________________
प्रवचनसारोद्धारे
२ वन्दन कद्वारे पम्थान
॥ ५४॥
द्वार
निर्गत्य प्रविशन इति, 'एगनिकग्वमणति एक निष्क्रमणं गुरोरखग्रहादावश्यिया निर्गच्छतो यत्र तत्तथा इत्यावश्यकपञ्चविंशतिः ।।९८।। 'लहाणे'ति द्वारमधुना
इच्छा य अणुण्णवणा अव्वाचाहं च जत्तं जवणा घ। त
अपराहखामणावि य छट्ठाणा हुँति चंदणए ॥१९॥ 'इच्छा य अणण्णवणे'त्यादि, इच्छा चानुज्ञापना अन्यायाधं च यात्रा च यापना चापराधक्षामणा अपि च षट स्थानानि भवन्ति बन्दनके इति गाथासंस्कारः । तत्रेच्छा नामस्थापनद्रव्यक्षेत्रकालभावभेदैः पड्विधा, तत्र नामस्थापने क्षुण्णे, द्रव्येच्छा सचित्तादिद्रव्याभिलापोऽनुपयुक्तस्य वेच्छामीत्येवं भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलापः, कालेच्छा रजन्यादिकालाभिलाषः, यथा-"रयणीमभिसारिआओ चोरा परदारिया य इच्छति । तालायरा सुभिक्खं बहुधन्ना केइ दुबिभक्खं ॥१॥" रिजनीमभिसरिकाः चौराः पारदारिकाश्चेञ्छन्ति । तालाचराः सुभिक्षं बहुधान्याः केचिद् दुर्भिक्षम् ॥१॥]
भावे इच्छा प्रशस्तेतरभेदाविधा, प्रशस्ता ज्ञानाधमिलाप: अप्रशस्ता कामिन्यायनुरागाभिलाषः, अत्र च प्रशस्तभावेच्छयाऽधिकारः । इदानीमनुज्ञापना, साऽपि नामादिभिः षड्भेदा, तत्र नामस्थापने सुगमे, द्रव्यानुज्ञापना विधा-लौकिकी लोकोत्तरा कुप्रावचनिकी च, तत्र लौकिकी सचित्ताचित्तमिश्र दैस्त्रिधा अश्वाद्यनुज्ञापना प्रथमा मुक्ताफलवैडूर्याद्यनुज्ञापना द्वितीया विविधाऽऽभरणविभूषितबनिताद्यनुज्ञापना तृती
||
६|