सुक्यमावतः प्रमादसम्भवाचारित्रातिशयनिबन्धना लब्धिरपहीयते । ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमायाति ॥ 566 .. ___ विद्याचारणः पुनः प्रथमेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, द्वितीयेन तु नन्दीश्वरम् , तत्र च गत्वा चैत्यानि बन्दते, ततः प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायाति । तथा मेरु गच्छन् प्रथमेनोत्पातेन ॥ 489 ॥ Page #534 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 490 ॥ नन्दनवनं गच्छति द्वितीयेन पण्डकत्रनम्, तत्र चैत्यानि वंदित्वा ततः प्रतिनिवर्तमान एकेनैवोत्पातेन स्वस्थानमायाति ॥ 300 ॥ विद्याचारणो हि विद्यावशात् भवति । विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्त्तमानस्य शक्त्यतिशय संभवात् एकेनैवोत्पातेन स्वस्थानागमनमिति । एतच्च चारणभेदद्वयमुपलक्षणम्, 'अन्येऽपि बहवचारणा भवन्ति, तद्यथा-आकाशगामिनः पर्यङ्कासनसन्निविष्टाः कायोत्सर्गस्थिता वा पादोत्क्षेप निक्षेपरहिता व्योमचारिणः । अपरे वापी- सरित्समुद्रादिषु जलमुपेत्या कायिकजीवानविराधयन्तो जले मात्र पावनिक्षेपकाला जलचारणाः । अपरे भ्रुव उपरि चतुरङ्गुलप्रमिते आकाशे जोत्क्षेप निक्षेपनिपुणा जङ्घाचारणाः । अन्ये नानाद्रुम लता गुन्म-पुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराघयन्तः कुसुमदलपटलमवलम्बमानाः पुष्पचारणाः । अपरे चतुर्योजनशतोच्छ्रितस्य निपधस्य नीलस्य च गिरेटच्छनां श्रेणिमुपादाय पर्यवो वा पादपूर्वकं उत्तरणावतरणनिपुणाः श्रेणिचारणाः । अन्येऽग्निशिखामुपादाय तेजस्कायिकानविराधयन्तः स्वयमदह्यमानाः पादविहारनिपुणा अग्निशिखाचारणाः । अपरे धूमवर्ति तिरश्रीनामृदुर्वगामिनीं वाऽऽलयास्खलितगमनास्कन्दिनो धूमचारणाः । कुब्जवृक्षान्तरालभाविनमः प्रदेशेषु कुब्ज वृत्तादिसम्बद्ध मर्कटकतत्त्वालम्बनतः पादोत्क्षेप निक्षेपक्षमा मर्कटकतन्तूनच्छिदन्तो यान्तो मर्कट कतन्तु चारणाः । चन्द्रा 'र्कग्रह-नक्षत्राद्यन्यतमज्योतीरश्मिसम्बन्धेन त्रीव चरणचङ्कमणप्रवणा ज्योतीरश्मिचारणाः । प्रतिलोमानुलोमवृत्तिषु नानादिग्मुखोन्मुखेषु मारुतेषु तत्प्रदेशश्रेणिमुपादाय गतिमस्खलित1. तुलनार्थे विशेषार्थं द्रष्टव्या योगशास्त्रटीका । / 1149 ॥ 68 द्वारे चारणाः गाथा 597 601 प्र. A. 168 ॥ 490 // Page #535 -------------------------------------------------------------------------- ________________ MAHAMAARoopeneumoneindia सारोद्धारे सटीके 69 द्वारे परिहारविशुद्धिः गाथा ॥492 ॥ प्र. A. क्रमविन्यासामास्कन्दन्तो वायुचारणाः |प्रे नीहारमवष्टभ्याप्कायिकजीवपीडामजनयन्तो गतिमसङ्गां कुर्वाणा नीहारचारणाः, एवमादयोऽन्येऽपि जलदचारणा 'वश्यायचारण-फलचारणादयो वक्तव्याः ॥ 601॥68 ॥ इदानीं 'परिहारविसुद्धितवो' ति एकोनसप्ततितमं द्वारमाह 'परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥ 602 ॥ तस्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिह मुक्कोसो एत्तो सिसिरे पवस्वामि ॥ 603 ॥ सिसिरे ऽतु जहन्न तवो छट्ठाई दसमचरमगो होइ । वासासु अमाई "बारसपज्जंतगो नेओ ॥ 604 ॥ पारणगे आयाम पचसु गहो dosu'bhiggaho भिकाने । कप्पडियाधि 'पैदिण करति एमेव आयामं ॥ 605 / / 1 एगो बायणायरियो चौरो तषिणो तवणुचरा चुरो। मुणिनवगं निग्गच्छद परिहारविसुद्धिचरणाय ॥ 1 ॥ " इत्यविवृत्ता गाथा क्वचिट्टीकापुस्तकादशे सोपयोगा च । इति मु. दि.| एतद् गाथानवकम् 602-610 आवश्यकहारिभद्रया (पृ. 119 B}, षडशीतिनाम्नः चतुर्थकर्मग्रन्थस्य देवेन्द्रसूरिविरचितम्वोपाटीकायाम (गाथा 12, पृ.131) अपि उपलभ्यते ॥ 2 उक्कोसो-इतिकर्मग्रन्थ (दे). टीकायाम् (पृ.131) पात्थ्ः॥3u जहन्नाई-इति आव.हारिमद्रयां, कर्मप्रन्थ (दे. टीकायाम् (पृ. 131) च पाठः । / 4 चरिमो-ता. वि.| च्र्मो-जे.॥ 5 होइ-जे. पो. वि. ॥6पिदिन्न्ण्-पो. वि.॥ ॥ 49 ॥ Page #536 -------------------------------------------------------------------------- ________________ माम् प्रवचनसारोद्धारे सटीके www. गाथा ॥ 492 / / / ALLULAR एवं छम्मासतवं चरिउ परिहारिया 'अणुचरंति । अणुचरगे परिहारिय परिहिए जाव छम्मासा ॥ 606 / / कप्पडिओऽवि एवं छम्मासतवं करेइ सेसा उ । परिहाराणुपरिहारियभावं घयंति कप्पट्टियत्तं च ॥ 607 / / विशुद्धिः एवं सो अवारसमासपमाणो पनिओ कप्पो । संवेवओ विसेसो विसेससुत्ताउ नायव्यो ॥ 608 / / "कप्पसम्मत्तीए तयं जिणकप्पं वा उविति गच्छं वा । 610 pra.A. पडिवज्जमाणगा पुण जिणस्सगासे पवज्जति ॥ 6.9 ॥ तित्थयरसमोवासेवगस्स पासे व 'नो व अन्नस्स । एएसि ज चरणं परिहारविसुद्धिगं तं तु ॥ 10 ॥ 'parI'tyAdigAthAnavakam , 'परिहाणं परिहारः-तपोविशेपस्तेन चरन्तीति पारिहारिकाः । ते "द्विविधा-निर्विशमानका निर्विष्टकायिकाच, तत्र निर्विशमानका-विवक्षिततपोविशेषासेवकाः, nirvisstt1criyN-saa.| 2 srvti-taa.|| 3 पयट्रिए इति ता, प्रता क्रमपन्य (दे.) टीकायां च पाठः पृ.13॥ 4 इत: पूर्व ता. प्रतौ-"जम्मेण वीसवरिसो परियारण गुणतीस व्रिसोय्। परिहारं पदवि कप मणुओ य एरिस्भो॥ इत्याधिका गाथा विद्यते ॥ 5न लण-इति कर्मग्रन्थ (दे) टीकायाम् [कृ. 132] पाठः ॥ 6 तुलना कर्मपन्धटीका । ॥ 49 ॥ पू. 131 / / 7 द्विधा मु॥ EARSESE Page #537 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 493 ॥ कायिकाः- आसेवितविवक्षिततपोविशेषाः इह च नवको गणः- चत्वारो निर्विशमानकाश्चत्वारश्वानुचारिण एकः कल्पस्थितो वाचनाचार्य:, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित् कल्पस्थितोसस्थाप्यते । तेषां च परिहारिकाणां निर्विशमान-निर्विष्टकायिकानां तपस्त्रिधा - जघन्यं मष्टं च तच्च trifearfi शीतकाले उष्णकाले वर्षाकाले च प्रत्येकं भणितं धीरेतीर्थक्रुद्भिरिति ॥ 602 | तत्र ग्रीष्मकाले तप आह- 'तत्र' तेषु त्रिषु कालेषु मध्ये ग्रीष्मे - उष्णकालेऽतिरूत्वाज्जघन्यं तपश्चतुर्थम् - एक उपवासः, मध्यमं पुनः षष्टं - द्वावुपवासी, अष्टमं त्रय उपवासा उत्कृष्टं तपो भवति । तपः शब्दस्य सूत्रे सर्वत्र प्राकृतत्वात् पुंस्त्वम् । इत उर्ध्व शिशिरे शीतकाले तपः प्रवक्ष्यामि ॥603॥ तदेवाह - शिशिरे - शीतकाले ग्रीष्मतः किञ्चित्साधारणे पुनर्जघन्यादि - जघन्य मध्यमोत्कृष्टं यथाक्रमं पलादिदशमपर्यन्तं तपो भवति । कोऽर्थः 1 - जघन्यं षष्ठम् मध्यममष्टमम् उत्कृष्टं दशममुपवासचतुष्टयलक्षणमिति । तथा वर्षासु साधारणे कालेऽष्टमादिद्वादशपर्यन्तं क्रमेण जघन्य मध्यमोत्कृष्टं तपो ज्ञेयम् । कोऽर्थः ? - जघन्यम् अष्टमम् मध्यमं दशमम्, उत्कृष्टं च द्वादशमुपवासपञ्चकलक्षणं तप इति ॥ 604 ॥ 69 द्वारे परिहारविशुद्धिः गाथा 602 610 प्र. A. 169 पारण त्रिष्वपि कालेषु - ग्रीष्म-शीत- वर्षालक्षणेषु तेषामाचाम्लं भवति । तथा संसृष्टादयः सप्त भिक्षा भवन्ति । तत्र पञ्चसु उत्तरासु उद्घृतादिषु ग्रहो - ग्रहणम् संसृष्टा'-संसृष्टे आये द्वे भिक्षे वर्जयित्वा उद्धृतादयः पञ्चैव ग्रहीया इत्यर्थः । पुनरपि विवचितदिनेऽन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः-अद्य मया द्वे एव विवक्षिते भिक्षे ग्राहूये इत्येवस्वरूपः । तत्राप्येका भक्ते एका च पानके इति । इदं चतुर्णां ॥ 493 ॥ Page #538 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 44 ॥ पारिहारिकाणां तपः । ये तु कन्पस्थितादयः पञ्च एको वाचनाचार्यश्चत्वारश्चानुचारिणः, ते सर्वेऽपि एवमेवपूर्वोक्तभिक्षाभिग्रहयुक्ताः सन्तः प्रतिदिनमाचा कुर्वन्तीति । 6 / / / परिहारएवं षण्मासान् तपश्चरित्वा पारिहारिका अनुचरन्ति-अनुचरा भवन्ति, वैयाकृत्यका इत्यर्थः । ये विशुद्धिः चानुचरका आसन ते पारिहारिकतपसि परि-सामस्त्येन स्थिता भवन्ति यावत् षण्मासाः । अयमर्थः-ये । गाथा: पूर्वमनुचारिण आसन ते पूर्वोक्तप्रकारेणेव पण्मासान यावद निर्विशमानका भवन्ति, ये च पूर्व तपःप्रविष्टा आसन तेऽनुचारिणो भवन्ति । / 606 / / मासद्वादशकानन्तरं कल्पस्थितोऽपि-वाचनाचार्योऽप्येवं-पूर्वोक्तन्यायेन षण्मासान यावत् परिहारिक- प्र. A. तपः करोति । शेषास्तु अष्टो अनुपारिहारिकभावं. यावृत्यकरन्यं कल्पस्थितत्वं च वाचनाचार्यत्वं व्रजन्ति । 170 शेषाणामष्टानां मध्ये सप्त वैयावृत्यारा भवन्ति एकस्तु वाचनाचार्य इत्यर्थः ॥ 607 ॥ एवमसो कन्पोऽष्टादशमामप्रमाणो वर्णितः सझेपतः, यस्त्वत्र विशेषः कश्चित् स विशेषमूत्रात् 'कल्पादेआतव्यः ॥ 608 ॥ कन्पसमाप्तौ च यत्कर्तव्यं तदाह-'कप्पसम्मत्तीए' इत्यादि गाथापूर्वाद्धम् , कल्पस्य-पारिहारिकानुष्ठानरूपम्य समाप्तो ऽतयं तितकं तमेव पारिहारिककल्पं जिनकल्पं वा उपयान्ति-प्रतिपद्यन्ते गच्छं वा अनुसरन्ति । परिहारविशुद्धिका हि द्विविधाः-इत्वरा यावत्कथिकाच, तत्र ये कल्पसमाप्त्यनन्तरं तमेव 2 बृहत्कल्पमाष्य (गाथा 6447 तः, पृ. 1425तः ) द्रष्टव्यम् ॥ gyaw.anirajapRMAntarnal m SAla // 414 // AvICS . ........IS Page #539 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 495 ॥ कल्पं गच्छ वा समुपयान्ति ते इत्वराः, ये पुनः कल्पसमाप्त्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपद्यन्ते ते rracefukAH । उक्तं च "इतर घेरकप्पे जिणकप्पे आवकहिय" ति, [तुलना- पञ्चवस्तुकः 1524, बृ. क. भा. 1426], अत्र स्थविरकल्पग्रहणमुपलक्षणम्, स्वकल्पे चेति द्रष्टव्यम्, इह चेत्वराणां कल्पप्रभावादेव देव मानुष- तिर्यग्योनिककृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविपद्याश्व वेदना न प्रादुर्भवन्ति, याव कथिकानां तु सम्भवेयुरपि । ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति । जिनकल्पिकानां चोपसर्गादयः सम्भवन्तीति, उक्तं च " इत्तरियासम्गा आयंका वेयणा य न हवंति । आवकहियाण भैया " [पञ्चवस्तुकः 1526, बृ. क. भा. 1428 ] इति । अथायं कन्पो यस्य समीपे प्रतिपद्यते तं सार्धगाथया प्राह - "पडिवज्जे "त्यादि प्रतिपद्यमानकाःपारिहारिककल्पं प्रतिपत्तुकामाः पुनर्जिनसकाशे-तीर्थकरपार्श्वे प्रतिपद्यन्ते । तीर्थकर समीपा सेवकस्य वा पार्श्व, येनैततपस्तीर्थकरसमीपे प्रतिपन्नपूर्वं भवति तत्सकाशे वा प्रतिपद्यन्ते इत्यर्थः । एतद्द्वयं मुक्त्वा न पुनरन्यस्य पार्श्वे प्रतिपत्तिरिति । एतेषां यच्चरणं चारित्रं तत्परिहारविशुद्धिकमभिधीयते । परिहारेण - तपोविशेषेण विशुद्धिः-निर्मलता यस्मिन् चारित्रे इति व्युत्पत्तेः । / 609-610 / / इत्वरा: स्थविरकल्पे यावत्कथिका जिनकल्पे ॥ फ्र इत्वराणामुपसर्गा भावड्डा वेदनाश्च न भवन्ति । यावत्कथिकानां भाज्याः ॥ 69. द्वारे परिहारविशुद्धिः गाथा 6020 610 pra.A. 170 // 495 Page #540 -------------------------------------------------------------------------- ________________ pravacana परिहारविशुद्धिः गाथा अर्थते परिहारविशुद्धिकाः कस्मिन् क्षेत्र काले वा सम्भवन्ति ?, उच्यते, इह क्षेत्रादिनिरूपणार्थ । बहनि द्वाराणि प्रवचने ऽनिरूप्यन्ते अस्माभिस्तु ग्रन्थगौरवभीरुमिर्विनेयजनानुग्रहाय कानिचिद्दर्श्यन्तेसारोद्धारे (ग्रन्थानं 6000) 'तत्र क्षेत्रद्वारे द्विधा मार्गणा-जन्मतः सद्भावतश्च, तत्र यत्र क्षेत्रे जन्म तत्र जन्मतो सटीके मागंणा, यत्र च कल्पं प्रतिपद्यते तत्र सद्भावतः, तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्राप्यन्ते नतु महाविदेहेषु, न चैतषा संहरणमस्ति येन जिनकल्पिका इव संहरणतः सर्वासु krmbhuumishvkrm||496 भूमिषु वा प्राप्येरन् , उक्तं च.खेने भरहेरवएसु होति संहरणबज्जिया नियमा' [पश्चवस्तुकः 1529, तुलना-वृ.क. भा.1431] 1 / 'कालद्वारे अवसर्पिण्यां तृतीये चतुर्थ वाऽरके जन्म सद्भावः पश्च मेऽपि, उत्सर्पिण्या द्वितीये तृतीये चतुर्थे वा जन्म सद्भावः पुनम्वृत्तीये चतुर्थे वा, उक्तं च--- * ओसप्पिणीए दोसु जम्मणाओ "तीसु संतिभावे य । उस्सप्पिणि विवरीओ जम्मओ संतिभावे य ॥ 1 ॥ [पञ्चवस्तुकः 1487 बृ. क. भा. 1416] pra.A. 169 1 द्रष्टव्यः पनवस्तुक: गाथा 1527 तः ॥ 2 prruupynte-sN.|| 3 तुलना-पहचधातुक: 1485, कर्मग्रन्थ (2.) टीका पृ. 132 H ॥ क्षेत्र मस्तैरवतयोर्भवन्ति संहरणवर्जिता नियमान ॥ 4 तुलना-आव. हारिमद्री पृ. 112 तः, कर्म प्रन्थटीका देवेन्द्रसूरिरचिता pR. 132 tH॥ * अवसपिण्यांद्वयोजन्मनस्तिमृषु सद्भावे च । उत्सपिण्यां विपरीतो जन्मतः सद्भावनश्च । / 5 तिसु अ संतिभावेणं इति पञ्चवस्तु के (गाथा 1487) पाठः । / Page #541 -------------------------------------------------------------------------- ________________ - प्रवचन___ सारोद्वारे सटीके 69 द्वारे परिहारविशुद्धिः गाथा 602. ॥ 497 ॥ नोत्सपिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न सम्भवन्त्येव, महाविदेहक्षेत्रे तेषामसम्भवात् । / तीर्थद्वारे परिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमान एव सम्भवति न तूच्छेदे नानुत्पत्या वा तदमावे जातिस्मरणादिना, उक्तं च आ "तित्थेत्ति नियमओ च्चिय होइ स तित्थंमि न उण तदभावे । विगएऽणुप्पण्णे वा जाईसरणाइएहिं तु ॥ 1 ॥ " (पञ्चवस्तुकः 1461) 3 / पर्यायद्वारे पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा- 'जघन्यत उत्कृष्टतच, तत्र गृहस्थपायो जघन्यत एकोनत्रिंशद्वर्षाणि यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्वकोटीप्रमाणो, उक्तं च पञ्चवस्तुके *"एयस्स एस नेओ गिहिपरियाओ जहन्न गुणतीसा । जैपरियाओ वीसा दोसुवि उक्कोस देसूणा ॥ 1 ॥ [गाथा 1494] यत्पुनरत्र मूत्रे "जम्मेण तीसवरिसो परियाएण गुणवीसवरिसो य । परिहारं पट्टविउं कप्पर्3a मणुओ हु एरिसओ ॥ 1 ॥ " तीर्थ इति नियमत एव भवति स तीर्थे नतु त्द्मावे। विगतेऽनुत्पन्ने वा जातिस्मरणादिकस्तु ॥ 1 ॥ 1 जघन्य utkRssttshv-मु.वि.॥2 जघन्य एकोन0 मु.वि. एतस्यैष शेयो गृहिपर्यायो जघन्यत एकोनत्रिंशत् । यतिपर्यायो विंशतिः द्वयोरप्युत्कतो देशोना (पूर्व्कोत्ती)॥1॥ 3 अत्रैव 492 तमपृष्ठे 4 टिप्पनकम् द्रष्टव्यम् ॥ प्र. A. 171 Page #542 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥498 'इत्युक्तं तदसङ्गतमिव लक्ष्यते । कल्पादिभिर्व्यभिचारात् , यदुक्तं kalpabhASye"gihipariyAe जहन्नओ ऽगुणतीसा । जैपरियाए वीसा दोसु उक्कोसदेसूणा । / 1 / / " [व.क.भा. 1419]4 ॥ 69 द्वारे । परिहारआगमद्वारे अपूर्वमागर्म स नाधीते, यस्मात्तं कल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतशूटरपसाई भजते, पूर्वाधीत "तु विभोराणिशाशयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक्प्रायोऽनुस्मरति, आह च विशुद्धिः * "अप्पुव्वं नाहिज्जइ आगममेसो पडुच्च तं कप्पं । जमुचिय पगहियजोगाराहणओ एस कयकिच्चो ॥ 1 ॥ " गाथापुबाहीयं तु तयं पायं अणुसरह निच्चमेवेसो । एगग्गमणो सम्म विस्सोयसियाए खयहेऊ ॥ 2 ॥ " [पञ्चवस्तुकः 1495-96] 5 / pra.A. वेदद्वारे प्रवृत्तिकाले वेदः पुरुषवेदो वा भवेन्नपुसकवेदो वा, न स्त्रीवेदः, स्त्रियाः परिहारविशुद्धि 171 कल्पप्रतिपच्यसम्भवात् । अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नचिन्त्यमानः सवेदो वा भवेदवेदो बा, तत्र सवेदः श्रेणिप्रतिपत्यभावे उपशमश्रेणिप्रतिपत्तौ क्षपकश्रेणिप्रतिपत्तौ वा त्ववेदः, उक्तं च* "वेदो पवित्तिकाले इत्थी 'वज्जो उ होइ एगयरो । पुव्वपडिवनगो पुण होइ सवेदो अवेदोवा । / 1 ॥ " 6 / 1 इत्युक्तं-जे.नास्ति ॥ गृहिपर्याये जघन्यत एकोनत्रिंशत् । यतिपर्याये विंशतिः द्वयोगकर्षतो देशोना ॥ 1 ॥ 2 गुत्तीसा-वि. ॥ 3 गृहीतो मुः। कर्मप्रन्थ (de0) टीकायामपि (पृ.133)प्रगृहीतो0 इति पाठः । / 4 तु-मु. नास्ति । / के अपूर्व नाधीते आगममेष प्रतीत्य तं कल्पं । यदुचितप्रगृहीतयोगाराधनात एष कृतकृत्यः ॥ 11 ॥ पूर्वाधीत तु तत् प्रायोऽनुस्मरति नित्यमेवैषः । एकाममनाः सम्यक विस्रोतसिकायाः झयहेतुम् । / 50पगट्रिजोगा0 इति पलवस्तुके (1495) पाठः ॥ ॥ 418 ॥ *वेदः प्रवृत्तिकाले स्त्रीवस्तु भवत्येकत्ता पूर्वप्रतिपत्रिका पुनर्भवे सवेदोऽवेदोवा ॥ 1 / / 6 ujho-sN.|| Page #543 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 499 ॥ Wimber कल्पद्वारे स्थितकल्प एवायम्, नास्थित कन्पे, 'ठियकप्पंमि य नियमा' [पश्चवस्तुकः 1433] इति वचनात् । / तत्र आचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पः स्थितकल्प उच्यते । ये पुनश्चतुषु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्सु अस्थितास्तत्कल्पोऽस्थितकन्पः 7 / द्विविधेऽपि लिगे ऽभवति । तद्यथा - द्रव्यलिङ्गे भावलिड्गे च, एकेनापि विना विवक्षित कल्पोचितसामाचार्य योगात् 8 / याद्वारे धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते । पूर्वप्रतिपन्नः पुनरार्त्त - रौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः 9 / गणनाद्वारे जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते उत्कर्षतः शतसङ्ख्याः । पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः । पुरुषगणनया जघन्यत प्रतिपद्यमानाः सप्तविंशतिः, उत्कर्षतः सहस्रम् । पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः । आह च *'गणओ तिन्नेव गणा जहन्न पडिवत्ति सयस उक्कोसो । उक्कोस जहन्नेण य सयसोचिय पुव्व पडिवना ॥ 1 ॥ " 1 मवन्ति-मु. ॥ 2 तुलना-ज्ञाणंभि वि धम्मेणं परिवज्ज सो पवडूमारोणं । इभरे सुविझाणे पुपवण्णो पण पडिसिद्धो ॥ " इति पचवस्तुकः 1505 / / 3 प्रवर्तमानेन इति कर्मग्रन्थ (de0) टीकायाम् [1.135] पाठः ॥ * गणतस्त्रय एष गणा जघन्या प्रतिपत्तिः शतश उत्कृष्टा । उत्कृष्टजघन्याभ्यां शतशः एव पूर्वप्रतिपन्नाः ॥ 1 ॥ 67 द्वारे परिहार विशुद्धिः गाथा 602 610 प्र. A. 171 ॥ 499 // Page #544 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 50 ॥ * सत्तावीस जहन्ना सहस्समुक्कोसओ य पडिवत्ती । सयसो सहस्ससो वा पडिवन जहन्न 'उकोसा । / 2 ॥ ". [पञ्चवस्तुकः 1534-35] अन्यच्च यदा पूर्वप्रतिपाकल्पमध्यादेको निर्गच्छति अन्यः प्रविशति तदा न्यूनप्रक्षेपं प्रतिपत्तौ कदा । परिहार चिदेकोऽपि भवति पृथक्त्वं वा । पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथक्त्वं वा' / उक्तं चम् । विशुद्धिः "पडिवज्जमाण भयणार होकरकोप ऊपाखेको । पुब्बपडियन्नयावि य मैया एक्को पुहुत्तं वा ॥ 1 ॥ गाथा [पञ्चवस्तुकः 1536] 1.! ____ अभिग्रहद्वारे अभिग्रहाश्चतुर्विधाः- द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाच, तत्र परिहारविशुद्धिकस्य तेऽभिग्रहा न भवन्ति, यम्मादेतस्य कल्प एव यथोक्तस्वरूपोऽभिग्रहो वर्तते । उक्तं च प्र. A. 5"दबाईय अभिग्गह विचित्तस्वा न हंति "पुण केई । एयस्स "जावकप्पो kappocciya'bhiggaho जेणं ॥ 1 ॥ एयम्मि गोयराई 'नियमा नियमेण निरववादा य । तप्पालणं चिय परं एयरस विसुद्धिठाणं तु ॥ 2 ॥ " [तुलना पश्चवस्तुकः 1506-10] 11 / * सप्तविंशतिर्जधन्यं महसमुत्कृष्टतश्च प्रतिपत्तिः । शतशः सहस्रशो वा प्रतिपन्ना जघन्या उत्कृष्टा । 1 ukkoso-mu.॥2 c-sN.||3c-sN. 1 प्रतिरामाना भजनया भवेत् एकोऽपि ऊनप्रक्षेपे पूर्वप्रतिपन्ना अपि च भक्ताः एक पृथक्त्वं वा ॥ 1 ॥ द्रव्यादिका अभिग्रहा विचित्ररूपा न भवन्ति न पुनः केचित् । एतस्य यावत् कल्पः कल्प पत्र येनाभिग्रहः । / 1 / / एतस्मिन् गोचरादिनियमा नियमेन निरपवादाश्च तत्पालनमेव परमेतम्य विशुद्धिस्थानमा 4 इत्तरिया-इति पञ्चबस्तु के (गाथा 1521)पात्थ्ः॥ 5आपकहिया इति पयवस्तुके [गाथा [1500 ॥ 1506पाठः । / 6 णिया-इति पञ्चवस्तु के [गाथा 1510]पाठः । / आन्मोलन Page #545 -------------------------------------------------------------------------- ________________ mommimaNPARIMARRIAnswathmapurnwwwWAIIAOMIRAAKHANIPRINMENTandomtoosreatest प्रवचनसारोदारे सटीके 69द्वारे परिहारविशुद्धिः गाथा ॥ 50 ॥ प्रव्रज्याद्वारे नासावन्यं प्रवाज यति कल्पस्थितिरियमितिकन्या । आह चके पवावेइ न एसो अन्नं कप्पट्टीत्ति काऊगं । " इति उपदेशं पुनर्यथाशक्ति प्रयच्छति 12 / निष्प्रतिकर्मताद्वारे एप महात्मा निष्प्रतिकर्मशरीरोऽशिमलादिकमपि न कदाचिदपनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने अपवादपदमासेवते । उक्तं च."निप्पडिकम्मसरीरो अच्छिमलाई वि नावणइ सया । 'पाणंतिएवि य तहा वसणंमि न बट्टए बीए ॥ 1 ॥ अप्पबहुत्तालोयणविसयाईओ उ होइ एसत्ति । अहवा सुहभावाओ bahUgaM'peyaM चिय इमस्म ॥ 2 ॥ " पश्चव0 1519-20] 13 / भिक्षाद्वारे पथद्वारे च मिझा विहारक्रमश्चास्य तृतीयस्यां पौरुष्या भवति । शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चास्य स्वल्पा द्रव्या । यदि पुनः कथमपि जङ्घावलमस्य परिक्षीणं भवति तथाप्येषोऽविहरनपि महाभागो नापवादपदमासेवते । किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधाति । उक्तं च 602 pra.A... प्रत्राजयति नैनोऽन्यं कल्प स्थितिरितिकृत्वा । निष्प्रतिकर्मशरीरोऽक्षिमलाद्यपि नापयति स्का। प्राणान्ति केऽपि च तथा व्यसने न वर्त्तते द्वितीये (अपवादे) ॥ 1 ॥ अल्पबहुत्वालोचनविषयातीतस्तु भवत्येव इति । अथवा शुममावान् बहुकमप्येतदेवास्य ॥ 2 ॥ 1पाणंतियत्र तहा- जे. पाणंतिएवि य महा- पो. वि. सं. / कर्मग्रन्थ (दे.) टीकायामपि (पृ. 136) पाणतिए वि य महा0 इति पाठ ॥ 2 प्थिद्वारे-मु.॥ 3 तथाध्येको इति धर्मग्रन्थ (दे.) टीकायाम् (पृ. 136) पात्थ्ः॥ 40 Page #546 -------------------------------------------------------------------------- ________________ सारोद्धारे सटीके यथालन्दिका गाथा ॥ 502 ॥ * "तैयाइ पोरसीए भिक्खाकालोय विहार्काली। सेसासु व उत्सग्गो पायं अप्पा य नित्ति ॥ 1 ॥ जङ्घावलंमि खीणे अविहरमाणोऽवि न vara'mAvajje । तत्थेव अहाकप्पं कुणै उ जोग महाभागो ॥ 2 ॥ पश्चवस्तुकः 1521-22] 14, 15 // 610 // 69 // इदानीं 'अहालद' ति सप्ततितमं द्वारमाह-- "लंदं तु होह कालो सो पुण उक्कोस मझिम जहन्नो । उदउल्लकरो जाविह सुबह सो होइ उ जहनो ॥ 611 / / उक्कोस पुब्धकोडी मज्झे पुण होति गठाणाई । 'एस्थ पुण पंचरत्तं उकासं होई अहलंदं । 612 ॥ जम्हा उ पंचरत्तं चरंति तम्हा उ "हुतिहालंदी । पंचेव होइ "गच्छो तेसि उक्कोसपरिमारणं ॥ 13 ॥ जा चेव य जिणकप्पे मेरा 'सा चेव लंबियाणंपि । 622 प्र. A. 172 502 / 6 तृतीयस्यां पौरुष्यां मिक्षाकालो विहारकालश्व शेषासु चोत्सर्गःप्रायोऽल्पा च निद्रेति ॥ 1 ॥ जजाबले क्षीणे भविदरनपि न परं (अपवाद) आपद्यते । तत्रैव यथाकल्पं करोति योगं तु महामागः ॥ 2 ॥ 18माव्ज्जो-पो.| णायज्जे-इति पनवस्तु के (गाथा 1522) पाठः ॥ 2 लंदो u-इति बृहत्कल्पमध्ये (गाथा 1438) पाठः । / 3 इत्थ-ता. ॥ 4 hut'haalNdi-ता.| पञ्चवस्तुकेऽपि huta'hAlaMdi इति पाठः ॥ 5 ग्च्छे-ता.॥ 6 सच्चेव-इति पञ्च va0 पाठः । / Page #547 -------------------------------------------------------------------------- ________________ CAMESSISAR प्रवचनसारोद्धारे सटीके नाणतं पुण मुत्ते ऽभिक्खायरि मासकप्पे य ॥ 14 ॥ [पञ्चवस्तुकः 1538-41, वृ.क. भा 1439] अहलंविआण गच्छे अप्पडियद्धाण जह जिणाणं तु । नवरं कालविसेसो ऊवासे पणग चउमासो ॥ 15 ॥ गच्छे पडिबडाणं अहलंदीणं तु अह पुण विसेसो । *उग्गहो जो तेसिं तु सो आयरियाण आभवह ॥ 616 / / एगवसहीए पणगं छन्बीहीओ य गामि कुव्वंति । दिवसे दिवसे अन्नं ऐंति चीहोसु नियमेण ॥ 17 ॥ पडिबडा इयरेऽवि य एक्केक्का ते जिणा य थेरा य । अस्थस्स उ "देसम्मि य असमते तेसि पडिबंधो ॥ 618 ॥ 'लग्गाइसु तुरंते तो "पडिव जित्त वित्तवाहिठिया । गिण्हंति जं अगहियं तत्थ य गंतूण आयरिओ ॥ 619 ॥ तेसिं तयं पयच्छइ 'खित्तं इताण तेसिमे दोसा । 1मिक्खायर0 ता. मिक्खाचरि इति पश्चवस्तुके (गाथा 1541) पाठः ॥ 2 उम्घ्-मु.॥3 सो-वि. नास्ति । / 4 हु-ता॥ 5 देसम्मी असमते-इति पश्चवस्तुके (गाथा 1542) बृहत्कल्पभाष्ये (गाथा 1440) च पाठः ॥ 6 नम्गाइसुत्तरते-चिः । पञ्चवस्तुके (गाथा 1543) 'लग्गादि-सुत्तरते' इति पाठः । पडिवज्जिआ खित्ति-जे.॥ 8 पयं-जे. / पूर्य-वि । / खेत्त्-मु.॥ 70 द्वारे यथालन्दिकार गाथा 611. 622 प्र. A. 172 ॥ 503 // // 503 // Page #548 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके यथालन्दिका गाथा ॥ 504 ॥ 622 प्र. A. चंदतमवंदंते लोगमि य होइ परिवाओ ॥ 620 ॥ . न 'तरेज्ज जई गंतुं आयरिओ ऽताहे एइ सो चेव्। 'अंतरपल्लिं 'पडियसभ गामहि अण्णवसहिं वा 621 ॥ ...... तीए य अपरिभोगे ते वदंते न चंदई सो उ । तं घेत्तु 'अपरिषडा ताहि 'जहीच्छाइ विहरंति ॥ 622 ॥ - [पञ्चवस्तुकः 1542.46] 'लंद मित्यादिगाथाद्वादशकम् , लन्दं तु भवति कालः, समयपरिभाषया लन्दशब्देन कालो भण्यत इत्यर्थः । स पुनः कालस्त्रेधा-उत्कृष्टो मध्यमो जघन्यश्च । तत्र उदकाकरो यावताकालेन 'इह सामान्येन लोके शुष्यति तावान कालविशेषो भवति जघन्यः, अस्य चेह जघन्यत्वं प्रत्यारघ्यान नियमविशेषादिषु विशेषत उपयोगित्वात , अन्यथा अतिसूक्ष्मतरस्यापि समयादिलक्षणस्य सिद्धान्तोक्तस्य कालम्य सम्भवात् ॥ 611 ॥ 'उक्कास' गाहा, उत्कृष्टः पूर्वकोटोप्रमाणः, 'अयमपि चारित्रकालमानमाश्रिन्य उत्कृष्टः उक्तः, अन्यथा पल्पोपमादिरूपस्यापि कालस्य सम्भवात , मध्ये पुनर्भवन्त्यनेकानि स्थानानि वादिभेदेन 1 तरिज-ता. ॥ 2 ताहि-ता.वि. ॥ 3 अंतरपल्ली-इति पञ्चव. पाठः । 4 पडिक्समा-वि. ॥ 5 म्फिब्द्धाता.॥ 6 जहिछा-वि. ॥ 7 लन्दस्तु इति बृहत्कल्पटीकायाम् [पृ. 429] पाठः । तुरना-पञ्चवस्तुटोका पृ. 219, बृहत्कल्पटीका पू. 426 तः जघन्य:- जे.नास्ति । / 504 ACKMilaikanissindainhi n isoninnion Page #549 -------------------------------------------------------------------------- ________________ कालस्य, अत्र पुनर्यथालन्दकल्पप्रक्रमे पश्चरात्रं 'ya'tyAgamAnatikrameNa लन्द-काल उत्कृष्ट भवति, गेशा सारोद्वारे 7.द्वारे यथा सटीके गाथा pra.A. यस्मात्पञ्चरात्रं चरन्ति पेटापेटाद्यन्यतमा वीध्या भैक्षनिमित्तं पश्चरात्रिन्दिवान्यटन्ति तस्माद्धवन्ति यथालन्दिनः, विवक्षितयथालन्दभावात् , तथा पञ्चैव पुरुषा भवन्ति गच्छो-गणस्तेषां-यथालन्दि. कानाम् , पञ्चको हि गणोऽसु कल्पं प्रतिपद्यते इत्युत्कृष्टमेकैकस्य गणस्य पुरुषपरिमाणमेतदिति ॥ 613 / / अत्र बहुवक्तव्यत्वानिविशेषाभिधाने ग्रन्थगौरवप्रमक्या यथालन्दिककल्पस्यातिदेशमाह-यैव च जिनकल्पे-जिनकल्पविषया मेग-मर्यादा पश्चविधतुलनादिरूपा सैव च यथालन्दिकानामपि praayshH। नानात्वं-भेदः पुनर्जिन कल्पिकेभ्यो यथालन्दिकानां 'सूत्रे सूत्रविषयं तथा भिक्षाचर्यायां मासकल्पे च । चकारात्प्रमाणविषयं चेति । 614 ॥ अथातिदेशपूर्वकमल्पवक्तव्यत्वात्प्रथमं मासकल्पनानात्वमेवाह-यथालन्दिका द्विविधाः-गच्छे प्रतिबद्धा अप्रतिबद्धाश्च, गच्छे च प्रतिबन्धोऽमीषां कारणतः किश्चिदश्रुतस्यार्थस्य श्रवणार्थमिति मन्तव्यम् , ततो यथालन्दिकानां गच्छे अप्रतिवद्धानामुपलक्षणत्वात्प्रतिबद्धानां च 'तवेण ससेण' [.क.भा.1328] इत्यादिभावनारूपा सर्वापि सामाचारी यथा जिनकल्पिकानां पूर्वमुक्ता तथैव स्म्व्सेया। नवरं-केवलं द्विविधानामपि यथालन्दिकानां जिनकल्पिकेभ्यः काले-कालविषये विशेषो-भेदो ज्ञातव्यः । tamevAha'uu वासे पणग चउमासो' ति ऋतो-ऋतुबद्धकाले वर्षे-वर्षाकाले च यथासव्यं दिनपञ्चकं मासचतु 10कस्यप्रक्रमे-सं.वि. 173 Page #550 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे। सटीके एयं चैकत्रावस्थानं भवति । 'इयमत्र भावना-ऋतुबद्धे काले यथालन्दिकाः साधवो यदि वीस्तीणों ग्रामादिर्भवति तदा तं गृहपङ्क्तिरूपामिः षडभिर्वीथीभिः परिकल्प्य एकैकस्या बीभ्यां पञ्च पञ्च दिवसानि भिक्षा यथामटन्ति । तत्रैव च वसन्ति । एवं षड्भिवीथीभिरेकस्मिन् ग्रामें मासः परिपूर्णा भवति । तथाविधविस्तीर्ण लन्दिक ग्रामाभाचे तु निकटतमेपु षट्सु गामेषु पञ्च पञ्च दिवसान वसन्ति । उक्तं च कल्पभाष्ये- ... गाथा "एक्के पंचदिणे पण पणएण य निद्रिओ मासो"| एतच्चूर्णिश्च-"jar3a एगो चेव गामो ऽसवियारोत्ति-वित्थिण्णो ता छ वीहीओ काउं एककेकीए 1622 पंच पंच दिवसाणि हिंडन्ति, बीयाएवि पंच दिवसे जाव छट्ठीवि पंच दिवसा, एवं एगगामे मामो भवै, pra.A. अह नस्थि एगो गामो सत्रियारो तो havaMta'hAlaMdiyANa छग्गामा खेत्तम परियंतेणं, तेसि एक्केक्कं पंच 173 दिवसाणि अच्छन्ति, एवं मासो विभज्जमाणो पणपणश्ण निहिओ होइ" ति ॥ 615॥ अथ यथालन्दिकानामेव परम्परं भेदमाह-गन्छप्रतिबद्धानां पुनर्यथालन्दिकानां गच्छाप्रतिबद्धेभ्यः सकाशात विशेषो-भेदो भवति । तमेवाह-तेषां गच्छतिवद्धयथालन्दिकानां यः क्रोशपश्चकलक्षणः क्षेत्रावग्रहः स आचार्याणामेव भवति । यस्याचार्यस्य निश्रया ते विहरन्ति तम्यैव स क्षेत्रावग्रहो भवतीति भावः, गच्छाप्रतिबद्धानां तु जिनकल्पिकवन क्षेत्रावग्रहो नास्तीति ॥ 616 ॥ menumanecom तुलना-बृ. क. भा. टीका पृ.585॥ 2 एक्केक्कं पंचदिणे पणयण-वि. / तुस्ना-"एकको वा सवियारो, हवंदहा लंदियाण छ्ग्गामा। मासो विभज्जमाणो, पणगेण उ निट्रिओ होइ॥" इति दृ. क. मा. 2022 ॥ 3 'सवियारी ति बिस्थिन्नो' इति पाठ:. क. मा टीकायामुघृतः पू. 585 ॥ Page #551 -------------------------------------------------------------------------- ________________ प्रवचन सटीके अथ द्विविधानामपि यथालन्दिकानां भिक्षाचर्यानानात्वं विवक्षुराह ऋतुबद्धे काले एक वसत 'पञ्चकं पञ्च दिवसानि यावदवतिष्ठन्ते । वर्षासु पुनञ्चतुरो मासान् यावदेकस्यां वसतौ तिष्ठन्ति । ग्रामे पड् सारोद्वारे, वीथीः कुर्वन्ति । अयमर्थ:- यथालन्दिका गृहपतिरूपाभिः षड्भिर्वीथीभिर्ग्रामं परिकल्पयन्ति । एकैकस्यां च अते च पञ्च दिवसानि भिक्ष पर्यटन्ति । तत्रैव च वसतिं विदधति । उक्तं च pazcakalpacUNa"chAgAmo कीरह, एगेगे पञ्चदिवसं भिक्खं हिंडंति, तत्थेव वसंति, वासासु एगत्थ caumAso"tti, तासु च वीथीषु दिवसे दिवसे नियमतोऽन्यामन्यां भिक्षामदन्ति । उद्घृतादिभिक्षापञ्चकमध्यादेक feng दिवसे यां भिक्षामन्ति न पुनर्द्वितीयेऽपि दिने तामेवाटन्ति किन्त्वन्यामिति भावः । इत्थं तावदस्माभिव्यख्यातं सुधिया तु समयाविरोधेनान्यथाऽपि व्याख्येयमिति ॥ 617 ॥ 1 1507 अथ सूत्र नानात्वं निर्दिदिक्षुर्यथालन्दिक भेदाने वाह-यथालन्दिका द्विविधाः 'गच्छप्रतिबद्धा इतरे चगच्छास्प्रतिबद्धाः । ते पुनरेकैकशो द्विभेदा:- जिनकल्पिकाः स्थविरकल्पिकाश्च तत्र यथालन्दिककल्पपरिसमाप्त्यनन्तरं ये जिनकल्यं प्रतिपत्स्यन्ते ते जिनकल्पिकाः । ये तु स्थविरकन्पमेवाश्रयिष्यन्ति ते स्थविरकल्पकाः । इह च ये गच्छे प्रतिवद्धास्तेषां प्रतिबन्धोऽनेन कारणेन भवति 'अत्थस्से' त्यादि, अर्थस्यैव न सूत्रस्य देशः- एकदेशोऽद्याप्यसमाप्तो-न गुरुसमीपे परिपूर्णो गृहीत इति । तद्ग्रहणाय गच्छे प्रतिबन्धस्तेषाम् तस्यावश्यं गुरुसमीपे ग्रहीष्यमाणत्वादिति ॥ 618 ॥ 1 किवन्यामन्यामिति ॥ 9 तुलना- बृ.क.भा.TI. पू. 430 ॥ 70 द्वारे यथालन्दिकाः गाथा 61.1 622 pra.A. 174 // 507 // Page #552 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके 508 ॥ अथ परिपूर्ण सूत्रार्थं गुरुसमीपे गृहीत्वैव कथं कन्यं न प्रतिपद्यन्ते 1 इत्याह- 'लग्नादिषु त्वरमाणेषु - शुभेषु लग्न-योग- चन्द्रबलादिषु झगित्यागतेषु सत्सु अन्येषु च लग्नादिषु दूरकालवर्तिषु न तथामन्येषु वाऽगृहीत परिपूर्ण सूत्रार्था अपि लग्नादिभव्यतया कल्पं प्रतिपद्यन्ते । ततः प्रतिपद्य तं कल्पं gacchAfire गुर्वष्टक्षेत्राद् ग्रामनगरादेर्बहिदुरदेशे स्थिता विशिष्टतरनिष्ठुरनिखिलनिजानुष्ठाननिरता गृहणपि यदगृहीन- अनवीतमर्थजातम् ॥ 619 ॥ तत्र धायं विधिः-यदुत आचार्यः स्वयं तत्र गत्वा तेभ्यो यथालन्दिकेभ्यः 'तयं' ति तमर्थशेष प्रयच्छति-ददाति । अथ त 'एवाचार्यसमीपमागत्य किमिति तमर्थशेषं न गृह्णन्तीत्याह- 'ग्वेतं इंताणेऽस्यादि, क्षेत्रमध्यं समागच्छतां तेषां यथालन्दिकानामेते वक्ष्यमाणा दोषाः । तथाहि वन्दमानेषु गच्छेवासिषु साधुषु अवन्दमानेषु च कल्पस्थितेषु लोकमध्ये परिवादो- निन्दा भवति । तथाहि - यथालन्दिकान कल्पस्थित्येव आचार्य मुक्त्वा अन्यस्य साधोः प्रणामं कतु' न कल्पते । गच्छसाधवश्व महान्तोऽपि तान वन्दन्ते । तेन प्रतिवन्दन्ते । ततो लोको वदेद् यथा दुष्टशीला एते येन अन्यान साधन बन्दमानानपि न व्याहरन्ति न वन्दन्ते वा । गच्छसम्बन्धिसाधूनां वा उपरि भ्रष्टस्वाशङ्का भवेत् । अवश्य मे ते दुःशीला निगुणाश्च येन न वन्दन्ते । आत्मार्थिका वा एते येन अप्रतिवन्दमानानपि वन्दन्ते इति ॥ 320 ॥ *अथ यदि जालक्षीणतया तत्सकाशं गन्तु N न तरेत् यदि न शक्नुयादाचार्यस्तदा एतिआगच्छति, क्वेत्याह- अनन्तरपल्ली-मूलक्षेत्रात्सार्धद्विगन्तस्थं ग्रामविशेषं यद्वा प्रतिवृषभग्रामान्-मूल Y 1 तुलना - बुक मा टीका प्र. 430 / 'लग्नादिषूत्तरत्सु सत्सु इति पञ्चस्तुकवृत्तौ [ ट 216 B ] पाठः ॥ 2एवा चार्यस्य sa0 जे ॥ 3 तुलना बृ.क्र.मा. टीका पृ. 583 4 कल्पमध्यस्थितेषु-सं. " 5 तुलना ब. क.मा. टीका. 70 द्वारे यथा लन्दिका: गाथा 611 622 pra.A. 174 // 508|| Page #553 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके क्षेत्राद् द्विगव्यूतस्थान भिक्षाचर्याग्रामान् , अथवा बहिम लक्षेत्रात मूलक्षेत्र एव वा अन्यवसति वाशब्दान्मूलवसतिमिति । इयमत्र भावना-यद्याचायों यथालन्दिकसमीपे गन्तु न शक्नोति तदा यस्तेषां यथालन्दिकाना मध्ये धारणाकुशलः सोऽन्तरपल्लीमागच्छति । आचार्यस्तु तत्र गत्वाऽर्थ कथयति । अत्र पुनः साधुसनटको सहकारी पानं व गृहीमा आचण ददाति । स्वयं चाचार्यः सन्ध्यासमये मूलक्षेत्रमायाति । अथान्तरपल्लीमागन्तु न शक्नोति तदा अन्तरपल्ली-प्रतिवृषभग्रामयोरन्तराले गत्वाऽर्थ कथयति, तत्रापि गन्तु शक्त्यभावे प्रतिवृषभग्रामे, तत्रापि गन्तुमशक्ती प्रतिवृषभग्राम मूलक्षेत्रयोरन्तराले , तत्रापि गन्तुमसामयें मूलक्षेत्रस्येव बहिर्विजने प्रदेशे, अथ तत्रापि गन्तुमसमथेस्तदा मूलक्षेत्रमध्य एवान्यस्या बसतो गत्वा तत्रापि गमनशक्त्यभावे मलवसतावेव प्रच्छन्नम आचार्यस्तस्मै यथालन्दिकायार्थशेष प्रयच्छ तीति । उक्तं च कल्पचूर्णी 'आयरिए सुत्तपोरिसिं अस्थपोरिसिं च गच्छे ठियाणं दाउं अहालंदियाणं सगासं गन्तु अत्यं सारेइ, अह न तरै दोवि पोरिसीओ दाउं गन्तु तो सुत्तपोरिसिं दाउं कच्चै, अत्थपोरिसिं च सीसेणं दवावे, अथ सुत्तपोरिसिपि दाउं गन्तुन तरै तो दोवि पोरिसीओ सीसेणं 'दवावेइ, अप्पणा अहालंदिए बाएइ, जै न सक्केइ आयरिओ खेतबहिं 'अहालंदियसगासं गन्तु ताहे जो तेसिं अहालंदियाणं 1'तुलना अत्थं दो व भदा वरचै बायावर व अन्न्न्न्। संघाडो मग्गेणं, मत्तं पाणं च नेह उगुरूपां । अमचुल्ह थेश वा तो अंतरपल्लिए पहा अंतर पडिवसभेवा, विश्यंतर बाहि बसमगामस्स । मनवसहीए तीय, अपरिमोगम्मि बाएछ्|" इति वृ.क.मा. 2018-20 ॥ 2 देवावेइ-वि.॥3 वायावेइ-सं. यावावेर-विना 4 अधालं. जे. ॥ 5 मधालं जे.॥ | 70 द्वारे यथा। लन्दिकाः गाथा 611 622. pra.A. 174 Page #554 -------------------------------------------------------------------------- ________________ musammana प्रवचनसारोद्धारे सटीके परिहारिकाः गाथा 623. ॥ 510 ॥ 628 pra.A. 175 धारणाकुसलो सो अंतरपनि आसन्नखेत्तबहिं एह । आयरिया 'तत्थ गन्तु अत्थं कहिति । एन्थ पुण संघाडो भत्तपाणं गहाय आयरिंयस्स नेइ । गुरु य वेयालियं पडिएइत्ति । एवंपि असमत्थे गुरू अंतरपल्लियाए पडिवसभगामस्स य अंतरा वाएइत्ति । असइ पडिवसभे वाएइ । असइ पडिक्सभस्म वसभगामस्स य अंतरा वाएइ । असइ वसभगामस्स बहियाए वाएइ । अतरंते सग्गामे अनाए vshiie। अतस्त एकवसहीर । सोर व अपरिभामे ओचासे वाए" इत्यादि ॥ 62 / / / तीए च अपरिभोगे' ति तस्यां च-मूलवसतावपरिभोगे तथाविधजनानाकीर्णस्थाने तेभ्योऽर्थशेष प्रयच्छतीति योगः । तत्र च ये गच्छसाधवो महान्तोऽपि ते यथालन्दिकं वन्दन्ते । स पुनर्यथालन्दिकस्तान वन्दत इति । एवं तमर्थशेपं गृहीत्वा ततः परं निष्ठितप्रयोजनवाद्गच्छे अप्रतिबद्धाः सन्तो यथालन्दिकाः स्वेच्छया-स्वकल्पानुरूपं विहरन्ति-निजकल्पं परिपालयन्त इति । / 622 / / अथ जिनकल्पिकस्थविरकल्पिकभेदभिन्नाना परस्परं विशेषमाह जिणकप्पियावि तहियं किंचि तिगिच्छपि ते न 'कारति । निप्पडिकम्मसरीरा अच्छिमलंपि नावणिति ॥ 32 ॥ धेरार्ण नाणतं 'अतरंतं अप्पिणंति गच्छस्स । तेऽधि य से फासुएणं करेंति सव्वंपि परिकम्मं ॥ 624 ॥ 1 तस्स-जे. ॥2egvshiie चेव apa0 जे.॥ 3 गृहीत्वा परिनिष्ठित. सं. 14 करैति-ता. / 'करिति-इति पंचवस्तुके पाठः । / 5 अतरते-इति पञ्चवस्तु के पाठः । / 6 करति ता. करिति-इतिपश्चवस्तुके चु.क. माष्ये च पात्थ्ः॥ ॥510 ॥ Page #555 -------------------------------------------------------------------------- ________________ 17 - AANA प्रवचनसारोद्वारे सटीके इ 70 द्वारे परिहारिकाः गाथा 623. winnpajamwwwmomemarpanNAYAAMINpNidhwIWAwam प्र. A. 'एक्केछपडिग्गहगा सप्पाउरणा हवंति धेरा उ । जे ऽपुण सिं जिणकप्पे "भयएसि बत्थपायाई ॥ 25 ॥ [वृ. क. मा. 1441-2] गणमाणओ जहण्णा तिणि 'गण सयग्गसो य उक्कोसा। 'पुरिसपमाणे पनरस सरहससो चेव उक्कोसा ॥ 26 ॥ पहिलज्जामणगा वा एक्काइ "हवेज्ज ऊणपक्खेचे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥27॥ पुस्वपडिवनगाणवि उक्कोसजहण्णसो परीमाणं । / कोडिपुहुत्तं भणियं होई अहालंदियाणं तु ॥ 28 ॥ [पञ्चवस्तुकः 1547-52, वृ. क. भा.1443-5] 'जिणकप्पियाय' गाहा, जिनकल्पिकाश्च यथालन्दिकास्तदा-कल्पकाले मारणान्तिकेऽप्यात? समुत्पन्ने न कामपि चिकित्सा ते कारयन्ति , 'तथाकम्पस्थितेः, अपिच निष्प्रतिकर्मशरीराः-प्रतिकर्म1 एकिक्क ता । पञ्चवस्तु केऽपि एक्किक्का इति पाठः ॥ 2 मति मु. हयंति-इति वस्तु के ब. कभाष्येऽपि च पाठः । / 3. puNa'mI-इति पञ्चवस्तुके पाठः ॥ 4 भेएसिं-जे. / भइएसि-वि.1 मय तेसिं इति पञ्चवस्तुके.क.भाध्ये पात्थ्ः॥5ग्न्ना-मुः। पचवस्तु के ऽगणा-इति, ब. क. माष्ये ऽगण-ति पात्थ्ः॥ 6 पुरिसपमाणं-इति पञ्चवस्तुके पाठः ॥ इविस्ज-इति ता.प्रतौ पन्नावस्तुकेच पाठः ॥ 80भो इति पञ्चवस्तुके पात्थ्ः॥ यथा मु.150वस्तुकटीकायामपि (पृ 227A) तथा0 इति पाठः ॥ - ANI Page #556 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 512 ॥ रहितदेहास्ते भगवन्तः, तत आस्तां तावदन्यत्, अक्षिमलमपि नापनयन्त्यप्रमादातिशयादिति ॥ 623॥ 'थेराणं' गाहा, स्थविरकल्पिकयथालन्दिकानां जिनकल्पिकयथालन्दिकेभ्यो नानात्वं भेदः, यथा अशक्नुवन्तं व्याधित्राधितें सन्तं स्वसामर्पयन्ति गच्छस्य- गच्छवासिसाधुसमूहस्य । स्वकीयपञ्चकगणपरिपूरणार्थं च तस्य स्थाने विशिष्टधृतिसंहननादिसमन्वितमन्यं मुनिं स्वकल्पे प्रवेशयन्ति । तेऽपि च गच्छवासिनः साधवः 'से' सि तस्याशक्नुवतः प्रासुकेन निरवद्येनानपानादिना कुर्वन्ति सर्वमपि परिकर्मप्रतिजागरणामिति ॥ 324 ॥ किञ्च - 'एक्केक्क' गाहा, स्थविरा:- स्थविरकल्पिकयथालन्दिका अवश्यमेव एकैकपतद्ग्रहकाः- प्रत्येकमेक ग्रहारिणः तथा सप्रावरणाश्च भवन्ति । ये पुनरेषां यथालन्दिकानां मध्ये जिनकल्ये भविष्यन्ति जिनकल्पिक यथालन्दिका इत्यर्थः, भाज्ये तेषां वस्त्र पात्रे - सप्रावरणाप्रावरण-पतद्ग्रहधारि-पाणिपात्र bheda'bhinnamAvi जिनकल्पापेक्षया केषाञ्चिद्वस्रपात्रलक्षणमुपकरणं भवति पाचिच्च नेत्यर्थः ॥ 625 ॥ अथ सामान्येन यथालन्दिकप्रमाणमाह-'गणमाणओ' गाहा, गणमानतो- गणमाश्रित्य जघन्यतयो गणाः प्रतिपद्यमानका भवन्ति । शताग्रशश्च शतपृथक्त्वमुत्कृष्टतो गणमानम्, पुरुषप्रमाणं त्वेतेषां प्रतिपद्यमानकान जघन्यतः पञ्चदश । पञ्चको हि गणोऽमु कल्पं प्रतिपद्यते, गणाव जमन्यतस्त्रयः, ततः पञ्चभिर्गुणिताः पञ्चदश । उत्कृष्टतः पुनः पुरुषप्रमाणं सहस्रशः- सहस्रपृथक्त्वम् । / 326 / / 10 मिना मावि0 सु. ॥ 2 उत्कृष्टः पुनः- सं. ॥ 70 द्वारे परिहारिका: गाथा 623 628 pra.A. 175 // 512|| Page #557 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 513 ॥ पुरुष प्रमाणमेवाश्रित्य पुनर्विशेषमाह - 'पडिवज्जमान' गाहा, प्रतिपद्यमानका एते जघन्यत एकादयो वा भवेयुः न्यूनप्रक्षेपे सति । यथालन्दिककल्पे हि पञ्चमुनिमयों गच्छः । तत्र च यदा ग्लानत्वादिकारणवशता गच्छसमर्पणादिना तेर्पा न्यूनता भवति तदैकादिकः साधुस्तं कल्पं प्रवेश्यते येन पञ्चको गच्छो भवति । एवं जघन्या एते प्रतिपद्यमानकाः । तथा शताग्रश उत्कृष्टाः प्रतिपद्यमानका एवेति ॥627॥ 'गोओरुस्पन्न' गाहा, पूर्वप्रतिपन्नानामपि सामान्येनोत्कृष्टतो जघन्यतश्च परिमाणं कोटिपृथक्त्वं भणितं भवति यथालन्दिकानाम् उक्तं च कल्पचूर्णो > " पडिवज्ज माणगा जहणेणं तिनि गणा उक्कोसेणं सयपुहुतं 'गणाणं, पुरिसपमाणं पडिवज्जमाणगा जहण्णेणं पश्नरस पुरिसा उकोसेणं सहस्स हुतं. पुञ्चपडिवनगाणं जहणणेणं कोडिपुहुतं, उक्कोसेवि कोडिपुहुत्त" मिति, केवलं जघन्यादुत्कृष्टं विशिष्टतरं ज्ञेयमिति ॥ 628 ॥ 70 ॥ इदानीं 'निज्जामयाण अडयाल' चि एकसप्ततितमं द्वारमाह उवत्त 1 दार 2 संथार 3 कहग 4 वाईय 5 अग्गदारंमि 6 | भत्ते 7 पाण 8 वियारे 6-10 कहग 11 दिसा जे समस्था य 12 ॥ 629॥ एएसि तु प्रयाणं चक्कगेणं गुणिनमाणाणं । निज्जामयाण संखा होइ जहासमग्रनिदिट्टा ॥ 330॥ 1 गणा मु. नास्ति ॥ 2 पमाणे ता.जे.वि. ॥ 71 द्वारे निर्यामका गाथा 629 635. pra.A. 176 ||513 // Page #558 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके । म्म्म्म्म्म्म्म्म्म्म्म् 'उव्वत्तंति परावत्तयंति पडिवण्णाणसणं चौरो । / तह चौरो अम्भंतर दुवारमूलंमि घिति 2 ॥ 631 / / 71 द्वारे निर्यामका संथारयसंथरया चौरो 3 चौरो कहिंति धम्म से 4 / गाथा चौरो य 'वाइणो 5 अग्गदारमूले मुणिचउक्कं 6 ॥ 32 ॥ 626. चौरी भत्तं 7 चौरो य पाणियं तदुधियं निहालंति 8 / चौरो उच्चारं परिहवंति 9 चौरी य पासवणं 10 ॥ 633 ॥ प्र. A. चौरो थाहिं धम्म कहिंति 11 चौरी य चउसुवि दिसासु । 176 चिट्ठति 12 उपद्दवरक्खया 'सहस्सजोहिणो मुणिणो ॥ 634 / / ते सव्वाभावे ता 'कज्जा एक्केवगेण UNA जा । तप्पासहिय एगो जलाइअण्णेसओ धीओ ॥ 635 / / 'उन्वत्ते' त्यदिगाथाद्वयम् , निर्यामका-ग्लानप्रतिचारिणः, ते च पावस्था 'वसन्नत्यादिदोषदृष्टा अगीतार्थाश्च न कर्तव्याः किन्तु कालौचित्येन गीतार्थतादिगुणयुक्ता विशेषतो वैयावृत्त्यकरणोद्यताः । एते च उत्कर्षतोऽष्टचत्वारिंशद्भवन्ति । तद्यथा- 'ubvatta'tti उद्वर्तनादिशरीरपरिचेष्टाकारिणः 1, 'दार' त्ति अभ्यन्तरद्वारमूलस्थायिनः 2, 'संथार' त्ति संस्तारककर्तारः 3, 'कहग' त्ति अनशनिनः पुरतो धर्मकथकाः 4, 1उत्वत्तय ता. ॥ 2 वायणो से अग्गदारे मुणिचक्क-ता 1 वायणो उग्गदारे मूल caukka-vi ॥ 3 punntthvti-taa.|| // 5: 4 sahassa johinnaa-vi.1|| 5 kujjaa-mu.||60'ssttaaje.vi. / Page #559 -------------------------------------------------------------------------- ________________ RASEAN HARREAMINA m a प्रवचनसारोद्धारे सटीके mmeenameletewwwwwwwwsreemewwwmarana // 515 // 'vAiya'tti वादिनः 5, 'अग्गदारंमिनि अग्रद्वारमूलावस्थायकाः 6, "bhatta'tti तचितभक्तानयनयोग्याः 7, "पाण' ति पानानयनयोग्याः 8, 'वियार' ति उच्चार-प्रश्रवणयोहणम, ततः 71 द्वारे उच्चारपरिष्ठापकाः 6, प्रश्रवणपरिष्ठापकाश्च 10, 'कहग' त्ति' बहिर्मकथकाः 11, 'दिसा जे निर्यामका समस्या य' सि दिशासु पूर्वाद्यासु चतसृष्वपि ये समर्थाः-सहयोधिप्रभृतयः 12 ॥ 32 ॥ गाथा 'एएसिं तु पयाणं' ति एतेषां पूर्वोक्तानां द्वादशानामपि पदानां प्रत्येक माधु चतुष्टयसद्भावात् चतुककेण गुण्यमानानां निर्यामकमलथा भवति यथा-येन प्रकारेण समये-सिद्धान्ते निर्दिष्टा-कथिता 'अष्टचत्वारिंशल्लक्षणेत्यर्थः । pra.A.. अन्ये तु उच्चार-प्रश्रवणपरिठापने मिलितेऽपि चतुरोऽभिधाय ततो दिक्ष प्रन्येकं द्वौ द्वावित्यष्टी 176 महायोधान्मन्यन्ते इत्येवमष्टचत्वारिंशतं प्रतिपादयन्तीति । / 630 ॥ ___अथ सूत्रकदेवैतान विवृणोति-'उच्चत्तंतेऽत्यादि गाथाचतुष्टयम् , इह च उत्सर्गतस्तावदनशनिना स्वयमेवोद्वर्तनादि विधेयम् । अथ न शक्नोति तदा तं प्रतिपत्रानशनं चत्वारः माधव उद्वर्तयन्ति परावर्त यन्ति च । उपलक्षणमेतत , उत्थापनोपवेशन-बहिनिर्गमना-'न्तःप्रवेशनोपधिप्रत्यूपेक्षणादिकमपि तदीयं परिकर्म त एव कुर्वन्ति । तथा अभ्यन्तरद्वारमूले जनसम्मर्दरक्षणार्थ चत्वारः साधवस्तिष्ठन्ति । जनसम्म हिं कदाचिदनशनिनोऽसमाधिरप्युत्पयेत । तथा चत्वारस्तदनुकूलसुम्बम्पर्शाद्युपेतं समाधिसंवर्धनाय संस्तारकमास्तृणन्ति । तथा चत्वारः माधवो विशिष्टदेशनालब्धिसम्पन्नाः सततं कथयन्ति 'से' तस्य विदितवस्तु पान्स्सिमु.॥ 2 अस्स्त्ताजे॥ Page #560 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके ॥ 516 ॥ तस्यापि संवेगासमुल्लासकं धर्मम्, तथा तस्यानशनिनः प्रभावनामतिशायिनीं श्रावकलोकैः क्रियमाणां दृष्ट्वा केचिद् दुरात्मानस्तामसहमानाः 'सर्वज्ञमतनिराकरणाय वाददानायोपतिष्ठन्ते ततस्तेषां तिरस्करणाय वादिनोवादकात्वारः प्रमाणप्रविणाः प्रगुणीभूतास्तिष्ठन्ति । तथाऽग्रद्वारमूले प्रत्यनीकादिप्रवेशरक्षार्थ मुनिचतुष्कं चत्वारः साधवः सामथ्योपेतास्तिष्ठन्ति । तथा प्रत्याख्यातेऽप्याहारे परीषहपीडितो यद्यमौ कथमप्याहारमभिपति तदा मा कथचिदसौ प्रत्यनीकदेवताधिष्ठितो याचते इति परीक्षार्थं प्रथमतस्तावत्पृयते यथा - कस्त्वं गीतार्थो वा अगीतार्थो वा 1, प्रतिपन्नानशन एवमेव वा ? इदानीं दिनं वर्तते रात्रित्यादि । एवं च पृष्टे यद्यसौ प्रस्तुतं वक्ति तदा ज्ञायते न देवताधिष्ठितः किन्तु परीपपीडित इति ज्ञात्वा समाधिसम्पादनाय किञ्चिदाहारो दीयते । ततस्तद्धलेन परीपदान् परिभूय प्रस्तुतपारगामी भवति । अथ वेदनार्दित आहारं न करोति तदाऽऽर्त्तध्यानोपगतस्तिर्यक्षु भवनपतिव्यन्तरेषु वा समुत्पद्येत । प्रत्यनीकेषु च भवनपति व्यन्तरेषुत्पन्नः कोपवशात्कदाचित्पाश्चात्ययतीनामुपद्रवमपि कुर्यादिति, ततश्चत्वारो मुनयस्तस्यानशनिन उचितं-योग्यम् आहारं 'निभालयन्ति' गवेपयन्ति । तथा चत्वारो देहदाहाद्युपशमसमर्थ पानीयमन्वेषयन्ति । तथा चत्वार उच्चारं पुरीषं परिष्ठापयन्ति परित्यजन्ति । तथा चत्वारः प्रश्रवणं-सूत्रं परिष्ठापयन्ति । तथा चत्वारो वहिर्भागे जनानां पुरतश्चेतश्चमत्कारकारिणं मनोहारिणं धर्मं कथयन्ति । तथा catvAraarraft दिक्षु क्षुद्रोपद्रवरक्षकाः सहस्रयोधिनो महामल्ला मुनयस्तिष्ठन्ति । क्षुद्रोपद्रवनिवारणार्थ - hereafter fatItyarthaH // 631-634 // 1. सर्वेशमति0 जे. ॥ 2 प्रतिपन्नाशन सु. ॥ 71 द्वारे नियमकाः गाथा: 629 635 प्र. A. 177 ॥ 5165 Page #561 -------------------------------------------------------------------------- ________________ प्रवचन- सारोद्धारे सटीके अथैते परिपूर्णा यदा न प्राप्यन्ते तदा किमित्याह-ते-निर्यामकाः सर्वेषामष्टचत्वारिंशत्सङ्घयानामभावे एकैकहान्या तावत्कार्या यावज्जघन्यतोऽवश्यं द्वौ निर्यामकौं । तत्रैकस्तत्पास्थितः-तस्य-प्रतिपन्नानशनस्य सर्वदेव समीपावस्थायी । द्वितीयस्तु जलायन्वेषको भक्तपानाद्यानयनार्थ पर्यटतीति । एकेन पुननियामकेन न कर्तव्यैवानशनप्रतिपत्तिः । यदुक्तम्- एगो जै निज्जवगो अपा चत्तो परो परयणं च । सेसाणमभावेऽवि हु ता बीओऽवस्स कायब्वो ॥ 1 ॥ त्ति ॥ 63571 ॥ इदानीं 'पणवीसं भावणाओ सुहाओ' इति द्वासप्ततितमं द्वारमाह-- 'इरियासमिए सया जए 1 उवेह भुजेज्ज व पाण-भोयणं 2 / आयाणनिकग्वेषदुगुछ 3 संजए समाहिए संजयए मणो 4 वई 5 ॥ 636 / / अहस्ससच्चे 6 अणुवीय भासए 7, जे कोह 8 लोह 9 भय 10 मेव व्ज्जे। से दीहरायं समुपेहिया 'सया, मुणी हु मोसंपरिवज्जए ऽसिया ॥ 637 / / व्य को निमकस्ताहि भात्मा त्यक्तः परः प्रवचनं च । तस्मात शेषाणाममावेऽपि चावश्यं द्वितीयः कत्तव्यः (निर्यामकः) / 5 पणषीसं-मु. / / 2 सुहायो-मु.नास्ति ॥ 3 गाथापञ्चकमिदं [636-40] भाव हारिमद्रयाम् [पृ.158 अपि उपलभ्यते ॥ 4 समुप्पेहिया-वि । 5 सिया-इति ता. प्रती बाब. हारिमद्रयां (पृ. 658) च पाठः ॥ 6 सया-इति ता. प्रतौ आव. हारिमद्रयां च पाठः । 72 द्वारे महाव्रतभावनाः गाथा 636. 640 pra.A. 177 // 51 // Page #562 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके महाव्रतभावना गाथा ॥ 518 ॥ सयमेव उ उग्गहजायणे 11 घडे महमं 'निसम्मा 12 सइ भिक्खु उग्गहं 13 / अणन्नविय भुजीयपाण-भोयण 14 जाइता साहम्मियाण 'उग्गहं 15 ॥ 638 ॥ आहारगुत्ते 16 'अविभूसियापा 17 'इत्थिं न निझाय 18 न संथवेज्जा 19 / बुडे मुणी खुडुकहं न कुज्जा 20 धम्माणुपेही संघए बंभचेरं ॥ 33 ॥ जे सद्द 21 रूव 22 रस 23 गंधमागए 24, फासे य संपप्प मणुण्ण-पावर 24 / गेहिं पओसं न करेज्ज 'पंडिए. से होइ "दंते विरए अकिंचणे ॥ 640 ॥ 'ईरियासमिए' इत्यादि वृत्तपञ्चकम, प्राणातिपाता दिनिवृत्तिलक्षणमहाव्रताना दार्थापादनार्थ भाव्यन्ते-अभ्यस्यन्ते इति भाव्नाः। अनभ्यस्यमानाभिभावनामिरनभ्यस्यमानविद्यावन्मलीमसी भवन्ति महाव्रतानीति । ताश्च प्रतिमहावतं पञ्च पश्च भवन्ति । तत्र प्रथममहाव्रतस्य ताः कश्यन्ते । 'ईरणं हर्या-गमनं तत्र समिन:-उपयुक्तः । असमितो हि प्राणिनो हिंम्यादिति प्रथमा भावना तथा सदासर्वकालं 'यतः' सम्यगुपयुक्तः सन् 'उवेह' ति अवलोक्य भुञ्जीत वाशब्दाद् गृहणीत वा पान्-भोज्ञ्म्। अयमर्थः-प्रतिगृहं पात्रमध्यपतितः पिण्डश्चक्षुराद्युपयुक्तेन तत्समुत्थागन्तुकसच्चरक्षणार्थ प्रत्यवे. क्षणीयः । आगत्य च बसतो पुनः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पान भोजनं विधाय 1 निस्ण्सा-वि.॥2 भुजिय-वि. ॥ 3 मोयणं-जे. / मोयणा-vi । bhoynn-sN॥ 4 भविभा0 जे.॥ 5 इत्थी-मु.| इत्य-जे. 16 पिंडए जे. वि. / / 7 दंभे रिए-वि. / दंति रए-जे. 15 दिवृ0 सं. ॥ 9 तुलना-तत्त्वार्थ सिद्धसेनीयवृत्तिः 7/3, योगशास्त्रटीका za26 तः, धर्मसङ्ग्रहटीका भा 2, pR. 125 tH॥ 10 tulanA-Ava.hA- pR. 658 tH|| pra. A. 177 // 5 8 // Page #563 -------------------------------------------------------------------------- ________________ HERE AMANAaidikshitalbhajastanisation KOTARSWERARMS प्रवचनसारोद्धारे सटीके ॥ 519 ॥ प्रकाशप्रदेशावस्थितेन भोक्तव्यम् । अनवलोक्य भुञानस्य हि प्राणिहिंसा सम्भवतीति द्वितीया 2 / तथा 'आदान-निक्षेपौ' पात्रादेग्रहणमोक्षावागमप्रतिषिद्धौ 'जुगुप्सति' न करोतीति आदाननिक्षेप । 72 द्वारे जुगुप्सकः । आगमानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमुपयुक्तः सन्नुपधेरादान-निक्षेपौ करोतीत्यर्थः । / mahAvata'ajugupsako हि सत्चव्यापादनं विदध्यादिति तूनीया 3 / तथा 'संयतः' साधुः 'समाहितः समा भावनाः धानपरः सन् 'संयतते' प्रवर्तयन्यदुष्टं मनः, दुष्टं हि मनः क्रियमाणं कायमंलीनतादिकेऽपि सति गाथा कर्मबन्धाय सम्पद्यते । 'श्रूयते हि प्रसन्नचन्द्रो गजपिर्म नो गुप्त्याऽभाविताऽहिंसावतो हिंसामकुर्वत्रपि सप्तमनरकपृथ्वीयोग्य कर्म निर्मितवानिति चतुर्थी 4 / एवं वाचमप्यदुष्टां प्रपतयेत् , दुष्टां प्रवर्तयन् जीवान् 640 विनाशयेदिति पश्चमी 5 / 'तखार्थे तु अस्याः स्थाने एषणाममिनिलक्षणा भावना भणिता, इति प्रथम. प्र. A.. व्रतभावनाः पश्च ॥ 636 ॥ अथ द्वितीतमहावतभावना भण्यन्ते-अत्र अहास्यात्-हास्यपरिहारान् 'सत्यः सत्यवाक् , हास्येन ह्यनृतमपि ब्र यादिति प्रथमा 1 / सथा 'अनुविचिन्त्य' सम्पन्जानपूर्वक पर्यालोच्य 'भाषको' वक्ता । अनालोचितभाषी हि कदाचिन्मृपाऽप्यभिदधीत । ततश्रात्मनो वैरपीडादयः सच्चोपघातश्च भवेदिति द्वितीया 21 तथा यः क्रोध लोभ भयमेव वा बजे येत्-परिहरेत् स एव मुनिदीर्घरात्रं-मोक्षं 'समुपेक्षिता' सामीप्येन मोझावलोकनशीलः सन् 'सदा' सर्वकालं हु-निश्चयेन 'मोसं' ति अनुस्वारस्यालाक्षणि1 जुगु जे ॥ 2 तुलना-योगशास्त्रटीका 1126॥30गुप्त्य्0 मु.॥ I1119 ॥ 4 द्रष्टव्यं तत्वार्थमाष्यम् (13) / योगशास्त्रटीका [1/26] अपि द्रष्टव्या । 178 Page #564 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 520 ॥ कत्वान्मृषापरिवर्जकः 'सिया' स्यात् । अयमर्थ:-क्रोधपरक्शो हि वक्ता स्वपरनिरपेक्षो यत्किश्चनभाषी मृषाऽपि भाषेत, अतः क्रोधस्य निवृत्तिरनुत्पादो वा श्रेयानिति तृतीया 3 / तथा लोमाभिभृतचित्तो 72 द्वारे । mahAvata'myatyarthamarthakAjhayA कूटसाक्षित्वादिना वितथभाषी भवति, अतः सत्यवतमनुपालयता लोमा प्रत्याख्येय भावना इति चतुर्थी 4 / तथा भयातः 'निजप्राणादिरक्षणेच्छया सत्यवादिता 'व्यभिचरति ततो निर्भयबासना. गाथा 'ऽधानमात्मनि विधेयमिति पञ्चमी 5 / इति द्वितीयमहाबतभावनाः पञ्च । / 337 ॥ ____ अथ तृतीयमहावतभावनाः प्रोच्यन्ते, तत्र स्वयमेव-आत्मनैव न तु परमुखेन साधुः प्रभु प्रभुः । सन्दिष्टं वा सम्यकपरिज्ञाय अधग्रहस्य-देवेन्द्र-राज-गृहपति शय्यातर साधर्मिकभेदभिन्नस्य याचने pra.A. 'याजायां प्रवर्तते । परमुखेन हि याचनेऽस्वामियाचने च परस्परविरोधेन च अकाण्डधाटनादयोऽदत्तपरि 178 मोगादयश्च दोषा इति प्रथमा 1 / तथा तत्रैवानजापितावग्रहे नृणादिग्रहणाथ मनिमान घटेत-चेष्टेन निशम्य-प्राकविग्रहप्रदातुम्तृणाद्यनुज्ञावचनम्, अन्यथा तददत्तं स्यादिति द्वितीया 2 / तथा 'सदा, सर्वकालं भिक्षुरवग्रहं स्पष्टमर्यादया याचेत । अयमर्थः-सक्रदत्तेऽपि स्वामिनाऽवग्रहे भूयो भूयोऽवग्रहयाचनं कर्तव्यम् । पूर्वलब्धेऽवग्रहे ऽग्लानाद्यवस्थायां मूत्रपुरीपोत्सर्ग-पात्रकरचरण प्रक्षालनस्थानानि दायकचित्त 1 प्राणादि जे । योगशास्त्रवृत्ती (1/27) अपि प्राणादि0 इति पाठः ॥ 2 व्य्मिम्र्ति-मु.॥ 3 निघे. जे. 114 यालायां-मुः॥ 5 तुलना-तत्स्वार्थ सिद्ध । 37, योगशास्त्रवृत्तिः 1/28-29 6. ग्लानाद्यवस्थासु मूत्र-इति तस्वार्थ सिद्ध मा. 2, पृ. 46 / ग्लानाद्यवस्थामूत्र0 इति योगशास्त्रवृत्तौ (1 / 28-24) पाठः ॥ 70प्रक्षालने0 सं.पो. ॥ ॥ 20 ॥ Page #565 -------------------------------------------------------------------------- ________________ mlamIIAMARPALI प्रवचन सारोदारे 72 द्वारे महाव्रत सटीके s पीडापरिहारार्थ याचनीयानीति तृतीया 3 / तथाऽनुज्ञाप्य गुरुमन्य वा भुञ्जीत पानभोजनम् । अयमर्थ:सूत्रोक्तेन विधिना प्रासुकमेषणीयं लब्धमानीयालोचनापूर्व गुरवे निवेद्य गुरुणाऽनुज्ञातो मण्डल्यामेकको वाऽश्नीयात् । उपलक्षणमेतत् , अन्यदपि यत्किञ्चिदौधिकौपग्रहिकभेदमुपकरणं धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातमेव भोक्तव्यम् , अन्यथाऽदत्तमेव परिभुक्तं स्यादिति चतुर्थी 4 / तथा समानो धर्मः सधर्मस्तेन चरन्तीति साधर्मिका:-प्रतिपन्न शासनाः संविग्नाः साधवः, तेषा पूर्वपरिगृहीतक्षेत्राणामवग्रहं मासादिकालमानेन पञ्चकोशादिक्षेत्ररूपं याचित्वा स्थानादि कार्यम् , तदनुज्ञातं हि तत्र उपाश्रयादि समस्तं गृहणीयात् , अन्यथा चौर्य स्यादिति पञ्चमी 5 / एताम्तृतीयव्रतभावनाः पश्च । / 638 ॥ इदानी चतुर्थवतभावनाः प्रतिपाद्यन्ते-तत्र आहारे गुप्तः म्यात् न पुनः स्निग्धमतिमात्रं भुञ्जीत । यतो निरन्तरवृष्यस्निग्धमधुररसप्रीणितः प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवेत । अतिमात्राहारस्य तु न केवलं ब्रह्मव्रतविलोपविधायित्वाद्वर्जनं कायक्लेशकारित्वादपीति प्रथमा 1 / तथा अविभूषितात्मा-विभूषाविरहिता, देहस्नान-विलेपनादिविविधविभूषानिरतो हि नितान्तमुद्रिक्तचित्ततया ब्रह्मविराधकः स्यादिति द्वितीया 2 तथा स्त्रियं न निरीक्षेत, तदन्यतिरेकात्तदङ्गान्यपि बदन-स्तनप्रभृतीनि सस्पृहं न प्रेक्षेत । निरन्तरमनुगमवनिताब्यबविलोकने हि ब्रह्मबाधासम्भव इति तृतीया 3 | तथा स्त्रियं न संस्तुवीत-खिभिः सह परिचयं न कुर्यात् तत्संसक्तवसति-तदुपभुक्तशयनासनादिसेवनेन । अन्यथा ब्रह्मवतभङ्गः स्यादिति चतुर्थी 4 / तथा बुद्धः-अवगततत्त्वो ऽमुनि:-साधुः क्षुद्राम्-अप्रशस्यां ब्रह्मचर्यप्रस्तावात स्त्रीविषयां का 1 मुनिः क्स्सुद्रां-मु.॥ pra.A. 179 RamecipamgeomeeMARRIDEnliminisHOOMAAIAMNAIDAIRitieminidutopwipimo Page #566 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके 1522 ॥ .. न कुर्यात् । तत्कथास्स्सक्तस्य हि मानसोन्मादः सम्पद्येत इति पश्चमी 5 / एताभिः पञ्चभिर्भावनाभिर्भावितान्तःकरणो धर्मानुप्रेक्षी - धर्म सेवनतत्परः साधुः सन्धत्ते - सम्यक्पुष्टिं नयति ब्रह्मचर्यमिति चतुर्थमहाचतभावनाः ॥ 636 ॥ l , अथ पञ्चम भावना निगद्यन्ते तत्र यः साधुः शब्द-रूप-रस- गन्धान् आगतान-इन्द्रियविषयीभूतान, मकारोऽयमलाक्षणिकः, स्पर्शाश्च सम्प्राप्य-समासाद्य मनोज्ञान- मनोहारिण: पापकान्- चिरूपान् इष्टानिष्टश्वेत्यर्थः, गृद्धिम् - अभिष्वङ्गलक्षण प्रद्वेषं च-अप्रीतिलक्षणं यथाक्रमं न कुर्यात् पण्डितों-विदिततन्वः सन् स दान्तो जितेन्द्रियो विरतः - सर्व सावद्ययोगेभ्यो भवत्यकिञ्चनः - किञ्चन बाह्याभ्यन्तरपरिग्रहभूतं नास्यास्तीतिव्युत्पच्या परिग्रहविरतिव्रतवानित्यर्थः । अन्यथा शब्दादिषु मुच्छदिसद्भावात् पञ्चमविराधना स्यादिति पञ्चसु विषयेष्वभिष्वङ्ग- प्रद्वेषवर्जनात् पञ्चमव्रतस्य पञ्च भावनाः । मिलितास्तु पञ्चविंशतिरिति । एताव 'समवायाङ्गतत्त्वार्थादिषु किञ्चिदन्यथाऽपि दृश्यन्ते इति ॥ 640 ॥ 72 ॥ इदानीं 'असुहाओ पणवीस' ति त्रिसप्ततितमं द्वारमाहसवे ? afforsa 2 अभिओगा 3 आसुरी 4 य सम्मोहा । एसा हु अप्पसत्धा पंचविहा भावणा तत्थ ॥ 641 ॥ 1 .1 समवायाङ्गसूत्रस्य 25 तमसमवाये तस्वार्थ सूत्रस्य (73) माध्ये इनि ज्ञेयम् ॥ 2 पणत्रीसं-मु. 1 3 तुलनार्थ विशेषार्थ दृश्यताम् पञ्चवस्तुकः 1628, 1630, 1636, 1642, 1641, 1645 बृहत्कल्प, भाष्य 1293, 1295,1302, 1308, 1314, 13211 स्थानानसूत्रम् सू. 354 ॥ ] 4 आसुरा इति वृ.क्र. भाष्ये (1293), पञ्चवस्तुके (1628) स्थानावृत्तौ (पृ. 2754) च पाठः ॥ 73 द्वारे अशुभ भावनाः गाथा 641 646 pra.A. 179 1522 // Page #567 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 523 ॥ कंदप्पे 1 कुक्कुआए 2 दोसीलत्ते य 3 हासकरणे 4 य । परविम्हियजणणेऽवि य 5 कंदप्पोऽणेगहा तह य ॥ 642 ॥ 73.द्वारे सनयनाण 1 केवलीणं 2 धम्मायरियाण' 3 संघ4 साह्न्न्ण्। अशुम. माई अवण्णवाई किग्विसियं भावणं कुणह ॥ 643 ॥ भावना "कौय 1 भूईकम्मे 2 पसिणेहिं 3 तह य पसिणपसिणेहिं' 4 / गाथा तहय निमित्तेणं 5 चिय पंचवियप्पा भवे सा य ॥ 644॥ सैविरगहसीलत्तं 1 संसनतवो 2 निमित्तकहणं च 3 / निक्किवयावि य 4 अवरा पंचमगं निरणकंपत्तं 5 ॥ 645 / / pra.A. जम्मग्गदेसणा मग्गदसणं 2 maggavipaddhi'vattIya3 / मोहो य 4 मोहजणणं 5 एवं सा हवै पंचविहा ॥ 646 / / ...... 'कंदप्पे' गाहा 'कन्दर्पः-कामस्तत्प्रधाना निरन्तरं नर्मादिनिरततथा विटमाया देवविशेषाः कन्दर्पा स्तेषामियं कान्द्पी। एवं देवानां मध्ये किल्बिषाः-पापा अत एवास्पृश्यादिधर्मका देवाश्च ते किल्विषाश्चेति वा देवकिल्वषास्तेषामियं देवकिल्बिपी ! A-समन्तात् आभिमुस्येन 'युज्यन्ते-प्रेष्यकर्मणि व्यापार्यन्ते 10य-जे. ॥ 2 कोई य- जे.॥ 3 0न्न्-ता.॥ 4वित्ति-मु.॥ 5 भाद्वारं तुलना-ब.क. मा. टीका पृ.399 त ! पचवस्तुकटीका पृ. 230 तः ॥ 6 किल्विषी मु. / देव्किल्बिस्सी-जे.॥ 7 (वा] युज्यन्ते-इति वृ. क. मा. वृत्तौ (4.399) पात्थ्ः॥ Page #568 -------------------------------------------------------------------------- ________________ साराद्धा सटीके अशुमभावना गाथा 641 ॥ 524॥ pra.A. इत्याभियोग्या:-किकरस्थानीया देवविशेपास्तेषामियमाभियोगी । असुरा-भुवनवासिदेवविशेषास्तेषामियमासुरी । संमुहान्तीति सम्मोहा-मूढात्मानो देवविशेषास्तेषामियं स्म्मोही। एषा हु-स्फुट पञ्चविधाऽपञ्चप्रकारा 'अप्रशस्ता' सक्लिष्टा भावना तत्तत्स्वभावाम्यासरूपा भणितेति शेषः, आसां च मध्ये संयतोऽपि सन् यो यस्यां भावनायां वर्तते कथञ्चिद्भाबमान्यात् स तद्विधेवेव-कन्दर्पादिप्रकारेषु देवेषु गच्छति चारित्रलेशप्रभावात् । / उक्तं चजो संजोऽवि एयासु अप्पसत्थासु वट्टै कहिचि । सो तविहेसु गच्छइ सुरेसु भइओ च्र्न्न्हीन्नो॥1॥' [पञ्चवस्तुकः 1626, तुलना-वृ.क.भा. 1295] अन 'भइओ चरणहीणो' ति यः पुनः सर्वथापि चारित्ररहितः स भाज्यो-विकल्पनीयः, कदाचित्तद्विधेश्वेव सुरेणूत्पद्यते कदाचिच्च नारक-तिर्यकुमानुपेष्विति ॥ 641 ॥ एताश्च पञ्चापि भावनाः प्रत्येकं पञ्चविधाः, तत्र प्रथमं पञ्चविधा कन्दर्पभावनामाह-कंदप्पेऽन्यादि, कन्द कौकुच्ये दुःशीलत्वे हास्यकारणे परविस्मयजननेऽपि च विषये भत्रति कन्दपः-कन्दर्पविषया भावना कान्दर्षिकी इत्यर्थः । 'अनेकविधा' पञ्चप्रकारा, तत्र उच्चैःस्वरेण हसनम् , तथा परस्परं परिहासः तथा गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादयः स्वेच्छालापाः, तथा कामकथाकथनं तथा एवं चैवं च कुर्विति विधानद्वारेण कामोपदेशः, तथा कामविषया प्रशंसा च कन्दपशब्देनोच्यते । 'यदुक्तम्। आ यः संयतोऽपि एतासु अप्रशस्तासु वर्तते कथंचिन् । स तद्विधेषु गच्छति सुरेषु भक्तश्चरणहीनः ॥ 11 ॥ 1 tduktm-mu.|| CHECENE // 524 PRAS Page #569 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 525 ॥ कहकहकहस्स हसणं कंदप्पो अणिहुया य संलाचा कंदष्पकहाकहणं कंदपुवएस संसा य ॥ 1 ॥ [वस्तुकः 1631, बृ. क. भा. 1266 ] तथा कुकुचो - 'भण्डचेष्टा तस्य भावः कौकुव्यम्, तद् द्वेधा-कायकौकुत्र्यं वाककुच्यं च । तत्र अर्रत्कुन्यं यत्स्वयमहसन्नेत्र नयनादिभिर्देहावयवेंसकारकस्तथा तथा चेष्टा करोति यथा परो हसतीति । यदुक्तम् 73 द्वारे अशुभभावनाः गाथा 641646 180 'भुम नयण वयण- दसणच्छएहिं कर-चरण-कण्णमाईहिं । तं तं करेर्3a जह हस्सए परो अतणा अहसं ॥ 1 ॥ [बु. क. भा. 1267] वाक्कौकुच्यं तु यत्परिहासप्रधानैस्तैस्तैर्वचन जातै विविध जीव विरुतेमुळे खातोद्यवादितया च परं हासयतीति । यदुक्तम्- pra.A. * वाया कुक्कुर्3अओ पुण तं जंपर्3a जेण हस्सए अम्भो । नाणाविहजीवरुए कुव्वह महतूरए चैव ॥ 1 ॥ [बु. क. भा. 1298 ] तथा दुष्टं शीलं स्वभावो यस्य स दुःशीलः तद्भावो दुःशीलत्वम्, तत्र यत्सम्भ्रमावेश वशादपर्यालोच्य द्रुतं द्रुतं भाषते यच्च शरत्काले दपडुरप्रधानबलीवर्द हव द्रुतं द्रुतं गच्छति यच्च सर्वत्रासमीक्षितं कार्य द्रुतं द्रुतं करोति यच्च स्वभावस्थितोऽपि तीव्रोद्रेकवशाद्दर्पेण स्फुटतीव स्फुटति च एतद् दुःशीलत्वम् । यदुक्तम् । कहकहकहेति हसन कन्दर्पः अनिभृताश्च संलापाः । कन्दपैकथाकथनं कन्दर्पोपदेशः कन्दर्पप्रशंसा च ॥ 1 ॥ 1 माण्ड-मुण्डचेष्टः- पो. ॥ भ्र. -नयन-वदन-दशनच्छदे कर-चरण-कर्णादिभिः । तत्तत् करोति यथा परो हसति आत्मनाऽहसन् ॥ हर्स्त्र्कुचिः पुनस्तत् जल्पति येन इसति अन्यः । नानाविधजीवतानि मुखतुर्यानि च करोति ॥ 1 ॥ 1 ॥ ॥525|| Page #570 -------------------------------------------------------------------------- ________________ मारोद्धारे । प्रवचन । सटीक । ॥ 526 ॥ 73 द्वारे अशुभभावना गाथा भासद दुयं दयं गच्छए यदरिओव्य 'गोविसो स्रे। सव्वदुयद्दयकारी फुट्ट व ठिओवि दप्पेणं ॥ 1 ॥ " पञ्चवस्तुकः 1633, बृ. क. भा. 1299] तथा भण्ड इव परेषां छिद्राणि-विरूपवेष-भाषा विषयाणि निरन्तरमन्वेषयन् विचित्रेस्तादृशेरेर वेष-बचनैर्यद् द्रष्ट्रणामात्मनश्च हासं जनयति तद् हास्यकारणम् यदुक्तम् -- *वेस-वयणेहि हासं जणयंतो अप्पणो परेसिं c। अह हासणोत्ति भन्न घयणोव्व छल्ले निय्च्छ्न्तो॥3॥ पञ्चवस्तुकः 1634, बृ. के. भा. 1300] 'घयणोति भण्डः । तथा इन्द्रजालप्रभृतिभिः कुतूहलैः प्रहेलिका कुहेटिकादिभिश्च तथाविधग्राम्यलोकप्रसिद्धर्यस्वय. मविस्मयमानो बालिशप्रायस्य जनम्य मनोविभ्रममुत्पादयति तत्परविस्मयजननम् यदुक्तम् --- सुरजालमाइएहिं तु विम्हयं कुणै तबिहजपस्स । तेसु न विम्हयै सयं आहट्ट-कुहेडएहिं च ॥ 1 ॥ " [पञ्चवस्तुकः 1635, पृ. क. मा. 1301] अत्र 'आहट' ति प्रहेलिका, कुहेडकः-आभाणप्रायः प्रसिद्ध एव ॥ 642 ॥ BE 25 526 // भाषते दूतं तं गच्छति च तो गोवृषः शरदि । सर्वदून द्रूतकारी स्थितोऽपि दर्पण स्फुटतीव ॥ 1 ॥ 1 गोत्र सो-मु. / पञ्चवस्तुके बु. क भाष्येऽपि च गोविमो-इति पाठः ॥ 2 भाण्ड-मु. ॥ 3 विपर्ययाणि-इति बृ.क. भा. वृत्तौ 1.400) पाठः । / 4 माण्डः -मु.॥ वेष-बचनाभ्यां हास्यमात्मनः परेषां च जनयन् । अथ हास्यकारक इति मण्यते मण्ड इस छलं पश्यन् ॥ 1 ॥ आ तद्विधजनस्येन्द्र जालादिमिविस्मयं करोति । तेषु न स्वयं विस्मयते प्रहेलिका-कुहेडकैः ॥ 11 ॥ . .... | Page #571 -------------------------------------------------------------------------- ________________ " सारोद्धारे सटीके ॥ 527 ॥ MAMIReminawinARIA : अथ देवकिल्विषीं भावना पञ्चविधामाह-'su'tyAdi, श्रुतज्ञानस्य-द्वादशाङ्गीरूपस्य केवलिनाकेवलज्ञानवता धर्माचार्याणां धर्मोपदेष्टणा सङ्घम्य-माधु माध्वी-श्रावक श्राविकासमुदायरूपस्य साधना-यती-73 द्वारे नाम् अवर्णवादी मायी च-स्वशक्तिनिगूहनादिना मायावान् 'देवकिल्बिषी भावना करोति । तत्र अवर्ण:-- अशुभ अश्लाघा असहोपोद्घट्टनमितियावत् । स चवं श्रुतज्ञानम्य-पृथिव्यादयः कायाः षड्जीवनिकायामपि भावना व्यावण्यन्ते ऽशस्त्रपरिज्ञाध्ययनादिपि बहशस्त एव । एवं बतान्यपि-प्राणातिपातनिवृत्यादीनि गाथातान्येव पुनः पुनातेपुतेपुसूत्रपु प्रतिपाद्यन्ते । तथा त एक प्रमादा-मद्यादयः अग्रमादाश्च-तद्विपक्षभूता भूयो भूयश्च तत्र तत्र कन्यन्ते । न पुनरधिकं किञ्चिदपीति पुनरुक्तदोषः । अन्यच्च मोक्षार्थ घटयितव्यमितिकृत्वा कि सूत्रे सूर्यप्रज्ञप्पयादिना ज्योतिःशास्त्रंण ?. तथा मोक्षार्थमभ्युद्यताना यतीना कि योनिप्राभृतोपनियन्धेन ?, भव हेतुन्वाउज्योतिष-योनिप्राभृतप्रभृनीनामिति । उक्तं च---- "*काया पया य तेञ्चिय ते चेत्र पमाय अपमाया य । मोक्वाहिगारियाणं जोइसजोणीहि कि कज्ज? ॥ 1 ॥ " [पञ्चवस्तुकः 1637, पृ. क. भा. 1303] केलिनामवर्णवादो यथा-किमेषां ज्ञानदर्शनोपयोगी क्रमेण भवत उत युगपत् 1, तत्र यदि क्रमे गोति पक्षः कक्षीक्रियते तदा ज्ञानकाले न दर्शनम् , दर्शनकाले च न ज्ञानमिति परस्परावरणव प्राप्ता। 18o.' 1 देव मु.॥2 दशवकालिकसूत्रस्य चतुर्थ अध्ययने इति ज्ञेयम ॥ 3 आचाराङ्गसूत्रस्य प्रथमे अध्ययने इति शेयम् ॥ *कायाः प्रतानि च तान्येव स एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतिषयोनिमिः किं कार्यम् ॥ 1 ॥ 27 ॥ Page #572 -------------------------------------------------------------------------- ________________ प्रवचनः सारोद्धारे सटीके ॥ 528i अथ युगपदिति द्वितीयः पक्षः सोऽप्ययुक्तः, यत एककालत्वाद् द्वयोरप्येकताऽऽपत्तिः प्राप्नोति । उक्तं च"* 'एगंतरसमुप्पाए अनोऽनावरणया दुवेण्हंपि । केवलदसण-णाणाणमेगकाले य एगतं ॥ 1 ॥ " [च. क. भा. 1304] धर्माचार्याणामवर्णवादो यथा-न शोभनतेषां आतिः, नैते लोकव्यवहारकुशलाः, न चैते औचित्य विदन्तीत्यादि विविधं गुरून प्रति भाषते । न चैतेषां विनयवृत्त्या वर्तते । तथा अहितश्छिद्राण्यन्वेषयन् सर्वसमक्षं गुरूणामेवासतोऽपि दोषान् वदति । सर्वदेव च तेषां प्रतिकलतामाचरतीति । उक्तं च."जच्चाईहिं अवण्णं विभासइ वट्टै न यावि उववाए । अहिओ छिद्दप्पेही पगासवाई अणणुकूलो ॥ 1 ॥ पश्चवस्तुकः 1636, वृ, क. भा. 1305] सङ्घस्यावर्णवादो यथा-बहवश्व पशु-शगालादीनां सङ्घाः तत्कोऽयमिह सङ्घो भवतामाराध्य इत्यादि वदति । साधनामवर्णवादो यथा-नामी साधवः परस्परमपि सहन्ते अत एव देशान्तरं परस्परस्पर्धया परिभ्रमन्ति, अन्यथा एकत्रैव संहत्या तिष्ठेयुः । तथा मायावितया सर्वदेव लोकावर्जनाय मन्दगामिनः । महतोऽपि च प्रति प्रकृत्यैव निष्ठुरा । तदेव रुष्टास्तदेव तुष्टाश्च । तथा गृहिभ्यस्तैस्तैश्चादुवचनैरात्मानं रोचयन्ति । सर्वदा सर्ववस्तुसश्चयपराश्च । उक्तं च-~ भावना गाथा 641646 pra.A. एकतरसमुत्पादे अन्योऽन्यावरणता दूयोरपि । केवलज्ञान-दर्शनयोः एककाले एकत्वम् ॥shaa जात्याविमिरवण विमाषते न चाप्युपपाते इत्तेते। अहितश्छिद्रपेक्षी प्रकाशवाचननुकूलः ॥shaa 1 एगतर0 मु.पो. वि.| बृ.क. मायेऽपि एगंतर0 इति पाठः ॥ RA Page #573 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके |73 द्वारे अशुभभावना गाथा "अविसहणाऽतुरियगई अण्णाणुवती य अवि गुरूणपि । खपामित्तपीइरोसा गिहिवच्छलगा य स्ण्छ्गा॥1॥ [पञ्चवस्तुकः 1640, वृ. के. भा. 1306] अन्येरप्युक्तम् ___ "अनित्यनाशब्दमुदाहरन्ति, भग्नां च तुम्बी परिशोचयन्ति । यथा तथाऽन्यं च विकत्थयन्ति, हरीतकी नैच परित्यजन्ति ॥ 1 ॥ " ___ या हु 'सबसणं ति पठिन्वा 'मायो' नि भिन्नैव पञ्चमी भावना प्रतिपादिता । यथा 20 "गृहै आयमहावं छायै य गुणे परम्स मंनेवि । नोगेच मत्रमंकी गुढायारो हबह माई ॥ 1 ॥ " ॥ 643 // [पञ्चवस्तुकः 1641, तुलना वृ. क. भा. 1307] __ अथ आभियोगी भावना पञ्चभेदामाह-कौयेऽत्यादि, अत्र सप्तमी तृतीयार्थे, ततः कौतुकेन 1 भृतिकर्मणा 2 प्रश्नेन 3 प्रश्नाप्रश्नेन 4 निमित्तेन 5 च पञ्चविकल्पा-पश्चभेदा भवेत् सा च-आभियोगिकी भावना । तत्र बालादीनां रक्षादिकरणनिमित्तं स्नपन करभ्रमणाभिमन्त्रण- धुकरणधूपदानादि यस्क्रियते तत्कौतुकम् । उम्तं च* अविषहणा अत्वरितगतयः गुरूणामध्यननुवृत्यः । क्षणमात्रप्रीतिरोषाः गृहिवत्सलकाश्च स्ण्च्यिकाः1॥ - गूहते आत्मस्वभावं परस्य च सतोऽपि गुणान कादयति । चौर इव सशङ्की गूढाचारो मवति मायी या 1 वित्ती-इति मुद्रिते पञ्चवस्तु के च पात्थ्ः। बत्ती इति छ, क. माध्ये पाठः ॥ 20पिय्रोसा-वि.॥ 3 गिहिवच्छलगाइ सं-इति वि.पो. प्रत्योः ब.क. भाष्ये च पाठः । गिहिवच्छलगा य saM0 इति पञ्चवस्तु के ऽपि पात्थ्ः॥ 4 पलवस्तु के (गा. 1636) .क. भाष्ये (माथा 1502) इति ज्ञेयम् ॥ 5 थुक्थुकरणजे.... pra.A... 1 Page #574 -------------------------------------------------------------------------- ________________ prabacana सारोद्वारे. सटीके ॥530॥ *"विण्हवण- होम - सिरपरिरया य खारडहणाई धृवे य । असरिसवेसग्गहणं अवतासण उत्भणबंधा ॥ 1 ॥ " [पश्चवस्तुः 1643 . क. भा. 1306 ] तथा वसति शरीर- भाण्डकरक्षार्थं भस्मसूत्रादिना यत्परिवेष्टनकरणं तद् भूतिकर्म । उक्तं ca"bhUIe मट्टियाइ व सुत्त्रेण व होइ भूकम्मं तु । वसही- सरीर भंडयरक्खा अभिओगमाईया ॥ 1 ॥ " [पश्च0 1644, बृ.मा. 1310] तथा यत्रस्य पार्श्वे लामा लाभादि पृच्छयते स्वयं वा अङगुष्ठदर्पणखङ्गतोयादिषु दृश्यते स प्रश्नः । उक्तं च पण्डो य होइ पसिणं जं पासर्3a वा सयं तु तं पसिणं । अंगुच्चिङ-पए दप्पण- असि-तोय-कुडाई ॥ 1 ॥ " [ पञ्चव0 1645, बृ. क. भा. 1311] तथा स्वप्ने स्वयं विद्यया कथितं घण्टिकाद्यवतीर्णदेवतया वा कथितं सत् यदन्यस्मै शुभाशुभ * अपि स्नपन होम शिरः परिश्याच क्षारदद्दनानि धूपच असदृशवेषमहणम् अवत्रासनम्, अवस्तोभनम् बन्धः ॥ 1 ॥ 10 उच्छुभ0 मु. 100जे भाप । पखवस्तु के थंभणं - इति पाठः । बृक भाष्ये * उत्भणः इति पाठः ॥ 2 च सति-मु. ॥ भूत्या मृचिकया वा सूत्रेण वा भवति भूतिकर्म तु । वसति शरीर भाण्डरक्षा अभियोगादिकाच ॥ 1॥ प्रश्नश्च भवति प्रच्छनं यत् पश्यति वा स्वयं तु स प्रश्नः । अङ्गुष्ठोच्छिष्टपदे दर्पणाऽसि तोय-कुड्यादिषु ॥ 1 ॥ - 3 अंगुरु उचिट्ठपए-पो. / अंगुठविठपए-वि. अंगुट्टिए इति पञ्चत्रस्तु पाठः ॥ 73. द्वारे अशुभ भावनाः गाथा 641 646 pra.A. 181 // 530 // Page #575 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे रूटी के ॥ 531 ॥ जीवितमरणादि परिकथयति स प्रश्नाप्रश्नः । उक्तं च " परिणापसिणं सुमिये ऽविज्जासिटं कहे अन्नस्स । अहवा आईखणिया घंटियसिर्द्धं परिकहे ॥1॥ " [पश्च0 1646, बृ. क. भा. 1312] तथा निमित्तम्-अतीताऽनागत-वर्तमान वस्तुपरिज्ञानहेतुर्ज्ञानविशेषः, उक्तं ca"tivihaM होइ निमित्तं तीय पडुप्पण-नागयं चैव । तेण विणा उ न नेयं नज्जह तेणं निमित्तंतु ॥ 1॥". [. क. मा. 1313] एतानि च कौतुक भूतिकर्मादीनि गौरवादिनिमित्तं कुर्वाणः साधुरभियोग निमित्तं कर्म बध्नाति । अपवादपदेन तु गौरवरहितः सन्नतिशयज्ञाने सति निःस्पृहवत्या यदा करोति तदाऽसौ आराधक एवं उच्च च गोत्रं बनातीति तीर्थोन्नतिकरणात् । उक्तं च "याणि गारवट्ठा कुणमाणो अभियोगियं ब्ण्धे। बीयं गारवरहिओ कुव्वर आराहगुच्चं च ॥ 1 ॥ [पञ्च0 1648, बू. क. मा. 1314] ॥ 644 ॥ अथ आसुरी भावनां पञ्चभेदामाह - सई' त्यादि, सदा विग्रहशीलत्वं 1 संततपः 2 निमित्तकथनं च 3 निष्पताऽपि चापरा 4 पञ्चमकं च निरनुकम्पत्वमिति । तत्र 'सदा' सर्वकालं 'विग्रह* प्रश्नाप्रश्नः स्वप्ने विद्याशिष्टं भन्यस्मै कथयति । अथवा क्षणिकाघण्टिकाशिष्टं परिकथयति ॥ / 1 ॥ 1 विज्जासिद्ध-जे. / / त्रिविधं भवति निमित्तमतीतं वर्त्तमानमनागतं चैव । तेन विना तु न ज्ञेयं ज्ञायते तेन निमित्तं तु ॥ 1 ॥ 0निवृत्तं मु ॥ * एतानि गौरवार्थ कुर्वन् अभियोगिकं बध्नाति । द्वितीयं पदं गौरवरहितः करोति आराधक उच्च शि 73 ह अशुभ भावन गाथा 641 646 pra.A. 182 153 Page #576 -------------------------------------------------------------------------- ________________ pravacana | सारोदारे सटीके ॥ 532 ॥ अशुमः भावना । 641. शीलत्वं' पश्चादननुतापितया झमणादावपि प्रसत्यप्राप्त्या च विरोधानुषन्धः । यदाहनिच्चं विग्गहसीलो काऊण य नाणुतप्पई प्च्छा। न य खामिओ पसीयह सपक्खपरपक्सओ वावि ॥ " [.क. मा. 1313, तुलना-पञ्चव0 1350] . तथा संसक्तस्य-आहारोपधिशय्यादिषु सदा प्रतिबद्धभावस्य आहारद्यर्थमेव च तपः-अनशनादितपधरणं sskttpH। यदाह"* आहारौवहिसेज्जासु जम्म भावो उ निच्चसंसत्तो । मावोवहओ कुणै व तवोवहाणं तदवाए ॥ 1 ॥ ? [पश्चव0 1651, तुलना यू. के. मा. 1317] तथा त्रैकालिकस्य लामाऽलाम-सुख-दुःख जीवित मरणविषयस्य निमित्तस्य कथनम्-अभिमानाभिनिवेशाद्वयाकरणम् । यदाह*"तिबिहनिमित्तं एक्केक छवि जं तु वन्नियं पुव्वं । अभिमाणाभिनिवेसा बागरियं आसुरं कुणै ॥ 1 ॥ " [पञ्चव0 1652, च. क.भा.1318) तथा स्थावरादिसन्येष्वजीवप्रतिपच्या गतधृणः कार्यान्तरव्यासक्तः सन् गमना-'ऽसनादि यः करोति, कन्वा च नानुनप्यते केनचिदुक्तः सन् म निष्कृपः, तद्भावो निष्कृपता । 'यदाह निय विग्रहशीलः कृत्वा च पश्रान्नानुतप्यते न च अमितः प्रसीदति स्वपक्षपरपक्षती बाऽपि ॥ 2 ॥ * माहारीपधि शय्यामु यम्य तु भावो नित्यं संसक्तः । उपहतभावो बा करोति तपौपधान तदर्थाय विविध निमिसकेक विधं यत्त पूर्व वर्णितम । अभिमानादभिनिवेशाच व्याकृतमासुरीं करोति ||||1य्दाह्ः मु.॥ 182 ॥ 13 ॥ Page #577 -------------------------------------------------------------------------- ________________ RANE = प्रवचन- | - NA "चंकमणाई सत्तो सुनिक्कियो थावराइसत्तेसु । काउं च नाणुतप्पड एरिसओ निक्कियो होइ ॥ 2 ॥ " सारोद्धारे। [पञ्चव0 1653, वृ. क. भा. 1319] 173 द्वारे सटीक तथा यः कृपापात्रं कुतश्चिद्वेतोः कम्पमानमपि परं दृष्ट्वा करतया कठिनभावः सन् नानुकम्पा अशुभ को भाग्भवति स निरनुकम्पः तस्य भावो निग्नुकम्पत्वम् , यदाह भावना *"जो उ परं कंपंतं द?ण न कंपए कढिणभावो । एसो य निरणुकंपो पन्नत्ती बीयरागेहि ॥ 1 ॥ " गाथा [पञ्चव0 1954, तुलना ब. क. भा. 1320] ॥ 645 ॥ अथ सामोरी भावना पनि जापान-सम्परगेऽत्यादि, उन्मार्गदेशना ? मार्गदूषणं 2 मागंविप्रतिपत्तिः 3 मोहः 4 मोह जननं च 5 एवं मा सामोहीभावना भवति पञ्चविधा । तत्र पारमार्थिकानि ज्ञानादीन्यदुपयन्नेव तद्विपरीतं धर्ममार्ग यदुदिशति सा उन्मार्ग देशना । आह ca"nANAdi असितो तच्चिवरीयं तु उपदीसइ मग्गं । उम्मग्गदेसगो एस आय अहिओ परेसिं च ॥ 1 ॥ " बि.क. भा. 1322, तुलना पञ्चव0 1656] तथा पारमार्थिकं ज्ञान-दर्शन चारित्रलक्षणं भावमार्ग तत्प्रतिपन्नाश्च साधून पण्डितमानी स्वमनीपानिमितैर्जातिदूषणैर्यद् दृष्यति .. तन्मार्गदूषणम् । आह चआ चकमणादिषु सक्तः सुनिष्कृपः स्थावराधिसत्त्वेषु । कृत्वा च नानुतप्यते ईदृशो निष्कृयो भवति ॥ 1 ॥ 1चंकमणाईसु सत्तो.मु. पवधस्तु के ब. क. भाष्ये ऽपि च चंकमणाई सप्तो प्रति पात्थ्ः॥2 त्ब्नुभास्सोजे.॥ यस्तु परं कम्पमानं दृष्ट्वा नानुकम्पते कठिनभावः । एष च निरनुकम्पः प्रसतो वीतरागः ॥ 1 ॥ मानादि अदूषयन तद्विपरीतं तु देशयति मार्गम् । पन्मादेशक एष पात्मनोऽहितः परेषां ca ॥ 1 ॥ / / aminine Page #578 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके 534 ॥ "ताणाइतिदायां दूसइ जो जे य मम्गपडिवा 1 अहो जाईए खलु भन्नह सो मग्गदूसति ॥ 1 ॥ " [पञ्चव0 1657, तु. बृ. क. मा. 1323] तथा तमेव ज्ञानादिमार्गमसद्दूषणइद् षयित्वा जमालिवद्देशत उन्मार्ग यत्प्रतिपद्यते सा मार्गविप्रतिपत्तिः । आह च *"जो पुण तदेव मम्नं दुसिता अडिओ सतक्काए । उम्मग्गं पडिवज्जइ विप्पडिवण्णो स मग्गस्स #21" [ पञ्चच0 1658, तु बृ. क. भा. 1324 ] तथा निकाममुपहतमतिः सन्नतिगहनेषु ज्ञानादिविचारेषु यन्मुह्यति यच्च परतीर्थिक सम्बन्धिनीं नानाविधां समृद्धिमालोक्य मुह्यति स संमोहः । आह चफ" तह तह उवहयमहओ मुज्झइ नाण-चरणंतरालेसु । इड्ढीओ य बहुविहा दट्टु जतो तओ मोहो ॥ 1 ॥" [पश्च0 1656, तु. बृ. क. भा. 1325] तथा स्वभावेन कपटेन वा दर्शनान्तरेषु परस्य मोहमुत्पादयति तन्मोहजननम् । आइच ज्ञानादि विधामागं दूषयति यः ये च मार्गप्रतिपन्नाः(तान् ) अबुधो जात्याभणति स खलु मार्गदूषक इति भ्व्य्ते॥1॥ प्रतिपद्यते स मार्गात् विप्रतिपन्नः ॥ 1. * यः पुनस्तमेव मार्ग दूषयित्वाऽपण्डितः स्वतर्केण । उन्मार्ग * तथा तथा उपलमतिकः ज्ञान चरणान्तरालेषु मुझति बहुविधा श्रद्धीच दृष्ट्वा यदः ततो मोहः ॥1॥ 73 द्वारेअशुभभावनाः गाथा 641 646 प्र. A. 183. 534॥ Page #579 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 53 ॥ "जो पुण मोहे परं सम्भावेण च कैयवेणं वा । संमोहभावणं सो पकरे अवोहिलाभाय ॥1॥ " [च. क. मा. 1323, तु. - पञ्चव0 1660 ] ररे पञ्चविंशतिरपि भावनाः सम्यक् चारित्रविघ्न विधायित्वादशुभा इति यतिभिः परिहर्तव्याः । यदुक्तम्* एयाओ विसेसेणं परिहरह चरणविग्घभूयाओ । एयनिरोहाउ च्चिय सम्मं चरपि पार्वति ॥2॥" [पञ्च0 1662] ति ॥646 ॥ 73 ॥ दानी 'संखा महत्वयाणं' ति चतुःसप्ततं द्वारमाह तेअर् खलु धम्मो पुरिमरस य पच्छिमस्स य जिणस्स । मज्झिमाण जिणाणं 'चउव्वओ hor3a विन्नेओ ॥640 ॥ [पञ्चाशक 17 / 26] 'पञ्चवओ' गाहा, पञ्चत्रतः खलु प्राणातिपात मृषावादा 'दत्तादाना ब्रह्म-परिग्रहविरतिलक्षणपञ्चमहाव्रत एवं धर्म:- चारित्रधर्मः पूर्वस्य च - प्रथमस्य च ऋषभजिनस्य पश्चिमस्य च परमस्य अन्तरत् ग्नीनामिति शेषः । मध्यमकानाम् - अजितनाथादीनां पार्श्वनाथान्तानां द्वाविंशतेजिनानां सम्बन्धिसाधूनां चतुतः चतुर्यामो भवति विज्ञेयः । यो मोहयति पुनः परान् सद्भावेन कैतवेन वा । स सम्मोही भावनां प्रकरोति बोधिलाभाय ॥1॥ * पता विशेषेण परिहरति चरणविघ्नभूताः । एतनिरोधादेव सम्यक् चरणमपि प्राप्नुवन्ति ॥ 1 ॥ म 1 पवित्र मु. चवतो-इति पश्चाशके पाठः ॥ 2 pazcimajinasya je. // site is 09 74 द्वारे महाव्रत संख्या माथा 647 pra.A. 183 ||535|| Page #580 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके संख्या गाथा 647 प्र. . 183 + इह हि तत्तत्कालस्वमातादेव विविधाः पुरुषा भवन्ति-ऋजुजडा वक्रजडा ऋजुप्रज्ञाश्च । तत ऋजवः-शायरहितास्ते च ते जडाश्च-तथाविधोहापोहत्यपोहादुक्तमात्रार्थग्राहिण ऋजुजडा:-केऽपि प्रथमतीर्थकरसाधवः, / ते च नटावलोकनज्ञातेन ज्ञातव्या: | तथाहि-किल केचित् प्रथमतीर्थकरसाधवो विचारगोचराचिरेण वसतावागताः, पृष्टाश्च गुरुभिः-किमिति भोश्चिरायुश्मागताः ?, ते च ऋजुत्वादवोचन्-यथा नट नृत्यन्तमालोकयन्तो वयमस्थाम । ततो गुरुस्तानन्वशात्-यदुतरागादिनिबन्धन नटनृत्तावलोकनं मा पुनर्भवन्तो व्य्धुः। तेऽपि तथैव गुरूणां गिरं प्रतिपेदिरे । अपरेधुश्च तथैव ते गुरुपृष्टा व्यजिज्ञपन्-यथा नटी नृत्यन्तों पश्यन्तः स्थिताः । गुरुभिर्भणितं-ननु पूर्वमेव निषिद्धा ya'yam , अथ ते ऋजुजडत्वाचुः-नटनृत्तनिरीक्षणं भवद्भिः प्रत्यषिद्धयत न नटीनृत्तनिरीक्षणमिति । नटे हि निषिद्धे रागनिमित्तत्वानटी निषिद्ध वेति प्रत्येतु तैर्न शक्तिमिति ते ऋजुजडाः । / तथा बजडाः-शठत्व-मुग्धत्वधर्मद्वययुक्ताः, केचिच्चरमतीर्थकरसाधवः । तेऽप्येवमेव नटदृष्टान्तेनावगन्तव्याः । नवरं ते तथैव गुरुभिर्निवारिताः पुनरन्यदा नटीनिरीक्षणं कृत्वा चिरादागताः पृष्टाश्व वक्रजडत्वादुदरबाधाद्यसदुत्तराणि वितेरुः । निर्वन्धेन च गुरुभिः पृष्टा अस्माभिनटी निरीक्षितेत्युक्तवन्तः । सुतरामुपालब्धाश्च सन्तो जडत्वाकथितवन्तो-यथा नट एव न द्रष्टव्य इत्यस्माभिरधिगतमासीदिति । / तथा आर्जवयुक्ताः प्रज्ञावन्तश्च ऋजुप्रज्ञा मध्यमद्वाविंशतिजिनसाधवो महाविदेहवतिनश्च, तेऽपि तथैव नटोदाहरणादेव प्रतिपत्तव्याः, ते हि किल तथैव नटनिरीक्षणं 'प्रति प्रतिषिद्धाः प्राज्ञत्वात्स्वयं 1 प्रति सिद्धा sN.॥ . ! LEASANAJATROOTHACitivitiinseminatin. // 53 // Page #581 -------------------------------------------------------------------------- ________________ - 75 द्वा कृतिकर्म संख्या विमृश्य रागादिहेतुतया नटीनिरीक्षणमपि परिहतवन्तः । ततश्च मध्यमजिनसाधत्र ऋजुत्वेन यथोपदिष्टा । नुपालनात् प्राज्ञत्वेनोपदेशमात्रादप्यशेषहेयार्थायुहनेन तत्परिहारसमर्थत्वाच्च सुखप्रतियोध्याः । अतो न प्रवचनसारोद्धारे अपरिगृहीतायाः खियः परिभोगः स्यादिति प्ररिग्रहविर मणेनैव मैथुनविरति प्रतिपद्यन्ते इत्यतस्तेषां सटोके । परमार्थतः पञ्चयामोऽपि चतुर्यामः । प्रथमनिनमाधना तु ऋजुजडत्वेन बहुधा बहुभिश्चोपदेशः समस्तहेयार्थज्ञानसम्भवान् चरमजिनसाधूनां च वजडन्यातन तेन व्याजेन हेयार्थ्सेवास्म्भ्वात्प्रिग्र्ह्विर्ति॥53॥ व्रतेनैव मैथुनविरतिव्रतं सगृहीतमिति न प्रनिपत्तिः, ततः पञ्च याम एव तेषां धर्म इति ॥ 647 ॥ 74 ॥ इदानीं 'किहकम्माण य दिणे संस्ख' त्ति पश्चमप्ततं द्वारमाह चत्तारि पडिक्कमणे किहकम्मा तिणि ति सज्झाए । पुदण्हे अवरण्हे कीकम्मा चौदस हर्वति ॥ 648 ॥ 'चत्तारि' गाहा, चत्वारि प्रतिक्रमणे कृतिकर्माणि-वन्दनकानि भवन्ति । तत्र आलोचनवन्दनक प्रथमम् , झामणकवन्दनकं द्वितीयम् , आचार्यप्रभृतिसर्वसङ्घस्य क्षमणपूर्वमाश्रयणाय वन्दनकं तृतीयम , प्रत्याख्यानवन्दनकं चतुर्थम् । तथा स्वाध्याये त्रीणि वन्दनकानि । तत्र स्वाध्यायप्रस्थापने एकं वन्दनम् , स्वाध्यायप्रवेदने द्वितीयम् , स्वाध्यायकरणानन्तरं च तृतीयम् । एवं पूर्वाहणे-प्रत्युषसि सप्त बन्दनकानि अपराहणेऽप्येतान्येव सम । कालग्रहणोद्देश-समुद्देशा-'नुज्ञादिवन्दनकानां स्वाध्यायवन्दनेष्वेवान्तर्भावात् । pra.A. 184 करूणा kiti je. | kiya0 taa.||2maalocne-sN.|| 3 kssmnne-sN.|| imm inantosition Page #582 -------------------------------------------------------------------------- ________________ TS 76 द्वारे सारोद्धारे। सटीके चारित्रसंख्या गाथा ॥ 53 ॥ तदेवमेतानि ध्रुवाणि कृतिकर्माणि प्रतिदिवसं चतुर्दश मवन्ति अभक्तार्थिकस्य, भक्तार्थिकस्य तु अपराहणे प्रत्याख्यानवन्दनेनाम्यधिकानीति । / 648 ॥ 7 ॥ सम्पत्ति 'स्वेत्ते चारित्ताणं saMskha'tti षट्सप्ततितमं द्वारमाह तिपिण य चारित्ताई बावीसजिणाण ervybhrhe। taha pacavidehesu पीयं तैयं च नवि होइ ॥ 649 ॥ 'तिनिय' गाहा, त्रीण्येव चारित्राणि- सामायिक-मुश्मसम्पराय-यथाख्यातलक्षणानि पञ्चसु भरतेषु पञ्चसु भैरवतेषु प्रथम चरमवर्जिताना द्वाविंशतेमेध्यमजिनानां काले, तथा पन्चस्वापि महाविदेहेषु साधना भवन्ति । द्वितीयं-छेदोपस्थापनीयम् , तृतीयं च-परिहारविशुद्धिकं कदाचनापि न भवतीति । प्रथमचरमतीर्थकरयोश्च भरतरखतेषु पञ्चापि सामायिकादीनि चारित्राणि भवन्तीत्यर्थादुक्तं भवतीति । / 646 ॥ 76 ॥ इदानीं 'ठियकप्पोऽत्ति सप्तसप्ततं द्वारमाह सिज्जायरपिंडमि य 1 चाउज्जामे य 2 purisa'je? ya3 / किडकम्मस्स य करणे 4 'ठियकप्पो मज्झिमाणं तु ॥ 650 ॥ [वृ. क. मा. 6361, पञ्चाशक 17.10] 10जित्त्त्थे-मु.॥2 ठी0 मु.॥ 77 द्वारे स्थितकल्पः गाथा pra. A. 184 ॥ 538 // Page #583 -------------------------------------------------------------------------- ________________ niereir e प्रवचनसारोद्धारे 77 स्थितका गाथा सटीके अल 650 ॥ 539 ॥ 'सेजायर' गाहा, इह कल्पः-साधुसमाचारः स च सामान्येन दशधा 'yathA"Acelasiya 2 सेआदसायपिड किकम्मे 5 ॥ वय 6 'जिटु 7 पडिकमणे 8 माह प्न्योस्व्न्न्क्प्पो10॥1॥[pNcaashkpr017|6, व.क. भा.6364] एष च दशविघोऽपि सतनासेवनेन प्रथम चरमजिनसाधनामवस्थितः कल्पः, मध्यमजिनसाधना चतुषु स्थानेषु स्थितत्वात् षट्सु चास्थितत्वादशस्थानकापेक्षयाऽनवस्थितः कल्पः । उक्तं च *"ठिय अट्टियओ य कप्पो आचेलुकाइएसु ठाणेसु । / सम्वेसु ठिया par3हमो चौ ठिय छसु अट्टिया बीमो ॥ 1 ॥ तथा मध्यमजिनसाधूनामपि चतुपु स्थानेषु सदैवात्रस्थितत्वेन पट्सु च स्थानेषु कादाचित्कावस्थानेन स्थितोऽस्थितश्च द्विधा कल्पः सम्भवति । तत्र तेषां स्थितकल्पस्तावदुच्यते शय्यातरपिण्डे-वक्ष्यमाणस्वरूपे तथा चतुर्णा यामानां-व्रतानां समाहारश्चतुर्यामं तदेव चातुर्यामम् तत्र, तथा पुरुष एव ज्येष्ठो-- रत्नाधिकः पुरुषज्येष्ठस्तत्र, तथा कृतिकर्मणो-वन्दनकस्य करणे-विधाने स्थितः अवस्थितः कल्पो- मर्यादा मध्यमाना-मध्यमद्वाविंशतिसाधूनां तुशब्दान्महाविदेहसाधनां च । एतदुक्तं भवति-मध्यमजिनसाधवो "महाविदेहसाधवश्च प्रथम-चरमजिनसाधुवदवश्यमेव शय्यातरपिण्डं परिहरन्ति, तथा परिग्रहविरमणान्तभतमैथुनविरतिव्रतत्वेन सर्वदेव चतुर्यायं धर्म मन्यन्ते, तथा प्रथम-पश्चिमजिनसाधना महाव्रतारो* स्थितोऽस्थितश्च कल्प आचेलक्यादिकेषु स्थानेषु सर्वेषु स्थिताः प्रथमः चतुपु स्थिताः षट्स्वस्थिता द्वितीयः ॥ 1यथा-मु. नास्ति । / 2 जेट्टजे. ॥ 3 mhaavidehjinsaaghvshc-je.|| pra.A. 184 P shtaavitiiyH||1|| // 539 / / Page #584 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 78 द्वारे अस्थित गाथा ॥ 54 ॥ 658 pra.A. पणलक्षणया उपस्थापनया यथा ज्येष्ठत्वं तद्वन्मध्यमजिनसाधूनामपि सर्वेषां प्रवज्यया ज्येष्ठत्वं सर्वदेव ज्ञेयम्, 'तथा अभ्युत्थानलक्षणं द्वादशावर्त्तादिरूपं च द्विविधमपि कृतिकर्म साधुभिः साध्वीमिश्च यथा. पर्यायवृद्धि विधेयं साध्व्यश्च पर्यायज्येष्ठा अपि अद्यदिनदीक्षितैपि साधुभिने वन्दनीयाः, पुरुषप्रधानत्वाद् धर्मस्य अनेकदोषसम्भवाच्च । ते चामी *"तुच्छत्तण गवो जायै न य संकए परिभवेणं । अन्नोचि होज्ज दोसो थियासु माहुज्जाहिज्जसु ॥ 1 ॥ " स्त्रीषु 'माधुर्यहार्यासु' माधुर्येण-कोमलवचनेन हत्तुं शक्यास्वित्यर्थः । तदेवमेतानि चत्वार्यपि स्थानानि सर्वेषामपि साधनां नित्यमवस्थितानीति स्थितकल्पः ॥ 650 ॥ 77 / / इदानीं 'अद्वियकप्पो' ति अष्टासप्ततं द्वारमाह 'आचेलक्कु 1 देसिय 2 पडिक्कमणे 3रायपिंड 4 मासेम्5 / पज्जुसणाकप्पंमि य 6 अहियकप्पो मुणेयधो ॥ 65 ॥ "आचेलको धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं होइ सचेलो वा ॥ 352 ॥ * तुकळत्वेन गर्यो जायते न च शङ्कते परिमये । अन्योऽपि भवेहोषः स्त्रीषु माधुर्यहार्यास ॥ 1 ॥ 1 तुलना-पञ्चाशक pra01123,24 !2 माधुर्यहार्यासुस्वित्यर्थ:-je. maadhuryshsyaahaaryaasvisyrth:-sN.|| 3 भालुक्कु ता.14 आचेलुकको-ता ॥ 5 य-इति पञ्चाशके paatthH॥ 185 ॥ 54 // - tone RMITTEN Page #585 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 541॥ मज्झिमगाणं तु इमं कडं जमुद्दिस्स तस्स चेवन्ति । नो कपइ 'सेसाणं तु कप्पर्3a तं एस मेरन्ति । 653॥ पडकमणो धम्मो पुरिमस्स थ पचिमस्स व जिणस्स । 1 मज्झिमाण जिणाणं कारणजाए पडिकमणं ॥ 654 ॥ [पञ्चा.प्र. 1718,12,16,32] असणाइचउक्कं वत्थपत्त कंबलयपाय ए पुणए frafish न कप्पति पुरिमांतिमजिगजईणं ॥355 | पुरिमेयर तित्थकरण मासकप्पो ठिओ fafest । मज्झिमगाण जिणाणं अग्रो एस विपणेओ । / 353 ॥ * पज्जोसवणाकप्पो एवं पुरिमेय राहणं । सो उको सेयरभेओ दिन्नेओ नवरं होइ असरैसो सत्तरि राइ दिया जहतो उ । / 657 ॥ 1 धेराण जिणाणं पुण नियमा उक्कोसओ चेव । / 628 / / [पञ्चा.प्र. 17 / 37-38-36] 'आचेलक्कु' गाहा, आचेलक्ये औद्देशिके प्रतिक्रमणे राजपिंडे मासकल्पे पर्युपणाकल्पे च 1 सेसाण- इति पञ्चाशके पाठः ॥ 20खयं वा ॥ 3करति-मु ॥ 4 एताः 651, 652-3, 655-6 गाथा: 5 चेवं मु. 1 पेवंकल्पसमर्थनेऽपि उपलभ्यन्ते, दृश्यतां कल्पसूत्रम् (संपा. देवेन्द्रमुनिः) टिप्पन पू. 4 तः ॥ इति पचाशके पाठः ॥ 78 अस्थि कल्पः गाथा 651 658 प्र. अ 185 ॥ 546 Page #586 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके 1542 ॥ * सतत सेवनीयत्वाभावान्मध्यमजिनसाधूनामस्थित कन्पो ज्ञातव्यः । ते तानि स्थानानि कदाचिदेव 786 अस्थित कल्पः पालयन्तीति ॥ 651 ॥ तंत्र आवेलक्यस्वरूपं तावदाह - 'आचे' इत्यादि, अविद्यमानं 'नञः कुत्सार्थत्वात् कुत्सितं वा चैलें यस्यासाववेकस्तद्भाव आचेलक्यम्, तद्योगाद्धर्मोऽपि चारित्रलक्षण अचेलक्यः । स पूर्वस्य च युगादिदेवस्य पश्चिमस्य - श्रीमहावीर जिनस्य सम्बन्धिसाधूनां भवति । अयमत्र भावार्थ:- 'अचेला द्विधाअविद्यमानवस्त्रा विद्यमानत्रस्त्राश्च । तत्र तीर्थकरा अविद्यमानवस्त्राः सन्तोऽचेला भवन्ति पुरुहूतोपनीत देवद्ष्यापगमानन्तरम्, तीर्थकरव्यतिरिक्तास्तु साधवो विद्यमानैरपि वस्त्रैरचेताः स्वल्पमूल्यश्वेतखण्डित - स्वाश्रयणात् । दृश्यते च लोके विवक्षितवस्त्राभावे सचेलत्वेऽपि विशिष्टार्थाप्रसाधकत्वेनासत्त्वाविशेषादचेलव्यवहारः । यथा काचित्पुरन्ध्री परिजीर्णशाटिका परिधाना तन्तुवायमाद-नग्नाऽहं देहि मे शाटिकामिति । मध्यमकानां पुनर्द्वाविंशतेर्जिनानां सम्बन्धिसाधूनां भवति - स्यात्सचेल:- सवस्त्रोऽलो वा निर्वस्त्र धर्मः कुतः 1 - तेषामृजुप्राज्ञत्वान्महामूल्य पञ्चवर्णानामितरेषां व वस्त्राणां परिभोगानुज्ञानात् प्रथम- पश्चिमजिनसाधूनां तु जडत्वेन वक्रजडत्वेन च महाधनादिवस्त्राणामननुज्ञानात् । श्वेतखण्डितादीनामेव चानुज्ञानादचेलक इति ॥ 652 ॥ 'उद्देसिअ ' ति व्याख्यायते - 'मज्झिमेत्यादि, उद्देशेन - साधुसङ्कल्पेन निवृत्तमौ शिकम् - आधा 1 न कुत्सार्थे कुत्सितं मु. ॥ 2 तुलना-वस्तुकः 17111, वृ.क्र.मा.6365 ॥ 3 तुलना - pa0 टीका 17 12 बु.क.मा.दी गा. 6366 ॥ गाथा 651658 pra.A. 185 // 5422 Page #587 -------------------------------------------------------------------------- ________________ Singenie RELAAAARANASIASTROMAINSANCHAR 78 द्वा परिहारिक गाथा pra.A. 186 कर्म अत्र स्थिता-'स्थितकल्पविचारे विवक्षितं ततो मध्यमजिनमाधनामिदम्-औद्देशिक यमेव-साध्वादिप्रवचन- कमुहिश्य कृत-निर्वतितं सम्येव न कल्पते । इतिः वाक्यम प्राप्ती, शेषाणां तु-उद्दिष्टसाधुभ्योऽन्येषां तदौ- सारोद्धारे। देशिकं ग्रहीतु कल्पते । कम्मादेवमिन्याह- 'एषा' अनन्तरोक्ता 'मेर ति मर्यादा ऋजुप्राज्ञसाधन प्रज्ञासटीके पनीयलोकश्विआधिकृत्य जिनेः कृतेतिकृत्वा । प्रथम-पश्चिमजिनतीर्थे तु यमुद्दिश्य कृतमाधाकर्म तत्तस्यापि न कल्पते शेषसाधनामपीति ॥ 653 ॥ पडिकमण' ति 'प्रतन्यते- सपडि' इत्यादि, मप्रतिक्रमणः उभयकालं षड्विधावश्यककरणयुक्तो धर्मः चारित्रधर्मः, पूर्वस्य च पश्चिमस्य च जिनम्य संबन्धिमाधूनाम् । मध्यमजिनसाधूनां तु कारणे-प्रति क्रमणविशोधनीयातिचाररूपे जाने-मान्पन्ने सति प्रतिक्रमणं कर्तव्यम् । कारणाभावे सर्वदाऽपि ते न प्रतिकामन्ति । अयमभिप्रायः-प्रथम-पश्चिमजिनसाधनामतिचागे भवतु वा मा वा तथाऽप्यवश्यतया प्रभाते प्रदोषे च षड्विधाऽऽवश्यकप्रतिक्रमणं गमनागमननद्यवतागदिषु च नियमेनेपिथिकाप्रतिक्रमणं कर्तव्यम् , ऋजुजड-चक्रजडतया तेषामुपकारित्वात् । 'मध्यमजिनमुनीनां पुनः प्रायेणातीचार एव न सम्भवति ऋजुप्रनत्वात्तेषाम् , अथ कथञ्चित्कदाचनापि सम्भवति तदा तत्क्षणादेव रोगचिकित्सोदाहरणेन प्रतिक्रमणमक्तरूपं कुर्वन्ति । यथा हि जातमात्र एव रोग चिकित्मा क्रियमाणा मुखावहा भवति, एवं तत्काल एवातीचारविशुद्धये विधीयमानं प्रतिक्रमणमपीति ॥ 654 ॥ प्रतन्यते-सप्रतिक्रमणः 'सपडि' इत्यादि, उभयकालं-मु. / तुलना-पञ्चाशकटीका 17 ॥ 32 ॥ 2 तुलना-पछाशकप्र. 1733 ॥ 3 तुलना - पञ्चाशकप्र. 17 ॥ 3 ॥ ॥ 543 // Page #588 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धार सटीके 78 द्वारे अस्थितकल्पः गाथा ॥ 544 658 प्र. A. 'रायपिंड' ति व्याख्यानयनाह-'असणेऽत्यादि, अशनादिचतुष्कम्-अशन-पान-खादिम-स्वादिमरूपा आहाराश्चत्वारः वस्त्रं पात्रं कम्बलं पादप्रोञ्छनक चेत्येतान्यष्टौ 'नृपपिण्डे' नृपपिण्डविषये चक्रवादिसत्कानीत्यर्थः, प्रथमा-'न्तिमजिनयतीनां न कल्पन्ते, अनेकदोषसम्भवात् । 'तथाहि-राजकुले भिक्षार्थ बजतां यतीनामनवरतमस्तोकराजकुललोकनिर्गमप्रवेशादिभिः संमर्दादमङ्गलबुद्धया वा पात्रमङ्गदेहघातादयः सम्भवन्ति ! चौहेरिकघातकादिसम्भावनया राजकोषात्कुलगण सङ्घायुपघातश्च लोकमध्ये च गर्दा यथा अहो राजप्रतिग्रहमेते गहणीयमपि न परित्यजन्ति । गर्हणीयता च तस्य स्मातरेवमुच्यते -- "राजप्रतिग्रहदग्धानां, ब्राह्मणानां युधिष्ठिर स्विभानामि बीजाना. पुनर्जन्म न विद्यते ॥ 1 ॥ " मध्यमजिनसाधना पुन पपिण्डः कल्पतेऽपि, ते हि ऋजुप्रज्ञत्वाद्विशेषतोऽप्रमादित्वेनोक्तदोपपरिहारप्रभविष्णवो भवन्ति । इतरे तु ऋजुजडवक्रजडत्वेन न तथेति ॥ 65 ॥ 'mAsa'ti प्रकटयनाह-'purI'tyAdi, पूर्वेतरतीर्थकराणां प्रथम-पश्चिमजिनसाधूनां मासकल्पः-एकत्र मासस्थितिरूपः समाचारः स्थितः-अवस्थितो निर्दिष्टः कथितः, तेषां मासकल्पाभावेऽनेकदोषसम्भवात् । उक्तं च--"पडिबंधो लहुयत्तं न जणुवयारो न देमविन्नाणं । नाणाराहण मेए दोसा अविहारपक्खंमि ॥shaa" [पश्चाशक प्र. 1736] अम्या व्याख्या-प्रतिबन्धः- शय्या शग्यातगदिवस्तुप्यभिष्वङ्गो भवति । तथा लघुत्वं लाघवम् , एते हिं 1 तुलना - पञ्चाशकटीका 17.21, 7. क. भा. TI.पू. 1687 / / 2 तुल्यप्रायं पञ्चाशप्र.टीका 1736 ॥ 3 शय्यतरा इति पञ्चाशकवृत्तौ पाठः । / 186 Ent ॥ 544|| Page #589 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके ॥ 545 ॥ , स्वगृहं परित्यज्य गृहान्तरादिषु व्यासक्ता एवं लोकसम्भावनोत्पादनात् तथा न जनोपकारो-न विविधदेशस्थित भव्य जनानामुपदेशदानादिभिर्गुणः कृतो भवति, अथवा न देशान्तरस्थितसुविहितजनस्योपचारो - वन्दनादिपूजा, जनेभ्यो वा सकाशादुपचारो न लब्धो भवति सुविहितजनव्यवहारो वा न परिपालितः स्यात् । तथा न-नैव देशेषु - विविधमण्डलेषु सञ्चरतां विज्ञानं विचित्रलोकलोको सरव्यवहारपरिज्ञानम्, तथा -न नैव आज्ञाराधनम् आगमोक्तार्थानुपालनम् आगमोह्यं वम् *"मुत्तूण मामक अन्नो सुसंमि नन्धि विहारो । ' [पञ्चवस्तुकः 896 ] एते - अनन्तरोक्ता दोषाः - दूषणान्यविहारपक्षे मासकल्पेन विहाराभ्युपगमाभावे इति । अथ कदाचिद् दुर्भिक्षादिकालदोष-संयमाननुगुणत्वा दिक्षेत्र दोष शरीराननुकूल भक्तला मादिद्रव्यदोष-glAnatvajJAnahAnyAdimAashvant यद्यप्येष मासकल्पो न वहिवृत्या क्रियते तथाप्यवश्यम्भावेन भावतो वसतिसंस्तारकव्यत्ययादिभिः क्रियमाणत्वादवस्थितः, यदुक्तम् * कालाइदोसओ jar3a न दव्वओ एस कीरई निय्मा। भावेण उ कायव्वो संथारगवच्चयाईहिं ॥ 1 ॥ " मध्यमजिनसाधूनां पुनरस्थितकः - अनवस्थितः एषः - मासकल्पो विज्ञेयो ज्ञातव्यः ऋजुप्रज्ञत्वेन teSAmafaarasthAne'pi पूर्वोक्तदोषासम्भवात् । उक्तं च 1 य-मु. पाकवृतावपि (1736) 'उ' इति पाठः । / मुक्त्वा माकणं नास्त्यन्यः सूत्रे विहारः कालादिदोषतो यदि न द्रव्यंत एष क्रियते । भावेन तु नियमात् संस्तारक व्यत्ययादिभिः कर्त्तव्यः ॥ 1 ॥ 78 द्वारे अस्थित कल्पः गाथा 651 658 pra.A. 186 1148411 Page #590 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥546 ॥ " दोसासइ मझिमगा अच्छंति उ जाव पुव्वकोडीवि । विहरति य वासासुवि अकद्दमे पाणरहिए y॥1॥ भिन्नपि मासकप्पं करति तणुयंपि कारणं पप्प । जिणकप्पियावि एवं एमेव महाविदेहेसु ॥ 2 ॥ अस्थितः [वृ. क. मा. 6435-36] / 'pajosavaNa'tti व्याख्यानयनाह-'पालो' इत्यादि, परि-सर्वथा वसनम्-एकत्र निवासो निरुक्त बृथा। विधिना पर्युषणा, तद्रूपः कल्पः 'पर्युषणाकल्पः लोदरतावरण विकसित सपरिमाणः पीठ-फलकादिसंस्तारकादानम् , उच्चारादिमात्रकसङ्ग्रहणं लोचकरणं शैक्षाप्रव्राजनं प्राग्गृहीतानां भस्म-डगलकादीनां परि 651 658 त्पजनम् इतरेषा ग्रहणं द्विगुणवर्षोपग्रहोपकरणधरणम् अभिनवोपकरणाग्रहणं सक्रोशयोजनात्परतो गमन pra.A. वर्जनमित्यादिको वर्षाकालसमाचार इत्यर्थः । सोऽपि न केवलं मासकल्प एव, एवम्-उक्तक्रमेण, तमेवाह 187 -पूर्वतरादिभेदेन आदिमा-'न्तिम-मध्यमसाधुविशेषेण । अयमर्थः-प्रथम-पश्चिम जिनयतीना पर्युषणाकल्पोऽवस्थितो मध्यमजिनमुनीनां त्वनवस्थित इति । अत्रैव विशेषमाह उत्कर्षतरभेदः -उत्कृष्ट जघन्यभेदः स पर्प षणाकल्पः । नवरं-केवलं भवति स्याद्विज्ञेयः-अवसेय इति ॥ 35 ॥ एताव भेदी व्याचष्टे- चाउम्मास' गाहा, चतुर्णा मासानां समाहारश्चतुर्मासं तदेव चातुर्मासं तद्यावदुत्कर्षः- उत्कृष्टः पर्युपणाकम्पः, आपाटपूर्णिमायाः कार्तिकपूर्णिमा यावदित्यर्थः । जघन्यः पुनः दोवेवसत्सु मध्यमस्तिष्ठन्ति याचन पूर्व कोटीमपि । विहरन्ति वर्षास्यपि च अकर्दमे प्राणरहिते च ॥ 1 ॥ मासकल्पमपूर्णमपि कुर्वन्ति तनुकमपि कारणं प्राप्य । जिनकल्पिका भायेब एवमेव महाविदेहेषु । ॥546 ॥ 5 न्यूनोदरताकल्पः-सं. / / 2'चाउ0' च्तुर्न्ना-मुः। AIR Page #591 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 71दू चैत्यपंचकं गाथा 659. ॥ 547 ॥ सप्तति रात्रिन्दिवानि-अहोरात्राणि भाद्रशुक्लपञ्चम्याः कार्तिकपूर्णिमा यात्रदित्यर्थः । केषामयं फ्युषणाकल्प इत्याद-स्थविराण-प्रथम-पश्चिमजिनसम्बन्धिस्थविरकम्पिकसाधुनाम् , जिनानां पुन:-पूर्वान्तिमतीर्थकृज्जिनकल्पिकानाम् , नियमान-निश्चयेन उत्कृष्ट एव-मासचतुष्टयप्रमाण एव पर्युषणाकल्पः, निरपवादवात्तयामिति ॥ 65 ॥ इदानीं 'ऽचेइयपंचगति एकोनाशीतितमं द्वारमाह--- भत्ती ? मंगलचेइय 2 निस्सकड 3 अनिस्सकड चेइयं 4 वावि । सासयचेय 5 पंचममुबह जिणवरिदेहिं ॥ 659 ॥ "गिहि जिणपडिमाए भतिचेदयं 1 उत्तरंगघडियंमि । जिणदिवे मंगलचंयंति 2 समयन्नुणो विति ॥ 660 ॥ निस्सकडं जं गच्छस्स संनियं नदियरं अनिस्सकडं 4 / सिद्धाययणं च 5 इमं चेहयपणगं विणिद्दिडं ॥ 66 ॥ "नीयाई' सुरलोए भत्तिकयाई च मरहमाईहि । निस्सानिस्सकयाई मंगलकयमुत्तरंगमि ॥ 12 ॥ 663 pra.A. 187 1'ceiya'si-म... चेहे-जे.॥ 3 जिगिहिडिमाउ-ता. गिह जिणपडिमाए.जे. 4 इतः पूर्व ता. जे प्रत्योः अथवा- इत्यधिकः पाठः विद्य्ते॥ ॥ 547 Page #592 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके । / 548॥ G वारतयस्स पुत्तो पडिमं कासीय 'चेहए रम्मे । तत्य य थली अहेसी साहम्मियचेइयं तं तु ॥ 663 ॥ [वृ. क.मा. 1775 ] "भत्ती 0' गाथापश्ञ्चकम्, वैस्यशब्दस्य प्रत्येकमभिसम्बन्धाद्भक्तिचैत्यं मङ्गलचैत्यं निश्राकृतं चैत्यमनिश्राकृतं चैत्यं शाश्वतचैत्यं च पञ्चममुपदिष्टं नामतः कथितं जिनवरेन्द्रैरिति ॥ 656 ॥ + एतान्येव व्याचष्टे - 'giTTI'tyAdi गाथाद्वयम् गृहे जिनप्रतिमार्या यथोक्तलक्षणाद्युपेतायां प्रतिदिनं त्रिकालं पूजावन्दनाद्यर्थं कारिताय भक्तिचैत्यम् । तथा उत्तरङ्गस्य गृहद्वारोपरिवरिवर्तितिर्यक्कष्टस्य मध्यभागे घटिते-निष्पादिते जिनबिम्बे मङ्गलचैत्यमिति 'समयज्ञाः' सिद्धान्तवेदिनो 'ब्रुवते' वदन्ति । मथुरायां हि नगर्यां गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति । तथा चावोचाम स्तुतिष्षु "जंमि सिरिपासपडिमं संतिकए करै पडिगिहदुवारे । अज्जवि जणो पुरिं तं महुरमघना न पेच्छति ॥ 1 ॥ " तथा 'निश्राकुतं' यच्छस्य कस्यापि सत्कं स एव गच्छस्तत्र प्रतिष्ठादिप्रयोजनेष्वधिक्रियते, अन्यः पुनस्तत्र किञ्चित्प्रतिष्ठादिकं कतु' न लभते इत्यर्थः । तथा 'तदियरं' ति तस्मात् निश्राकृतादितरत्-अनियस्यां श्रीपार्श्वप्रतिमां शान्तिकृते करोति प्रतिगृहे द्वारि । अद्यापि जनः तां पुरीं मथुरामधन्या न प्रेक्षन्ते ॥ 1 ॥ माध्ये पाठः ॥ 2 परिवर्ति0 saM0 ॥ 3 तुलना-वृ.क. भा. टीका गाथा 1776 ॥ 1 रम्-इति बृ.फ. 79 द्वाने चैत्य पंचकं गाथा 659 663 प्र. A. 187 ॥548॥ Page #593 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 549 ॥ ======= श्राकृतम्, यत्र सर्वेऽपि गच्छाः प्रतिष्ठाप्रवाजनक मालारोपणादीनि प्रयोजनानि कुर्वते इति । तथा 'सिद्धाअरिअ' शाश्वतजिनायतनं च इदं चैत्यपञ्चकं 'विनिर्दिष्टं विशेषेण कथितमिति ॥ 660-661 ॥ अथवाऽन्येन प्रकारेण पञ्च चैत्यानि यान्ति तत्राह 'नीयाह' इलादिवाद्वयम् 'नित्यानि शाश्वतानि चैत्यानि तानि च 'सुरलोके' देवभूमी, 'उपलक्षणत्वान्मेरुशिखरे कूट - नन्दीश्वर - रुचकवरादिषु च भवन्ति तथा भक्तिकृतानि भरतादिभिः कारितानि मकारोऽयमलाक्षणिकः । तानि च निश्राकृतानि अनिश्राकृतानि चेति द्वेधा । तथा मङ्गलार्थं कृतं मङ्गलकृतं चैन्यं मथुरादिपुरीषु उत्तरङ्गप्रतिष्ठापितम् । तथा वारत्तकसुनेः पुत्रो 'रम्ये' रमणीये 'चैस्ये' देवगृहे 'प्रतिमां' तस्यैव वारत्तकमुनेः प्रतिकृतिमकार्षीत् । तत्र च स्थलीति रूढिरभृत् । तत्तु साधर्मिकचेत्यमिति । भावार्थस्तु कथानकादवसेयः । तच्चेदम्- वारत्तकं नगरम् । अभयसेनो राजा, तस्य च वारतको नाम मन्त्री । एकदा च धर्मघोषनामा मुनिभिक्षार्थं तस्य गेहं प्रविष्टः । तद्भार्यां च तस्मै भिक्षादानाय घृतखण्डसम्मिश्रपाय सपरिपूर्ण पात्रमुत्पाटितवती, अत्रान्तरे च कथमपि ततः खण्डसम्मिश्र घृतविन्दुभ्रू मौ पतितः । ततः स महात्मा धर्मघोषमुनिर्भगवदुपदिष्ट भिक्षाग्रहणविधिविधानविहितोद्यमश्छर्दितदोषदुष्टेयं भिक्षा तम्मान कल्पते ममेति मनसि विचिन्त्य भिक्षामगृहीत्वा गृहान्निर्जगाम । वारत्तकमन्त्रिणा च मत्तवारणोपविष्टेन दृष्टो भगवान्निर्गच्छन् । चिन्तितं चकिमनेन मुनिना मदीया भिक्षा न गृहीतेति 9, एवं च यावच्चिन्तयति तावत्तं भूमौ निपतितं खण्डयुक्तघृतबिन्दु मक्षिकाः समेत्याशिश्रियन् तासां च भक्षणाय प्रधाविता गृहगोधिका, तस्या अपि वधाय प्रधावितः सरटः, तस्यापि च भक्षणाय प्रधावति स्म मार्जारी, तस्या अपि वधाय प्रधावितः प्राघूर्णकः श्वा, तस्यापि 79 द्वारे चैत्य पंचकं गाथा 659 663 प्र. A. 188 ॥ 549 // Page #594 -------------------------------------------------------------------------- ________________ 80 द्व प्रवचनसारोद्धारे सटीके पुस्तक पंचक गाथा pra.A. च वधाय प्रतिद्वन्द्वी प्रधावितोऽन्यो वास्तव्यः श्वा, ततो द्वयोरपि तयोः शुनोरभूदन्योऽन्यं युद्धं निजनिजशुनकपराभवपीडया च अधावितयोर्द्वयोरपि तत्स्वामिनोरभृत्परस्परं लकुटालकुटि महायुद्धम् , दृष्टं चैतत्सर्वमपि वारत्तकमन्त्रिणा, परिभावितं च घृतादेबिन्दुमात्रेऽपि भूमौ पतिते यत एवंविधाऽधिकरणप्रवृत्तिः, अत एबाधिकरण भीरुभगवान 'मिक्षा न गृहीतवान , अहो सुदृष्टो भगवता धर्म:, को हि नाम भगवन्तं वीतरागमन्तरेणैवमनपाय धर्ममुपदेष्टुमलं भविपुः नतो ममाथि सब देवता मदुकामेवानुष्ठानमनुष्ठातुमुचितमिति विचिन्त्य संसारसुखविमुखः शुभध्यानोपगतः मञ्जातजातिस्मरणो देवताऽर्पितसाधुलिङ्गो दीर्घकालं संयममनुपाल्य केवलज्ञानमामादितवान् । कालक्रमेण च पिद्धः, ततस्तत्पुत्रेण स्नेहापूरितमानसेन देवगृह कारयित्वा रजोहरणमुखपोत्तिकापरिग्रहधारिणी पितृप्रतिमा तत्र स्थापिता, सत्रशाला च तत्र प्रवर्तिता, मा च साधर्मिकस्थलीति सिद्धान्ते भण्यते ॥ 662-663 ॥ 79 / / इदानीं 'पुत्थगपंचगं' ति अशीतितमं द्वारमाह*गंडी 1 कच्छवि 2 मुट्ठी 3 संपुडफलए 4 तहा छिवाडी य 5 / यं पीत्थयपणगं वक्वाणमिणं भवे तस्स ॥ 66 ॥ 'याहल्लपुष्टुत्तेहिं गंडीपोत्थो उ तुल्लगो "दीहो 1 / कच्छवि अंते तणुओ मज्झ पिहलो मुणेयव्वो । 665 / / 1 भिक्षा न गृहीनयान-मु. नास्ति । 2 पोत्ययः ता. ॥ 3 तुलना-स्थानाङ्गसूत्रवृत्तिः सू. 310, 7.क,मान्टीका 3822, दश हारि.वृत्तिः25, आव. हारि, वृनिः पृ.652 / विशेषार्थ द्रष्टव्यः जैन चित्रकल्पद्रुमः pR. 22 tH॥ 4बाहुल्ल0 इति ब.क. भाष्यवृत्ती (पृ. 1054) पात्थ्ः॥ 5 मणिओ-ता. ॥ 6 सुविन्नेमो-ता ॥ मा 550 ॥ Page #595 -------------------------------------------------------------------------- ________________ LOVERIRSANA प्रवचनसारोद्धारे सटीके ॥ 55 ॥ चौरंगुलदीहो वा चट्टागिह मुद्विपुत्थगो अहवा । चौरंगुलदीहो च्चिय चौरंसो होइ विन्नेओ ॥ 36 ॥ संपुडगो दुगमाई फलया वोच्छं छिचाडिमित्ताहे । तणपत्नसियरूवो होइ छिवाडी वुहा बैंति ॥ 667 ॥ दोहो वा हस्सो वा जो पिहलो होइ अप्पबाहल्लो । नं मुणियसमयसारा लिवाडपोत्थं भणंतीह ॥ 668 ॥ 'मंडी' माथापञ्चकम् , गांण्ड कापुस्तकं कच्छपीपुस्तक 'मुष्टिपुस्तकं संपुटफलकपुस्तकं छेदपाटीपुस्तकं च, एतत्पुस्तकपञ्चकं च ज्ञातव्यमिति शेषः । तस्य च-पुस्तकपञ्चकस्य इदं-वक्ष्यमाणं व्याख्यानं पंचक गाथा pra.A. भवेदिति ॥ 66 ॥ - तदेवाह- बाहल्लेऽत्यादि गाथाचतुष्टयम् , बाहल्यं-पिण्डः, पृथुत्वं-विस्तरः, ताभ्यां तुल्यःसमानश्चतुरस्रो दीर्घश्च गण्डीपुस्तको ज्ञेयः । तथा कच्छपीपुस्तक उभयपाययोरन्ते-पर्यन्तभागे तनुक:सूक्ष्मो मध्यभागे च पृथुलो-विस्तृतोऽल्पाहन्यो ज्ञातव्यः । तथा चतुग्गुल:-अङ्गुलचतुष्टयप्रमाणः प्राकृतत्वात सेर्लोपः, दी? या-आयतो वृत्ताकृतिः-चतुलाकारो मुष्टिपुस्तकः, अथवा चतुरगुलदीर्घ एव अगुलचतुष्कायाम एव चतुरन:-चतुष्कोणो मुष्टि पुस्तको भवति विज्ञेयः । तथा सम्पुटफलकपुस्तको यत्र. 1 मुष्टिकापुस्तकं- मु.॥ 2 छेदपादि0 मु. 1 जैन चित्रकल्पदुमः पृ. 22, टि. 26 द्रष्टव्यम् ॥ ........... ||551 Page #596 -------------------------------------------------------------------------- ________________ सारोद्धारे सटीके दंडपंच गाथा ॥ 552 ॥ pra.A. 'यादीनि उभयोः पार्श्वयोः फलकानि-पृष्टकानि भवन्ति, वणिग्जनस्य उद्धार-निक्षेपाद्याधारः सम्पुटकाख्य उपकरणविशेष इति भावः । इदानीं वक्ष्ये छेदपाटीपुस्तकम् , यथा तनुभिः-स्तोः पत्रैरुपिछतरूपः किश्चिदुनतो भवति छेदपाटीपुस्तक इनि बुधा त्रुवते । लक्षणान्तरमाइ-दीयों वा-महान हस्बो वा-लघुयः पृथुलो-विस्तृतोऽल्प वाइल्यश्च-स्वल्पपिण्डो भवति तं ज्ञातसमयमाराश्छेदपाटीपुस्तकं भ्न्न्न्तीः-shaasne। न चैतत्म्वमनीपिकया व्याख्यायते, यदुक्तं नीशोथचूर्णी 'दीहो बाल्ल पुहुत्तेण तुल्लो चतुरस्मो गंडीपुत्थगो, अंते तणुश्रो मज्मे पिहुलो अप्पवाहल्लो कच्छमी, चतुग्गुलो दीहो या वृत्ताकृति मुट्ठीपुन्थगो, अहवा चतुरङ्गुलदीहो चौरम्मो मुट्ठिपुन्थगो, दुगाइफलगा संपुडगं, दीही हम्मो वा पिहलो अध्यवाहल्लो छिनाडी, अहवा तणुपत्तेहिं उस्मिओ छिवाडी" ति [गाथा 4000, भा. 3 / पृ. 320 तः ॥ 665-668|80 ॥ इदानीं 'दंडपंचगं' ति एकाशीतितमं द्वारमाहलट्ठी 1 तहा चिलट्ठी 2 दंडो ya3 विदडओ य 4 नाली a5॥ भणिय दंडयपणगं वखाणमिणं भवे तस्स ॥ 339 ॥ लट्ठी आयपमाणा विलट्ठी चौरंगुलेण प्रिहीन्ना। दंडो बापमाणो विदंडओ कक्वमित्तो उ ॥ 170 ॥ [ओपनि 730 ॥ 552 / / 1 दृशादीनि फलकानि bhavanti-je. s.vi.||20vaahulyaa je. Page #597 -------------------------------------------------------------------------- ________________ --magaratalufectronetyamade nuinagar -38 -:: .... ............ ........2542Pisapan .da n searedressagi tteesTHAbuditionE ऋ OINEROINE T RIES प्रवचनसारोद्धारे सटीके दंडपंचम् गाथा लट्ठीए चौरंगुल समूसिया दंडपंचगे नाली । नैपमुहजलुत्तारे तीए थग्विजए सलिलं ॥ 671 / / बज्झइ लट्ठीए जवणिया विलट्ठीए कत्थइ दुवार । घटिज्जइ ओवस्सयतणयं तेणाइरकखट्ठा । / 672 / / उसडामि " दंडो विदंडओ घिप्पए वरिसयाले । जं सो लहुओ निज्जइ कप्पंतरिओ जलभएणं ॥ 673 / / विसमाइ बद्धमाणाई दस य प्व्वाइएग्व्न्नाई। दंडेसु अपोल्लाई सुहाइ' सेसाई असुहाई ॥ 674 / / 'लट्ठी' गाथाषट्कम् यष्टिस्तथा वियष्टिस्तथा दण्डस्तथा विदण्डस्तथा नालिका एतद्दण्डपञ्चक भणितं तीर्थकरगणधः । तस्य च-दण्डपञ्चकस्य इदं वक्ष्यमाणस्वरूपं व्याख्यानं भवेत् ॥ 669 ॥ . एतदेवाह- 'लट्ठी' इत्यादि, सार्धगाथा, यष्टिरात्मप्रमाणः सार्धहस्तत्रयमानः । वियष्टिर्यष्टेः सकाशाचतुर्भिरगुलैः परिहीनो-न्यूनो भवति । दण्डो बाहुप्रमाणः-स्कन्धप्रदेशप्रमाणः । 'विदण्डका कक्षामात्रका-कक्षाप्रमाणः । नालिका यष्टेः सकाशाचतुरङ्गुलममुश्छ्तिआ -आत्मप्रमाणाच्चतुर्भिरङ्गुलैरतिरिक्ता षोडशाङ्गुलाधिकहस्तत्रयमानेत्यर्थः । दण्डपञ्चके-दण्ड पञ्चकमध्ये नाली नाम दण्डः पञ्चमक iti । / pra. A. Journal // 553 // 1 yatA // 2 vidnnddH-mu.|| 3 pnycm-mu.|| Page #598 -------------------------------------------------------------------------- ________________ cana सारोद्धारे सटीके 554 ॥ इदानीमेतेषां पञ्चानामपि दण्डानां प्रयोजनं प्रतिषिपादयिषुरनानुपूर्व्या अपि व्याख्याङ्गत्वात्प्रथमं नालिकायाः प्रयोजनमाह-- 'नैपमुहजलुत्तारे तीए धग्धिजए सलिलं । नदीप्रमुखजलोचारे-नदीहृदादिकमुत्तरीतुमनोभिमुनिभिस्तया नालिकया स्वाध्यते - सलिलम् इदं गाधमगाधं वा इति परिमीयते । / 670 671 / / अथ यष्टादीनां प्रयोजनमाह - 'बज्झइ' इत्यादिगाथाद्वयम् यष्ट्रया यष्टिदण्डकेन उपाश्रये भोजनादिवेलायां सागारिकादिरक्षणार्थं यवनिका-तिरस्करिणी बध्यते । तथा वियष्टया - वियष्टिदण्डकेन कुत्रापि प्रत्यन्तग्रामादौ तस्करादिरक्षणार्थमुपाश्रयमकं द्वारं घट्टयते - आहन्यते येन खाट्कारश्रवणात् तस्करशुनकादयो नश्यन्तीति । तथा ऋतुबद्धे काले मिश्राभ्रमणादिवेलायां दण्डको गृह्यते तेन हि प्रद्विष्टानां द्विपदानां मनुष्यादीनां चतुष्पदानां गवाश्वादीनां बहुपदानां शरभादीनां निवारणं क्रियते । दुर्गस्थानेषु व्याघ्रचौरादिभये ग्रहरणं भवति । वृद्धस्य च अवष्टम्भन हेतुर्भवतीत्यादिप्रयोजनम् । तथा वर्षाकाले विदण्डको गृह्यते । यद्यस्मात्स लघुको भवति ततः कल्पान्तरितः - कल्पस्याभ्यन्तरे कृतः सुखेनैव नीयते । aorat erster yena na स्पृश्यन्त इति । / 672-673 / / इदानीमेतेषां दण्डानां शुभाशुभस्वरूपप्रतिपादनायाह- 'विसे' त्यादि, पूर्वोक्तेषु पञ्चसु दण्डकेषु पर्याणि ग्रन्थिमध्यानि एवंविधानि शुभानि भवन्तीति सम्बन्धः । तत्र विषमाणि - एक-त्रि-पंच- सप्त- नव 1 बहुपदानां - जे. नास्ति । / 2 तथा मु. नास्ति ॥ 81 द्वारे दंडपचकं गाथा 666 674 प्र. A. 189 ॥ 554 // Page #599 -------------------------------------------------------------------------- ________________ आमन् अ parmiPANTIHAR RSSMANARANADAEENE SN: HT प्रवचन सारोद्धारे सटीके तिथपंचर्क रूपाणि, तथा दश च-दशसङ्ख्यानि, तथा वर्धमानानि-उपर्यु परि प्रवर्धमानमानानि, तथा एकवर्णानि-न पुनश्चित्तलकानि, तथा 'अपोल्लाइ' अशुषिराणि निविडानीत्यर्थः, एवंविधविशेषणविशिष्ट पर्वोपेताः स्निग्धवर्णा महणा वतु लाश्च दण्डका यतिजनम्य प्रशस्ता इति भावः । 'सेसाई असुहाईति शेषाणि-पूर्वोक्त 182 द्वारे विशेषणविपरीतस्वरूपाणि पर्वाणि अशुभानि-यप्रास्तानीति ! एकादिपर्वाण न शुभाशुभफलमित्थमोघः । क्तम् , यथा गाथा 'एगपव्वं पसंमंति, दुपव्या कलहकारिया । तिपचा लाभसंपन्ना, चौपव्वा मारणतिया ॥ 1 ॥ 675 पंचपव्या य ज्ञा लट्ठी, पंथे कलहनिवारिणी । छपवाए य आर्यको, सत्तपन्या निरोगिया ॥ 2 ॥ प्र. A. अट्ठपच्या असंपत्ती, नवपन्या ज्स्कारिया। दसपचा उ जा लट्ठी, तहियं सव्वसंपया ॥ 3 ॥ [गा.731-2,734] / 10 इति ॥ 674 ॥ 81 ॥ इदानीं 'तणपणग' ति द्वधशीतितमं द्वारमाह तणपणगं पुण भणियं जिणेहिं जियरागदोसमोहेहिं । . साली 1 वीहिय 2 कोद्दव 3 रालय 4 रन्ने तणाईच 5 ॥ 675 / / 'तणपणगं' गाहा, गपञ्चकं पुनर्भणित लिनर्जितराग-द्वेष मोहे यथा शालि-व्रीहिक-कोद्रव-गलकसम्बन्धीनि तृणानि-पलालप्रायाणि अरण्ये-अरण्यविपयाणि च, 'तत्र शालयः-कलमशालिप्रभृतयः, 1 तुलना-स्थानावृत्तिः सू. 310, आध, हारि, वृत्तिः पृ. 652, निशीथमाध्यं गाथा 4000. बृ. क. भा. 3822 gyan 95. SS:23 READ MORE 2 ttrc-sN.|| Page #600 -------------------------------------------------------------------------- ________________ / pravacana- खानि ॥ 37 ॥ 2 ॥ सारोद्धारे सटीके ॥556 ॥ बीहयः-पष्टिकादयः, कोद्रवो-धान्यविशेषः प्रतीतः, रालक:-कओण्विशेषः, अरण्यतृणानि -श्यामाकप्रमु- 1 चर्मपंच इदानीं 'चम्मपंचगं' ति व्यशीतितमं द्वारमाह गाथा 'अय 1 एल 2 गावि 3 महिसी 4 मिगाणमजिणं च 5 पंचमं होइ । तलिगा khallaga 2 va 3 kosaga 4 kittiiyviiyNt||6||nishiithbhaassy4003] pra. A 'aya-ela' गाहा, अजाः-छगलिकाः, एडका-अजविशेषाः, गावो महिष्यश्च प्रतीताः, मृगा -हरिणाः, एतेषां सम्बन्धीनि पंच अजिनानि-चर्माणि भवन्ति । अथवा द्वितीयादेशेन-इदं चर्मपञ्चकम् , यथा-taliga'tti उपानहस्ताश्च एकतलिकाः, तदभावे यावच्चतुस्तलिका अपि गृह्यन्ते, अचक्षुर्विषये रात्रौं गम्यम ने सार्थवशादिवापि मार्ग मुक्त्वा उन्मार्गेण गम्यमाने स्तेन-श्वापदादिभयेन वा त्वरितं गम्यमाने कण्टकादिसंरक्षगाथमेताः पादयोः क्रियन्ते । यद्वा कश्चित्सुकुमारपादत्यागन्तुमसमर्थो भवति ततः सोऽपि गणातीति । तथा खल्लकानि-पादत्राणानि, यस्य हि पादौ विचर्चिकावातेन स्फुटितौ भवतः स मार्गे गच्छन् तणादिभिद्यते, यद्वा कस्यचिन्मुकुमारपादत्वात् शीतेन पार्यादिप्रदेशेषु विपादिकाः स्फुटन्ति ततस्तद्रक्षणार्थ तानि पादयोः परिधीयन्ते । तथा 'वढे' ति वर्धास्ते च त्रुटितोपानहादिसन्धानार्थ 1 तुलना-स्थानावृत्तिः मू.310, आवहारि. वृत्तिः पू. 652 / / 2 गावो-मु.| 3 बज्झो इति स्थानाङ्गवृत्तौ (सू. 310] पाठः । बझो-इति आवहारिमद्रयां [. 652] पात्थ्ः। बज्मे-इति निशीथभाष्ये गा. 4003 पाठः ॥ 4 तुलना-व्यवहारभाष्यवृत्तिः u.898॥ Page #601 -------------------------------------------------------------------------- ________________ porenopgrade rem..moriary........ ................ . mrpron mam...80.. .........mamparpenetwarentManISASARAMwnmegawnessmananewm o meonesamepresmas t rawww प्रवचनसारोद्धारे सटीके 84 द्वारे दृष्यपंचा गाथा 677. गृह्यन्ते, तथा 'कोशकः-चर्ममय उपकरण विशेषः । यदि हि कस्यचित्पादनखाः पापाणादिषु प्रतिस्खलिता भज्यन्ते तदा तेषु कोशकेवगुल्योऽङ्गुष्ठो वा क्षिप्यन्ते, अथवा नखरदनिकाधारः कोशकः । तथा कृत्ति:मार्गे दावानलभयादच्छे यमर्म ध्रियते यत्र या प्रचुरः सचित्त पृथिवीकायो भवति तत्र पृथिवीकाययतनार्थ कृत्तिमाम्तीर्य अवस्थानादि क्रियते, यद्वा कदाचित्तम्कामपिता भवेयुस्ततोऽन्यप्रावरणाभावे तामपि प्रावृण्वन्तीत्येतद् द्वितीयं यतिजन योग्यं चमपञ्चकं भवति । / 676 / / 83 / / इदानीं 'दृसपंचगं' ति चतुरशीतितमं द्वारमाह--- 'अप्पडिले हियदृसे तूली 1 उपहाणगं च 2 नायव्वं । . . ... गंडुवहाणा 3 'ऽलिंगिणि 4 मसूरए 5 चेव पोत्तमए ॥ 377 / / पलहवि 1 कोयवि 2 पावार 3 नवयप 4 तह य दाढिगाली ya5 / सुप्पडिलेहियदसे एवं बीयं भवे पणगं ॥ 178 ॥ [निशीथभाष्य 4001-2] पल्हवि हत्थुत्थरणं कोयचओ रूयपूरिओ par3अओ । दढगाली धोयपोती सेस पसिहा भवे भैया 676 / / खरडो 1 तह वोरुट्ठी 2 सलोमपडओ 3 तहा हवै जीणं 4 / सदसं वत्थं 5 पल्ह विपमुहाणमिमे उ पज्जाया ॥ 680 ॥ प्र. A. 111 1 तुलना-व्यवहारम.प्यवृति: 3.88 ॥ 2 तुलना- आवहारिभद्री पृ. 652, स्थानाङ्गवृत्तिः सू. 310 ॥ 3विश्य जे । बितियं-इति निशीथमाष्ये पाठः । / 4 वूस्ट्री जे.॥ Page #602 -------------------------------------------------------------------------- ________________ सारोद्धारे सटीके दृष्यच गाथा 677. pra.A. 191 'अप्पे' त्यादिगाथाचतुष्कम् , दृष्य-वस्त्रम् , तद् द्विविधम्-अप्रत्युपेक्षं दुष्प्रत्युपेक्षं च । तत्र यत्सर्वथाऽपि न प्रत्युपेक्षितु शक्यते तदप्रत्युपेक्षम् , यच्च सम्यक् न शक्यते प्रत्युपेक्षितु तद् दुष्प्रत्युपेझम् । तत्र अप्रत्युपेक्षितष्यपञ्चकं यथा-तूली-सुसंस्कृतरूतभृतोऽकतूलादिभृतो वा विस्तीर्णः शयनीयविशेषः । तथा उपधानक-हंसरोमादिपूर्णभुच्छीर्षकम् । तथा उपाधानकस्योपरि कपोलप्रदेशे या दीयते सा गण्डो. पधानिका गल्लमरिकेत्यर्थः । तथा जानु-कूपरादिषु या दीयते सा आलिङ्गिनी । तथा वस्त्रकृतं चर्मकृतं 'वा पृतं वृदिपूर्णमासनं मसूरकः । एतानि सर्वाण्यपि पोतमयानि-वखमयानि प्रायेणेति ॥ 377 ॥ अथ दुष्प्रत्युपेक्षितपञ्चकमाह-पल्लाषिः, कोयविः, प्राचारकः, नवतकं तथा दृढगालिच, एतद् दुष्प्रत्यु. पेक्षितदष्यविषयं द्वितीयं पञ्चकं भवेत् ॥ 678 / / अर्थतदेव व्याख्यान यमाह-पन्हविः- हस्त्यास्तरणम् , हस्तिनः पृष्ठे यदास्तीर्यते खरड इत्यर्थः । ये चान्ये आस्तरकादयोऽल्परोमयुक्ता बहुरोमयुम्ता का ते सर्वेऽप्यत्रान्तर्भवन्ति । यदुक्तं nizIthacUrNI'je य बड्ड अत्थरगहचाई माणभेआ मदुरोमा उल्लुतरोमा वा ते सम्बे इस्थ निवयंति" ति। [तुलना-नि. चू. गाथा 4002] ' बत्थरगाइ' ति यः किल उष्ट्रोपरि न्यस्यते । तथा कोयविको रूतपूरितः पटः, 'वृरुद्वीति यदुच्यते । ये चान्ये उल्वणरोमाणो नेपालकम्बलप्रभृतयस्ते सर्वे अत्रान्तर्भवन्ति । उक्तं च- . 1वा युत्तं प्रमादिक स.पो. च व्यावृत्तं पौर्वादियौर्य वि. "व्याविपूर्ण पालनादिकादि" इति ब.क.मा. वृत्तौ [.104] पाठः । / 2 चूर्त्थी-वि। बरुढी-गो. WHATHIMeedeesires iseaseemsh Page #603 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटी के । / 559 ॥ पन् "जे अन्ने एवमाइभेआ उव्वणरोमा कंबलगाइआ ते सच्चे इत्थ निवयंति" तिः । [तुलना-नि. चू. मा. 3 / पृ.321] तथा गालित पोतिका ब्राह्मणानां सम्बन्धि सदर्श परिधानवस्त्रमित्यर्थः । ये चान्ये द्विसरसूत्र - पटीप्रभृतयो भेदास्ते सर्वेऽत्र निपतन्ति । उक्तं च "विरलिभाई भूरिमेआ सब्वे इत्थ निवयंति"] निशीथवृर्णिः, गाथा 4002] त्ति । विरलिमाइति-दोरियामुखाः, शेष च-- प्रावार नवतकलक्षणो प्रसिद्धावेव भेदौ । तत्र प्रावाः- सलोमकः पटः, स च माणिकप्रभृतिकाः, 'अन्ये तु प्रावारको बृहत्कम्बलः परियच्छ्र्वेइत्याहुः, नवतं च- जीणमिति ॥ 679 ॥ अथ पहत्रिप्रमुखाणां पञ्चनामपि सुखावबोधार्थ क्रमेण पर्यायानाह - 'खरे' त्यादि, इयं च व्याख्यातार्था ॥ 680 ॥ 84 ॥ सरै 'पच avarahabheya'ti पञ्चाशीतितमं द्वारमाह देविंद 1 राय 2 गिहवै 3 सागरि 4 साहम्मि 5 उग्गहे पंच । अणुजाणाविय साहण कप्पए सम्वया वसि अणुजाणावेर्वो जईहिं दाहिणदिसाहिवो इदो 1 भरहंम भरहराया 2 जं सो छखंडमहिनाहो ॥682॥ ॥ 681 // I 1.क. माध्यवृत्ति) (पृ. 1055) द्रष्टव्या । / 2 gai0 je0 // 85 द्वा अवग्रह पंचकं गाथा 681 684 pra.A. 191 / / 559 // Page #604 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 85 द्वारे अवग्रहपंचक गाथा ॥ 560॥ नाह 'गिहवईवि देसस्स नायगो 3. सागरित्ति सेज्जवई 4 / साहम्मिओ य सूरी जंमि पुरे विहियचरिसालो 5 ॥ 38 ॥ तप्पडियाडं तं जाव दोणि मासे अओ जईण सया । अणणुनाए पंचाहवि उग्गहे कप्पइ न ठाउ ॥ 684 / / 'देविदे' त्यादिगाथाचतुष्कम् , देवेन्द्र-राज-गृहपति सागारिक-साधर्मिकाणां सम्बन्धिनः पश्चावग्रहाः-आभवनव्यवहारा भवन्ति । ततस्ताननुज्ञाप्य साधनां-वतिनां कल्पते सर्वदा वस्तु-वासं कतु m , नान्यथेति ॥ 681 ॥ एतदेव व्यक्तं व्याचष्टे.--'अणुजाणावेगवो' इत्यादिगाथात्रयम् , इह लोकमध्यवर्तिनो मेरुमहामहीधरस्य बहुमध्यभागे ऊर्वा-'धःप्रतररूपा तिर्यक् च एकप्रादेशिकी श्रेणिरस्ति । तया च सर्वोऽपि लोको द्विधाकृतो-दक्षिणाधमुत्तरार्थ च । तत्र दक्षिणार्ध शक्रस्याभवति, उत्तरार्ध च ईशानस्य । ततो दक्षिणार्धवर्तिभियंतिभिर्दक्षिण दिशाया-दक्षिण लोकाधम्याधिपतिरिन्द्रः शक्राभिधोऽनुज्ञापयितव्या, उत्तरार्धवर्तिबतिभिस्तु ईशानेन्द्रः 1 / तथा चक्रवादयो गजानी यावन्मात्रस्य क्षेत्रस्य प्रभवन्ति तावत्प्रमाण क्षेत्रं राजावग्रहः । तत्र तिर्यग मागधादिषु तीर्थ यावच्चक्रवर्तिनः शगे व्रजति ऊर्वमपि अन्लहिमवगिरी चतुःषष्टिं सूत्रादेशेन द्विसप्ततिं वा योजनानि यावत् । उक्तं च कल्पचूर्णी --- 684 प्र. A. 1 गहजे. ता.॥2 सागारियत्ति-ता. ॥ 3 दीहिजे. 1 दोहि-ता. ॥ 4 तुलना- वृक.भा. टीका pR. 200 tH॥ Page #605 -------------------------------------------------------------------------- ________________ . .... .".1parimantum p.mmmonsopryoneReMInteres p eaxomprerj I STANTRom प्रवचनसारोद्धारे सटीके अवग्रह पंचक गाथा 684 4 'उड्ढें जाव सरो चेव चुल्लहिमवंतकुमारस्स मेराए वच्चति चउसढि जोयणाणि सुत्ताएसेण बावत्तरि' [वृ.क.मा. 675, पृ. 201 टि. 3] ति, अधस्तु गा.'वटादिषु । ततो भरतक्षेत्रे भरतश्चकी यतिभिरनुज्ञापयितव्यः । यद्-यस्मात्कारणात स पटखण्डमहीनाथः । उपलक्षणमेतत् ततः स्वस्वकाले सगरादयोऽप्यनुज्ञापयितव्याः । एवमैरक्तादिष्वपि निजनिजचक्रवर्तिनः 2 / तथा गृहपतिः-देशस्य-मण्डलस्य नायकः-अधिपतिः, तदवग्रह-तदधिष्ठितमण्डलरूपे वद्भिः सोऽप्यनुज्ञापयितव्यः 3 / तथा मागारिकः-शय्यापतिर्वसतिस्वामीत्यर्थः तमप्यनुज्ञाप्य 'वृति-वरण्डकादिपरिक्षिप्तगृहादिरूपे तदवग्रहे स्थातव्यम् । एप च तिर्यक् विज्ञेयः । अधस्तु द्वयोरपि गृहपत्ति-सागारिकयो पी-कूप भूमिगृहादिपर्यन्तः । ऊद्धव पुनः पर्वत-पादपादिशिखरान्तोऽवग्रह इति 4 तथा समानो धर्मः सधर्मस्तेन चरतीति सार्मिकः मूरिः-आचार्यः, उपलक्षणत्वादुपाध्यायादिश्च । ततः स आचार्यादिर्यस्मिन् पुरे-नगरे विहितवर्षाकालः-कृतचतुर्मासकस्तनगर gavya'tapaJcakAdarvAk तस्याचार्यादेः प्रतिबद्धं तदवग्रह इत्यर्थः । अयं च क्षेत्रतः, कालतस्तु वर्षाकालानन्तरमपि द्वौ मासो, एते पञ्च अव्ग्र्हाः। अतः पञ्चभिरेतै दें वेन्द्रादिभिरननुज्ञाते अवग्रहे यतीनां सदा-सर्वकालं न कल्पते स्थातुम्-अवस्थानम् कतुमिति, अत्र चोत्तरोत्तरेणावग्रहेण पूर्वः पूर्वो बाधितो बोद्धव्यः, यथा राजावग्रहेण देवेन्द्रावग्रहो बाधितः, तथाहि-राजावग्रहे राज एव प्राधान्यम् , न देवेन्द्रस्य, ततस्तत्र राजैवानुज्ञापयितव्यो न तु देवेन्द्र इति । एवं सजावग्रहमपि गृहपत्यवग्रहो बाधते, तमपि सागारिकावग्रहः, तमपि साधर्मिकावग्रह इति ॥ 682-684 ॥ 8 // 1 वृत्तिवरण्ड मु.॥ Page #606 -------------------------------------------------------------------------- ________________ सारोद्धारे सटीके 22 इदानीं 'परीसह' ति पडशीतं द्वारमाह द्वारे ऽखुहा 1 पिवासा 2 सी 3 उहं 4, दंसा 5 चेला 6 र 7 स्थिओ8| परीषहाः चरिया 9 निसीहिया 10 सेज्जा 11, अक्कोस 12 वह 13 जायणा 14 ॥ 685 / / अलाभ 15 रोग 13 तणफासा 17, मल 18 सक्कार 19 परोसहा । गाथा पन्ना 20 अन्नाण 21 सम्मत्तं 22, ई बावीसं परीसहा ॥ 86 ॥ 685दसणमोहे दंसणपरीसहो पत्रमाण पढमंमि । चरमेऽलाभपरीसह सत्तेव चरित्तमोहम्मि ॥ 687 / / अक्कोस अरै इत्थी निसीहियाऽचेल जायणा चेव । प्र. A. सक्कारपरक्कारे एक्कारस वेयणिज्जंमि ॥ 688॥ पंचेव आणवी चरिया 6सेज्जा 7 तहेच जल्ले y। वह 9 रोग 10 नणफासा 11 सेसेसुनस्थि अवयारो ॥ 689 ॥ बावीसं वायरसंपराय चउद्दस य सुहमरायम्मि । छउमत्थवीयरागे चौदस एक्कारस जणंमि ॥ 690 ॥ वीसं उक्कोसपए वति जहन्नओ य एक्को य । सीओसिणचरियनिसीहिया य जुगवं न वति ॥ 69 ॥ तु. उत्तरा.नि.82] 1 तुलना आवश्यक हारि. वृत्तिः पू.56 त: उत्तराध्ययन सू. bh.2॥ ॥ 562 // 2 तुलना-मगवती सू. 88 / सू. 343 / उत्तराध्ययनसू नि 2178 ॥ -MORCHAR Page #607 -------------------------------------------------------------------------- ________________ -रोग-तृणस्पर्श- परीषहाः प्रवचनसारोद्वारे सटीके 22 गाथा । / 563 ॥ 'खहे' त्यादिगाथासप्तकम् , 'मार्गाच्यवनार्थ निर्जरार्थ च परि-सामस्त्येन सह्यन्त इति प्रीफाः। तत्र मार्गाच्यवनाथ दर्शनपरीपहः प्रज्ञापरीपहच, शेषा विंशतिनिर्जरार्थम् , एते च द्वाविंशतिसङ्ख्याः क्षुत्पि 186 द्वार पासा-शीतोष्ण-दशा-'चेला-'रति-स्त्री-चर्या-नषेधिकी शय्या-'ऽक्रोश-बध--याच्-'लाभ-रोग-तृणस्पर्शमल-सत्कार-प्रज्ञा-'ज्ञानसम्यक्त्वानि । अमीषां च यथाक्रम सझेपतोऽयमर्थः- 'क्षुद्वेदनामुदितामशेषवेदनातिशायिनी सम्यग्विपहमाणस्य 'जठगन्त्रविदाहिनीमागमविहितेन भक्तेन शमयतोऽनेषणीयं च परिहरतः क्षत्परीषह विजयो भवति । अनेषीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः । अयं चाशेषपरीपहाणां 685. मध्येऽतिदुस्सह इत्यादावुपन्यस्तः 1 / / तदनु बुभुक्षापीडितस्य तदुपशमनायोच्चा-बचेषु गृहेषु हिण्डमानस्य श्रमवशात तृष्णा जायते । ततः प्र. A. पिपासापरीषहो द्वितीयस्थाने । एवमग्रेतनपरीपहाणामयुत्तरोत्तरभणने कारणं ज्ञातव्यमिति । तत्र पातुमिच्छा-पिपासा, सैवात्यन्त व्याकुलीकरण हेतुरपि शीतलजलाद्यप्रार्थनतः परिषह्यमाणा पिपासापरीपहः । एपणीयभावे तु प्राणिदयालुना समग्रमनेषणियं परिहरता शरीरस्थितिः कार्यो 2 / तथा 'श्यङ्गता वित्यस्य गत्यर्थत्वात् कर्तरि क्तः । ततो 'द्रवमूर्तिस्पर्शयोः श्य' [pA06-1-24] 192 1 तुलना-तत्वार्थसू. 18 ॥ 2 तुलना आवश्यकहारिभद्रीवृत्तिः पृ.657 तः । तत्वार्थसिद्धसेनीयावृत्तिः । ॥ 3 जठरान्तर्विदाहिनो* मु.| ज्त्थ्राग्निदाहिनी-सि.| तत्वार्थ सिद्धवृत्ती (ER), आवहारिवृत्तौ (pR0657) अपि जठरान्त्रवि0 इति पाठः ॥ 4 व्याकुल्लातीकरण सं. RANI ॥ 563 ॥ Page #608 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके परिषहाः 22 ॥ 564 ॥ गाथा 685. 691 pra.A. 3GIONARSIVANLawsunion-RRRRIORicbistallatkamlilasantabbiessawal इति सम्प्रसारणे स्पर्शवाचित्वाच्च श्योऽस्पर्श [pA08-2-47] इति नत्वाभावे शीत-शिशिरस्पर्शः, तदेव पहिः शीवपरीतः । शीशे भैत्यपि पततिं जीणेबसनः शीतत्राणाय आगमोक्तेन विधिना एपणीयमेव कल्पादि गवेषयेत् परिभुञ्जीत वा । नापि शीतानों ज्वलनं ज्वालयेन अन्यज्वालितं वा न सेवेत एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति 3 / तथा 'उप दाहे' इत्यस्य उणादिननत्ययान्तस्योष्णं-निदाघादितापात्मकं तदभितप्तशिलादिरूपं च तदेव परीषह उष्णपरीपहः । उष्णतप्तोऽपि न जलावगाहनस्नानव्यजनवातादिकं वाञ्छेत । न चातपत्राद्यु ष्णत्राणायाददीत, किन्तूष्णमापतितं सम्यक्सहेन । एवमनुतिष्ठतोष्णपरीपहजयः कृतो भवति 4 / तथा दशन्ति-भक्षयन्ति इति पचायचि देशाः, मशक-यूका-मत्कुणादिक्षुद्रसत्वोपलक्षणमेतत् , त एव परी पहो दंशपरीपहः । दंश-मशकादिभिदेश्यमानोऽपि न ततः स्थानादपगच्छेत , न च तदपनयनार्थ धूमादिना यतेत, नापि व्यजनादिना निवास्यदिन्येवं दंशादिपरीपहजयः कृतः स्यात् । एक्मन्यत्रापि क्रिया योज्या 5 ___ नथा चेलस्याभावोऽचेल जिनकल्पिकादीनाम् , अन्येषां तु यतीनां भिन्नं स्फुटितमल्पमूल्यं च चेलमध्यचेलमुच्यते । यथा कुस्मितं शीलमशीलमिति । तदेव परीषदोऽचेलपरीषहः । अमहामन्यानि खण्डितानि मलिनानि च वामांमि माधुर्धारयेत् । न च तथाविधवस्त्रः सन् मम प्राक्परिगृहीतं वस्त्र नास्ति नापि तथाविधो दाति देन्यं गच्छेत् । अन्यलाभसम्भावनया प्रमुदितमानसश्च न भवेदिति । ___ तथा रमणं रतिः-संयमविषया धृतिस्तद्विपरीता त्वरतिः, सैव परीषहोऽरतिपरीपहः, विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धारामरतेनैव bhavitavyama 7 . ||564|| HOMENTS : -.... ..... -..- - Page #609 -------------------------------------------------------------------------- ________________ " : "he 5 --- pasterpretargetisgties avtionparenegree H orrereypotheseantee प्रवचनमागेद्वारे सटीके परिपहाः ॥ 565 ॥ गाथा 685 नथा म्स्यायतेः स्तृणाने टि टिश्यात् हीपि स्त्री, मैव तद्नगगहेतुगतिविभ्रमेशिताकारविलोकनेऽपि 'स्वरुधिर-मांस-मेद-स्नायस्थि-मिगवणे : सुदुर्गन्धि । कुच-नयन जघन बदनोरुमूछितो मन्यते रूपम् ॥ 1 ॥ नथा-निष्ठीपनं जुगुप्मत्यधरम् पिबति मोहितः प्रमभम् । कुन जनपरिश्रावं नेच्छति तन्मोहितो मजते ॥ 2 ॥ इत्यादितत्म्वरूपपरिमायनातः परिपामाणत्वानपरोपहः स्त्रीपरीपहः । अयमर्थन श्रीणामङ्गप्रत्यास्थानहसितललितविभ्रमाद्याश्विनाक्षेपकारिणीश्चेष्टाश्चिन्तयेत् । न जातुनिचक्षुरपि तत्र निक्षिपेत मोक्षमागार्गलासु ललनामु कामदय सि 8 / तथा चरण चर्या द्रव्यतो ग्रामानुग्रामविहरणात्मिका, भावनम्त्वेकस्थानमधितिष्ठतोऽध्यप्रतिबद्धता, सेव परीवहश्चर्यापरीपहः । वर्जितालम्यो ग्राम-नगर-कुलादिष्यनियतवमाननियमत्वात्प्रतिमासं च्र्यामाच्रेदितिः। तथा निषेधन निषेधः-पापकर्मणा गमनादिक्रियायाश्च प्रतिषेधः, स प्रयोजनं यस्याः सा नैवेषिकी शुन्यागार-स्मशानादिका स्वाध्यायादिभूमिः मेव परीपही नैपेधिकीपरिषहः । अन्यत्र तु निषयत्येवं पठ्यते, तत्र निषीदन्न्यस्यामिति निषद्या-स्थानं स्त्री-पशु-पण्डकविवर्जितं तत्र इष्टानिष्टोपसर्गान अनुद्विग्नः सभ्यक्सहेत 10 / तथा शेरतेऽस्यामिति शय्या-उपाश्रयः संम्तारको या, मेव परीपहः शय्यापरीपहा, सम-विषमभूमिक pra.A. RA अतिआन्दति स्वार्थ सि.सी [4] पारः ॥ 2 सस्वार्थसूत्रादि (15) इति ध्येयम् । / Page #610 -------------------------------------------------------------------------- ________________ सारोद्धारे सटीके 22 'पाशूत्करप्रचुरमतिश्चिशिरं बहुधर्मकं वा उपाश्रयं वा मृदुकठिनादिभेदेनोच्चावचं संस्तारकं वा प्राप्य न कदाचिदप्युद्विजेत् 11 ॥ 186 द्वारे परीषहाः ___तथा आक्रोशनमाक्रोशः-अनिष्टवचनम् , स एव परीषहः आक्रोशपरीषहः, तद्यदि सत्यं तहिं कः कोपः ? शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामीति । अनृतं चेत् सुतरां कोपो न कर्तव्यः । उक्तं च गाथा "आक्रुष्टेन मतिमता तत्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः 1 स्यादनृतं किमिह कोपेन? ॥ 1 ॥ " इत्यादि परिभाव्य न कोपं कुर्यात् 12 / 685तमाहन वनारनं च एव परीषहो क्वपरीषहः, परहि दुरात्मकैः पाणि-पाणि-लत्ता कशादिभिः प्रद्वेषादितस्ताडनं क्रियमाणं सम्यक्महेत । न पुनः कोपकलुषितान्तःकरणो भवेत् । चिन्तयेच्च अन्यदेवेदं pra.A. शरीरमात्मनः पुद्गलमंहतिरूपम् । आत्मा पुनर्ने शक्यत एव ध्वंसयितुम् , अतः स्वकृतफलमुपनतमिदं ममेति 13 ॥ तथा याचनं यात्रा प्रार्थनेत्यर्थः, सेव परीषदो याचापरीवहः । मिझोहि वसपात्रानपानप्रतिश्रयादि परत एव सर्वमपि लभ्यम् , शालीनतया च यद्यपि या कर्तुं न शक्नोति तथापि त्रपामपहाय प्रागल्भ्यभाजा सञ्जाते कार्य म्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति 14 / तथा लम्भनं लाभो न लाभोऽलाभ:-अभिलषितविषयाप्रामिः स एव परीपहोऽलाभपरीपहः । याचनीयालामेऽपि1 पासू-इति पो. वि. प्रत्योः तत्वाथे. सि. वृत्ती (19) च पाठः । / 2 यात्रा-मु.॥3 याचा मु. 14 वाचा-मु.॥ CHANNE Page #611 -------------------------------------------------------------------------- ________________ 11 प्रवचनसारोद्धारे सटीके ॥ 567 ॥ जब परघरे अस्थि, विविई खाइम-साइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ॥ 1 ॥ दशवै.5/2/27] 86 द्वारे इत्यादि परिभाव्य प्रसन्नचेतसा अविकृतवदनेन च भवितव्यम् 15 / परीषहाः तथा रोगः-कण्ड-ज्वरादिरूपः, स एव परीपहो रोगपरीवहः । ज्वर-कास-श्वासादिके सत्यपि न गच्छ 22 निर्गता जिनकल्पिकादयश्चिकित्माविधापने प्रवर्तन्ते, किन्तु सम्यगेव तदघिसहन्ते स्वकर्मणः फलमिदमुदितमिति चिन्तयन्तः । गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यग् सहन्ते प्रवचनोक्तेन वा विधिना 685. चिकित्सामपि कार्य्न्तीति। तथा तरन्तीति तृणानि, औणादिको नक् इस्वत्वं च, तेषां स्पर्शस्तृणस्पर्शः, स एव परीपहस्तृण pra.A. स्पर्शपरीषदः । अशुपिरतणस्य हि दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गताना 'गच्छवासिनां च यतीनाम् , तत्र येषां शयनमनुज्ञातं निष्पन्नानां से तान दर्भान भूमात्रीषदातादियुक्तायामास्तीय संस्तारोत्तरपट्टको च दर्माणामुपरि विधाय शेरते । चौरापहृतोपकरणो वा अत्यन्तजीर्णत्वात्प्रतनुसंस्तारकपट्टको वा तदुपरि शेते । तत्र च शयानस्य यद्यपि कठिनतीक्ष्णाग्रभागैस्तृणैरत्यन्तपीडा समुपजायते तथापि परुषदर्भादितणस्पर्श सम्यक सहेतेति 17| तथा मलः-प्रस्वेदजलसम्पर्कतः कठिनीभूतं रजः, स एव परीषहो मलपरीषहः । मलो हि वपुषि J ॥ 567 ॥ ja"bahu परगृहे अस्ति, विविध खाद्य-स्वाधन तत्र पण्ठितः कुप्येत् , इच्छा पसे दद्यात् न वा ॥ " 1 गच्छनिवासिना-जे." Page #612 -------------------------------------------------------------------------- ________________ सारोद्धारे परिपहाः गाथा ॥ 56 ॥ pra.A. स्थिरतां गतो श्रीप्पोष्मसन्तापजनितधर्मबलार्द्रता प्राप्तो दुर्गन्धिर्महान्तमुद्वेगमापादयति । तदपनयनाय न कदाचिदभिषेकामिलायं कुर्यादिति 18 / तथा मन्कारो-भक्तपानाऽअवस्त्रपात्रप्रदान-वन्दना-'भ्युत्थाना-'ऽसनसम्पादन-मदनगणोत्कीर्तनादि रूपा प्रतिपत्तिः, स एव परीपहः सत्कारपरीषहः । सत्कारं हि परम्माज्जायमानं दृष्ट्वा नोत्कर्षायाकुलं चेतः कुर्यात् अमत्कारितो वा न प्रद्वयं व्रजेत् 16 / तथा प्रबायतेऽनया वस्तुतचमिति प्रज्ञा-बुद्धधतिशयः, स एव परीषदः प्रज्ञापरीपहः । मनोजानाप्राग्भाग्ग्रामो हि न गर्वमुद्रहेन । प्रज्ञाप्रतिपक्षेणाप्यबुद्धिकत्वेन परीषहो भवति, नाहं किश्चिजाने मुखोऽहं सर्वैः परिभूत इत्येवं परितापमुपागतस्य कर्मविषाकोऽयमिति मत्वा तदकरणाचत्परीपहजयः 20 ॥ तथा ज्ञायते वस्तुनचमनेनेति ज्ञान-श्रुनाख्यं तदभावोऽज्ञानम् , स एव परीषहोऽज्ञानपरीषदः । आगमशून्योऽहमिति न मनसि खेदं विदध्यात् । एतत्प्रतिपक्षणापिज्ञानेन परीपहो भवति । ततः समग्रश्रुतपारगोऽहमिति नोत्सेकंगच्छेदिति 211 तथा सम्यक्त्वं-सम्यग्दर्शनं तदेव क्रियादिवादिना विचित्रमतश्रवणेऽपि सम्यक् परिषयमाणं निश्चलचित्ततया धार्यमाणं परीपहः सम्यक्त्वपरीपहः । आवश्यके तु असम्यक्त्वपरीषह इति पठितम. चैवं व्याख्या-"सर्वपापस्थानेभ्यो विस्तः प्रष्टतपोऽनुयायी निस्साशाह तथापि धर्माधर्मा. स्मदेवनारकादिभावान प्रेक्षे ततो मृपा ममस्तमेवेदमिति असम्यक्त्वपरीपहः । तत्रैवमालोचयेत-धर्मा Page #613 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके 3569 / / सन् पुण्य-पापलक्षणो यदि कर्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वम् । अथ क्षमाक्रोधादिक धर्माधर्मौ ततः 'स्वानुभवत्वादात्मपरिणामरूपत्वात्प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखासक्तत्वान्मनुष्यलोके च कार्यस्याभावाद् दुष्पमानुभावाच्च न दर्शनगोचरमायान्ति, नारकाः पुनर्निरन्तरमेवातिवेदनार्त्ताः पूर्वकृतदुष्कर्मोदयांनगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमिह समायान्तीत्यादि परिभावयतोऽसम्यक्त्वपरीषजयो भवतीति 22 / " [तुलना - आव हारिभद्री वृत्तिः पृ. 658 ] इतिशब्द इयत्ताप्रदर्शनार्थः, एते क्षुदादयः सम्यक्त्वान्ता द्वाविंशतिरिति न न्यूनाधिकाः परीपहा भवन्तीति । सम्प्रत्येते द्वाविंशतेरपि परीपहाणां समवतारचिन्त्यते स च द्वेधा-प्रकृतिसमवतारो गुणस्थानकसमवतारश्च तत्र प्रकृतिसमत्रतारे ज्ञानावरण- वेदनीय मोहनीया- 'न्तरायलक्षणासु चतसृषु प्रकृतिषु द्वाविंशति रपि परीपहाः समवतरन्ति ॥685-686 ॥ | तत्र च यस्य यत्रावतारस्तमाह- 'दंसणे' स्यादिगाथात्रयम् मोहनीयं द्विधा चारित्रमोहनीयं दर्शनमोहनीयं च तत्र दर्शन मोहे-मिथ्यात्वादित्रयलक्षणे दर्शन परीषहः - सम्यक्त्व परिषह एकोऽवतरति, तदुदये तस्य भावात् । तथा "पन्न नाण' त्ति प्राकृतत्वेन प्रथमाद्विवचनलोपात् 'प्रज्ञाऽज्ञाने- प्रज्ञापरीषहोऽज्ञान 1 स्वानुभवादार मु. A0 हारि0 वृत्तौ [प्र.658 ] अपि स्वानुभवत्यादा0 इति पाठः । / 2 नारकास्तुनि0 पो. बि. ॥ द्रष्टयम् मंगवतीसूत्रम् 8/8/सू. 343 ॥ 4 पन्नानापत्ति सं ॥ 2 तुलना त्त्वार्थ्सू09|13 4H ॥ 86 द्वारे परीषहाः 22 गाथा 685 691 प्र. A. 195 ॥ 569 // Page #614 -------------------------------------------------------------------------- ________________ सारोद्धारे 86 द्वारेपरीषहाः 22 गाथा ॥ 570 / 685. | pra.A. परीषहश्च प्रथमे-ज्ञानावरणकर्मण्यवतरता, तत्क्षयोपशमोदयाभ्यामनयोः सद्भावात् । तथा चरमे-अन्तरायकर्मणि अलाभपरीपहोऽवतरति, लाभान्तरायोदयनिबन्धनवादलाभस्य ॥ 687 / / ___तथा चारित्रमोहे-चारित्रमोहनीयनाम्नि मोहनीयभेदे आक्रोशा रति-स्त्री-नषेधिक्यचेल-याचासत्कारपुरस्कारलक्षणाः सुप्तच परीषहा अवतरन्ति । अयमर्थ:-क्रोधोदयादाक्रोशपरीपष्टः, अरतिमोहनीयोदयादतिपरीपहः, पुवेदोदयात्स्त्रीपरीपहः, भयकर्मोदयान्नषेधिकीपरीषहः, जुगुप्सोदयादचेलपरीपहः, मानो. दयाद्याचापरीषहः, लोभोदयान्मत्कारपरीपह इति । अत्र च सत्कारो-वस्त्रादिभिः पूजनम् , पुरस्कार:अभ्युत्थानादिप्रतिपत्तिः, यद्वा सत्कारेण पुरस्कार:-पुरस्करणं ततस्तावेब स एव चा परीषहः सत्कारपुरस्कारपरीपद इति । तथा एकादश परीषदा वेदनीयेऽवतरन्ति, तदुदयाद्भवन्तीतीत्यर्थः । / 688 ॥ ते चैते ऽपञ्चेव आणपुन्धित पञ्चैव-पञ्चमङ्ख्या एक, ते च क्वचिदनानुपूआ अपि व्याख्याङ्गत्वा सयाऽपि स्युरित्याह-आनुपूर्या-परिपाटथा क्षुत्पिपासा शीतोष्ण देशमशकाख्या इतियावत तथा चर्या शम्या । जल्ले य' त्ति जल्लो-मलः, वयो रोगस्तुणस्पर्शश्चेत्येकादश । शेपेषु-पूर्वोक्तकर्मचतुष्टयव्यतिरिक्तेपु दर्शनावरणा 'ऽयुर्नामगोत्राख्येषु कर्मसु नास्ति परीषहाणामवतार!--अन्तर्भावः, तदुदये परीषहाणामसम्भवात् ॥ 86 ॥ "अधुना गुणस्थानकममवतारमाह-'थाविस' गाहा, द्वाविंशतिरित्यपिशब्दस्य लुप्तनिर्दिष्टत्त्वाद् " . 1 तुलना-तत्वार्थ सू.6|10-12॥ 165 आ AIMPROM ॥ 7 ॥ Page #615 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 86 द्वारे परीषहाः 22 गाथा सटीके । / 571 ॥ 661 द्वाविंशतिरपि परीषहा बादरसम्परायनाम्नि गुणस्थानके । कोऽर्थः -अनिवृत्तिबादरसम्परायं नवमगुणस्थानं यावत् सर्वेऽपि परीषहाः सम्भवन्तीति । तथा चतुर्दश चशब्दस्यैवकारार्थत्वाच्चतुर्दशसङ्ख्या एव-क्षुत्पिपासा-शीतोष्ण दंश-मशक-चर्याशय्या-वधा 'लाभ-रोग-तृणस्पर्श-मल-प्रज्ञा-'ज्ञानरूपाः परीपहाः 'सूक्ष्मरागेसूक्ष्मसम्परायनाम्नि दशमगुणस्थानके उदयमासादयन्ति । मोहनीयस्य क्षपितत्वेन उपशमितत्वेन वा सप्तानी चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः । तथा छद्म-आवरणं तत्र स्थितश्छमस्थः, बीतः-अपगतो रागः समस्तमोहोपशमात्सकलमोहक्षयाच्च यस्य स तथा ततः कर्मधारयः, छास्थवीतरागशब्देन उपशान्तमोह-झीण मोहलक्षणं गुणस्थानकद्वयं परिगृह्यते । तत्रापि उक्तरूपा एव चतुर्दश परीपहा सम्भवन्तीति । तथा जिने-मयोगिकेवल्ययोगिकेवलिलक्षणे त्रयोदश चतुर्दशगुणस्थानकद्वये परीपहकारणभूतस्य वेदनीयस्यैव सद्भावात्तत्प्रतिबद्धा एव एकादश परीषहाः सम्भवन्ति । उक्तंच 'ऽक्षुत्पिपासा च शीतोष्णे, दंशाश्चर्या वधो मलः । शय्या रोगतृणस्पशौं, जिने वेद्यस्य सम्भवात् । / 1 ॥ ' इति ॥ 690 ॥ नन्ते परीषहा एकस्मिन् काले उत्कृष्टतो जघन्यतश्च एकस्मिन् प्राणिनि कियन्तः प्राप्यन्ते । tatrAha'cIsaM' गाहा,विंशतिरुत्कृष्टपदे चिन्त्यमाने परीषहा वर्तन्ते ? युगपदेकत्र प्राणिनि, जघन्यतश्च-जघन्यपद माश्रित्य एक एव परीषहः । ननूत्कृष्टपदे किं न द्वाविंशतिरपि परीपहा एकत्र वर्तन्ते 1 इत्याह-शीतोष्णे 1 सूक्स्स्म्राग्-मु.| सूक्ष्मसंपराये सूक्ष्मरागे-वि. सूक्स्स्म्स्ण्प्राये-si.॥ pra.A. ma Page #616 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे मण्डल्यः गाथा सटीके ॥ 572 / / प्र. A. चर्या-'नषेधिक्यौ च युगपद्-एककालमेका नवर्तेते-न सम्भवतः, परस्परपरिहारस्थितिलक्षणत्वादमीपाम् । तथाहि-न शीतमुष्णेन सह भवति,नोष्णं शीतेन सह,न चर्यायो नैषेधिकी,न च नैषेधिक्यां सत्यां चर्येति । * अतो योगपद्येनामीषामसम्भवाद् योरनावाभोवोऽतिद्वाविंशतिरेकदा परीपहा वर्तन्त इति । ननु नैषेधिकीवत्कथं शम्यापि चर्यया सह न विरुध्यते ? अत्रोच्यते, निरोधवाधादितस्त्वङ्गानिकादेरपि तत्र सम्भवात् , नैषेधिकी तु स्वाध्यायादिना भूमिष्वेव प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया विरोध इति । "तत्वार्थे तु उत्कृष्टतोऽप्येकोनविंशतिरेवोक्ताः, चर्या-शय्या-निषद्यादीनामेकस्य सम्भवे द्वयोरभावात् । तथाहि-"चर्यायां सत्यां निषद्या शय्ये न स्तः । निषद्यायां तु शय्या-चयें शव्यायां पुनर्निपद्या. चये न भवत इति" [तुलना-तचार्थ सिद्धसेनीया वृत्तिः 9/17] ॥ 691 ॥ 86 // इदानीं 'मंडली सत्त' ति सप्ताशीतं द्वारमाह--- सुत्ते 1 अन्ये 2 भोयण 3 काले 4 आवस्सए य 5 सज्झाए 6 / सथारे 7 चेव तहा सत्तेया मंडली जहणो ॥ 19 ॥ 'सुत्ने' गाहा, सूत्रे-सूत्रविषयेऽर्थे-अर्थविषये भोजने काले-कालग्रहे आवश्यके-प्रतिक्रमणे स्वाध्यायप्रस्थापने संस्तारके चैव सप्तता मण्डन्यो यतेः । एतासु चैकैकेनाचाम्लेन प्रवेष्टु लभ्यते नान्य थेति ॥ 692 ॥ 8 ॥ निस्सेधिक्यौ-मु.॥ 2 तुलना-भगवतीसूत्रवृत्तिः प.361 ॥ 3 द्रष्टव्यं तत्त्वार्थसूत्रम् 6 / 17 ॥ ॥ 572 / / AwaitiatialanimonisolidishusinessInternmentwasankrantiMo Page #617 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 88द्वारे ॥ 573 ॥ व्यवच्छेदः गाथा pra.A. इदानीं 'दसठाणववच्छेओ' ति अष्टाशीतं द्वारमाहमण 1 परमोहि 2 पुलाए 3 आहारग 4 खवग 5 उवसमे 6 कप्पे 7 / संयमतिय 8 केवल 9 सिज्मणा य जंचुमि वोच्छिन्ना ॥ 693 ॥ [विचारसार 491] 'मण' गाहा, पदेकदेशेऽपि पदसमुदायदर्शनात् 'मनःपर्यायज्ञानम् , नथा परम:-प्रकृष्टस्तदुत्पत्ता. ववश्यमेव केवलज्ञानलाभादवधिः-मृर्त्तद्रव्यपरिच्छेदी ज्ञान विशेषः परमावधिः, स च क्षेत्रतोऽलोकेऽपि लोकप्रमाणासङ्ख्य यखण्डविषयः, कालतस्तु अमङ्ग्यं योन्मपिण्यवमर्पिणीविषयः । तथा पुलाकलब्धिस्तथा आहारशरीरलब्धिस्तथा क्षपकणिस्तथोपशमश्रणिस्तथा कल्पो-जिनकल्पः, तथा संयमत्रिक-परिहारविशुद्धि-मूक्ष्मसम्पराय-यथारख्यातलक्षणचारित्रत्रयम् । तथा केवलं केवलज्ञानं तथा सेधना-सिद्धिगमनम, इत्येते दश पदार्था जम्बूस्वामिनि व्यवच्छिन्नाः-जम्वृस्वाम्यनन्तरमेतेषामभाव इत्यर्थः । इह च केवलिग्रहणेन सिज्झणाग्रहणेन वाऽऽगते यदुभयोरुपादानं तद् यः केवली स नियमासिद्धयति, यश्च सिद्धयति स नियमात केबली सन्निति ख्यापनार्थम् । तथा प्रथमसंहननं-वर्षमनाराचं प्रथमं स्ण्स्थान्-smcturstrm। यश्चान्त, हृतेन चतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणम् , एते त्रयोऽप्यर्था अपश्चिमे चतुर्दशपूर्वधरे स्थूलभद्रस्वामिनि व्यवरिछनाः । उक्तंच "संघयणं संठाणं च पढमगंजोय पुवौवओगो । एए तिन्निवि अत्था वोच्छिन्ना थूलभई मि॥1॥"॥663॥8॥ 1मनापर्यय0 मु.10 प्रथमकं संहननं संस्थानं यश्च पूर्वोपयोगः एते त्रयोऽप्यर्था व्यवस्छिनाः स्थूलमने ॥ 1 ॥ 0 / Page #618 -------------------------------------------------------------------------- ________________ मारोद्धारे। सटीके झपकश्रेणिः गाथा pra.A. इदानीं 'स्ववगसेढी' ति एकोननवतितमं द्वारमाह अणमिच्छमीससम्मं अट्ठ नसिधीवेयटक्कं च । "पुवेयं च 'स्ववेद कोहाईएवि संलजणे ॥ 394 ॥ [आव.नि.121] कोहो माणो माया लोहोऽणताणुबंधिणो ऽचौरो । स्वविऊण स्ववर्3a सहो मिच्छं मोसं च सम्मतं ॥ 195॥ अप्पच्चस्वाणे चौरो पच्चरवाणे य सममवि स्ववेद । तयणु नपुगाइयोवे गदुर्ग मनिग सवा समं ॥ 396 ॥ हासरहारैपु वेयसोयमयजुयदुगुंछ सत्त इमा । नह संजलणं कोहं माणं मायं च लोभं च । 697 ॥ नो किट्टीकयास्संग्खलाहवंडाई स्वविय मोहस्वया । पावह लोयालोयप्पयासयं केवल नाणं ॥ 19 ॥ नवरं इत्थी स्ववगा नपुसगं खविय थीवेयं । हासाइलगं खवि खवै सवेयं नरो खवगो ॥ 699 ॥ 'अणमिच्छ' गाहा, इह अपकणिप्रतिपत्ता पुमान् वर्षाष्टकस्योपरि वर्तमानो बज्रर्षभनाराचसंहननी शुद्धध्यानापितमना अविरत-देशविरत प्रमत्ता-'प्रमत्तमयतानामन्यतमः, केवलं यद्यप्रमत्तसंयतः पूर्ववित्तहिं 1 पुम्वेय्-ता.॥2 ख्बी-जे.॥ 3 म्न्निया-वा.॥ Page #619 -------------------------------------------------------------------------- ________________ MEAN 86 द्वारे प्रवचनसारोद्धारे सटीके णि: गाथा । / 575 ॥ ... 88 'शुक्लध्यानोपगतः, शेषस्तु सर्वोऽपि धर्मध्यानोपगतः । तत्र प्रथमतोऽनन्तानुबन्धिना विसंयोजनाऽभिधीयतेइह श्रेणिमप्रतिपद्यमाना अपि अविग्तानतुर्गतिका अपि क्षायोपशमिकसम्यग्दृष्टयो देशविरतास्तिर्यश्ची मनुष्या वा सर्वविस्तास्तु मनुष्या एव सर्वाभिः पर्याप्तिभिः पर्याप्ता यथासम्भवं विशुद्धया परिणमन्तोऽनन्तानुबन्धिना क्षपणार्थ यथाप्रवनकरणा-'पूर्वकरणाऽनिवृत्तिकरणाख्यानि त्रीणि करणानि कुर्वन्ति । करणवक्तव्यता च सर्वाऽपि कर्मप्रकृत्यादिभ्योऽवसेया । अनिश्रुतिकरणं च प्रातः सन् अनन्तानुवन्धिना स्थिति कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासाक्रमेणाधम्तादायलिकामानं मुस्त्या उपरि निरवशेषाननन्तानुबन्धिनो विनाशयति । आवलिकामानं तु स्तिवुकमक्रमेण वेद्यमानामु प्रकृतिषु सङ्कमनि । तदेवं शपितानन्तानुबन्धिचतुष्को दर्शनमोहक्षपणार्थ यथाप्रवृरयादीनि त्रीणि करणानि करोति । अनिवृत्तिकरणादायां च वर्तमानो दर्शनत्रिकस्य स्थितिसत्कर्म ताबवलनासक्रमेणोद्वलयति यावत्पल्योपमासङ्घय यमागमात्रभवतिष्ठते । ततो मिथ्यात्वदलिकं सम्यक्व-मिश्रयोः प्रक्षिपति, तच्चैव-प्रथमसमये स्तोकम् , द्वितीयसमये ततोऽसङ्घ यगुणम् , एचं यावदन्तमुहर्तचरमसमये आवलिकागतं मुक्त्वा शेष द्विचरमसमयमङ्क्रमितदलिकादमङ्खथे यगुणं सक्रमयति । आवलिकागतं तु स्तियुकमङ्क्रमेण सम्यक्त्वे प्रक्षिपत्ति । एवं मिथ्यात्वं क्षपितम् । ततोऽन्तमुहर्तेन सम्यगमिथ्यात्वमप्यनेनैव क्रमेण सम्यक्त्वे प्रक्षिपति । ततः सम्यमिथ्यात्वमपि क्षपितम् , ततः pra.A. 1 मतान्तरदर्शनार्थ द्रष्टव्या 'खबगसेढी' पू. 12 तः ॥ 2 कर्मप्रकृती उपशमनाकरणे गाथा तः drssttvym॥ Page #620 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 576 ॥ सम्यक्त्वमपवर्तयितु N तथा लग्नो यथाऽन्तर्मुहूर्तेन तदप्यन्तमुहूर्तमात्रस्थितिकं जातम्, तच्च क्रमेणानुभूयमानमनुभूयमानं सत् समयाधिकावलिकाशेषं जातम् । ततोऽनन्तरसमये तस्योदीरणाव्यवच्छेदः । ततो विपाकानुभवेनैव केवलेन वेदयति यावच्चरमसमयः । ततोऽनन्तरसमयेऽसौ क्षायिक सम्यग्दृष्टियते । इह यदि बज्रायुः क्षपकश्रेणिमारभते अनन्तानुबन्धिक्षयानन्तरं च मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यात्वोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति तद्वीजस्य मिध्यात्वस्याविनाशात् । क्षीण मिथ्यादर्शनस्तु नोपचिनोति बीजाभावात् क्षीणमकस्त्वप्रतिपतितपरिणामोसर्यं त्रिदशेषूत्पद्यते । प्रतिपतितपरिणामस्तु नानामतिसम्भवाद्यथा परिणामं सर्वगतिभाग्भवति । बद्धायुष्कोऽपि यदि तदानीं काल न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमादधाति । अथ क्षीणको गत्यन्तरं सङ्क्रामन् कतितमे भवे मोक्षमुपयाति 1, उच्यते तृतीये चतुर्थे वा भवे, तथाहि--यदि देवगतिं नरकगतिं वा सङ्क्रामति तदा देवभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षं याति । अथ तिर्यक्षु मनुष्येषु वा समुत्पद्यते तर्हि सोऽवश्यमसंख्येयवर्षायुष्केषु मध्ये गच्छति न सङ्ख्ये वर्षायुष्येषु ततस्तद्भवानन्तरं देवभवे देवभवाश्च च्युत्वा मनुष्यभवे ततो मोक्षं यातीति चतुर्थे भवे मोक्षगमनम् । तथा क्षीणससकः पूर्वबद्धायुष्कोऽपि यदि तदानीं कालं न करोति तर्हि कश्विद्वैमानि होद आयमोहनीयोपशमार्थमपि यतते न शेषभवेषु बद्धायुष्कः । 1 तुलना-सप्ततिकाटीका पृ. 206B सः गाधा 66, आवश्यकमलय. वृतिः गाथा 121:10 126 ॥ 86 द्वारे क्षपक श्रेणिः गाथा 662 666 pra.A. 197 // 576 // Page #621 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके क्षपक श्रेणिः ॥23॥ गाथा 'ननु यदि दर्शनत्रिकमपि क्षयमुपगतं तर्हि किमसौ सम्यग्दृष्टि रुतासम्यग्दृष्टिः 1 उच्यते, सम्यग्दृष्टिः, सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत् । तदसत , इह निर्मदनीकृतकोद्रवकल्पा अपगतमिथ्यास्वभावा मिथ्यात्वपुद्गला एव यत्सम्यग्दर्शनं तदेव क्षीणं यन्पुनरात्मपरिणतिस्वभावं तत्त्वार्थश्रद्धानलक्षणं सम्यग्दानि तन्न क्षीणा , पापिया नदीन शाग गुम्राभ्रपटलविगमे मनुष्यदृष्टिरिव विशुद्धतरस्वरूप भवति । यदि पुनरबद्वायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते । चारित्रमोहनीयं च क्षपयितु यतमानी यथाप्रवृत्तादीनि त्रीणि करणानि करोति । तद्यथा-यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके अपूर्वकरणमपूर्वकरणगुणस्थानके अनिवृत्तिकरणमनिवृत्तित्रादरसम्परायगुणस्थानके । तत्रापूर्वकरणे स्थितिघातादिभिरप्रत्याख्यानप्रत्याख्यानावरणकपायाटक तथा क्षपयति स्म यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तत्पल्योपमासय यभागमात्रस्थितिकं जातम् , अनिवृत्तिकरणाद्धायाश्च सङ्खये येषु भागेषु गतेषु सत्सु 'स्त्यानद्वित्रिकनरकतिर्यग्गतिनरकतिर्यगानुपूर्येकद्वित्रि. चतुरिन्द्रियजातिस्थावरातपोद्योतमुक्ष्मसाधारणानां षोडशप्रकृतीनामुद्वलनासङ्कमेणोद्वल्यमानानां पल्योपमासङ्खयेयमागमात्रा स्थितिर्जाता । ततो बद्धयमानासु प्रकृतिषु तानि पीडशापि कर्माणि गुणसङ्कमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीणानि भवन्ति । इहाप्रत्याख्यानप्रत्याख्यानावरणकपायाष्टक pra.A. 197 आन् nanommann.mm.in.ने 1 तुलना-यावश्यकम लय-वृत्तिः गाथा 121, पृ. 126 तः ॥ 2 तुलना सप्रतिकाटीका गाथा 66 पृ. 2070 तः 3 असञ्जय येषु-इति कर्मप्रकृतियशोविजयवृत्ती पाठः, गा. 55, पृ. 3013 | 4 अत्र आवश्यकनियुक्तौ [गा. 192-3) / अपर्याप्तनामनामा प्रकतिरपि अधिका dRshyte। विशेषार्थ द्रष्टव्या 'खवगसेढी' pU.62. tH॥ Page #622 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ईणः ॥ 57811 पूर्वमेव अपयितुमारब्धं परं तन्नाद्यापि क्षीणम् केवलमपान्तराल एव पूर्वोक्तं प्रकृतिषोडशकं अपितम् , 89 द्वारे पश्चात्तदपि 'कपायाष्टकमन्तमुहर्तेन क्षपयतीत्येष सूत्रादेशः । अपक__अन्ये त्याहुः-पोडश कर्माण्येव पूर्व अपयितुमारभते केवलमपान्तगलेऽष्टौ कषायान क्षपयति पश्चाद षोडश कर्माणीति, ततोऽन्तमुहर्तेन नवाना नोकवायाणां चतुर्णा च सजलनानामन्तरकरणं करोति । गाथा स्थापना,-, तच्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते. तच्चान्तमुहतेन पन्योपमासङ्घय यभागमा जातम् , ततः प्रभृनि चयमानासु प्रकृतिषु गुणसङ्क्रमेण तद्दलिकं 99 प्रमिपनि, नच्च प्रमिप्यमाणमन्तमुहर्तन निःशेष क्षीणम् , अधस्तनस्थितिदलिकं च यदि नपुसकवेदेन |प्र. A. क्षपकश्रेणिमारूढम्ततोऽनुभवतः अपयति अन्यथा त्वावलिकामात्रं तद्भवति तच्च वेद्यमानासु प्रकृतिषु 198 स्तिवुकसङ्क्रमेण मङ्क्रमयति तदेवं क्षपितो नपुसकवेदः, ततोऽन्तमुहर्तेन स्त्रीवेदोऽप्यनेनैव क्रमेण मिप्यने, ततः पट् नोकषायान युगपत्रपयितुमारभते, ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिक न पुरुषवेदे सङ्क्रमयति, किन्तु मचलनक्रोध एव । एतेऽपि च पूर्वोक्तविधिना क्षिप्यमाणा अन्तमुहर्नेन निःशेषाः श्रीणाः, तन्ममयमेव च पुवेदस्य बन्धोदयोदीरणाव्यवच्छेदः समयोनावलिकाद्विकबद्धं मुक्त्वा शेषदलिकमयश्र, ततोऽसाविदानीमवेदको जातः । क्रोधं च वेदयतः 'सतस्तस्याः क्रोधाद्धायास्त्रयो विभागा भवन्ति, तद्यथा-प्रश्वकर्णकरणाद्धा किट्टिकरणाद्वा किट्टिवेदनाद्धा च । तत्राश्वकर्ण1 कषाय टकं मुहूर्तमात्रेण इति कर्म प्रकृतेर्यशोविजयवृत्तौ पाठः pa. 301 A ॥ 2 satastasya-mu. // AMAOISWARRIP ias SHE Page #623 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 579 ॥ करणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि चतुर्णामपि सज्वलनानामन्तरकरणादुपरितनस्थितौ करोति । अथ 'किमिदं स्पर्धकमिति ?, उच्यते, इह तावदनन्तानन्तैः परमाणुभिर्निष्पन्नान् स्कन्धान जीवः । 89 द्वारे कर्मतया गृहणाति, तत्र चेककस्मिन् स्कन्धे यः सर्वजघन्यरपः परमाणुस्तस्यापि रसः केवलिप्रजया छिद्यमानः क्षपकसर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति । अपरस्तानप्येकाधिकान् , अन्यस्तु द्वधधिकान् , एव |श्रेणिः मेकोत्तग्यावृद्धया तावन्नेयं यावदन्यः परमाणम्भव्यानन्तगुणान सिद्धानन्तभागेनाधिकान् रसभागान । गाथा प्रयच्छति, तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणेत्युच्यते । अन्येषां वेकाधिकरसभागयुक्तानां समुदायो द्वितीया वर्गणा, अपरेषा तु द्वयधिकरसभागयुक्तानां समुदाय- | 699 स्तृतीया वर्गणा, एवमनया दिशा एकैकरसभागवृद्धानामनां समुदायरूपा वर्गणाः सिद्धानन्तभागकल्पा । प्र. A. अभव्यानन्तगुणा वाच्याः । एतासां च समुदायः स्पर्धकमित्युच्यते । स्पर्धन्त इवोत्तरोत्तरवृद्धया परमाणुवर्गणा अत्रेतिकृत्वा । इत ऊर्वमेकोत्तरया निरन्तश्या वृद्ध या प्रवर्धमानो रसो न लभ्यते किन्तु सर्वजीवानन्तगुणैरेव रसभागः, ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्धकमारभ्यते, एवमेव च तृतीयम् , एवं तावद्वाच्यं यावदनन्तानि स्पर्धकानि' एतेभ्य एव चेदानी प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवंशाद WARNAMEANING 1 तुलना-सप्ततिकाटीका गाथा 65, पत्र 2040 तः । / 2 यावदन्य. मु. / यावदन्यः परमाणुरमध्यानन्तगुणेनपो.वि । यावदन्यः (न्त्यः) इति सप्ततिकावृत्तौ (5.2046) पात्थ्ः॥3तोऽग्रे-"एतानि च पूर्व कृतस्वात् पूर्वस्पर्ध काम्यभिधीयन्ते तत" इत्यधिकः पाठः सप्ततिकाटीकायां (pa.204 3) pazyate / / 057 Page #624 -------------------------------------------------------------------------- ________________ Annieuotuwalaucomans प्रवचनसारोद्धारे सटीके ॥580 मन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि करोति, न चैवंभूतानि पूर्व कदाचनापि कृतानि ततोऽपूर्वाणीत्यु JEE द्वारे च्य्न्ते। 'अम्यां चाश्वकर्णकरणाद्धायां वर्तमानः पुवेदं समयोनाबलिकाद्विकेन क्रोधे गुणसङ्क्रमेण सङ्क क्षपक श्रेणिः मयन् चरमसमये सर्वसङ्क्रमेण सङ्क्रमयति, तदेवं झीणः पुवेदः । अश्वकर्णकरणाद्वायां च समाप्तायां गाथा किद्धिकरणाहामा का वर्णमादि सज्वलनानामुपरितनस्थितिदलिकस्य किट्टीः करोति, किट्टयो नाम 'पूर्वस्पर्धकापूर्वस्पर्धकेभ्यः प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादत्यन्तहीनरसाः कृत्वा तासामेको 666 तरवृद्धित्यागेन बृहदन्तरालतया व्यवस्थापनम् , यथा यासामेव वर्गणानामसकल्पनयाऽनुभागभागानां शतमेकोत्तरादि वाऽऽसीत् तासामेव 'विशुद्धिप्रकर्षवशादनुभागभागानां दशकस्य पञ्चदशकादेश्च व्यवस्था pra.A. 198 पनमिति । एताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूल जातिभेदापेक्षया द्वादश कल्प्यन्ते । एकै-(ग्रन्थाग्रं 7000) कम्य कषायस्य तिम्तिआः । तद्यथा-प्रथमा, द्वितीया, तृतीया c। एवं क्रोधेन झपकणि प्रतिपयस्य द्रष्टव्यम् , यदा तु मानेन प्रतिपद्यते तदा उद्वलनविधिना क्रोधे क्षपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नव किट्टीः करोति । मायया चेत्प्रतिपन्नस्तर्हि क्रोध-मानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्विकस्य पूर्वक्रमेण पट् किट्टीः करोति । यदि पुनर्लो भेन प्रतिपद्यते तत उद्वलनविधिना क्रोधादित्रिके क्षपिते सति लोभस्य किट्टित्रिकं करोति । एष किट्टीकरणविधिः । 1 तुलना-सप्ततिकावृत्ति. गा-66, पृ.208॥ 2 पूर्वस्पर्ध केभ्य्ः-मुः। सप्ततिकावृत्तावपि (गा.65, प. 204B) | ॥ 580 पूर्वस्पर्धकापूर्वस्पर्धकेभ्यः- इति पाठ : ॥ 3 विशुद्धिवाद सं. / / JERRASS BE Page #625 -------------------------------------------------------------------------- ________________ प्रवचनमाता सटीके 581 ॥ 664 किट्टीकरणादायां निष्ठिताया क्रोधेन प्रतिप्रश्नः सन् क्रोधस्य प्रथमकिद्विदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति 'वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये द्वितीय |86 द्वारे किद्विदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्र क्षपका शेषः । निमुष्वपि चाम्रष् किदिवेदनादानपरितनस्थितिगतं दलिक गुणसङ्क्रमेणापि प्रतिसमयमसङ्ख्य य । श्रेणिः गुणवृद्धिलक्षणेन सज्वलने माने प्रश्निपति । तृतीयफिट्टिवेदनादायाश्चरमसमये सज्वलनक्रोधस्य बन्धो गाथा दयोदीरणानां युगपद् व्यवच्छेदः, सत्कर्मापि च तम्य समयोनालिकाद्विकवद्धं 'मुक्त्वाऽन्यन्नास्ति सर्वस्य माने प्रक्षिप्त वात् , नतो मानस्य प्रथमकिट्टिदलिक द्वितीय स्थितिगतमाकृष्य प्रथमस्थिति करोति बेदयते च तावद्यावदन्तम हूतम् , क्रोधस्यापि च बन्धादी व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन *माने गुणसक्रमेण सङ्कमयन चरमसमये सर्व सङ्क्रमयति । मानस्यापि च प्रथमकिट्टिदलिकं प्रथम 166 स्थितीकृतं वेद्यमानं समयाधिकाबलिकाशेषं जातम् , ततो मानस्य द्विनीयक्रिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च समयाधिकाबलिकामात्रं शेषः । ततम्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत समयाधिकालिकामानं शेषः । तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्य समयो नावलिकाद्विकवद्धमेव, शेषस्य क्रोधशेषस्येव माने मायाया प्रक्षिप्तत्वात । ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथम1 वेद्य्ति-वि.॥2 किदिवेदनाद्वामुप0 मुः । सप्ततिकावृत्तौ प. 208 B] अपि किट्टिवेदनाद्धासूप इति पाठः । / ॥ 581 ॥ 3 मुक्त्वा अन्यथा सर्वस्य-सं. / / 4 मानगुण mu.॥ emama ... Moradabadastians Page #626 -------------------------------------------------------------------------- ________________ क्षपकश्रेणिः 666 pra.A. | स्थितिं करोति वेदयते च तावद्यावदन्तमुहर्तमात्रम् , सज्वलनमानस्य च बन्धादौ व्यवच्छिन्ने सति तस्य सारोद्धारे दलिकं समयोनावलिकाद्विकेन गुणसङ्क्रमेण मायायां सर्व प्रक्षिपति, मायाया अपि च प्रथमकिदिलिक सटीके द्वितीयस्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेपं जातम् , ततो मायाया द्वितीयकिष्टि. दलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावधावत् समयाधिकावलिकामानं शेषः । ॥ 582 ॥ ततस्तृतीयकिट्टिदलिक द्वितीय स्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावत्समयाधिका वलिकामानं शेषः । तस्मिन्नेव कामये मायामा बन्योपोरणानां मुनाद्वयवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकबद्धमात्रमेव, शेषस्य गुणपक्रमेण लोभे प्रक्षिप्तत्वात् । ततो लोभस्य प्रथमकिट्टिदलिक द्वितीयस्थितिगतमाक्रप्य प्रथमस्थिनि करोति वेदयते च तावद्यावदन्तमुहर्तम् , सज्वलनमायायाश्च बन्धादी व्यवच्छिन्ने सति तस्या दलिकं समयोनाबलिकाहिकेन गुणसक्रमेण लोमे सर्व सङ्क्रमयति, सज्वलनलोभस्य च प्रथमकिद्विदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकामानं शेपं जातम् , ततो लोभस्य द्वितीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तां च वेदयमानस्तृतीयकिट्टि दलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावद् द्वितीयकिट्टिदलिकम्य 'प्रथमस्थितीकृतस्य समयाधिकाबलिकामानं शेपः, तस्मिन्नेव च समये सचलनलोभस्य बन्धव्यवच्छेदो बादरकषायोदयोदीरणाव्यवच्छेदोनिवृत्तिवाइरसम्परायणस्थानककालव्यवच्छेदश्च युगपज्जायते । ततः सूक्ष्मकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथम स्थिति करोति वेदयते च, तदानीमसौ सूक्ष्मसम्पराय उच्यते । पूर्वोक्ताश्चावलिकास्तृतीय 1 प्रथमस्थिति0 मु.॥ Page #627 -------------------------------------------------------------------------- ________________ प्र्व्च्न्सारोद्धारे। सटीके malvayawmes ॥ 583|| किट्टिगताः शेषीभूताः सर्वा अपि वेग्रमानासु परप्रकृतिषु स्तियुकसक्रमेण सक्रमयति, प्रथमद्वितीयकिद्विगताश्च यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता वेद्यन्ते, मूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीवेंदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकपद्धं च प्रतिसमय स्थितिघातादिभिस्तावत्क्षपयति यावत्सूक्ष्मसम्पराया 186 द्वारे द्धायाः सङ्ख्य या भागा गता भवन्ति एकोऽवशिष्यते । ततस्तस्मिन् सङ्घय य मागे सज्वलनलोभं सर्वाप- क्षपकवर्तनयाऽपवर्त्य सूक्ष्मसम्परायाद्धासमं करोति । सा च सूक्ष्मसम्परायाद्वा अद्याप्यन्तर्मुहूर्तमाना, ततः प्रभृति श्रेणिः च मोहस्य स्थितिघानादयो निवृत्ताः, शेषकर्मणां तु प्रवर्तन्त एव । तां च लोभस्यापवर्तितां स्थितिमुदयो गाथा दीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा स्थिता । तत उदयेनैव केवलेन तां वेदयते यावचरमसमयः । तम्मिश्च चरमसमये ज्ञानावरणपश्चकदर्शनावरणचतुष्कयशाकीत्युच्च- 666 गोत्रान्तरायपञ्चकरूपाणां षोडशकर्मणा बन्धव्यवच्छेदः मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति । ततोऽसौ pra.A. क्षीणकषायो जायते, तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववन्प्रवर्तन्ते यावत्क्षीणकषायाद्धायाः सङ्खथे या 200 भामा गता भवन्ति, एकः सङ्ख्य यो भागोऽवतिष्ठते, तम्मिश्च ज्ञानावरणपत्रकान्तरायपञ्चकदर्शनावरणचतुध्यनिद्राद्विकरूपाणां पोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवयं क्षीणकषायाद्धासमं करोति । केवलं निद्राद्विकस्य स्लस्वरूपापेक्षया समयन्यूनं सामान्यतः कर्मरूपतया तु तुल्यम् , सा च क्षीणकषायाद्धा अद्याप्यन्तमुहूर्तमाना, ततः प्रभृति च तेषां स्थितिघातादयः स्थिताः । शेषाणां तु भवन्त्येव, तानि च षोडश कर्माणि निद्राद्विकहीनानि उदयोदोरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा निवृत्ता, तत आवलिकामात्र यावदुदयेनैव केवलेन तानि वेदयते यावत्क्षीणकपायाद्धाया .. - Page #628 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 89 द्वा क्षपक श्रेणिः गाथा 694 ॥ 584 ॥ प्र. आ अमोअनलिस द्विचरमसमयः, तस्मिश्च द्विचरमसमये निद्राद्विकं स्वरूपसत्तापेक्षया क्षीणम् , चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः, ततोऽनन्तरसमये केवली जायत इति ॥ 694 ॥ अथैना गार्थी प्रतिपदं स्वयमेव सूत्रकद्वयाख्याति-'कोहो' इत्यादि गाथाद्वयम् , क्रोधो मानो माया लोभ इत्येताननन्तानुगन्धिनश्चतुरः कषायान् युगपत्क्षपयित्वा 'संढो' ति नपुसकः श्रेणिप्रतिपत्ता मिथ्यात्वं मिश्रं सम्यक्त्वं च क्रमेणान्तम हृतेन अपयति, सर्वत्रापि च क्षपणाकालोऽन्तमु हृतमानः, श्रेणिपरिसमाप्तिकालोऽप्यन्ताहतमात्र एव, अन्तमुहूर्तानाममलय यभेदत्वात् ॥ 695 ॥ ___ततोऽप्रत्याख्यानप्रत्याख्यानावरणान अष्टौ कषायान् 'सममपि युगपदेव क्षपयति, तदनु नपुंसकस्त्रीवेदद्विकं युगपत्क्षपयति, स्त्रीवेदनपुसकवेदक्षयसमकालमेव च पुवेदस्य बन्धो व्यवच्छिद्यते, तच्च अपयित्वाऽनन्तरं क्षपयति समं-युगपदेव इमा वक्ष्यमाणाः सप्त प्रकृतीः ॥ 696 ॥ ताएवाह-हासेऽत्यादि, हास्य-रत्यरति-पु वेद-शोक-भय-जुगुप्साख्या इमाः सप्त, तदनन्तरं सज्व लनक्रोधम् , ततः सज्वलनं मानम् , नतः सज्वलनां मायाम् , ततः सज्वलनं लोभं च अपयतीति योगः, लोभम्य स्वयं विशेषः ॥ 697 ॥ तो किट्टी' गाहा, श्लणीकृतानि ततो-मायाक्षपणानन्तरं लोभस्य खण्डान्यसङ्घर्थ यानि किट्टीकृतानि क्षपयित्वा सकलमोहभायात्प्राप्नोति लोकालोकप्रकाशकं केवलज्ञानमिति । इदं च लोभकिट्टिकरणं लोभेन श्रेणि प्रतिपत्रम्य द्रष्टव्यम् , यदा तु क्रोधेन श्रेणि प्रतिपद्यते तदा क्रोधादीनां चतुर्णामपि किट्टीः करोति, मानेन तु मानादीनां त्रयाणाम् , मायया च मायालोमयोः किट्टीकरणं ज्ञेयमिति ॥ 398 ॥ .. 200 // 584| S MATRAMMAnnihintammnAla Page #629 -------------------------------------------------------------------------- ________________ प्रवचनमारोदारे सटीके 10 द्वारे उपशम. श्रेणिः गाथा ॥ 5851 अयं च क्षपणाक्रमः सूत्रे नपुसकं लपकमाश्रित्योक्तः, यदा तु स्त्री प्रारम्भिका तदाऽयं vizeSaH'navara' मित्यादि, नवरं-केवलं स्त्री क्षपिका पूर्व नपुसकवेदं झपयति, ततः स्त्रीवेदम् , स्त्रीवेदक्षयसमकालमेव च पुवेदस्य बन्धव्यवच्छेदः । ततोऽवेदकः पूर्वोक्ताः पुवेदहास्यादिषट्करूपाः सप्त प्रकृतीयुगपत्क्षपयति, शेष तथैव । यदा तु पुरुषः प्रतिपत्ता भवति तदा पूर्व नपुसकवेदम् , ततः स्त्रीवेदम् , ततो हास्यादिषट्कं झपयित्वा पश्चात्स्ववेद-पुवेदं अपयति, शेषं तथेवेति ॥ 699 ॥ 89 / / सम्प्रति 'उघसमसेढि' ति नवतितमं द्वारमाह अणदंसनपुसित्थीवेयछक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ । / 700 ॥ [आव. नि. 116] कोहं माणं मायं लोभमणताणुबंधमुवसमै । . मिच्छत्त-मिस्स-सम्मत्तरूवपुजत्तयं तयणु 701 ॥ इरिध-नपुसगवेए तत्तो हासाइछक्कमेयं तु । / हासो रई य अरई य सोगो य भयं दुगुछा य ॥ 702 / / तो पुवेयं तत्तो अप्पच्चक्खाणपच्चखाणा य । . आवरणकोहजुयलं पसमहसंजलणकोहंपि ॥ 703 ॥ एयकमेण तिनिधि माणे माया उ लोह तियगंपि । नवरं संजलणाभिहलोहतिभागे इय विसेसो ॥ 704 ॥ Page #630 -------------------------------------------------------------------------- ________________ -प्रवचन सारोद्वारे सटीके ॥586॥ संखेया किट्टीकयाह' खंडाइ' पसमै क्रमेणं 1 ॥ 705 ॥ I पुणरवि चरिमं खंड असंखखंडाई काऊण अणुसमयं एक्केक्कं उवसामह इह हि सतगोवसमे होइ अपुव्वो ततो अनियही होई नघुमाई ॥ 706 ॥ पसमंतो जा सलोह खडाइ' 'चरिमखंडरस खाईए खंडे पसमंतो सुमराओ सो मोहोवसमम्मि कयम्मि उचतमोगुणठाणं I 1190911 } इय सबसिडि संजाप श्रीरायाणं ॥708 ॥ 'अण' गाहा, इहोपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयत एव, उपशमश्रेणिपर्यवसाने त्यप्रमत्तसंयतप्रमत्तसंयत- देशविरताऽविरतानामन्यतमोभवति । अन्येत्वाहुः - अविरत देशविरतप्रमत्ताप्रमत्तसंयतानामन्याइसन्गः कपायानुपशमयति, दर्शनत्रिकादिकं तु संयमे एव वर्तमानः । तत्र प्रथममनन्तानुबन्धिनामुपशमनाऽभिधीयते, अविरतादीनामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः पद्म शुक्ललेश्यान्यतमलेश्यायुक्तः साकारोपयोगयुक्तोऽन्तः सागरोपमकोटी कोटीस्थितिसत्कर्मा करणकालात् पूर्वमप्यन्तमुहूर्त यावद्विशुद्धयमानचित्तसन्ततिरवतिष्ठते, तथाऽवतिष्ठमानव परावर्तमानाः प्रकृतीः शुभा एवं बध्नाति शुभाः । प्रतिसमयं चाशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति शुभानां चानन्तगुणवृद्धया । 10खंडाभो mu0 ॥ 2 चरम0 वा. ॥ / 3 द्रष्टव्या सप्ततिकाटीका गाथा 65 तः पृ. 1980 तः ॥ 60 द्वा उपशम श्रेणिः गाथा 5000 708 pra.A. 201 ||586 // Page #631 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके उपशमश्रेणिः गाथा ॥ 587 स्थितिबन्धेऽपि च 'पूर्णे पूर्ण सत्यन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासख्येयभागहीनं करोति, पूर्णे चान्तमुहूते क्रमेण यथाप्रवृत्त करणापूर्वकरणानिवृत्तिकरणाख्यानि प्रत्येक मान्तमौहर्तिकानि त्रीणि करणानि करोति । चतुर्थी तूपशान्ताद्धाम् , करणवक्तव्यता च सर्वाऽपि क्र्म्प्र्कृतेर्व्सेया। अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादात्रलिकामानं मुक्त्वाऽन्तमुहर्तमानमन्तस्करणमन्तमुहूर्तेन करोति । अन्तस्करणदलिकं चोत्कीर्यमाणं वक्ष्यमानासु परप्रकृतिषु प्रक्षिपति, प्रथमस्थित्यावलिकागतं च दलिक स्तिबुकसङ्क्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्तानुबन्धिनामुपरितनस्थितिदलिकमुपशमयितुमारभते । तद्यथाप्रथमसमये स्तोकम् , द्वितीयसमये ततोऽसंख्यातगुणम् , तृतीयसमयेऽपि ततोऽसङ्ख्येयगुणम् , यावदन्तमुहूतेन साकल्यतोऽनन्तानुबन्धिन उपशमिता भवन्ति । उपशमिता नाम यथा रेणुनिकरः सलिलबिन्दुनिवहरमिषिच्याभिषिक्य द्रुघणादिभिर्निकुट्टितो निस्पन्दो भवति, तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिषिल्य परिपिच्या निवृत्तिकरणरूपद्रुघण निःकुट्टितः सक्रमणोदयोदोरणानिधत्तनिकाचनाकरणानामयोग्यो भवति । "अन्ये तु अनन्तानुबन्धिनामुपशमना न मन्यन्ते, किन्तु विसंयोजना क्षपणाम् , सा च प्रागेवोक्ता । " सम्प्रति दर्शनत्रिकस्योपशमना भण्यते-इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानोऽन्तमुहूर्तेन RACHAROLanduismat 708 pra.A. 201 * 1 पूर्ण stymyN-mu.॥20maantmuhuurtikaani-mu.|| 3 tulanA-sAmatikATIkA pR. 200 tH||40निवृत्तिमु.॥ .. 50निकुत्त्त्तित्ः-मु.॥ 6 कर्मप्रकृतौ[उपशमनाया031] पश्चस हवृत्ती[उपशमना0mA034] अपि उपशमनान dRshyte॥ ॥ 587 // Page #632 -------------------------------------------------------------------------- ________________ प्रवचन सटीके ॥ 188॥ - दर्शनत्रिकमुपशमयति, उपशमयंश्च पूर्वोक्तकरणत्रय निर्वर्तनेन विशुद्धा वर्धमानो'' निवृत्तिकरणाद्वाया सङ्ख्ये येषु भागेषु गतेषु अन्तरकरणं करोति, तच्च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तमुहूर्तमान स्थासारोद्धारे पयति, मिथ्यात्वमिश्रयोश्श्रावलिकामात्रम्, उत्कीर्यमाणं च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिध्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथम स्थितिदलिकमध्ये स्तिबुकसङ्क्रमेण सङ्क्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायामुपशमसम्यग्दृष्टिर्भवति । उपरितनदलिकस्य चोपशमना त्रयाणामपि मिध्यात्वादोनामनन्तानुबन्धिनामुपरितनस्थितिदलिकस्येवावसेया । एवमुपशान्तदर्शनत्रिकः प्रमत्ताप्रमत्तपरिवृत्तिशतानि कृत्वा चारित्र मोहमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति । केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने अपूर्वकरणं चापूर्वकरण गुणस्थाने, अपूर्वकरणे च स्थितिघातादिभिर्विशुद्ध ततोऽनन्तरसमयेऽनिवृत्चिकरणे प्रविशति, अनिवृत्तिकरणाद्वायाश्च सख्येयेषु भागेषु गतेषु दर्शन सप्तकवर्जितानामेकविंशते महनीयप्रकृतीनामन्तरकरणं करोति । तत्र यस्य वेदस्य सज्ज्वलनस्य च उदयोऽस्ति तयोः स्वोदयकालमाकानां प्रथमस्थिति करोति, शेषाणां वेकादशकपायाणामष्टानां च नोकषायाणामावलिकामात्रम्, वेदत्रिकसज्ज्वलन चतुष्कोदयकालमानम् अन्तर एकरणगतदलिकप्रक्षेपस्वरूपं च ग्रन्थविस्तरमयान लिख्यते । 10 निवृत्ति0 - ॥ 2 असख्येयेषु मु. ॥ 3 अन्तरकरणगत दलिकप्रक्षेपस्वरूपदर्शनार्थं द्रष्टव्या सप्ततिकाटीका प्र. 2024H ॥ 60. द्वारा उपशम श्रेणिः गाथा 7000 708 pra.A. 201 // 568 // Page #633 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके 700. अन्तरकरणं च कृत्या ततो नपुसकवेदमन्तम हुर्तेनोपशमयति । तथाहि-प्रथमसमये स्तोकम् , द्वितीयसमये ततोऽसङ्ख्येयगुणम् , एवं च प्रतिसमयमसङ्ख्येयगुणं तावदुपशमयति याव्च्च्र्म्स्म्य्ः। 10द्वारे परप्रकृतिषु प्रतिसमयमुपशमितदलिकापेक्षया तावदसङख्येयगुणं प्रक्षिपति यावद् द्विचरमसमयः, चरमसमये उपशमतूपशम्यमानं दलिकं परप्रकृतिषु सङ्क्रम्यमाणदलिकापेक्षयाऽसङ्ख्येयगुणं द्रष्टव्यम् । उपशान्ते च नपुसकवेद स्त्रीवेदं प्रागुक्तविधिनाऽन्तमुहर्तेनोपशमयति । ततोऽन्तम हर्तेन हास्यादिषट्कम् , तस्मिंश्चोपशान्ते गाथा तत्समयमेव पुरुषवेदस्य बन्धोदयोदीरणाच्यवच्छेदः, ततः समयोनालिकाद्विकेन सकलमपि वेदमुपशमयति । ततो युगपदन्तमुहर्तमात्रेणाप्रत्याख्यानप्रत्याख्यानावरणक्रोधी. तदुपशान्तौ च तत्समयमेव सञ्च 708 लनक्रोधस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः ममयोनाबलिकाद्विकेन सञ्चलनक्रोधमुपशमयति । ततो pra.A. अन्तर्मुहर्तेनाप्रत्याख्यानप्रत्याख्यानावरणौ मानो युगपदुपशमयति, तदुपशान्ती च तत्समयमेव सज्वलन- 202 मानस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन सज्वलनमानसुपशमयति । ततो युगपदन्तमुहर्तेनाप्रत्याख्यानप्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव सज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः, ततोऽसौ लोभवेदको जातः । लोमवेदनाद्धायाश्च त्रयो विभागास्तद्यथा-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा च । तत्रावेदधयोयोविभागयोर्वर्तमानः सज्वलनलोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थिति करोति यते च । अश्वकर्णकरणाद्धायां च वर्तमानः प्रथमसमय एवत्रीनपि लोभानप्रत्याख्यानप्रत्याख्यानाचरणसवलनरूपान् युगपदुपशमयितुमारभते, विशुद्धया वर्धमानवापूर्वाणि स्पर्धकानि करोति, अपूर्वस्पर्धकशब्दार्थश्च । ॥ 586 ॥ Page #634 -------------------------------------------------------------------------- ________________ प्रवचन 6. द्वारे उपशम. सारोद्धार सटीक श्रेणिः ॥ 56 ॥ प्रागेवोक्तः, सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयोनावलिकाद्विकेन सज्वलनमायामुपशमयति, एवमश्वकर्णकरणाद्धायां गताय किट्टिकरणाद्धायां प्रविशति । तत्र च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धके. भ्यश्च द्वितीयस्थितिगतं दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति । 'किट्टिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलोभाचुपशमयति, तदुपशान्तौ च तत्समयमेव सज्वलनलोभवन्धव्यवच्छेदो बादरसज्वलनलोभोदयोदीरणाव्यवच्छेदश्च, ततोऽसौ सूक्ष्मसम्परायो भवति । तदा चोपरितनस्थितेः सकाशात्कतिपयाः किट्टीः समाकृष्य प्रथमस्थिति सूक्ष्मसम्परायाधातुल्यां करोति चेदयते च । सूक्ष्मसम्परायाद्धा चान्तमुहूर्तमाना, शेषं च सूक्ष्म किट्टीकृतं दलिकं समयोनाबलिकाद्विकबद्धं चोपशमयति, सूक्ष्मसम्परायाद्धायाश्च चरमसमये सज्वलनलोभ उपशान्तो भवति । ततोऽनन्तरसमयेऽसावुपशान्तमोहो भवति । स च जघन्येनै कसमयमुत्कर्षतोऽन्तमुहूर्त यावल्लभ्यते । तत ऊर्व नियमादसौ प्रतिपतति । प्रतिपातश्च द्विधा-भवक्षयेण अद्धाशयेण च । तत्र भवक्षयो म्रियमाणस्य, अद्भाक्षय उपशान्ताद्धाय समाप्तायाम् । अद्धाश्रयेण च प्रतिपतन यथैवारूढस्तथैव प्रतिपतति । यत्र यत्र बन्धोदयो व्यवच्छिन्नस्तत्र तत्र प्रतिपतता सता तेन ते अद्भाशयेण आरभ्यन्ते इति यावत् , प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकम् , कश्चित्पुनस्ततोऽप्यधस्तनं गुणस्थानकद्विकं याति, कोऽपि सासादनभावमपि । ... यः पुनर्भवक्षयेण प्रतिपतति स niyamAda'nuttaravimAnavAsiSUtpadyate, उत्पन्नश्च प्रथमसमय एवं 1 तुलना-सप्ततिकाटीका gA. 65, pR.205 tH||2 कर्मप्रकृतौ तु उवसमसम्मतद्धा अतो भाउक्खया धुवं देखो। तिस आजगेसु बद्धसु जेण सेदि न भागहर" (उपशमना गा.63) / इति केवला देवगतिरेव दर्शिता, पश्चसपाहे [उपशमन' गा.15 अपि एवमेव । द्रष्टन्यं तत्त्वार्थमाष्यम् (BR)| प्र. A. 202 ":. Page #635 -------------------------------------------------------------------------- ________________ प्रवचन - सारोद्वारे सटीके ॥ 511 ॥ नादीनि करणानि प्रवर्तयतीत्येष विशेषः । उत्कर्षतश्चैकस्मिन् भये द्वौ वारावुपशमश्रेणि प्रतिपद्यते, यश्च द्वौ वारावुपशमश्रेणि प्रतिपद्यते तस्य नियमात्तस्मिन् भवे पकश्रेण्यभावः यः पुनरेकवारं प्रतिपद्यते तस्य पक श्रेणिर्भवेदपीत्येष कार्यग्रन्थिकाभिप्रायः । आगमाभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणि प्रतिपद्यते, तदुक्तम्- 1 "मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवे तूपशमः क्षयो मोहस्य तत्र न ॥" इति । 'ननूपशमश्रेणिमविस्तादय एवारभन्ते, ते च यथासंभवं सम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति अन्यथा तेषामुदये सम्यक्त्वादिलाभायोगात् ततः कथमिदानीं तेषामुपशमो भण्यते 1 तदसत् पूर्वं हि तेष क्षयोपशम एवासीत्, नोपशमस्तत इदानीमुपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदिते चोपशान्ते भवति उपशमोऽपि चेत्थंभूत एव ततः कोऽनयोविशेषः 1 येनैवमुच्यते- पूर्वं क्षयोपशम आसीनोपशम इति, सत्यम्, इह क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति उपशमे तु नेति विशेषः । , ? ननु यदि सत्यपि क्षयोपशमे मिध्यात्वानन्तानुवन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुणविघातो भवति ?, तदुदये ह्यवश्यं सम्यक्त्वादिलाभः सन्नप्यपगच्छति यथा सासादनसम्यग्टष्टेरिति, नैष दोषः, प्रदेशानुभवस्य मन्दानुभावत्वात् मन्दानुभावो ह्युदयो न स्वावार्यगुणविघातमाधातुमलम्, यथा चतुर्ज्ञानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः । तथाहि - मतिज्ञानावरणादिकं 1 तुलना आप मलयवृत्तिः gA0 116 5 124A तः । / 90 द्वारे उपशम श्रेणिः गाथा 700 708 प्र. A. 202 ॥ 591 // Page #636 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥ 592 ॥ , कर्म ध्रुवोदयं ध्रुवोदयत्वाच्चावश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोदयत्वाभिधानात् अथ च तत्सकलचतुर्ज्ञानिनो न मत्यादिज्ञानविघातकृद्भवति, तदुदयस्य मन्दानुभावत्वात्, तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वायार्थगुणविवच प्रभवति, ततः प्रदेशतोऽनुभूयमानमनन्तानुबन्ध्यादि सुतरां न भविष्यति, तदृदयस्यातीव मन्दानुभावत्वादिति । अथ गाथारार्थः कथ्यते - एकदेशेन समुदायोपचारात् 'अण' ति अनन्तानुबन्धिनः क्रोधमानमायालोभान् उपशमयति, इयं च क्रिया सर्वत्र योज्या, ततो दर्शनं दर्शस्तत् त्रिविधं मिध्यात्वमिसम्यक्त्वस्वरूपं पुञ्जयं ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं - हास्यरत्यरतिशोकभयजुगुप्सा लक्षणं ततः पुरुषवेदं ततो द्वौ द्वौ क्रोधाद्यइअउ एकान्तरितौ-सज्यलनक्रोधाद्यन्तरितौ सदृशौ - क्रोधादिध्वेन तुल्यौ सदृशं तुल्यं युगपदिति भावः । अयमर्थः - अप्रत्याख्यानप्रत्याख्यानावरण क्रोधयुगलं युगपत् प्रशमयति, ततः सज्ज्वलनक्रोधमित्यादि ॥ 700 ॥ अथैर् गाथ स्वयमेव सूत्रकृद्रथाख्याति- 'कोहं' गाहा, गतार्था, 'इत्थी' गाहा सुगमा, नवरं दर्शन त्रयोपशमानन्तरं नपुंसक वेदस्त्रीवेदी युगपदुपशमयति, अयं च नपुंसकवेदेन श्रेणि प्रतिपन्नस्य क्रम उक्तः । इहायं सम्प्रदायः- स्त्रीवेदेन पुरुषवेदेन वा उपशमश्रेणि प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तद् यावनपुंसक वेदेनापि श्रेणि प्रतिपन्नः सन् नपुंसकवेदमेव केवलमुपशमयति, तत ऊर्व पुनर्नपुंसकवेदं स्त्रीवेदं च युगपदुपशमयितु' लग्नः, स च तावतो यावनपुर सकवेदोदयाद्धायाद्विच1 तुलना- कर्मप्रकृतिमय वृत्तिः गा. 65, प. 183 B तः ॥ 60 द्वार उपशम श्रेणिः गाथा -006 708 pra.A. 203 / / 592 / / Page #637 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 563 ॥ रमसमयः तस्मिंश्च समये स्त्रीवेद उपशान्तः, नपुंसक वेदस्य च एका समयमात्रा उदयस्थितिर्वर्तते, शेषं सर्वमुपशान्तम्, तस्यामप्युदय स्थितावतिक्रान्तायामवेदको भवति, ततः पुरुषवेदादिकाः सप्त प्रकृतीयुगपदुपशमयितु' यतते, शेषं तथैव । यदा तु स्त्रीवेदेन श्रेणि प्रतिपद्यते तदा प्रथमतो नपुंसक वेदमुपशमयति, पश्चात् स्त्रीवेदम् तं च तावदुपशमयति यावत्स्वोदयस्य द्विचरमसमयः तस्मिव समये एक चरमसमयमात्रास्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदस्य सत्कं दलिकमुपशमितम् ततश्वरमसमये गतेऽवेदका सती पुरुषवेदास्यादिषट्करूपाः सप्त प्रकृतीर्युगपदुपशमयति, शेषं तथैव । पुरुषवेदेन पुनः श्रेणि प्रतिपद्यमानस्य स्वरूपं प्रथम गाथायामेत्रोक्तम् ॥701-702 / / 7 'तो पुवेयं' गाहा, उत्तानार्था, 'एयकमेण' गाहा, अनेनैव क्रोधोपशमक्रमेण त्रीनप्यप्रत्याख्यानप्रत्याख्यानावरणसज्ज्वलनाख्यान्मानान् तिस्रश्च माया लोभत्रिकं च प्रशमयतीति योगः । नवरं - केवलं सज्ज्वलनाभिचलोमस्य त्रिभागे किट्टिवेदनाद्वालक्षणे लोभे इति त्रक्ष्यमाणो विशेषः, तमेवाह 'संखेयाइ" इत्यादि, गाथाचतुष्टयम्, किट्टीकृतानि - श्लक्ष्णीकृतानि सज्ज्वल लोभखण्डानि संख्यातानि क्रमेणानुसमयं प्रशमयति, चरमं च खण्डं पुनरप्यसंख्येयानि खण्डानि कृत्वाऽनुसमयमेकैकसुपशमयति ॥ 703 704-705 // - इदानीं याः प्रकृतीरुपशमयन् येषु गुणस्थानकेषु वर्तते तदाह - इह ही ' स्यादि, इह हि श्रेणिप्रतिपत्ताऽनन्तानुबन्धि चतुष्कदर्शन त्रिकरूप सप्तकोपशमे कृते सति भवत्यपूर्वः - अपूर्वकरण गुणस्थानके वर्तत इत्यर्थः । ततः परं 'माइ' ति 'न' सकवेदादिप्रकृती: प्रशमयन यावत्संख्येयानि बादरलोमखण्डानि 60 द्वारे उपशम श्रेणिः गाथा -006 708 प्र. A. 203 ॥ 563॥ Page #638 -------------------------------------------------------------------------- ________________ 11 द्वारे स्थण्डिल. .मारोद्धारे गाथा मन् pra.A. प्रशमयति तावदानतिवादरो भवति, अनिवृत्तिवादरगुणस्थाने वर्तते इत्यर्थः । तदनु चरमस्य सूक्ष्मकिट्टीकृतम्बण्डस्य सङ्ग्रयातीतानि-असङ्ख्येयानि स्वण्डानि प्रशमयन सूक्ष्मसम्परायगुणस्थानके भवति । इत्येवं मोहनीयोपशमे कृते सति उपशान्तमोहगुणस्थानं भवति, तच्च सर्वार्थसिद्धिहेतुः सञ्जायते वीतरागा. णामप्रतिपतितभावानामिति शेष इति । 706.707708 ॥ 10 // दुदान थिंडिल्लाण चवीस उ सहस्से तिद्वारमेकनवतितममाह "अणावायमसंलोए , परस्साणुवघायए 2 / समे 3 अज्झसिरे यावि 4, अचिरकालकयंमि 5 य ॥ 709 / / विच्छिन्ने 6 दरमोगाढे 7, नासन्ने 8 पिलवज्जिए 9 / तसपाणधीयरहिए 10, उच्चाराईणि वोसिरे 710 ॥ [पञ्चवस्तुकः 399-400, वृ. क. मा. 443-4,ओघनि. 313-4] "अणावाए' त्यादि श्लोकद्वयम् , अनापातमसंलोकं 1 परस्य अनौपघातिक 2 समम् 3 अशुपिरम् 4 अचिरकाल कृतं 5 विस्तीर्ण 6 दरमवगाढम् 7 अनासन्नं 8 बिलवर्जितं 9 त्रस-प्राण-बीजरहितं 10 यत्स्थण्डिलं तत्र उच्चारादीनि-पुरीषप्रश्रवणप्रभृतीनि व्युत्सृजेत् । तत्र परस्येत्युभयत्र सम्बन्धात् न विद्यते आपात:-अभ्यागमः परस्य-अन्यस्य स्वपक्षस्य परपक्षम्य वा यस्मिन् स्थण्डिले तदनापातम् । न विद्यते संलोको-दर्शनं वृक्षादिन्छन्नत्वायत्र परम्य तदसलोकम् । अत्र च 'चतुर्भङ्गी । तद्यथा-अनापान, 1 सणावार असलोए-जे. ता. ॥ 2 तुलना-पछवस्तुका 406 तः, ब. क. भा. 416 तः । / - Page #639 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 595 ॥ मसंलोकमिति प्रथमो भङ्गा, अनापातं संलोकवदिति द्वितीयः, आपातवदसंलोकमिति तृतीयः, आपातवत् संलोकवच्चेति चतुर्थः । अमीषां चतुर्णा भङ्गानां मध्ये प्रथमो भङ्गोऽनुज्ञातः, शेषास्तु प्र्तिस्सिद्धाः। 91 द्वारे इह च चरमभङ्गव्याख्याने अन्ये विधिप्रतिषेधरूपाः सुज्ञाना भवन्तीति चरमभङ्गस्यैव स्वरूपं निरुप्यते- स्थण्डिलतत्र आपातवत्स्थण्डिलं द्विविधं ज्ञातव्यम्, तद्यथा-स्वपक्षापातवत परपक्षापातबच्च । स्वपक्षा-संयतवर्ग: परपश्नो-गृहस्थादिः । स्वपक्षापातवदपि द्विविधं-संयतापातबत संयत्यापातवाच । संयता अपि द्विविधाः- गाथा संविज्ञा असंविज्ञाश्च । संविज्ञा-उद्यतविहारिणः, असंविज्ञाः-शिथिलाः paarshvsthaadyH| संविज्ञा अपि द्विविधाः-मनोज्ञा अमनोज्ञाश्च । मनोज्ञा-एकमामाचारिकाः, अमनोज्ञाश्च-विभिन्नमामाचारिकाः । असं- / 710 विज्ञा अपि द्विविधाः-संविज्ञपाक्षिका असंविज्ञपाक्षिकाच, संविज्ञपाक्षिका-निजानुष्ठाननिन्दिनो यथोक्त- pra.A.. सुसाधुसमाचारप्ररूपकाः, असंविज्ञपाक्षिका निधर्माणः सुसाधुजुगुप्सकाः । उक्तं च--- 'तत्थावायं दुविहं सपखपरपक्खी य नायव्वं । दुविहं होइ सएक्खे संजय तह संजईणं च ॥ 1 ॥ संविग्गमसंविग्गा संविग्गमणुन्न एयरा चेत्र । असंविग्गावि दुविहा तप्पक्खिय एयरा चेव ॥ 2 ॥ पञ्चवस्तुकः 407 - 8, ओपनि. 296,298, वृ. क. भा. 420-11 परपक्षापातवदपि स्थण्डिलं द्विविध-मनुष्यापातयत् , तिर्यगापातबच्च । एकैकमपि त्रिविधं-पुरुषापातवत् , ज्यापातबन्नपुसकापातवच्च । तत्र मानुपपुरुषापातवन् त्रिविधं-दण्डिकपुरुषापातवत कौटुम्बिकपुरुपापातबत प्राकृतपरुषापातवच्च, दण्डिका-राजकुलानुगताः कौम्बिका-शेषा महर्दिकाः, इतरे-प्राकताते ॥595 ॥ च त्रयोऽपि प्रत्येक द्विविधाः-शौचवादिनोऽशौचवादिनश्च । एवं व्यापातबन्नपुसकापातवच्च प्रत्येक Page #640 -------------------------------------------------------------------------- ________________ सारोद्धारे ॥ 566॥ प्रथमतो दण्डिकादिमेदतत्रिविधम् ततः शौचवाधशौचवादिभेदतः पुनरेकैकं द्विविधमवसेयम् । उक्तं च । 11 द्वारे परपक्वेऽपि य दुविहं माणसतेरिन्छगं च नायब्वं । एक्केपि 'य तिविहं पुरिमिस्थिनपुसकं चेव ॥ 1 ॥ स्थण्डिलपुरिसावायं तिविहं दण्डियकोडुबिए य पागइए । ते soya'soyavAI एमेव नपुसइत्थीसु ॥ 2 ॥ " स्वरूप पचवस्तुकः 409-10, बृ. क. भा. 422.3, ओघ. नि. 299-300] गाथा अथ तिर्यगापातवत् कथ्यते-तत्र तिर्यचो द्विविधाः-दृप्ता अदृप्ताश्च । दृप्ता-दर्पवन्तः अदृप्ता-शान्ताः, तेऽपि प्रत्येकं त्रिविधाः-जघन्या उत्कृष्टा मध्यमाश्च । जघन्या मूल्यमङ्गीकृत्य एडकादयः, उत्कृष्टा हस्त्यादयः, मध्यमा महीपादयः । एते किल पुरुषा उक्ताः, एवमेव स्त्री-नपुसका अपि वक्तव्याः । नवरं ते दृप्ता। | प्र. A. अदृशाश्च प्रत्येक द्विधा विज्ञयाः । तद्यथा-जुगुप्सिता अजुगुप्सिताश्च । जुगुरिसता गर्दभ्यादयः, इत्रेऽजुगुप्सिताः। उक्तं च-- "दित्तमदित्ता तिरिया जहनौकोसमझिमा तिविहा । एमेव धीनमा दुगुछि अदुगुछिया नवरं ॥ 1 ॥ " [.क. भा. 424, तुलना-पश्चवस्तुकः 412, ओपनि. 302] उक्तमापातबस्थण्डिलम् संलोकवत्पुनर्मनुष्ये वेव द्रष्टव्यम् । ते च मनुष्यास्त्रिविधाः तद्यथा-पुरुषाः स्त्रियो नपुंसकाश्च । एकैके प्रत्येकं त्रिविधाः प्राकृताः कौटुम्बिका दण्डिकाश्च । ते पुनरेकेके द्विविधाः-- शौचवादिनोऽशौचवादिनश्च । उक्तं च ॥ 566 ॥ / 1c-m|| Page #641 -------------------------------------------------------------------------- ________________ / / प्रवनसारोद्धारे सटीक स्थण्डिल स्वरूपं गाथा । / 597 ॥ " 'आलोगो मणुएसु पुरिसिथी-नपुंसगाण बोद्धब्बो । पागडकुत्रिदंडिय अमोय तह मोयवाईणं ॥ 1 ॥ " तत्रैवमापात-संलोको चरमभङ्गे तृतीये आपातो, द्वितीये संलोक उक्त्भेदाभेद्युक्त्ः। "इदानीमेतेषु स्थण्डिलेषु गमने दोषाः प्रतिपाद्यन्ते-तत्र स्वपश्नमयतसंविग्नामनोज्ञानामापाते सति न गन्तव्यम् , अधिकरणदोपसम्भवान् । तथाहि-आचार्याणां परम्परं विभिन्नाः सामाचार्यः, ततोऽमनोज्ञानां मामाचारीवितथा चरणदर्शने मति शैक्षाणां स्वमामाचारीपक्षपातेन नैषा सामाचारीति कलह म्यात् । असंविग्नानामपि पार्श्वस्थादीनामापाते न गन्तव्यम् । ते हि प्रचुरेण पानीयेन पुतप्रक्षालन कुर्वन्ति । ततस्तेषां कुशीलानां प्रचुरवारिणा पुतनिलेपकरणं दृष्ट्वा शैन्नकाणां शौचवादिना मन्दधर्माणा च एतेऽपि प्रजिता एवेति वरमेते इत्यनुकूलतया तेषां समीपे गमनं स्यात् । मनोज्ञानामापातेऽपि गमनं कर्तव्यम् । संयत्यापातस्तु सर्वथाऽपि परिहर्तव्य इति बपशापातदोपाः । परपक्षापातेऽपि यदि पुरुषापात स्थाण्डिलं ब्रजति तदा नियमतोऽतिप्रचुरमनाविलं च जलं नेतव्यम् । अन्यथाऽत्यल्पे कलुषे वा सर्वथा पानीयाभावे वा यदि गतो भवेत्ततस्ते दृष्ट्वा अशुचयोऽमी इत्यवर्णवादं विदध्युः । मा कोऽप्यमीपामशुचीनामम-पानादि दद्यादिति भिक्षाप्रतिषेधं वा कुयु । अभिनवप्रवृत्तस्य च कस्यचित् श्रावकस्य विपरिणामो 710 प्र. A. - 1 गाथा इयं ब. क. मा. वृत्तौ [गाथा 424 पृ. 123 ] अपि उपलभ्यते ॥ 2 पागय-सं. / पागह-इति i... मा. वृत्तीपू. 123 ॥ द्वितीये मापातः, तृतीये सलोक:'-इति ब.क. मा. वृत्तौ (पृ.123)पाठ-1 4 तुलना-सटीकपलवस्तुका 413 त, ब. क. माध्यं सटीकम 430 tH॥ ॥ 597 // B oondemotswowo maura Page #642 -------------------------------------------------------------------------- ________________ prava सारोद्धा 61 द्वारेस्थाण्डिल. स्वरूप गाथा सटीक 710 प्र. A. वा भवेदिति । स्त्री-नपुसकापाते पुनरात्मनि परे तदुभयस्मिन् वा शङ्कादयो दोपा मवन्ति । तत्रात्मनि साधुः शङ्काविषयीक्रियते, यथा एप किमप्युभ्रामयति, 'परे स्त्री नपुसको वा शयते यथैते पापकर्माण एनं साधु कामयन्ते इति । तदुभयस्मिन यथा द्वारप्येतौ परस्परमत्र मैथनार्थमागनी । तथा च्यापाते नपुसकापाते वा स माधगत्म-रोमयसमुत्थेन दोपेन स्त्रिया पण्डकेन वा साधं मैथुनं कुर्यात , तत्रच केनचिदागारिकेण दृष्ट्वा राजकुलादिष्वाकृष्येत ततः प्रवचनस्योडाह इत्यादि । दृप्ततिर्यगापातेन शृङ्गादिताडनमारणादयो दोषाः । गर्डिनतिर्यक्-स्त्री-न मकापाते पुनर्जनस्य मैथुनशङ्का स्यात् , कदाचिच्च प्रतिसेवनामपि कुर्यादिति । उक्ता आपाते दोषाः, एवमेव संलोकेऽपि तियग्यानिकान् बर्जयित्वा मनुष्येषु द्रष्टव्याः । तिरश्चां हि संलोके नाम्नि कश्चिदनन्तगेदितो दोपः । मनुष्याणां पुनः स्त्री-पुरुष-नपुसकानां संलोके ये आपाते दोषा उक्तास्त एव वेदिनन्याः । अथ कदाचिदान्म-परोभयसमुत्था मेथुनदोषा न भक्युस्तथाप्यमी सम्माव्यन्ते- यथा केचिदेवमादुर्यदन ययव दिशा उचागर्थमस्माकं युवतियों व्रजति तयेव दिशा एतेऽपि प्रत्रजिना व्रजन्ति । नन्नूनमम्मदीयां कामपि कामिनी कामयमाना दत्तमङ्केता वा नदालोके तिष्ठन्ति । तथा नसकः स्त्री वा स्वभावको वातदोषेण वा विकृतं मागारिक दृष्ट्वा तद्विषयामिलापमृ मापनात माधुमुपमगयेन् । तम्मान त्रयाणामपि संलोको वर्जनीयः । तदेवं चरमभङ्गे आयात-संलोकदोषाः, तृतीये 1 परेः-उति बृ. क. मा. वृत्तौ (गा 432, पृ.126 पाठः ॥ 2 तुलना-पञ्चवस्तुकः 414, bR. ka. mA. 434 // / // 29 // E- NE Page #643 -------------------------------------------------------------------------- ________________ Jant......... m usliladies प्रवचनसारोद्धारे सटीके 11द्वारे स्थण्डिल। स्वरूपं गाथा 704 ॥ 599 ॥ आपातदोषाः, द्वितीये च संलोकदोषा भवन्ति । प्रथमे पुनः स्थण्डिले ते द्वयेऽप्यापातसंलोकदोषा न संति ततस्तत्र गमनं कर्तव्यम् । उक्तं ca"AvAyadosa तइए बीए संलोगओ भवे दोसा । ते दोवि नथि पढमे तहिं गमणं मणियविहिणा उ ॥ 1 ॥ " [पञ्चवस्तुकः 418, तुलना-वृ. क. भा. 437] 'तथा उपधातः-उड्डाहादि प्रयोजनमस्य तदोपघातिक स्थण्डिलम् । तत् त्रिविधम्-आत्मौपचातिक प्रवचनौपचातिकं संयमोपघातिकं च । तत्रात्मौपघातिकमारामादि, तत्र हि संज्ञा व्युत्सृजतो यत्तेस्तत्स्वामिनः सकाशात पित्त्त्त्नादिप्र्स्न्ग्ग्ः। प्रवचनौपघातिक पुरीपस्थानम् । तद्धिजुगुप्सितमशुच्यात्मकत्वात, ततस्तत्रसंज्ञाव्युत्सर्गे इशा एते इति प्रवचनोपघातः स्यात् । संयमौपघातिकमङ्गारादिदाहस्थानम् । तत्र हि संज्ञाव्युत्सर्जने तेऽग्न्यारम्भिणोऽन्यत्रास्थाण्डिलेऽग्निप्रज्वालनादि कुर्वन्ति त्यजन्ति वा ता संज्ञामस्थण्डिले ततश्च संयमोपघात इति । यतश्चैते दोषा भवन्त्यतोऽनौपधातिके स्थण्डिले व्युत्सर्जनीयम् । एवमन्यत्रापि मावनीयम् 2 / तथा समम्-अविषमम् 'विषमे हि व्युत्सृजतो यतेः पतनं स्यात् तत्र चात्मविराधना । पुरीषं प्रश्रवणं वा 'प्रलोठत् षट्कायानुपमर्दयतीति संयमविराधना च 3 / ' तथा 'अझुषिर' यत्तृणादिच्छन्नं न भवति । 'शुधिरे हि संझादि व्युत्सृजतो वृश्चिक-दन्दशकादिदशनेनात्मनो विराधना पुरीषप्रश्रवणाक्रमणेन च त्रस-स्थावरप्राणि प्रणाशनतः संयमविराधना 4 / 1 तुलना-पञ्चवस्तुक:416, बृ. क.भा.व 446 / / 2 तुलना-पश्चवस्तुका 420, वृ. k.maa.॥447॥ 3 प्रलोटत-इति ब. क.मा. वृत्ती (गा,447) पाठः ॥ 4 jhussire-si-115prnnaasht:-sN.|| pra.A. MAHAMAN // 599 // Page #644 -------------------------------------------------------------------------- ________________ स्वरूपं गाथा 710 pra.A. 3 तथा अचिरकालकृतं-स्वल्पकालनिविष्टम् । अयमर्थः- 'यानि स्थण्डिलानि यस्मिन् ऋतावग्निप्रवचनसारोद्वारे - प्रज्वालनादिभिः कारणरचित्तानि कृतानि तस्मिन्नेव ऋतौ तान्यचिरकालकृतानि भवन्ति । यथा हेमन्ते कृतानि हेमन्त एवं अचिरकालकतानि, भृत्वन्तरव्यचहितानि तु चिरकालकृतानि । ततः सटीके सचित्तत्वान्मिश्रीभृतत्वाद्वा अस्थण्डिलानि तानीति । यत्र पुनरेक वर्षाकालं सधनो ग्राम उषितस्तत्र ॥ 600 द्वादश वर्षाणि यावत्स्थण्डिलं भवति, ततः परमस्थण्डिलम 5 / तथा 'विस्तीर्ण-महत् , तत् त्रिधा-जघन्यं मध्यममुत्कृष्टं च । तत्र जघन्यमायामविष्कम्भाभ्या हस्तप्रमाणम् । उत्कृष्टं द्वादश योजनानि, तञ्च चकवर्तिस्कन्धावारनिवेशे समवसेयम् । शेषं तु मध्यममिति 6 / तथा दरमवगाढ - गम्भीरम् , यत्राधस्ताच्चत्वार्यङगुलान्यग्नितापादिना अचित्ता भूमिस्तज्जघन्यम् । यस्य पुनरवस्तात्पञ्चाङ्गुलप्रभृतिक तदुत्कृष्टं दूरमरगाढम् । 'अत्र च वृद्धसम्प्रदाया-'चौरगुलोगाढे सना बोसिरिज्जइ न काइ यत्ति 71 तथा अनासन्नम्-आरामादेनातिसमीपस्थम् , इह किल आसन्नं द्विविध-द्रव्यासन्नं भावासन्नं च । तत्र द्रव्यासन्नं देवकुल-हर्म्य ग्रामा.'ऽराम-ग्राम-क्षेत्र-मार्गादीनां निकटम् । तत्र च द्वौ दोषौ-संयमोपधात आन्मोपघातश्च । तथाहि-स देवकुलादिम्वामी तत्साधुयुत्सृष्टं पुरीषं केनचित्कर्मकरेशान्यत्र त्याजयति, ततस्तत्प्रदेशविलेपने हस्तप्रक्षालने च संयमोपधातः, आत्मोपधातश्च स गहायधिपतिः प्रद्विष्टः सन 1 तुलना-पञ्चस्तुकः 421. ब. क. भा. 448 / 2 सगोधनो-नति वृ. क. मा. वृत्तौ (ना.448)पात्थ्ः। साधनो sN.ki.॥ 3 तुलना-पश्ववस्तुकः 422, ब. क. मा.446॥ 4 तुलना-पश्चवस्तुकवृत्तिः गा. 422 / / 600 ॥ - Page #645 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 601 ॥ कदाचित्ताडपतीति । 'मात्रासन्नं नाम तावतिष्ठति यावत्संज्ञा मनाग् नागच्छति, ततस्त्वरितं गच्छन् केनचिद्धर्तेन भावासमतामुपगम्य धर्मप्रच्छनादिव्याजेनार्धपथ एवं घृतः, ततश्च तस्य पुरीषवेगं धारयत आत्मविराधना, मरणस्य ग्लानत्त्वस्य वाऽवश्यम्भावात् अनधिसहेन च सता तेन लोकपुरतोस्थाने संज्ञात्सर्गे पुनर्जमादिलेपने वा प्रवचनविराधना । संयमोपघातादि तत्रैवाप्रत्युपेक्षितस्थण्डिले व्युत्सृजतो भवतीति । तथा चिलवर्जितं भूमिरन्धादिरहितम्, बिलयुक्ते हि स्थण्डिले संज्ञां व्युत्सृजतो यदा बिले प्रविशन्त्या संज्ञया प्रश्रवणेन च तद्गताः पिपीलिकाप्रभृतयः प्राणिनो व्यापायन्ते तदा संयमविराधना सर्पादिक्षणे चात्मविराधना 9 / तथा सप्राण वीजरहितं स्थावरजङ्गमजन्तुजात विद्युक्तम्, तद्युक्ते हि स्थण्डिले संज्ञान्युत्सगं कुर्वाणस्य साधोद्व दोषी - संयमविराधना आत्मविराधना च । तत्र त्रसेषु बीजेषु च प्राणव्यपरोपणात् संयमविराधना सुप्रतीता । त्रसेवात्मविराधना तेभ्यो भक्षणाद्युपद्रवसम्भवात्, artoonferrer 1 तुलना- "अत्र वृद्धवाद:- मात्रासन्नं नाम तात्र मच्छर जाव लागाढं जायं, ताहे धाडं पत्ती, अण्णेर्हि जाए दिट्टो, ताई से संति, पुरभी आगया बंदति धम्मं च पुच्छति, जदि परेड ताहे मरै अन्तरा पोली चाहेएपिस्त्, चत्थर सयं वा परिमियं नीयं अहवा जा सा अतवा तं न करेइ, अंतरा अथंडिले बोसिरिज्जा, एस माना सो, तो दोसत्ति गाथार्थ: / " इति स्तुवृतिः गा. 423 / / 2 तुलना - पञ्चषस्तुकः 424, क. मा 451 ॥ 61. द्वा स्थण्डिल स्वरूपं गाथा 711 718 प्र. A. 206 ॥ 6-1 // Page #646 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीक ॥602 ॥ ..अतितीक्ष्णगोक्षुर कादिवीजानां पादेषु 'लगनतः पादप्रलोठनेन पतनतो वेति 10 / 'अमीषां चानन्तरोदितानां दशानां पदानामेक-द्वि-त्रि- चतुः पञ्च षट्सप्ताऽष्ट- नव-दशकैः संयोगाः कर्तव्यः । तेषु च सर्वमया चतुर्विंशत्यधिकं सहस्रम् । अथ कस्मिन् संयोगे कियन्तो भङ्गकाः 1, उच्यन्ते, इह भङ्गानामानयनार्थमियं करणगाथा - 1 "उभय रासिदुगं लाणंतरेण भय पढमं । लहरामिविभत्ते तस्सुवरि गुणिन्तु संजोगा ॥ 1 ॥ " अस्या अक्षरगमनिका -इह दशानां पदानां द्वयादिसंयोगभङ्गा आनेतुमभिप्रेतास्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते । किमुक्तं भवति एककादीन दशकपर्यन्तानङ्कान् पूर्वानुपूर्योपरि स्थापयित्वा तेषामधस्तात् पश्चानुपूर्व्या भूय एककादयो दशकपर्यन्ता अङ्काः स्थापनीयाः । स्थापना चेयम् 5 7 8 9 3 2 8 7 6 5 4 45 120 210 252 210 1 120 45 10 अत्राधस्तन राशिपर्यन्तवर्तिन एककस्योपरि यो दशकस्ते एक संयोगे दश भङ्गा द्रष्टव्याः । न च तत्र करणगाथाया व्यापारो, द्वयादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्तत्वात् । ततोऽधस्तन राशिपर्यन्त 1 2 10 9 10 10 1 1 लग्नतः (लगनतः) इति य क मा. वृत्तौ (gA0 451) पाठः ॥ 2 तुलना-वस्तुकः 401 तः. . क. भा. वृप्तिः गा- 445 / / 3 स्थापनायां जे. प्रतो प्रथम द्वीतीयपङ्क्त्योर्व्यत्ययः तृतीया पङक्तिर्नास्ति । सि.वि. प्रत्योरपि तृतीया पक्तिर्नास्तिः ॥ 011 द्वारे स्थण्डिल स्वरुपं गाथा 7 710 pra. A. 206 ||602|| Page #647 -------------------------------------------------------------------------- ________________ Pandi m ammywistomeenamainamainine प्रवचनसारोद्वारे सटीके गाथा ॥ 603॥ वर्तिन एककस्यानन्तरेण द्विकलणेनोपरितनराशौ पश्चानुपूर्ध्या प्रथममङ्क दशकरूपं मजेत ,तस्य भागाकार कुर्यात , ततो लब्धाःपश्च,यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति । "लखहरासिविभते ति अधोराशिना द्विकलक्षणे नोपरितने प्रथमे अके दशकलक्षणे विभक्ते मति लब्धेन अकेन पञ्चकेन तस्य द्विकलक्षण 91 द्वारे स्योपरितनमङ्क नवकलक्षणं गुणयेन्-ताडयेत् , जाताः पञ्चचत्वारिंशत् , इत्थं च गुणयित्वा संयोगा: स्थण्डिन स्वरूपं संयोगभङ्गा बाच्थाः । यथा विकमयोग मानाः पनवारिंशदिति । ततो भृयोऽपि त्रिकसंयोगभङ्गानयनाय प्रथमपादरहिता करणगाथा व्यापार्यते । यथाऽस्तनराशिस्थितेन द्विकादन्तरेण त्रिकेणोपरितनराशिव्यवस्थित त्रिकोपरितनाष्टकरूपानापेक्षयाऽऽधं पञ्चचत्वारिंशद्रमणमळ मजेत , ततो लब्धाः पञ्चदश, यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पश्चदशैव भवन्ति । तैश्वाधोगशिनोपरितने अझे विभक्ते लब्धैः पञ्चदशभिस्त्रिकलक्षणस्याङ्कस्योपरितनमश्कलक्षणमङ्क गुण येत् , गुणिते च सति जातं विंशत्युत्तरं शतम् । एतावन्तस्त्रिकर्मयोगे भङ्गाः । पुनश्चाधस्तनराशिस्थितेन त्रिकादनन्तरेण चतुष्ककेणोपरितनराशिस्थित चतुष्कोपरितनसप्तकरूपाङ्कापेक्षया प्रथमं विंशत्युत्तरशतलझणमङ्क मजेत् , लब्धा त्रिंशत् , यतो विंशत्युचर शतं चतुर्मिर्मक्तं त्रिंशदेव भवति, तया च त्रिंशता चतुष्कस्योपरि यः सप्तकः स गुण्यते, जाते शते दशोत्तरे, एतावन्तश्चतुष्ककसंयोगे भगाः । एवं पश्चकादिसंयोगेष्वपि भङ्गा आनेतव्याः, यावदशकसंयोगे एको मङ्गः । एवं चैककसंयोगे दश मङ्गाः, द्विकसंयोगे पश्चचत्वारिंशत् , त्रिकसंयोगे विज्ञ शतम् , चतुष्कसंयोगे द्वे शते दशोतरे, पञ्चकर्मयोगे द्वे शते द्विपश्चाशदधिके, षट्कसंयोगे ve zate 11603 Page #648 -------------------------------------------------------------------------- ________________ pravacana सारोद्वारे सटीके धृक् 0 4!! दशोचरे, सप्तसंयोगे विंशं शतम्, अष्टकसंयोगे पञ्चचत्वारिंशत्, नवकसंयोगे दश, दशकसंयोगे एक:, सर्वमीलने प्रयोविंशत्युत्तरं सहस्रमशुद्धमङ्गानां भवति । चतुर्विंशस्तु शुद्धो भङ्गो यद्यपि करणेन नागच्छति तथाप्येतन्मध्ये तं प्रक्षिप्य भङ्गसङ्ख्या पूरणीया । यतः सर्वभङ्गप्रसारे क्रियमाणे पर्यन्ते शुद्धभङ्गस्या' गतेः । उक्तं च "दस पणयाल विसोत्तरस्यं च दोसय दसुतरा दो y। बावन दो दसुत्तर विमुत्तरं पश्च चत्ता य ॥ 1 ॥ दस एको य कमेण भङ्गा 'एगाश्चारणा एस' / सुद्वेण समं मिलिया भङ्गसहस्से चउव्वीस ॥2॥" [पश्वस्तुकः 404-5 ] ॥ 710 // 91 // चौदसवि' ति द्विनवतं द्वारमाहएक्कारसको डिपयपमाणेणं 'पुराना I उ * उप्पार्य पढमं पुण बीर्य "अग्गेणीयं artarria fafterary सत्तरिपपलक्खलक्खियं "tar3अयं asthiyaafteratyaM सहीला स्थं तु नाणवायनाम एयं एगूणको विषयसं सतरपुर्व egureeferratste. 1 1 गतिः सु ॥ 2 गाविसु । एमाइ0 इति 5 अम्गाणीर्य मु.| समायानसूत्रेऽपि (सम0 ॥ 711 ॥ 1 1712 // // 713 // वस्तुकेऽपि पाठः ॥ 3 बसन्ता नास्ति ॥ 4I-जे ॥ 147) अग्गेणीयं इति पाठः । / 6 वईये -जै ॥ 7 य चौरथं वा ॥ 62 द्वारे पूर्वाण नामांदि गाथा 711 718 pra.A. 209 ||604 // Page #649 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके रद्वारे पूर्वाणां नामादि गाथा 605 ॥ आयप्पवायपुव्वं 'पयाण कोडी उ हुति छत्तीसं । 'समयप्पवायगवरं 'असीई 'लक्ख पयकोडी ॥ 714 ॥ नवमं पच्चक्खाणं लक्खा चुलसी पयाण परिमाणं । 'विजणप्पवाय पनरस सहस्स एकारस उ कोडी ॥715 ॥ लम्चीसं कोडीओ पयाण पवं अवंझणामंमि । छप्पन्न लक्ख अहिया पयाण कोही उ पागाउ 716 ॥ किरियाविसालपुव्वं नव कोडीओ पयाण तेरसमं । अहत्तेरसकोडी उदसमे चिंदुसारम्मि 717 ॥ पढमं आयारंगं अट्ठारस पयसहस्सपरिमाणं । एवं सेसंगाणि वि दुगुणादुगुणप्पमाणाई ॥ 718 ॥ 'उप्पायेऽत्यादि गाथाष्टकम् , यत्रोत्पादमङ्गीकृन्य सर्वद्रव्य-पर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व प्रथमम् । तच्च पदप्रमाणेन- 'पदसङ्ख्यामाश्रित्येकादशकोटिप्रमाणम् । प्रथमपूर्वे एकादश पदानां 1 पयाणु-जे. / / 2 कम्मयप्पवाय जे.॥ 3 असी-ता. जे. ॥ 4 लक्वहिए-ता. लक्खहिय-जे. ॥ 5 विज्ञ्य्प्य्वाय्-मु.॥ 6 सेसंगाणवि-मु. ॥ 7 गाथासप्तक-सं.15 तुलना-समवायाङ्गवृत्तिः मू.147. प. 131॥ समवायाङ्गवृत्ति(प. 131]नन्दिवृत्ति (सू. 16] हरिवंशपुराण [10 ] कषायपाहुड [11]गोम्मदसारजी.मूल (365) इत्यादि प्रन्धेषु एकचोटिप्रमाणं दर्शितमस्ति । विशेषा) द्रष्टव्यः जैनेन्द्र सिद्धान्त कोशः maa.4| pU. 70 ॥ 718 pra. A. Dipawrawasower Page #650 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे -- mininemaNONTAINMEN // 606 // 718 T कोटय इत्यर्थः । इह यत्रार्थोपलब्धिस्तत्पदमित्यादिपदलक्षणसद्भावेऽपि तथाविधसम्प्रदायाभावात्तस्य प्रमाणं न सम्यगवगम्यत इति । तथा यत्र सर्वेषां द्रव्याणां पर्यायाणां जीवविशेषाणां चाय-परिमाणं 15 2 द्वारे वर्ण्यते तदग्रायणीयं द्वितीयं पूर्वम् । अग्रं-परिमाणं तस्य अयन-गमनं परिच्छेद इत्यर्थः तस्मै । पूर्वाणां हितमग्रायणीयमिति व्युत्पत्तेः । तस्य पदपरिमाणं याणवतिर्लक्षाणि ॥ 711 ॥ नामादि तथा यत्र जीवानां सकर्मतराणामजीवानां च वीर्य प्रोच्यते-प्ररूप्यते तद्वीर्यप्रवादं तृतीयं पूर्वम् , माथा तस्य पदपरिमाणं सप्ततिर्लक्षाणि । तथा यल्लोकेऽस्ति वस्तु धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि, अथवा 711. स्याद्वादाभिप्रायेण सर्व वस्तु सापेमालिंद पर गालील्ये यश मोस्यते तदस्तिनास्तिप्रवादं चतुर्थम् , तदपि पदपरिमाणतः षष्टिलेक्षाणि ॥712 ॥ pra.A. तथा यत्र ज्ञान मत्यादिकं पञ्चविधं स्वरूपभेदप्रमेदादिभिः प्रोद्यते तत् ज्ञानप्रवादं नाम पञ्चमं पूर्वम् , एतच्च पदपरिमाणमाश्रित्यकेन पदेन न्यूना एका कोटिः । तथा सत्य-संयमः सत्यवचनं वा तद्यत्र समेदं सप्रतिपक्षं च प्रोद्यते तत् सत्यप्रवादं षष्ठं पूर्वम् तस्य पदपरिमाणं पड्भिः पदैरधिका एका कोटिः ॥ 713 ॥ तथा यत्रान्मा-जीवोऽनेकनयः प्रोद्यते तदात्मप्रवादं सप्तमं पूर्वम् , तस्य पदपरिमाणं षट्त्रिंशत्कोटयः । तथा समय:-सिद्धान्ताथः स चात्र कमरूपो गृह्यते, ततः कर्मस्वरूपं यत्र प्ररूप्यते तत् समयप्रवाद वरंप्रधानमष्टमं पूर्वम । अन्यत्र त कर्मप्रसादमित्युच्यते, तत्रापि कर्म-ज्ञानावरणादिकमष्टविधं प्रकृति-स्थित्यनभाग-प्रदेशादिभिर्भदैरन्यैश्चोत्तरोत्तरभेदै यंत्र प्रोद्यते तत्कर्मप्रचादं पूर्वम् , तस्य पदपरिमाणमेका 'कोटिरशीतिश्च लझाणि ॥ 714 ॥ 1दिगम्बपररम्परानुसारेण एका कोटिरशीविश्व सहस्राणि । द्रष्टव्यः ja. si. ko, mA. 4/puu...|| Pine MPIRATIONANAta apitelionRINE animposed Page #651 -------------------------------------------------------------------------- ________________ पूर्वाणां नामादि माधा 711. 718 प्र तथा यत्र सर्वप्रत्याख्यानस्वरूपं सप्रभेदं प्रोद्यते तत् प्रत्याख्यानप्रवादं नवमम् , तस्य पदानां परिप्रवचन- माणं चतुरशीतिलेक्षाः । तथा यत्रनेकविधा विद्यातिशयाः साधनानुकूल्येन सिद्धिप्रकण वर्ण्यन्ते तद्विद्यानु । प्रवादं दशमम् , तस्य पदपरिमाण मेकादश कोटयः पञ्चदश च सहस्राणि ॥ 715 ॥ सटीके तथाऽवन्ध्यनामधेयमेकादशं पूर्वम् । बन्ध्यं नाम निष्फलम् , न वन्भ्यम् अवन्ध्यं सफलमित्यर्थः । तत्र हि सर्वे ज्ञान-तपःसंयोगाः शुभफलेन सफला वर्ण्यन्ते, अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला ॥ 607 ॥ वर्ण्यन्ते अतोऽवन्ध्यम् । अन्ये तु कल्याणमित्याहुः,अर्थस्तु तत्रापि स एव, तस्मिश्च पदपरिमाणं षड्विंशतिकोटयः । तथा यत्र प्राणा जीवाः पञ्चेन्द्रियत्रिविधवलोच्छ्वासनिःश्वासरूया वा आयुश्चानेकधा वर्ण्यते तत् प्राणायु पूर्वम् , न दारिमालका 'कोटिः पट्पञ्चाशच्च लक्षाः । / 716 ॥ ___तथा यत्र क्रियाः-कायिक्यादिका विशाला-विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालं प्रयोदशं पूर्वम् , तत्र पदपरिमाणं नव कोटयः । तथा बिन्दुसारमिति लोकशब्दोन लुप्तो द्रष्टव्यः, ततश्च लोके जगति श्रुतलोके वाऽक्षरस्योपरि बिन्दुरिव सारं-सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वालोकबिन्दुसारम् , तत्परिमाणमर्धत्रयोदशपदकोटय इति । 'समवायांगटीकायां तु पदपरिमाणविषये किंचिदन्यथात्वमपि दृश्यन्ते इति । / 717 ॥ .. .. ननु पूर्वाणीति कः शब्दार्थ ?, उच्यते, यस्मात्तीर्थङ्करस्तीर्थप्रवर्तनाकाले गणधराणां सर्वसूत्राधार1दिगम्बरपरम्परानुसारेण त्रयोदश कोटयः जे. सि.को. मा. 4/प्र. 170 ॥ 2131 तमपत्रे इति ज्ञ्येय्म्॥ 3 तुलना समवायाङ्गटीका patra 130 tH। :: ...: eriticisit: Page #652 -------------------------------------------------------------------------- ________________ 210 प्रवचनसारोद्वारे सटीके ॥ 608 ॥ स्वेन पूर्व पूर्वगतसूत्रार्थ भापते तस्मात् पूर्वाणीति भणितानि । गणधराः पुनः श्रुतरचना विदधाना आचा. रादिक्रमेण रचयन्ति स्थापयन्ति च । मतान्तरेण तु पूर्वगतः सत्रार्थः पूर्वमहता भाषितो गणधरैरपि पर्वगतं पूर्वाणां श्रुतमेव पूर्व रचितं पश्चादाचारादिकम् । नन्वेवं यदाचारनियुक्तावुक्तम्-'सन्वेसिं आयारो' [गा.-] | नामादि इत्यादि तत्कथम् !, उच्यते तत्र स्थापनामाश्रित्य तथोक्तम् , इह तु अक्षररचनामधिकृत्य भणितं पूर्व गाथा पूर्वाणि कृतानीति । 711. ___अथ पदमङ्ख्याग्रस्तावादाचारादीनामप्यङ्गानां पदसङ्ख्यामाह-'पदम इत्यादिगाथा, प्रथममाचाराङ्गम 718 टादशपदसहस्रप्रमाणम् , एवम्-अनेनैव प्रकारेण सूत्रकृदङ्गस्थानाङ्गप्रभृतीनि 'शेषाङ्गान्यपि द्विगुणद्विगुण प्र. A. पदप्रमाणानि । तथाहि-मूत्रकृदङ्ग पट्त्रिंशत्पदमहस्रम् , स्थानाङ्ग द्विसप्ततिपदसहस्रम , एवमुत्तरोत्तरा 208 णामपि समवायादीनामङ्गानां क्रमेण द्विगुणता पदानां प्रतिपत्तव्या । यावद्विपाकश्रुते एकादशे अङ्गे par3हपरिमाणमेका कोटी चतुरशीतिर्लक्षाः द्वात्रिंशच्च सहस्राणीति । ननु पूर्व तावत् पूर्वाणि भगवद्भिर्गणभृद्धिः क्रमेण ग्रथ्यन्ते पूर्व करणान्पूर्वाणीति पूर्वरिप्रदर्शितव्युत्पत्तिश्रवणाद , पूर्वेषु च सकलस्यापि वाङ्मयस्यावतारः, न खलु तदस्ति यत्पूर्वेषु नाभिहितम् । ततः किं शेषाङ्गविरचनेनाङ्गवाह्यविरचनेन वा ?. उन्यते, इह विचित्रा जगनि प्राणिना, तब ये दुर्मेधसस्ते पूर्वाणि नाध्येतुमीशते, पूर्वाणामतिगम्भीरार्थत्वात् , स्त्रीणा च पूर्वाध्ययनेऽनधिकार गव, तामां तुच्छत्वादिदोपबहुलत्वात् । उक्तं च ॥ 608 ॥ 1 दिगम्बर ग्रन्थेषु तु अन्यथात्वमपि दृश्यते । विशेषार्थ द्रष्टव्यः jai. si. ko. mA. 4/5.66 // mewomenewali Page #653 -------------------------------------------------------------------------- ________________ pravacana सारोद्धारे सटीके ॥ 609 ॥ "तुच्छा गारवकलिया चलिंदिया दुबला य धीईए। इह अतिसंसज्झयणा भूयावाओ य नो धीणं ॥ । 1 ॥ " अत्रातिशेषाध्ययनानि - उत्थानश्रुतादीनि विविधविशिष्टातिशयसम्पन्नानि शास्त्राणि, भूतवादोदृष्टिवादः । ततो दुर्मेधसां स्त्रीणां चानुग्रहाय शेषाङ्गानामङ्गबाह्यस्य च विरचनमिति ॥ 718 ॥ 92 ॥ इदानीं 'निग्गंध' त्ति त्रिनवतं द्वारमाह पंच नियंठा भणिया पुलाय 1 बरसा 2 कुसील 3 निग्गंधा 4 | होइ सिणाओ ya5 तहा एक्केको सो भवे दुविहो । 716 ॥ [पञ्चनि प्र. 4] गथ मित्तणाइओ मओ जे य निग्गया तत्तो । च नायव्वं । ते निरगंधा वृत्ता तेसि पुलाओ भत्रे पढमी ॥ 720 ॥ मिच्छतं वेतियं हासाई छक्क कोहाईर् अस्ति दस अभितरा 'गंथा ॥ 721 ॥ वेत्तं वत्थु धणधन्नसंचओ मित्तनाइसंजोगो । जाणसयणासणाणि य दासा दासीउ कुवियं च ॥722॥ नमसारं भन्नै पुलायसदेश तेण जस्स समं । चरणं सो हु पुलाओ लडीसेवाहि सो य दुहा ॥23॥ 4 तुच्छा गौरव कलिताच लेन्द्रिया धृत्या च दुर्बला इतिहेतोरतिशायीन्यध्ययनानि भूतवादश्च न स्त्रीणाम् श 1 गंधी-इति धर्मसं वृत्तौ [ मा. 2 प 152 ] पाठः ॥ 63 द्वारे निर्ग्रन्थ पंचर्क गाथा 719 730 प्र. A. 209 ॥609 ॥ Page #654 -------------------------------------------------------------------------- ________________ : प्रवचनसारोद्धारे सटीके 13 द्वा निर्ग्रन्थपंचक ॥ 610 ॥ 719. उवगरणसरीरेसु षौसो ऽदुविहोवि होइ पंचविहो । आभोग 1 अणामोए 2 संवुड 3 अस्संबुद्ध 4 सुहुमे 5 ॥ 724 / / आसेवणा कसाए दुहा कुसीलो दुहावि प्ण्च्विहो॥ नाणे 1 दंसण 2 चरणे 3 तवे 4 य अहसुहमए 5 चेव ॥ 72 ॥ एवसामगो 1 य खवगो 2 दुहा नियंठो दुहावि प्ण्च्विहो॥ पढमसमओ 1 अपढमो 2 'चरम 3 अचरमा 4 अहासुहमो 5 ॥ 726 ॥ [पश्चनि. प्र.5, 13, 23,26] पाविजइ अट्ठसयं स्ववगाणवसामगाण चौपना । उक्कोसओ जहन्नेणेको व दुर्ग व तिगमहवा ॥ 727 ॥ सुहझाणजलविसुडो कम्ममलावेक्वया सिणाओत्ति । दुविहो य सो सजोगी तहा अजोगी विणिहिट्ठो ॥ 728 ॥ मूलुत्तरगुणविसया पतिसेवा सेवए पुलाए य । उत्तरगुणेसु बउसो सेसा पडिसेवणारहिया । / 729 ॥ [पननि.प्र. 32,41] निग्गंधसिणायाणं पुलायसहियाण तिण्ह वोच्छेओ। समणा बौसकुसीला जा तित्थं ताव होहिंति ॥ 30 ॥ 1 दुविहो दुहाचि पंचविहो-ता. ॥ 2 चरिम भचरिमो-ता. ॥ प्र. आ 209 ॥ 10 ॥ Page #655 -------------------------------------------------------------------------- ________________ 'पंचेऽत्यादिगाथाद्वादशकम् , ग्रन्थादान्तरान्मिथ्यात्वादेर्बाद्याच धर्मोपकरणवर्जधनादेनिर्गता प्रवन- निर्ग्रन्थाः-साधवः । ते पञ्चविधा उक्ताः, यथा-पुलाको वकुशः कुशीलो निम्रन्थः स्नातकश्चेति । एतेषां सारोद्धारे च पुलाकादीनां 'सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीयकर्मक्षयोपशमादिवैचित्र्या दोऽवगन्तव्यः । निर्ग्रन्थ सटीके । एकैकोऽपि स पुलाकादिविविधो भवेत् , द्वैविध्यं च सूत्रकृदेवाने प्रकटयिष्यति ॥ 719 ॥ पंचक ___ अथ सूत्रकार एव निर्ग्रन्थशब्दव्युत्पत्तिमाह -'गंयो' गाहा, अभ्यते-बध्यते कषायवशगेनात्मनेति गाथा अन्धः, यद्वा अथ्नातिबध्नात्यात्मानं कर्मणेति ग्रन्थः, सः द्विभेद:-आभ्यन्तरो बाह्यश्च, तत्राभ्यन्तरो मिथ्यात्वादिश्चतुर्दश विधः बाह्यश्च धनादिको दशविधो 'मतः' कथितः, तस्माच्च द्विभेदादपि ग्रन्थाद् ये 730 निर्गतास्ते निर्ग्रन्था 'उक्ताः ' भणिताः, 'तेषां' निर्ग्रन्थानां पञ्चभेदानां मध्ये पुलाकः प्रथमो भवेत् । / 720 ॥ | प्र. आ अथ चतुर्दशविधाभ्यन्तरग्रन्थप्रतिपादनामाह-'मिच्छत्तं' गाहा, मिथ्यात्वं-तत्वार्थाश्रद्धानम् , वेदत्रिकं--स्त्री-नपुसकवेदलक्षणम् , हास्यादिषट्कं च-हास्य-रत्यरति-भय-शोक-जुगुप्सालक्षणं ज्ञातव्यम् , तत्र हास्य-विस्मयादिषु वनविकाशात्मकम् , रतिः-असंयमे प्रीतिः, अरतिः-संयमेऽप्रीतिः, उक्तं च A"araI य संजमम्मी होइ raI'saMjame यावि" [ ] ति । भयम्-इहलोकादिसप्तधा, शोकः-इष्टवियोगान्मानसं दुःखम् , जुगुप्सा-अस्नानादिमलिनतनुमुनिहोलना, तथा चाह ॥ 6 1 तुलना-धर्मसंग्रहटीका मा.2| प. 152 A॥ आ अरविश्व संयमे भवति रतिरसंग्रमेचापि । Page #656 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 612 ॥ / के "अण्हाणमाइएहिं साहुं तु. दुगुछई दुगुछ" ति" तथा क्रोधादीनां चतुष्क-क्रोध-मान-माया-लोभलक्षणम् , एते चतुर्दश आभ्यन्तरा ग्रन्थाः ॥ 721 ॥ निग्रन्थ ___अथ बाह्य ग्रन्थमाह-क्षेत्र-सेत्वादि, वास्तु-खातादि, धनं च-हिरण्यादि, धान्यं च-शाल्यादि, पंचक तयोः सञ्चयो-शिर्धन-धान्यसञ्चयः, मित्राणि च-महर्धितादीनि, ज्ञातयश्च-स्वजनास्तैः संयोगः । गाथा सम्बन्धो मित्रज्ञातिसंयोगः, यानानि च-शिबिकादीनि शयनानि च-पल्यङ्कादीनि, आसनानि चसिंहासनादीनि, यान-शयना-'ऽसनानि, चः समुच्चये, दासा-अङ्कपतिताः, दास्योऽपितथाविधा एव, 730 कुष्यं च-विविधगृहोपस्करात्मकम् , अत्र च धन-धान्यसञ्चयो मित्र-ज्ञातिसंयोगश्चेति द्वौ, शेषाश्चाष्टेति pra.A. दशविधो बाह्यग्रन्थः । / 722 ॥ 210 अथ पुलाकादीन् ब्याचिख्यासुः प्रथम पुलाकव्याख्यानमाह-'धन्नमसारं माहा, पुलाशब्देनासारं-निःसारं धान्यं तदलकणशून्यं पलचिरूपं भण्यते. तेन पलाकेन सर्म-सह यस्य सायोश्चरणंचारित्रं भवति स पुलाकः, पुलाक इव पुलाक इतिकत्वा । अयमर्थ:- 'तपः-श्रतहेतुकायाः सङ्गादिप्रयोजने सबलवाहनस्य चक्रवादेरपि चूर्णने समर्थाया लब्धेरुपजीवनेन ज्ञानाधतिचारासेवनेन वा सकलसंयमसारगलनात् पलञ्जिवनिःसारो या म पुलाकः । स च द्विधा-लब्ध्या सेक्या च, लब्धिपुलाकः सेवापुलाकश्चेत्यर्थः । तत्र लब्धिपुलाको देवेन्द्रद्धिसमसमृद्धिको लब्धिविशेषयुक्तः, यदाह* अस्नानादिभिः साधुजुगुप्सते जुगुप्सेति । 1 तुलना-स्थानावृत्तिः प. 336, धर्मसं. TI..मा.2 / प. 159 वः । / 2चूर्णनसम0 इति सं. प्रतौ धर्मसं. वृत्तौ (मा.2| 5.152) च पाठः ॥ 3 तुलना-भगवतीसूत्रवृत्तिःपत्र 82सू. 751 ॥ 12 ॥ / - Page #657 -------------------------------------------------------------------------- ________________ - प्रवचन- सारोदारे 63 द्वारे निग्रन्थपंच गाथा सटीके - ॥ 613 ॥ A. संघाइयाण कज्जे चुपणजा चकवादमा आए । सीए लद्धाएं जुओलद्धिपुलाओ मुणेयन्वो ॥ 1 ॥ " [पञ्चनिर्ग्रन्थी प्र. गाथा 7] अन्ये त्याहुः-आसेवनतो यो ज्ञानपुलाकस्तस्येयमीरशी लब्धिः, स एव च लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति । आसेवापुलाकस्तु पञ्चविधः-ज्ञानपुलाकः, दर्शनपुलाकः, चारित्रपुलाकः, लिङ्गपुलाकः, यथामूहमपुलाकश्च । तत्र स्खलितमिलितादिभिरतिचारैनिमाश्रित्यात्मानमसारं कुर्वन ज्ञानपुलाका, एवं कुदृष्टिसंस्तवादिभिर्दशनपुलाकः, मृलोत्तरगुणप्रतिषेवणया चारित्रविराधनतश्चरणपुलाका, यथोक्तलिङ्गाधिकग्रहणानिष्कारणान्यलिङ्गकरणाद्वा लिङ्गपुलाका, किश्चित्प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाकः । अन्यत्र पुनरेवमुक्तम् "आहासुहुमो य एएसु चेव चउसुवि जो धोवथोवं विराहेइ" [ ] ति ॥ 723 / / अथ बकुशमाह ----'उवगरण' गाहा, 'बकुशः शबलः कषुर इति पर्यायाः । एवम्भतश्च सातिचारत्वात् संयमोऽवाभिप्रेतः, ततश्च बकुशसंयमयोगात्साधुरपि बकुशः, सातिचारत्वाच्छुद्धशुद्धिव्यतिकीर्णचरण इत्यर्थः । स द्विविधः-उपकरणविषये शरीरविषये च, उपकरणबकुशः शरीरबकुशश्चेति pra.A. 210 आ संघादिकानां कार्ये चयति चक्रवर्तिनमपि यया । तया लब्भ्याया युतो लब्धिपुलाको हात्व्य्ः॥1॥ 1 तुलना-पञ्बनिन्धी प्रकरणम गाथा 12-22 स्थानाङ्गवृत्तिः पृ. 236 ॥ तत्त्वार्थ सिद्ध वृत्तिआधर्मसंवृत्तिः, मस, वृत्तिः मा.2 प.152 ॥2shaariir0 इति तत्त्वार्थसिद्ध. वृत्ती (48) पात्थ्ः॥ ॥ 13 ॥ Page #658 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके 16133 भावः । तत्राकाल एव प्रक्षालितचोल ' पट्टकान्तरकल्पादिचोक्षवासः प्रियः पात्रदण्डकाद्यपि विभूपार्थ तैलमात्र योज्ज्वलीकृत्य धारयन्नुपकरणचकुशः । तथाऽनागुप्तव्यतिरेकेण कर-चरण-वदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्योऽपि दूषिकामलाद्यपनयनम् दन्तपवनकरणम्, केशसंस्कारं च देहविभूपार्थमाचरन शरीर बकुशः । अयं च द्विविधोऽपि सामान्यतः पञ्चविधः, तद्यथा-आयोगचकुशः अनाभोगचकुशः, संवृत्तचकुशः, अतः गुणवतु । अत्राभोगः - साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवम्भूतं ज्ञानं तत्प्रधानो बकुश आभोग कुशः । शरीरोपकरणविभूषयोः सहसाकारी अनाभोगवकुशः । संवृतो गुप्तो लोके अविज्ञातदोषः संवृतचकुशः । प्रकटकारी तु असंवृतबकुशः । मूलोतरगुणाश्रितं वा संवृता-संवृतत्वम् । किञ्चित्प्रमादी नेत्रमलाद्यपनयनात् सूक्ष्मत्रकुशः । एते च कुशाः सामान्येन ऋद्धियशस्कामाः सातगौरवाश्रिताः अविक्तिपरिवारा: छेदयोग्यशबल चारित्रयुक्ता अवगन्तव्याः । तत्र ऋद्धिः प्रचुखस्त्रपात्रादिप्राप्तिः, यशथ - गुणवन्तो विशिष्टाः साधव इत्यादिप्रवादरूपख्यातिगुणस्तत्कामाः --तदभिलाषिणः । सातं सुखं तत्र गौरवम् - आदरस्तदाश्रिताः, नातीबाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वस्युद्यता इति भावः । aafeer:- असंयमादपृथग्भूतः समुद्रफेनादिना निघृष्टजङ्घस्तैलादिना विहितशरीरमृजः कर्तरिकाकल्पितकेशः, सपरिवारो येषां तेऽतिपरिवाराः । छेदयोग्यं - सर्वदेशच्छेदार्ह शबलम् - अतिचारक बुरं यच्चारित्रं तेन युक्ताः छेदयोग्यचल चारित्रयुक्ताः ॥ 724॥ 10पट्टकोत्तरकल्पादि0 सं. ॥ 2 दन्तपवनमक्षणं केश सं. / दन्तपश्नम ( ) क्षणं-इति तत्त्रार्थं सि. वृत्तौ (948) पाठः । दन्तपावनलक्षणं- इति स्थानाङ्गवृत्तौ (प. 445 ) पाठः ॥ 93 3 निर्ग्रन्थ पंचक गाथा 719 730 प्र. A. 210 ॥ 614 // Page #659 -------------------------------------------------------------------------- ________________ ददिम्मिन्दिमे प्रवचनसारोद्वारे सटीके 93 द्वा निग्रन्धपंचक्र गाथा ॥ 615 ॥ 719 अथ कुशीलमाह-'आसेवणा' गाहा, 'मूलोत्तरगुणविराधनात् सज्वलनकषायोदयाद्वा कुत्सितं शील-चारित्रं यस्य स कुशीलः । स च द्विधा-आसेवनाकुशीला कषायकुशीलश्च । आसेवना-संयमस्य विपरीताऽऽराधना तया कुशील आसेबनाकशीलः । कषायै:-सज्वलनक्रोधाद्युदयलक्षणैः कुशीलः कपायकुशीलः । द्विविधोऽपि कुशीलः पञ्चविधो-ज्ञान-दर्शन-चरण-तपो-यथावक्ष्मभेदात् । अयमर्थ:-प्रतिसेवनाकुशीलः पञ्चविधी झान-दर्शन चारित्र-तपःप्रतिसेवकः सूक्ष्मप्रतिसेवकश्च । तत्र ज्ञानदर्शन-चारित्रतपास्युपजीवन तत्प्रतिसेवक उच्यते । 'अन्ये तु तपास्थाने लिग पठन्ति, एष एव शोमनस्तपस्वीत्यादिप्रशंसया यस्तुष्यति स सूक्ष्मप्रतिसेवकः, कपायकुशीलोऽपि पश्चविधो-ज्ञान-दर्शन-चारित्र-तपाकषायकुशीला सूक्ष्मकपायकशीलश्च तत्र ज्ञान-दर्शन-तपामि सज्वलनक्रोधकपायाधुपयुक्तो यः स्वस्वविषये व्यापारयति स तत्तकपायकुशीलः उच्यते । कपायाविष्ट एव यः कस्यापि शापं प्रयच्छति स चारित्रकपायकुशीलः । मनसा तु क्रोधादीन कुर्वन् सक्षमकषाय कुशीलः । अथवा सज्वलनक्रोधादिकषायाविष्ट एव ज्ञान-दर्शन-चारित्र. तपसि यो विराधयति-अतीचारमलिनानि करोति स ज्ञानादिकपायकुशीलः । सूक्ष्मपायकुशीलस्तु तथैवेति ॥ 72 ॥ ___ अथ निग्रन्थमाह--"उवसामगो य' गाहा, "निर्गतो मोहनीयकर्मलक्षणात् ग्रन्थादिति निग्रन्थः । 1 तुलना-परूचनिन्धी प्र.22-28, तत्वार्थ सिद्ध. वृत्तिः ( 1 48), स्थानाङ्गवृत्तिः (प. 336त:)| 3 तुलना-पननि. प्र. 28 / स्थानावृत्तौ (प. 337 A) हान-पर्शन-चारित्र-लिङ्गानि-इति पाठः । / 3विशेषार्थ द्रष्टया स्थानावृत्तिः प. 337 / / / 4 तुलना-पञ्चनि, प्र. 21-31, स्थानावृत्तिः,336, धर्मसं वृत्तिः मा.215.153 ॥ 730 प्र. A. Page #660 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके । / 616 / / स द्विधा - उपशान्तमोहः क्षीणमोहन । सूत्रे च 'वर्तमानसामीप्ये वर्तमानवदा' इति न्यायादतीत्तका - लाभिधानेऽपि 'उवसामगो य खत्रगो' त्ति वार्तमानिको वुण्प्रत्ययः, उक्तं च "सो उवसंतकसाओ खीणकसाओ व" [. ] त्ति । तत्र उपशान्तः - उपशमं नीतो विद्यमान एव सङ्क्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापितो मोहो- मोहनीयं कर्म येन स उपशान्तमोहः । तथा क्षीणो मोहो यस्य स क्षीणमोहः, सूक्ष्म सम्परायावस्थाया~ सज्ज्वलनलोभमपि निःशेषं क्षपयित्वा सर्वथा मोहनीयकर्माभावं प्रतिपन्न इत्यर्थः । स द्विविधोऽपि प्रत्येकं पञ्चविधस्तद्यथा- प्रथमसमयनिर्ग्रन्थोऽप्रथमसमयनिर्ग्रन्थक्षरमसमयनिर्ग्रन्थोऽचरमसमयनिर्ग्रन्थो यथा सूक्ष्मनिर्ग्रन्थश्चेति । तत्रान्तर्मुहूर्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमये निर्ग्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिर्ग्रन्थः 1, अन्यसमयेषु च वर्तमानोऽप्रथमसमयनिर्ग्रन्थः 2, पूर्वानुपूर्व्या व्यपदिश्यते, तथा रमेअन्तिम समये वर्तमानथरमसमय निर्ग्रन्थः 3 शेषेषु पुनर्वर्तमानोऽचरमसमयनिर्ग्रन्थः पश्चानुपूर्व्या निर्दिश्यते, यथासूक्ष्मनिर्ग्रन्थः पुनः सामान्येन प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानो यथासूक्ष्मनिर्ग्रन्थः पञ्चम इति विवक्षया भेद एषामिति ॥ 726 ॥ अर्थते उपशान्तमोहाः क्षीणमोहाश्च निर्ग्रन्या एकस्मिन् समये यावन्तः प्राप्यन्ते तदाह-'पाविज'. गाहा, एकस्मिन् समये प्रवेशमङ्गीकृत्य प्राप्यतेऽष्टोत्तरशतं क्षपकाणां क्षीणमोहानाम्, उपशामकानाम् उपशान्तमोहानां पुनश्चतुष्पश्चाशत् । इदं च उत्कर्षतः, जघन्येन तु क्षीणमोहा उपशान्तमोहाश्च एको वा द्वौ बा यो वा प्राप्यन्ते । अयमभिप्रायः - क्षीण मोहास्तावत्कदाचिद्भवन्ति कदाचिन्न भवन्ति, चपकश्रेणेरुत्कर्षतः 63 द्वा निर्ग्रन्थ पंचक गाथा 719730 pra.A. 211 // 616 Page #661 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटोके पंचक पण्मासमानस्यान्तरस्थ सद्भावान्निरन्तरमसम्भवात् । ततो यदा भवन्ति तदा युगपदेकसमये क्षपकश्रेण्या जघन्यत एकादयः, उत्कृष्टतोऽष्टोत्तरशतप्रमाणा एवं प्रविशन्ति नाधिकाः । एतच्च सूत्रे युगपदेकसमयप्रविष्टानङ्गी । 93 द्वारे कृत्योक्तम् , नानासमयप्रविष्टानङ्गीकृत्य पुनरुत्कृष्टतः शतपृथक्त्वम् , तथाहि-अन्तमुहूर्तस्वरूपे आपक । निम्रन्थश्रेणिकाले एकस्मिन् समये युगपदेय कादयो यावदुत्कृष्टतोऽष्टोत्तरशतप्रमाणा जीया मोहलपणाय प्रविष्टाः, अन्यस्मिन्नपि समये एतावन्तोऽपरस्मिन्नपि च समये एतावन्तः प्रविष्टा, एवं नानासमयप्रविष्टान् सर्वा गाथा नप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तम हुर्तप्रमाणे क्षपकश्रेणिकाले सामान्येन पञ्चदशस्वपि कर्मभूमिषु कदाचिच्छतपृथक्त्वं क्षीणमोहानां प्राप्यते । ततः परं क्षपकणेरपि निरन्तरमभावान् । 730 ___आह-नन्वन्तमुहर्तमानेऽपि क्षपक श्रेणिकालेऽसंख्याताः समयाः प्राप्यन्ते, तत्र च प्रतिसमयं यद्ये pra.A. फैकः प्रविशति तथाप्यसंख्यया भवन्ति किं पुनरष्टोत्तरशतप्रवेशे इति 1, अत्रोच्यते, स्यादेवं यदि प्रतिसमयमसङ्ख्यातेष्वपि समयेध्वेवं तत्प्रवेशः स्यात् , एतच्च नास्ति । केषुचि देव समयेष्वेवं तत्प्रवेशसम्भवात् तथैवातिशायिभिटत्याद्गर्भजमनुष्याणामपि चासङ्ख्यातानामसम्भवाद्विशेषतस्तु चारित्रिणाम् , न च गर्भ जमनुष्य चारित्रिणं मुक्त्वाऽन्यः क्षपकणि प्रतिपद्यत इति । तथा उपशान्तमोहा अपि कदाचिद्भवन्ति कदाचिन भवन्ति । उपशमश्रेणेरुत्कर्पतो वर्षपृथक्त्वप्रमाणस्यान्तरस्यापि सद्भावात् । तत्र च यदा भवन्त्यमी तदा जघन्यत एकादय उत्कपतस्तु चतुष्पश्चाशत्प्रमाणा एव जीवा एकस्मिन् समये उपशमश्रेणिं प्रतिपद्यन्ते नाधिकाः । नानासमयप्रविष्टाः पुनरुत्कृष्टतः सङ्ख्याताः, ॥ 617 ॥ एतदुक्तं भवति-अन्तम हृर्तलक्षणे उपशमश्रेणिकाले एकस्मिन् समये युगपदेव एकादयो यायदुत्कृष्टतश्चतु Page #662 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 63 द्वारे निर्ग्रन्थपंचक गाथा ॥ 618 pra.A. प्पश्चाशत् प्रविष्टाः, अन्यस्मिन्नपि समये एतावन्तः अपरस्मिन्नपि समये एतावन्तः प्रविष्टाः ! एवं नानासमयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तमुहूर्तमाने उपशमश्रेणिकाले सामान्येन सस्मिन्नति मनुष्यक्षेत्रे कदाचिदुत्कृष्टतः सहयाता उपशान्तमोहाः प्राध्यन्ते । ततः परमुपशमश्रेणेनिरन्तरमभावात् । असङ्ख्येयाः कथममी न प्राप्यन्ते ? इत्यायाक्षेपपरिहारौ पूर्ववद्वाच्याविति । / 727 ॥ अथ स्नातकमाह --'सुहझाण' गाहा, शुभं-प्रशस्त ध्यान- 'शुक्लध्यानलक्षणम् , तदेव कर्ममलापेक्षया-घातिकममलपटलाक्षालनापेक्षया जलं--सलिलम् , तेन विशुद्धो-निर्मला स्नातक इति भण्यते । क्षालितसकलपातिकर्ममलपटलत्या स्नात इव स्नातः, स एव स्नातकः केवलीत्यर्थः । स च द्विविधो निर्दिष्टः-सयोगी अयोगी च, तत्र मनोवाक्कायव्यापारवान अयोगी, सईया हमुच्छिन्नमनो-चाक्कायव्यापारस्त्वयोगी । एतेषां च पुलाकादीनां व्याख्याप्रज्ञप्तौ पन्नवणवेय' शतक 25, u.6, मू.751] इत्यादिग्रन्थोक्तैः पट्त्रिंशता द्वारे विचारोऽस्ति |728 ॥ तत्र बहुतरोपयोगित्वात शेपद्वारोपलक्षणार्थ प्रतिसेवनाद्वारमाह-'मूलुत्तरगुण' गाहा, मूलगुणा:-- प्राणातिपातनिवृत्यादयः, उत्तरगुणाः-पिण्डविशुद्ध्यादयः, तद्विपया 'प्रतिसेवा' सेवा-सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिसेवा विराधनेत्यर्थः । 'सेवपत्ति सूचकत्वात्सूत्रस्य प्रतिसेवना कुशीले पुलाके च । अयमर्थ:-पुलाकप्रतिसेवना कुशीलप्रतिसेवना, मूलगुणानामुत्तरगुणानां चान्यतमस्य विराधना । तत्वार्थभाष्ये तु-"प्रतिसेवना पश्चानां मूलगुणानां रात्रिभोजनविरतिषष्टानां पराभियोगाद् बलात्कारेणा* 1 तुलना-धर्मसं. बृत्तिः मा 2 पृ. 153 / / | ॥ 6 // Page #663 -------------------------------------------------------------------------- ________________ सारोद्धारे सटीके ॥ 619 निम्रन्थपंचक गाथा 719. न्यतमं प्रतिसेक्मानः पुलाको भवत्ति, मैथुनमवेत्येके, ...... प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु काश्चिद्विराधना प्रतिसेवते" [अध्याय 9 / मू. 46] इत्युक्तम् । तथा उत्तरगुणेषु प्रति सेवको कुशः, उत्तरगुणानामेव विराधको न मूलगुणानामित्यर्थः । शेषास्तु कपायकुशीलनिग्रन्थस्नातका प्रतिसेवनारहिता, मूलगुणानामुत्तरगुणानां च अविराधका एवेति भावः । अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वष्ठुक्तं तञ्जान्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्येयतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयम् , चारित्रपर्याया अपि चामीषा पञ्चानामपि एट्येकमनन्ताः रात सक्तम् PS 'पुलागस्स भंते ! केवड्या चरित्तपत्रा पनत्ता 1, गोयमा ! अणंता चरित्तपज्जया पन्नत्ता, एवं जाय सिणायम्स" [ ]ति 11726 ॥ अथैते पुलाकादयः पश्चापि कियन्तं कालं यावत्प्राप्यन्ते , तबाह-निग्गंथ-सिणायाण गाहा, निम्रन्थ-स्नातकानां पुलाकसहितानां त्रयाणामपि निग्रन्थभेदानां व्यवच्छेद:--अभाचो 'मणपरमोहिपुलाए' [गा. 693] इत्यादिवचनात् जम्बूस्वामिनोऽनन्तरमेते त्रयोऽपि न जाता इत्यर्थः । बकुशकुशीललक्षणाः पुनः श्रमणाः-साधवो यावतीर्थ तावद्भविष्यन्ति । 'बकुसकुसीलेहिं बट्टए ति[ ] इति वचनात् ॥ 73 ॥ 9 ॥ pra.A. 212 Page #664 -------------------------------------------------------------------------- ________________ 14 द्वारे प्रवचनसारोद्धारे सटीके श्रमण-- पंचक गाथा 731. ॥ 620 ॥ इदानीं 'समण' ति चतुर्नवतं द्वारमाह 'निग्गंथ 1 सक्क 2 तावस गेरुय 4 आजीव 5 पचहा समणा । तम्मि निग्गंथा ते जे जिणसासणभवा मुणिणो ॥ 73 ॥ सक्का य सुगयसीसा जे जखिला ते उ तावसा गीया । जे धाउरत्सवत्था तिदंडिणो गेरुया ते उ ॥ 732 ॥ जे गोसालगमयमणसरंति भन्नति ते उ आजीवा । . समणत्तणेण भुवणे पचवि पत्ता पसिद्धिमिमे ॥ 733 / / 'निग्गंधे' त्यादिगाथात्रयम् , निम्रन्थाः शाक्यास्तापसा गैरुका आजीवाश्च पश्चधा-पञ्चभेदाः श्रमणा भवन्ति । 'तंमि' त्ति प्राकृतत्वादेकवचनम् । ततस्तेषु- 'निर्ग्रन्थादिषु मध्ये निग्रन्थास्ते भण्यन्ते ये जिनशासनभवाः-प्रतिपन्नपारमेश्वरप्रवचनाः मुनयः-साधवः । तथा शाक्याः सुगतशिप्याबौद्धा इत्यर्थः । ये च जटिला-जटाधारिणो वनवासिपाखण्डिनस्ते तापसा गीताः कथिताः । ये धातुरक्तवस्त्रास्त्रिदण्डिनस्ते तु गैरुकाः परिव्राजका इत्यर्थः । तथा ये गोशालकमतमनुसरन्ति भण्यन्ते ते तु आजीवका इति । एते पश्चापि श्रमणत्वेन भुवने प्रसिद्धि प्राप्ता इति ॥ 73 ॥ 73 ॥ 73 // 14 - 1 तुलना-पिण्डनियुक्तिः 445 ॥ 2 गेरुय ताव्स्-जे.॥ 3 shrimnnessu-मु.| निग्र्न्थानां-sN.॥ / Page #665 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ग्रासैषा पंचक गाथा M AHAwatertainmenuinee इदानीं 'गासेसणाण पणगं' ति पञ्चनवतं द्वारमाह पणगं 'संजोयणा 1 पमाणे 2 इंगाले 3 धूम 4 कारणे 5. चेव । उवगरणभत्तपाणे savAhira'bhaMtarA पहमा ॥734 ॥ [पश्चाशक pra0 13140] "कुक्कुडिअंडयमेत्ता कवला बत्तीस भोयणपमाणे । *राएणाऽऽसायंतो संगारं करै सचरितं ॥ 73 ॥ भुजंतो अमणुन्नं दोसेण सधूमगं कुणै चरणं । वेयण आयंकप्पमुहकारणा छच पत्तेयं ॥ 736 ॥ यण 1 वेयावच्चे 2 इयरिडाए य 3 संजमाए 4 / तह पाणवत्तियाए 5 छई पुण धम्मचिंताए 6 ॥ 737 / / आयके 1 उवसग्गे 2 तितिक्खया बंभचेरगुत्तीसु 3 / पाणिदया 4 तवहेऊ 5 सरीरवोच्छेयणटाए ॥ 738 ॥ [पिण्डनि. 662-666] 'संजोयणे' ति गाथापूर्वार्धम् , संयोजना, प्रमाणम् , अङ्गारः धृमः, कारणं चेति पश्च ग्रासषणादोषाः । ग्रासो-भोजनम् , तद्विषया एषणा-शुद्धाऽशुद्धपर्यालोचनं ग्रासैषणा, तस्या दोषा प्रासपणा दोषाः । तत्र प्रथम संयोजनामाह-'उवगरणे त्यादि उत्तरार्धम् , 'पढम' त्ति दोषपञ्चकापेक्षया प्रथमाआद्या संयोजनेत्यर्थः । संयोजनं संयोजना-उत्कर्षतोत्पादनार्थ द्रव्यस्य द्रव्यान्तरेण मीलनम् , सा 1 'गासेसण' त्ति-मु.॥ 2 द्रष्टव्यं भगवतीसूत्रम sU0 26811 3 कुक्कुडि अण्द्य्मान्ना-ता॥ 4 राग्न्नाजे.॥ 734. 738 pra.A. 213 JANA // 621 -anwILA Page #666 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्धारे सटीके ॥622॥ द्विधा भवति - 'उपकरणविषया, भक्तपानविषया च । पुनरेकैका द्विधा - सबाह्याऽभ्यन्तरा-बाह्याभ्यन्तरभेदयुक्ता, बाह्या अभ्यन्तरा चेत्यर्थः । तत्र upakarafire अत् संगोदना-यथा कमिन्साधुः कुत्रापि गृहे भव्यं चोलपट्टादिकं प्राप्य पुनरन्यत्र विभूषार्थं तदुचितं पटीप्रभृतिकं मार्गयित्वा वसतेर्बहिरेव प्रावृणोतीति । अभ्यन्तरा वसती निर्मलं चोलपट्टादिकं परिधाय विभूषानिमित्तं तदनुरूप निर्मलामेव नर्मादिप परिदधातोति । तथा भिक्षार्थं हिण्डमानः सन् क्षीरादिकमनुकूलद्रव्यैः खण्डादिभिः सह रसगृद्धया रसविशेषोत्पादनाय बहिरेव संयोजयतीत्येषा बाह्या भक्तपानविषया संयोजना । अभ्यन्तरा पुनर्यद्वस्तावागत्य भोजनवेलायां संयोजयतीति । सा च विधा - पात्रकविषया, कवलविषया, मुखविषया च । तत्र भोजनसमये यत्पायसादि येन खण्डादिना रोचते तद्रसगृद्वया तेनैव सकस्मिन्नेव पात्रे संयोज्य स्थापयतीति प्रथमा । यदा तु हस्तगतमेव कवलतया उत्पाटितं सुकुमारिकादिकं खण्डादिना सह संयोजयति तदा द्वितीया । यदा पुनर्मण्डकादिकं मुखे प्रक्षिप्य पश्चाद् गुडादिकं प्रक्षिपति तदा तृतीयेति । अपवादचात्र एकैकं साधुसङ्घाटकं प्रति प्रचुरघृतादिप्राप्तौ सत्यां भोजनानन्तरं यदि कथमपि farerrari भवति तदा तदुरितघृतादिनिर्गमनार्थं खण्डादिभिरपि तस्य संयोजनं न दोषाय । उद्धरित हि घृतादि न खण्डादिकमन्तरेण मण्डकादिभिरपि सह भोक्तुं शक्यते प्रायस्तुतत्वात् । न च परिष्ठापन 1 तुलना - पञ्चाशवृत्तिः 13348 ॥ 2 तुलना-सटीका पिण्डनियुक्ति: 630 विण्डविशुद्धिवृत्तिः 94 ॥ 3 तुलना-बटीका पिण्डनियुक्तिः 640-1 / / 15 द्वारे ग्रासपणा पंचक गाथा 734 738 प्र. A. 213 ॥ 622 // Page #667 -------------------------------------------------------------------------- ________________ मारोद्धार 738 walNARRIAndrenAla मुक्तम् , वृतादिपरिष्टापने स्निग्धत्वान पवादपि पिपीलिकादिप्राणिप्रणाशनम्मवान् । तथा म्लानमधीकरमार्थ बदा मक्तागेत्रचिनः प्रधानाहारलालितम्य मुसोषितस्य राजपुत्रादेवा मावृषितेन मयोगरहिताहादेशाद्यापि सम्यगमावितस्य शकस्य का निमित्तं रसदापि संयोर्3अना कल्पत एवेति 34 इदानी प्रमाणमाइ-कुक्कुडि' इत्यादि गाथापूर्थिम् , 'कुक्कुटपटकमात्राः कवला द्वात्रिंशडोदनप्रमाणे इति । तत्र स्कूटी विवा-द्रव्यवस्कटी भाववाटी च । नत्र मायोः शरीरमेव कस्कृटी उन्मुन्द्रमण्डरमा । नादियो अआवाज लो मुख प्रविशति एनन्द्रमाय नलम्ब ! अवश कृकृटी-क्षिणी नम्बा अण्डकं प्रमाशं चलम्य । दया यावन्मात्रेशादारेण अक्तेन न न्यून नाप्यन्याध्मानमुदरं भवनि निश्च विशिष्टा सम्पद्यते झान दर्शन-चान्त्रिआणां च द्धिकपडायन्ते ताबन्द्रमाण आहागे मास्टी , नम्य द्वाविंशत्तमो मागोम , मन्त्राभाई कबलम्ब । ततो द्वात्रिकालाः पुरुषबाद्दारप्रमाणम् . स्त्रियास्तु अष्टादितिः, नमकम्य पुनश्चविंशतिः । उक्तं नलवैचारिक "उत्तीम प्रकला प्रतिसम्म आहाली अट्टानीनं दुन्थियार चब्बीयं पंडयम" हि । अधिकाहारस्तु अशीयमाण: मन न्यायव मनाय मृन्यवे चन्ति । यदम्पधाधि*"ऋबट्टामा प्यमामा भोर हुन् । यादब 3 बामेज मारेन्ज अहीरन [पिण्हनि.646) इति । 1 कृ मु. पवनप्रे ऽभि पिकन्नि वृत्तरि कृस्कृः इति बाटः । / तुलना- मिलि कितीका 642 *मतिबटकमादिबश प्रतिमाहेन भोजन मुन्न हद इरेट्टमरदेव नदीना akat wand Page #668 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ॥ 624 ॥ इदानीपजाटोषणा- " स त्यादि उत्तरार्धम् , रागेण-अन्नस्य तदातुर्वा प्रसारूपेणास्वादयन्-अभ्यवहरन्- प्रासुकमप्याहारं करोति स्वचारित्रं साङ्गारम् , चरणेन्धनस्याङ्गारभूतत्वात् । अयमत्र भावार्थ:-इह द्विधा अङ्गारा:-द्रव्यतो भावतश्च । तत्र द्रव्यतः कृशानुदग्धाः खदिरादिवनस्पतिविशेषाः, भावतो रागाग्निना निर्दग्धं चरणेन्धम् , ततो यथा दग्धमिन्धनं धूमे गते सति अङ्गार इत्युच्यते, एवमिहापि चरणेन्धनं रागाग्निना निर्दग्धं सदङ्गारक इत्युच्यते । ततश्च भोजनगतविशिष्टगन्धरसास्वादयशेन सञ्जाततद्विषयमूर्छस्य सतोऽहो सुमृष्टमहो । सुसंभृतमहो ! स्निग्धं सुपक्वं सुरसं चेत्येवं प्रशंसातः सहाङ्गारेण यद्वर्तते तत्साङ्गारमिति ॥ 73 ॥ इदानीं धृमदोपमाह-'भुजंतो' इत्यादि गाथापूर्वार्धम् , द्वेषेण-अन्नस्य तदायकस्य वा निन्दात्मकेन अमनोज्ञम्-अमधुरमाहारं भुञ्जानवरणं-चारित्रं सधृमकं करोति । निन्दात्मककलुषभावस्वरूपधूमसम्मि. श्रत्वात् । अत्राप्ययं भावार्थ:- इह द्विविधो धृमस्तद्यथा-द्रव्यतो मावतश्च, तत्र द्रव्यतोऽर्धदग्धानां काष्टानां सम्बन्धी, भावतो उपाग्निना दह्यमानस्य चरणेन्धनस्य सम्बन्धी कलुषमावो निन्दात्मकः । ततो यथाऽङ्गा. रत्वमप्राप्तं ज्वलदिन्धनं सचममुच्यते । एवं द्वषाग्निना दह्यमानं चरणेन्धनमपि सधूमम् , ततश्च भोजनगतविरूपरसगन्धास्वादतो जाततद्विपयन्यलीकचित्तस्य सतोऽहो विरूपं क्वथितमपक्वमसंस्कृतमलवणं चेति निन्दावशा मेन मह यद्वर्तते तत्सधूमं चारित्रमिति ॥ 1 रागेण-सं. ॥ 2 तुलना-पिण्डनियुक्तिटीका 655 तः । / 3 तुलना-पिण्डनियुक्तिटीका 655 ॥ प्रासैषण पंचकं गाथा 734738 pra.A. 214 // 624 Page #669 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके ग्रासैषण पंच ॥ 625 ॥ | गाथा अधुना कारणमाह-'वेयण' त्याद्युत्तरार्धम् , वेदनातङ्कप्रमुखानि षट् कारणानि प्रत्येकं भोजने अभोजने च ज्ञेयानि ! पुस्त्वं च प्राकृतत्वात् । अयमर्थः-वेदनादिभिः षड्भिः कारण मोजनं कुर्वाणः, आतङ्कप्रमुखैश्च पभिः कारण जनमकुर्वाणस्तीर्थकदाज्ञां नातिकामति पुष्टकारणत्वात् । अन्यथा त्वतिक्रामत्येव रागादिभावादिति ॥ 736 ॥ तत्र वेदनादीनि फ्ट भोजनकारणानि ताक्दाह-'वेयण' गाहा, इह पदैकदेशे पदसमुदायोपचारात् सुव्यत्ययान्च 'वेयण' ति क्षुद्वेदनोपशमाय भुञ्जीतेति सर्वत्र क्रियासम्बन्धः । बुभुक्षा हि न शक्यते सोढुम् वुमुशायाः सर्ववेदनातिशायित्वात उक्तं च-A 'छुहासमा वेयणा न्स्थिति। पिण्डनि, गा.665] तथा वैयावृत्यकरणाय, बुभुक्षितो हि गुर्वादीनां न शक्नोति वैयावृत्यं कर्तुम् , तथा ईयति-ईर्यासमितिः, सैव निर्जरार्थिभिरथ्यमानतयाऽर्थस्तस्मै, बुभुक्षापीडितस्य हि चक्षुआमपश्यतः कथमिव ईर्यासमितिपरिपालनं स्यात् ?, तथा संयमार्थाय, क्षुधात्तों हि न प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणं संयमं विधातुमलम् , अतः संयमाभिवृद्धयर्थम् , तथा प्राणा-उच्छ्वासादयो बलं वा प्राणास्तेषां तस्य वा वृत्तिः-पालनं तदर्थ प्राणसंधारणामित्यर्थः, यद्वा प्राणप्रत्ययं-जीवितनिमित्तम् , अविधिना ह्यात्मनोऽपि प्राणोपक्रमे हिंसा स्यात् । अत एवोक्तम्----- आऋधासमा वेदना नास्ति । / विनियक्तिवृत्ती (गा.665) सम्पूर्णा गाथा इत्थं दृश्यते-"यसमा नस्थि जरा, दारिदसमो य परिमको नस्थि । मरणसमं नस्थि भयं, छहासमा वेयणा नस्थि । / प्र. A. Page #670 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥ 626 ॥ "भावियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणमि परंमि य तो वज्जे पीडओवि ॥ 1 ॥ ' पष्टं पुनरिदं कारणं यदुत 'धर्मचिन्तायै' धर्मचिन्ता - धर्मध्यानचिन्ता श्रुतधर्मचिन्ता वा ग्रन्थपरावर्तनचिन्तनवाचनादिरूपा । इयं ह्युभयरूपाऽपि बुभुक्षाऽऽकुलितचेतसो न स्यादार्त्तध्यानसम्भवादिति । इह यद्यपि वेदनोपशमादीनां शाब्द्या वृत्या तदुपलक्षितभोजनफलत्वेन प्रतीतिः, तथापि तैर्विना तन्निषेधसूचनादाय वृच्या कारणत्वमेवैषामुपदर्शितं भवति । अत एव षष्ठमित्यत्र कारणमेव सम्बन्धितम् ॥737॥ अआतङ्कादीनि पडेवाभोजनकारणान्याह - 'आयंके' गाहा, आतङ्के ज्वरादी रोगे समुत्पन्ने सति न भुञ्जीत, उपवासान कुर्वतो हि प्रायेण ज्वरादयस्त्रुट्यन्ति । उक्तं च "बलावरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ 1 ॥ " थोपसर्गे देव मनुष्य तिर्यक्कृते सञ्जाते सति तितिक्षया हेतुभूतया उपसर्गसहनार्थमित्यर्थः । उपसर्गश्च अनुकूल-प्रतिकूलभेदाद् द्विविधः । तत्र माता- पितृ-कलत्रादिस्वजनकृतोऽनुकूलः, ते हि स्नेहादिना प्रव्रज्यामोचनार्थं कदाचिदुपतिष्ठन्ते तत्रोपसर्गोऽयमिति मत्वा नाश्नीयात् । यतस्तमुपवासान् कुर्वन्तं वीक्ष्य तनिश्चयावगमनान्मरणादिभयाद्वा मुञ्चन्तीति । प्रतिकूलोपसर्गश्च कुपितराजादिकृतः, तत्रापि न भुञ्जीत, विहितोपवासं हि साधु समीक्ष्य राजादयोऽपि प्रायेण सञ्जातदया मुञ्चन्तीति । तथा ब्रह्मचर्यगुप्तिपु-ब्रह्मचर्यप्तिनिमितं मैथुनतरक्षणार्थमित्यर्थः । उपवासान् हि विदधतः कामः कामं दूरमपक्रामति, yaduktam'viSayA विनिवर्तन्ते, निराहारस्य देहिनः । ' [ ] इति । मावित जिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिन्नपि च ततो वर्जयेत् पीडामुभयमोरपि ॥ 95 द्वारे प्रापणा पंचर्क गाथा 734 738 प्र. A. 215 ॥ 626 // Page #671 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्वारे सटीके ॥ 627 ॥ तथा 'पाणिदयातवहे u' त्ति प्राणिदयाहेतोः-जीवदयारतणार्थम् , जलवृष्टी महिकापाते सचित्तरजःपातादौ प्रभृतमूक्ष्ममण्डू किका ममिका-कोद्रधिकादिसत्वसंमत्तायां वा भृमौ प्राणिदयानिमित्तमटनं 16 द्वारे परिहरन् न भुञ्जीत । तथा तपोहेतोः-तपाकरणनिमित्तम् , एक-द्वि-व्याधुपवासकरणेन पण्मासान्तं यावत्तपः पिण्डकुर्वतो न भोजनसम्भवः । तथा शरीरम्य बवच्छेदः-परिहारस्तदथं च । इह हि शिष्यनिष्पादनादिसकल- / पानपणाः कर्तव्यताऽनन्तरं पाश्चात्ये वयसि संलेखनाकरणेन यावजीवानशनप्रत्याख्यानकरणयोग्यमात्मानं कृत्वा गाथा भोजनं परिहरेत् नान्यथा । शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि शरीपरित्यागार्थमनशनप्रत्याख्यानकरण जिनाज्ञाभङ्गप्रसङ्गात् संलेखनामन्तरेणार्सध्यानादिसम्भवाच्च यदुक्तम् 744 ."देहम्मि असंलिहिए सहसा धाऊहिं खिञ्जमाणाहिं । जायै अदृज्झाणं सरीरिणो च्रिम्स्म्य्म्मि॥1॥" प्र. A. [पश्चवस्तुकः 1577] इत्यादि, कारणत्वभावना चामीषा प्राग्वन 1738 ॥ 65॥ इदानीं पिंडे पाणे य esaNAsattagaM'tti षण्णवतं द्वारमाह 'संसह 1 मसंसट्ठा 2 उहड 3 तह 'अप्पलेविया 4 चेव । उग्गहिया 5 पग्गहिया 6 उज्झियधम्मा 7 य सत्तमिया ॥ 739 ॥ तमि य संसट्टा 'हत्यमत्थएहिं इमा पढम भिक्खा 1 / तविवरीया बीया भिक्खा गिण्हतयस्स भवे 2 ॥ 740 ॥ देहेऽसंलिखिते सहसा धातुमिः क्षीयमाणः । जायते मार्तण्यानं शरीरिणश्वरमकाले ॥ 1 ॥ ॥ 27 ॥ 1 तुलना-आव. हारिमद्री पृ. 572 ॥ 2 अप्प्लेखा-ता.॥ 3 हत्थसत्तएणिमा-जे. / हत्यमत्तए इमा-ता.॥ | Page #672 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके ॥628॥ निजोएणं भोषणजायं उद्धरियमुन्दडा भिक्खा 3 / सा अप्पलेदिया जा निल्लेवा वलचणगाई 4 ॥ 741 ॥ Hernia freyA सरावपमुद्देसु होइ उग्गहिया 5 / परार्3इया जं दातु व करेण असणाई 6 ॥742॥ भोषणजाएं जं लड्डुणारिहं नेहयंति दुपयाई । अचतं वा सा उज्झियधम्मा भवे भिक्खा ॥743॥ पाणावि एवं नवरि पस्थीए hor3a नाणतं । 'एरतेउरेत्त्' 'जमलेवाडति समयुती ॥ 7440 'संसदे' त्यादिगाथापट्कम्, पिण्डः - सिद्धान्तभाषया भक्तमुच्यते, तस्य एषणा-ग्रहणप्रकारः पिण्डेपणा । सा च सप्तविधा तद्यथा असंसृष्टा 1, संसृष्टा 2 उद्धृता 3 तथा अल्पलेपिका 4 चैव अगृहीता 5, प्रगृहीता 6, उचिता । अत्र च उत्तरोत्तरस्या अतिविशुद्धत्वात् इत्थं kramafrat । पुनः सूत्रे संसृष्टायाः पूर्वमुपादानं तद्वाधामङ्गमयादिति । इह च द्वये साधव-गच्छा न्तर्गता गच्छनिर्गताश्च तत्र गच्छन्तर्गतानामेताः सप्तापि ग्रहीतुमनुज्ञाताः गच्छनिर्गतानां पुनराद्ययोसुत्रस्: पञ्चभिः ॥ 739 ॥ 1 सोवीयामाई - जे. खं. ॥ 2 जमलेवाईनिजे ॥ 96 द्वारे पिण्डपावणा गाथा 739 74 प्र. A. 215 ॥628॥ Page #673 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे सटीके 66 द्वार (पिण्डपानपणा गाथा 736. ॥ 629 ॥ 744 अर्थताः स्वयमेव व्याचष्टे-'tamI'tyAdigAthAcatuSTayam , 'तंमि' ति प्राकृतस्वात्तासु भिक्षासु मध्ये संसृष्टा हस्त-मात्रकाम्यां भवति । कोऽर्थः 1-संसृष्टेन-तक्र-तीमनादिना खरण्टितेन इस्तेन संसृष्टेनैव च मात्रकेण-करोटिकादिना गृहतः साधोः संसृष्टा नाम भिक्षा भवति । इयं च द्वितीयाऽपि मूलगायोक्तक्रमापेक्षया प्रथमा । अत्र च संसृष्टा-संसृष्ट-सावशेष-निरक्शेषद्रव्यरष्टौ भङ्गाः । तेषु चाष्टमी भङ्गः संसृष्टो हस्त: संसृष्टं मात्रं मावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते । शेषास्तु भङ्गा गच्छान्तर्गताना सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति । तथा तद्विपरीता-संसृष्टायभिक्षाविपरीता द्वितीया असंसष्टा नाम भिक्षा भवति । असंसृष्टेन हस्तेन असंमृष्टेन च मात्रकेण भिक्षा गृह्णतः साधोरसंसृष्टेत्यर्थः । अत्र चासंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेष वा स्यानिरवशेष वा । तत्र निरवशेषे पश्चात्कर्मदोषः, तथापि गच्छस्य बालाधाकुलत्वात्तनिषेधो नास्ति अत एव सूत्रे तश्चिन्ता न कृता ॥ 740 ॥ तथा निजयोगेन-आत्मव्यापारेणैव भोजनजातं मूलस्थाल्यादेः सकाशादन्यत्र स्थाल्यादावुद्धृतम् , तच साधोगृहणत उद्धता तृतीया भिक्षा भवति । तथा सा अल्पलेपिका नाम चतुर्थी भिक्षा या निर्लेपा वल्ल-चणकादिः, आदिशब्दात्पृथुकादिपरिग्रहः । अत्र चाल्पशब्दोऽभाववाचकः, ततोऽल्पलेपा निर्लेपा नीरसेत्यर्थः । यद्वाऽल्पः-स्तोको लेपः पश्चात्कर्मादिजनितः कर्मसम्बन्धो वा यस्यां सा अम्पलेपा । उक्तं च आचाराने ऽअस्सि खलु पडिम्गहियंसि अप्पे पच्छाकम्मे अप्पे पजवजाए ति । [श्रुतस्कन्ध 20111] अत्र च-पृथुकादिके गृहीतेऽप्यल्प पश्चात्कर्मादि तथा अल्पं पर्यायजातम् । अल्पं तुषादि त्यजनीयमित्यर्थः 741 ॥ pra.A. 216 momentities Page #674 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धारे 66 द्वा पिण्डपानेषण सटीके माथा ॥ 630 ॥ 744 pra.A. तथा भोजनसमये निहित-निक्षिप्त शाक्यमुखपु- शकास्वपात्रादिषु भाजनेषु मोक्तुकामस्य ढौकितं यद्भोजनजातं कूरादिकं तद् गृहणतो यतेरवगृहीता पश्चमी भिक्षा भवति । अत्र च दात्रा कदाचित्पूर्वमेव उदकेन हस्तो मात्रकं वा धौतं स्यात्ततो यदि परिणतः पाण्यादिषदकलेपस्तदा कल्पते अन्यथा तु निषेधः । तथा भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन परिवेषकेण पिठरकादेरुद्धत्य चटुकादिना उत्क्षिप्तं परेण च न गृहीतं प्रबजिताय दापितं यद्वा भोक्त्रा स्वयं भोक्तु करेण-निजहस्तेन यद् गृहीतमशनादि तद् गृहणतो यतेः प्रगृहीता नाम षष्ठी भिक्षा भवति ॥ 742 ॥ तथा यद्भोजनजातममनोज्ञत्वादिना कारणेन परित्यागाईम् , अन्ये च द्विपदादयो ब्राह्मण-श्रमणाऽतिथि-कार्यटिकादयो न ईहन्ते-नावकान्ति तद् अर्धत्यक्तं वा गृहणतः साधोरुज्झितधर्मा नाम सप्तमी भिक्षा भवेदिति । आसु च सप्तस्वपि पिण्डैपणासु संसृष्टाद्यष्टभङ्गी भणनीया, नवरं चतुध्यां नानात्वम् , तस्या अलेपत्वात्संसष्टाद्यभाव इति । / 743 ॥ अथ पानपणासप्तकमाह-'पाणेसणा' गाहा, पानैषणाऽप्येवमेव संसृष्टादिका सप्तविधा ज्ञेया । नवरं केवलं चतुमिल्पलेपायां भवति नानात्वं-भेदः, यद्-यस्मात् सौवीरायामादि-काञ्जिका-विसावणादि आदिशब्दादुष्णोदक-तण्डुलोदकादि चालेपदिति 'समयोक्तिः ' सिद्धान्तभणितिः । शेषं तु ईक्षरसद्राक्षा-पानका-म्लिकापानकादि लेपकृत् तद्धि पीयमानं यतेः कर्मलेपं करोति ॥ 744 ॥ 66 ॥ इदानीं 'bhikkhAyariyAvIhoNamaTTagaM'ni सप्तनवतं द्वारमाह उज्जु1 गंतु पञ्चागैया 2 गोमुत्तिया 3 पयंगविही 4 / पेडा य 5 अद्धपेडा 6 अभितर 7 बाहिसंबुका 8 ॥ 745 ॥ [पञ्चव. 300] Page #675 -------------------------------------------------------------------------- ________________ 15852 प्रवचनसारोद्धारे सटीके ॥ 631 ॥ 97 द्वा भिनाचर्याष्टक गाथा 749 ठाणा उजुगईए भिक्खंतो जाइ वलह अन्द्द्तो। पहमाए 1 घोयाए pavisiya nissarai bhikkhNto2||746|| वामाओ दाहिणगिहे भिक्विजा दाहिणाओ वाममि । जीए सा गोमुत्ती 3 अडवियड्डा पयंगविही 4 ॥ 747 ॥ चउदिसि सेणीभमणे माझे मुस्कमि भन्नए पेडा 5 / disidga'saMghaddhasseNibhikkhaNe अद्धपेडत्ति 6 ॥ 748 ॥ अभितरसंवुक्का जोए भमिरो बहिं विणिस्सरै 7 / बहिसंबुक्का भन्नई एयं विवरीयभिक्खाए 8 ॥ 749 / / 'ujju'mityAdigAthApaJcakam , भिक्षाच विषया बीथयो-मार्गविशेषा भिक्षाचर्यावीथयः, ताच अष्टौ यथा-ऋज्वी 1, गत्वा प्रत्यागतिः 2, गोमृत्रिका 3, पतङ्गवीथिः 4, पेटा 5, अर्धपेटा 6, अन्भितरबहिसंवुकति शम्बूकशब्दस्य प्रत्येकमभिसम्बन्धादभ्यन्तरशम्बूका 7, बहिः शम्बूका 8 च ॥ 745 ॥ तत्रताः क्रमेण व्याचष्टे-'ठाणे त्यादि, प्रथमायां वीभ्यां कश्चिद्यतिः स्वस्थानाव-निजवसते. ऋजुगत्या-प्राञ्जलपथेन समश्रेणिव्यवस्थितगृहपङ्क्तो भिक्षा भ्रमन् याति यावत्पश्तेश्चरमं गृहम् , ततो pra.A. 1 संबद्धं सेणि ता.॥ AURUCHAamir . Page #676 -------------------------------------------------------------------------- ________________ प्रवचन सारोद्वारे सटीके । / 632 ॥ 'नटन्- भिक्षामगृह्णन् ऋजुगत्या तथैव वलति-निवर्तते । द्वितीयायां गत्वाप्रत्यागतिकायां भ्रमन्- भिक्ष गृह्णन् समस्थितगृह्पङ्क्तौ प्रविश्य द्वितीयपङ्क्तौ भिक्षमाण एव निःसरति प्रत्यागच्छति । कोऽर्थः ?- 'उपाश्रयानिर्गतः सन्नेकस्यां गृहपङ्क्तौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपङ्क्ती भिसा गत्वाप्रत्यागतिका, गत्वा प्रत्यागतिर्यस्यामिति च विग्रहः । अन्ये तु ज्वीविपर्ययेण areergatika व्याख्यानयन्तीति ॥746 ॥ तथा वामाद - वामगृहादक्षिणगृहे दक्षिणगृहाच्च वामगृहे यस्यां भिक्षते सा गोमूत्रिका । गोः-वलीवस्त्रणं गोमूत्र ww तद्वद्या सा तथा । इयं हि परस्पराभिमुखगृह पङ्क्त्योरेकस्यां गत्वा पुनरि तरस्यां पुनस्तस्य पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया । तथा अर्दवितर्दा अनियता भिक्षा पतङ्गवाधिः पतङ्गः - शलभस्तस्य वीथिका - मार्गस्तद्वद्या सा तथा । पतङ्गगतिर्हि अनियतक्रमा भवति एवं या अनाश्रितक्रमासा पतङ्गवीथिकेति । 1 तथा पेटा - वंशदलमयं वस्त्रादिस्थानं जनप्रतीतम् सा च चतुरस्रा भवति, ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्या ग्रामादिक्षेत्रं पेटावच्चतुरस्रं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतवपि दि समश्रेण्या भिक्षु भ्रमति सा पेटेति भण्यते । तथा दिग्द्रय सम्बद्ध योगॄहश्रेण्योर्भिक्षणेऽर्धपेटेति । पेटार्धसमान संस्थान गृहश्रेणिभिक्षणेऽपेटेति भावः ॥ 748 ॥ तथा शम्बूकः शङ्खस्तद्वत् शङ्खश्रमिवदित्यर्थः या वीथिः सा शम्बूका । इयं च द्वेषा - अभ्यन्तर1 तुलना स्थानाङ्गवृत्तिः सू. 514, प 366 ॥ 2 प्रत्यागतं इति स्थानाङ्गवृत्तौ [1, 366 ] पाठः ॥ 3 तुलना-'संबुक्का 67 द्व भिक्षाच टकं गाथा 745749 pra. A. 217 // 332 Page #677 -------------------------------------------------------------------------- ________________ imstvnews प्रवचनसारोद्धारे सटीके 973 भिक्षा चर्याष्ट्र । '633 ॥ 745 749 शम्बूका बहिःशम्बूका च, तत्र यस्यां क्षेत्रमध्यभागात् शङ्खवृत्तत्वगत्या भिक्षा भ्रमन् बहिर्विनिःसरति-क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका, तथा बहिःशम्बूका मण्यते एतस्या-अभ्यन्तरशम्बूकाया विपरीतभिक्षया-विपरीतभिक्षणेन, यस्यां बहिर्भागात्तथैव भिक्षामटन मध्यभागमायाति सा बहिःशम्बूकेति भावः, उक्तं च "अमित संदुका बाहिरसंवृका य, तत्थ अभितरसंबुक्काए संखनाभिखेत्तोवमाए आगीए अंतो आढवै बाहिरओ संनियट्टह, इयरीए विवजओ" [तुलना- पञ्चव. वृत्तिः 300] ति। 'अन्ये तु अभ्यन्तरशम्बूकाबहिःशम्बूकयोः परस्परं लक्षणविपर्ययमाहुः । pnycaashkvRttii-तु। "शम्कवृत्ता-शङ्खवद्वत्ततागमनं, सा च द्विविधा-प्रदक्षिणतोऽप्रदक्षिणतश्चे" [1818] त्युक्तम् । इह च गत्वाप्रत्यागतिकायां ऋज्व्याः प्रक्षेपात् शम्बूकाया एकत्वविवक्षणाच पडेव वीथयो ऽग्रन्थान्तरे प्रतिपादिता इति ॥ 749 ॥ 17 ॥ इति प्रथमखण्ड मेकगाथासहितं 9 सहस्ररूपम् ॥ वति शम्बूकः शङ्खस्तस्यावतः शम्बूकावत्तेस्त दूदाव? यस्यां सा शम्बूकाव" / ' इति उत्तराध्ययनवृत्तिः,30119 प.605 BU 1 स्थानाङ्गवृत्तौ [प. 366] अपि लक्षणविपर्यासो दृश्यते । / 2 शम्बूकावृत्ता-मु, / संयुकवृत्ता-इति पञ्चाशकवृत्ती [प. 280) पाठ. ॥ 3 पञ्चाशकवृत्ति [18] स्थानाङ्गसूत्रादिपु [सू.516] इति ध्येयम् । उत्तराध्ययनशान्तिसूरिवृत्तिः प. 305,307 द्र्स्स्त्त्व्या॥ [प्र. ॥ 633 इति श्रीप्रवचनसारोद्धारवृत्ती प्रथमः खण्डः Page #678 -------------------------------------------------------------------------- ________________ Hindsisti n ainindia 1 चमसेती बंधविहाण महाशास खण्ड 2 मूलपपडिबंधो. 3 उत्तर " 4 , भूयस्कारादिबंध 5 मूलपडिठिआधी 6 उत्तर " " 7 मूलपरिसबधो उत्तर " ! " " भूयस्कारादिबंध 10 मूलपपिएसबंधो प्रकाशितसाहित्यसूचि 1 सणि-बंधशतकटोप्पनकम् (प्रत) 16) 3 चत्वारःप्राचीना: कर्मप्रन्या ___सप्ततिकादिसह 40) 35) 5 सप्ततिका-सूक्ष्मार्थविचारसारप्रकरण 20) 6 षडशीति चतुर्थकर्मग्रन्धः 7 सप्ततिका-षष्ठकर्मग्रन्थ8 नव्या चत्वारः कर्मग्रन्या 9 पनसपटौ कर्मग्रन्यो 10 वारसंग्रह 11 स्यावावरहस्य (टोकात्रय) 12 शतार्थवीपी 13 प्राचीनकर्मग्रन्थ षटकमूलभाष्यादिगाबा) 14 सूक्ष्माविचारसार प्रकरणम् 15 उपमितिभवप्रपञ्चाकया-उत्तरा, 2). 2)25 16 प्रवचनसारोद्धार (प्रथमखण्ड) 17 सदनिकर्मप्रकृतिटीयनकम् RKAR.0 ~- 262 मिनिम् 13 पसायी पूर्वाध 14 " उत्तरार्ध * 15 खवगसे हो मूसानुवार 16 कापस्थितिप्रकरणम् um * demans HERE