________________
प्रवचनसारोद्धारे सटीके
||४४५॥
DANCE
तथा 'आपन्नसत्त्वायां भिक्षा ददत्या न ग्राह्यम् , यतस्तस्या भिक्षादानार्थमृर्वीभवन्त्या भिक्षां दत्त्वा आसने उपविशन्त्याच गर्भबाधा भवेत् । तत्रापि स्थविरकल्पिकाना मासाष्टकं यावत् तत्करेण कल्पते. वेलामासे तु न कल्पते । उद्धर्बीभवनाद्यायासमन्तरेण स्वभावस्थितयैव तया यदि दीयते तदा वेलामासे- ६७ द्वा ऽपि गृह्यते २५ ।
करणतथा चालवत्सा बालकं भूमौ मश्चिकादौ वा निक्षिप्य यदि भिक्षा ददाति तहिं तं बालक मार्जार- | सप्ततो सारमेयादयो मांसखण्डं शशकशिशुरिति वा कृत्वा विनाशयेयुः । तथा आहाग्रण्टितो शुष्को हस्ती
१०एपण कर्फशौ भवतः, ततो मिक्षां दत्वा पुनर्दाच्या हस्ताभ्यां गृह्यमाणस्य बालम्य पीडा स्यात् । यस्यास्तु बाल
दोषाः
गाथाआहारेऽपि लगति भूमौ च मुक्तः सन्न रोदिति तस्या हस्ताकपते स्थविरलियकानाम् , आहारं हि गृहणन्
५६८ बालः प्रायः शरीरेण महान् भवेत् , ततो न मार्जारादिविराधनाप्रसङ्गः । ये तु भगवन्तो जिनकल्पिकास्ते
प्र.आ. निरपवादत्वात्सूत्रबलेन गर्भाधानादि ज्ञात्वा मृलत एवापन्नसचा बालवत्सां च सर्वथा परिहरन्ति २६ । ।
१५३ तथा षटकायान् पृथिव्यप्तेजो वायु-वनस्पति-त्रसस्वरूपान् संघट्टयन्ती-हस्तपादादिना शरीरावयवेन स्पृशन्ती, ततः सजीवलवणोदका-ग्निवायुपूरितबस्ति-चीजपूरफलादि-मत्स्यादीन हस्तस्थान , सिद्धार्थक-दूर्वापल्लव मल्लिका-शतपत्रिकाप्रमुखपुष्पाणि शिरःस्थानि, मालतीमालादीन्युरःस्थानि, जपाकुसुमान्याभरणतया
१ आपन्नसत्त्वा बालवत्सयोः तुलना-पिण्डनिवृत्तिः ५८६ 1 पिण्डविशुद्धिवृत्तिः ५.९० ॥ २ तुलनार्थ मतान्तरदर्शनाथञ्च द्रष्टव्या सटीका पिनियक्तिः ५८१.५४२ । तुलना-पिण्डविशुद्धिवृत्तिः ७ ॥
॥४४५