________________
प्रवचन
सारोदारे
क्षिगवामभागानां क्रमेण प्रमार्जनमित्येकं त्रिकं, ततो वामकरे तथैव मुखवस्त्रिका विधाय दक्षिणबाहोर्याम: बाहुबत्प्रमार्जनमिति द्वितीयं त्रिक, नतः समुत्सारितवधृटिकया करद्वयगृहीतप्रान्तया मुखबस्विकया शिरसो 1२ वन्दन मध्यदक्षिणवामभागानां क्रमेण प्रमार्जनमिति तृतीयं त्रिकं ततः शिरोवन्मुखवक्षसोरपि प्रमार्जनमिति चतर्थ
कद्वारे पञ्चमे त्रिके, नदनु दक्षिणकरकलितया मुखपोतिकया दक्षिणस्कन्धदेशोपरि क्षिप्तया पृष्ठदक्षिणभागप्रमार्जन मुखवस्त्रि ततो बामकरस्थितया तया तथैवं पृष्टवामभागप्रमार्जनं, नदनु वामकरस्थितयैव तया दक्षिणकशाधस्तान्नि- कादेहाक्षिप्तया दक्षिणपृष्ठाधस्तनप्रदेशस्य प्रमार्जनं, ततो दक्षिणकरस्थितया तया तथैव वामपृष्ठाधस्तनप्रदेशप्रमा
वश्यकजनं, तदनु दक्षिणकरस्थितया वयटकीकृतया मुखपोतिकया प्रत्येक दक्षिणवामपादयोः क्रमेण मध्यदक्षिण-पञ्चविंशति वामप्रदेशप्रमार्जनं, अत्र च पञ्चभिस्त्रिकैः पश्चदश पृष्ठप्रमार्जनाचतुष्टयं दक्षिणवामचरणप्रमार्जनात्रिकद्वयं चेति सर्वमीलने देहप्रमार्जनापश्चविंशतिः, इयं च देहपञ्चविंशतिः पुरुषानाश्रित्य विज्ञेया, स्त्रीणां तु गोप्यावयवविलोकनरक्षणाय हस्तद्वयवदनपादद्वयानां प्रत्येकं तिखः प्रमार्जना इति पञ्चदशैव भवन्तीति ॥ ९७॥ अथाऽऽवश्यकपञ्चविंशति सूत्रकृदेव विवृणोति -
दुओणयं अहाजायं, किइकम्मं बारसायं ।
चउस्सिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥ ९८ ॥ 'दुओणय' मित्यादि, अवनमनमवनतमुत्तमाङ्गेन प्रणमनमित्यर्थः द्वे अबनते यत्र तद् व्यवनतं,
॥ ५७ एक यदा प्रथममेव 'इछामि खमासमणो ! वन्दि जावणिज्जाए निसीहियाए' इत्यभिधाय