SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥४४६ ॥ कर्णस्थानि, परिधानाद्यन्तः स्थापित सरससवृन्त ताम्बूलपत्रादीनि 'कटीस्थानि, सचित्तजलकणादीनि पादलग्नानि धारयन्ती यदि ददाति तदा न कल्पते, सङ्घट्टादिदोषसद्भावात् २७ । ६७ द्वारे करण सप्तौं तथा तानेव षट्काया पृथिव्यादीन् विनाशयन्ती-व्यापादयन्ती, 'तत्र कुश्यादिना भूम्यादिखननेन पृथिवीकायम्, मज्जन-वस्त्रादिघावन-वृक्षादिसेचनादिभिरप्कायम्, उल्मुकघट्टनादिभिरग्निकार्यम्... १० एषणाचुन्यामग्निकृत्करणादिभिः सचित्तवातभृतवस्त्यादेरितस्ततः प्रक्षेपणेन वा वायुकायम्, चिर्भटिकादिच्छेदनेन वनस्पतिकायम् मचादेर्मत्कुणादिपातनेन च सकार्य विनाशयन्त्यां दायन गृह्यते २८ । दोषाः गाथा 1 तथा सप्रत्यपाया-सम्भाव्यमानापाया । इह 'अपायास्त्रिविधाः, तद्यथा-तिर्यगूर्वमधश्च तत्र तिर्यग्गवादिभ्यः, उद्धर्वमुत्तरङ्गकाष्टादेः, अधः सर्प कण्टकादेः । इत्थं च त्रिविधानामप्यपायानामन्यतममपायं बुद्धया सम्भावयन् न ततो भिक्षां गृह्णीयादिति । अत्र व पट् कायान् सङ्घट्टयन्त्यां तथा तानेव विनाशयन्त्यां excretore antarat नास्ति, ततः सर्वथा न कल्पते एव । शेषेषु पुनरपवादो दर्शित एव २६ | एवमन्येऽपि दायकदोषाः स्वयं शास्त्रान्तरतश्च परिभाव्य परिहरणीयाः ६ ॥ 'अम्मीसे' त्ति उन्मिश्रं - सचित्तमम्मिश्रम् इह कश्चिद् गृहस्थः केरलं वस्त्विदं व्रतिने 'वितीर्य - माणमन्पं स्यादिति लज्जया, पृथग्वस्तुद्वयदाने वेला लगतीत्यौत्सुक्येन मीलितं वस्तुद्वयं मृष्टं भवतीति विशुद्विवृतौ प. ६१ A गाथा ८७ ॥ २ तुलना-पिण्डनि. वृत्ति: १. १६१४ । पिण्ड ॥ ३ तुलना-पिण्डनि वृत्ति: ५६५ ॥ ४ द्रव्या-पिण्डनि वृत्ति ५७८ ॥ ५ तुलना-पिण्डविशुद्धि १ "शरीरस्थानि" इति विशुद्धिवृत्तिः वृत्तिः ॥ ५६८ 7.31. १५४ १४४६॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy