________________
प्रवचन
सारोद्वारे
॥ ५६ ॥
इत्यादयो द्वात्रिंशदोषाः, 'पडिकमणे सज्झाए' इत्यादीत्यष्टौ कारणानि एवं सर्वेषु मीलितेषु द्विनवतं शतं १६२ स्थानानां वन्दनके भवति ज्ञातव्यमिति प्रतिद्वारगाथायार्थः ॥ ९५ ॥
fafguiseहणेगा नव अक्खोडा नवेव पक्खोडा ।
पुरिमिल्ला उच्च भवे मुहवुनी होइ पणवीसा ॥ ९६ ॥ बासरह पाएसु अ हुति तिनि पत्तेयं । पिडीत देणनीसा ॥ ९७ ॥
'दिट्ठीत्यादि, इह च मुखानन्तकपञ्चविंशतिः कायपञ्चविंशतिश्च सुप्रतीतत्वात्सूत्रकृता न व्याख्याता, वयं तु विनेश्जनानुग्रहाय किञ्चिद्वितन्महे, तत्र मुखानन्तकस्य मुखस्त्रिकायाः पञ्चविंशतिरेवं यथा वन्दनकं दातुकामः कश्विद्धव्यः क्षमाश्रमणदानपूर्व गुगेरनुज्ञां मार्गयित्वा उत्कटिकासनः सन् मुखवस्त्र प्रमार्य तदवग्भागं चक्षुषा निरीक्षेत इदमेकमालोकनं ततस्तां परावर्त्य निरूप्य च त्रयः पुरिमाः - प्रस्फोटन - रूपाः कर्तव्याः, तदनु त परावर्त्य निरीक्ष्य च पुनरपरे त्रयः पुरिमाः एवमेते पद ततो दक्षिणकराड्गुल्यन्तरे द्वियं वा कृत्वा द्वयोर्जङयोर्मध्ये प्रसारितवामकरतलोपरि त्रयस्त्रयः करप्रमार्ज नारूप प्रस्फोट
त्रयेण त्रयेणान्तरिता आस्फोटकाः कर्तव्याः, अत्र आस्फोटा-अखोडा इति प्रसिद्धा नव, प्रमार्जनारूपाव प्रस्फोटा :- पखोडा इति प्रसिद्धा नव, एवमेते मिलिता मुखानन्तकपञ्चविंशतिः ॥ ९६ ॥
तथा देहपञ्चविंशतिरेवं यथा दक्षिणपाणिस्थितवधूटकीकृतमुखवत्रिकया वामबाहोर्मध्यद -
२ बन्दन
कद्वारे
मुखवस्त्र
कादेहा
वश्यक
पञ्च
विशत
॥ ५६॥