SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ mtapmindiansaning :....:ikiwixvedmav2.vibhaji. actinoksatnaberds animashviadiansaniditalitairwithindian भक्त्या, सचित्तभक्षणभङ्गो भवतु एतेषामिति प्रत्यनीकतया, अनाभोगेन वा साधना कल्पनीयतया उचितं प्रवचन | पूरणादिकम् अकल्पनीयतया मुनीनामनुचितेन करमर्दक-दाडिमालिकादिना मिश्रयित्वा यद्ददाति तदुन्मिसारोद्धारे श्रम् , अत्र च कल्पनीया कल्पनीये द्वे अपि वस्तुनी च मिश्रयित्वा यद्ददाति तदुन्मिश्रम , 'संहरणं तु सटीके यद्भाजनस्थमदेयं वस्तु तदन्यत्र क्वापि स्थगनिकादौ संहृत्य ददातीत्ययं मिश्र-संहृतयोर्मेदः ७॥ .. ॥४४७॥ 'अपरिणय' ति अपरिणतम्-अप्रासुकीभूतम् , तत्सामान्यतस्तावद् द्विधा-द्रव्यतो भावतश्च, पुनरेकै द्विधा-दाविषयं ग्रहीतविषयं च, तत्र द्रव्यरूपमपरिणतं यत्पृथिवीकायादिकं स्वरूपेण सजीवम् , यत्पुनर्जी वेन विप्रमुक्तं तत्परिणतमिति । तन यदा दातुः सत्तायां वर्नने तदा दातृविषयम् , यदा तु ग्रहीतुः सत्तायां तदा ग्रहीतविषयम् , तथा द्वयोर्बहुना वा साधारणे देयवस्तुनि योकस्य कस्यचिद्ददामीत्येवं भावः परिणमति न शेषाणाम् । एतद्भावतो दातृविषयमपरिणतम् , साधारणानिसृष्टं दायकपरोक्षत्वे दातृभावापरिणतं तु दायकसमझत्वे इत्यनयोर्भदः । तथा द्वयोः साध्वोः सङ्घाटकरूपेण भिक्षाकृते गृहिगृहं गतयोरेकस्य साघोरेतन्लभ्यमानमशनादिकं शुद्धमिति मनसि परिणतं न द्वितीयम्येति ग्रहीतविषयं भावापरिणतम् , एतच्चसाधना न कल्पते; शङ्कितत्वात् कलहादिदोषसम्भावच्च ८॥ 'लित्त' ति हस्तमात्रकादिलेपकारित्वाल्लिप्त-दुग्ध-दधि-तेमनादि, तत्पुनरुत्सर्गतः साधुभिर्न ग्राह्यम् , रसाम्यवहार-लाम्पट्यवृद्धिप्रसङ्गात् , दध्यादिलिप्तहस्तप्रश्नालनादिरूपपश्चात्कर्माद्यनेकदोषसद्भावाच्च । १ तुलना-पिशनि वृत्तिः ६०० पिण्डविंशद्धिवृत्तिः पृ. १३ A||२ तुलना-सटीका पिण्डविद्धिः ९०॥ ३ तुलना-पिण्डनि. वृत्तिः ६१३॥ . . ६७ द्वारे करणसमतौ १०एषणादोषाः गाथा५६८ प्र.आ. १५४ ॥४४७॥ 0600DESEDIA
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy