________________
प्रवचनसारोद्धारे
सटीके
करणसमतो १०एषणादोषाः শাখা
॥४४४
प्र.आ.
दोषस्य सम्भवात् कार्पासिकादिसचित्तसङ्घट्टसम्भवावेति । इह च कर्तने यदि सूत्रस्य श्वेततातिशयोत्पादनाय शङ्खचूर्णेन हस्ती न खरण्टयति, खरण्टने वा यदि जलेन न प्रशालयति तदा कल्पते । लोढनेऽपि यदि हस्ते धृतः कार्पामो न स्यात् कार्यासिकान वा यदि उतिष्ठन्ती न घट्टयति तदा गृह्यते । विष्णुवल्या पिञ्जयन्त्यां च यदि पश्चात्कर्म न भवति तदा कल्पते १८.२१ ।
तथा 'दलयन्ती-घरटेन गोधूमादि चूर्णयन्ती, तम्या हि ददत्यो घरक्षिप्तबीजमहः हस्तधावने सानियाचना मागविविनादादिना दन्यमानेन सह घण्टट मक्तवती अत्रान्तरे च माधरा तस्ततो यात्तिष्ठति अचेतनं वा भृष्टं मुद्गादिकं दलयति तर्हि तद्धस्तात्कल्पते २२ ।
तथा विरोलयन्ती-दस्यादि मनन्ती, यदि तद्दध्यादि संसक्त मनाति तहि तेन संसक्तदश्यादिना लिप्तकरत्वाद्भिां ददती तेषां रसजीवाना वधं विदध्यात् । अत्रापि चेदसंसक्तं दध्यादि मध्नाति तदा कन्पते २३ ।
तथा भुञ्जाना दात्री भिक्षादानार्थमाचमनं करोति, आचमने च क्रियमाणे उदकं विराध्यते । अथ न करोत्याचमनं तर्हि लोके जुगुप्सा । उक्तं च
"छक्कायदयावंतोऽवि संजओ दुलई कुणइ बोहिं । आहारे नीहारे दुगुछिए पिंडगहणे य ॥१॥"२४ । १ मृदु' इति पिण्डत्रिशुद्धिवृत्तौ पृ. ९० A ॥ २ विरोलयन्ती-भुजानयोः तुलना-पिण्डनि वृत्तिः ५८७ । पिण्डविशुद्धि वृत्तिः प... B॥
A षटकायदयावानपि संयतो दुर्लमां करोति बोधिम् । आहारे नीहारे जुगुप्सिते पिण्डहणे च |
॥४४४॥