SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे ॥ ५८ ॥ जमण छन्दोऽनुज्ञापनायैवावनमति, द्वितीयं पुनर्यदा कृतावतों निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय छन्दोऽनुज्ञापSataraaaa पथाजतं यथाजन्येत्यर्थः, जन्म व श्रमणत्वं योनिनिष्क्रमणं चाश्रित्य विज्ञेयं तत्र रजोहरणमुखवत्रिकाचोलपट्टकमात्रया श्रमणी जातो भालतलव दिनकरसम्पुटतस्तु योन्या निर्गतः एवम्भूत एव च चन्दकं ददाति तदव्यतिरेकाद्वन्दनकमपि यथाजातमभिधीयते, कृतिकर्म-वन्दनकं द्वादश आवर्ता :सूत्राभिधानगर्भाः कार्यव्यापारा यस्मिंस्तद् द्वादशावर्त इह च प्रथमप्रविष्टस्य 'अहो ? कार्य २ कायसंफा ३ खमणिओ मे किलामो अप्पलिताणं बहुसुभेण मे दिवसो बक्कंतो १, जत्ता मे ४ जयणि ५ ज्जं च मे ६' इति सूत्रगर्भा गुरुचरणकमलन्यस्तहस्तशिरःस्थापनरूपाः पद् आचर्ताः भवन्ति, निष्क्रम्य पुनः प्रविष्टस्याप्येत एवं पडिति मिलिता द्वादश चउस्सिर 'ति चत्वारि शिरांसि - उपचाराच्छिरोऽवनमaft यत्र तचतुः शिरो बन्दनकं तत्र प्रथमप्रविष्टस्य वामेमि खमासमणी । देवसियं वइकमं' इति भणतः शिष्यस्य एकं शिरः 'अहमवि खामेमि तुमे' इति वदत आचार्यस्य द्वितीयं शिरः पुनरपि निष्क्रम्य प्रविष्टस्य श्रामणाकाले एवमेव शिरोद्वयं ज्ञेयमिति चतुःशिरो वन्दनकं, अन्यत्र पुनरेवं दृश्यते"संकासनाणे एगं वामनानमणे सीसस्स बीयं, एवं बीयपवेसेवि दोन्नि" इति [ संस्पर्शनमने एक क्षामणानमने शिष्यस्य द्वितीयं एवं द्वितीयप्रवेशेऽपि द्वे ] 'तिगुत्तं'त्ति तिस्रो गुप्तयो यत्र तत् त्रिगुप्तं मनसा सम्यक् प्रणिहितः वाचाऽस्वलितान्यक्षराण्युच्चारयन् कायेनाऽऽवर्तानविराधयन् वन्दनकं करोति, चशब्दोsaarरणे, 'दुपवेति द्वौ प्रवेशौ यस्मिन् तद् द्विप्रवेशं प्रथमो गुरुमनुज्ञाप्य प्रविशतः द्वितीयः पुन २ वन्दन कद्वारे आवश्यक पश्च विंशतिः ।। ५८ ।।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy