SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे अहिगारिणो य पंच य इयरे पंचेच पंच पडिसेही । एकोऽवग्गह पंचाभिहाण पंचेव आहरणा ॥ ९४ ।। २ वन्दन आसायण तेतीसं दोसा बत्तीस कारणा अट्ठ । कद्वारेयाणउयसयं ठाणाण वंदणे होइ नायच्वं ॥ ९५ ।। स्थान-- 'मुहणंत' इत्यादि गाथात्रयं. मुखस्यानन्तकं-वस्त्रं मुखानन्तकं- मुखवस्त्रिका तच देहश्च-कायः | व्याख्या आवश्यकानि च द्वयवनतादीनि तेषु प्रत्येक पञ्चविंशतिः स्थानानि, तथा पद स्थानानि 'इच्छा येत्यादीनि, तथा षड् गुणाः 'विणओवयारे त्यादिकाः, तथा पडेत्र भवन्ति गुरोर्वचनानि 'छंदेणे'त्यादिनि, प्राकृते लिङ्गमनन्त्रमिति मूत्रे पुसा निर्देशः ।। ९३ ।। तथाऽधिकारिणो येषां वन्दनकं दीयन्ते 'आयरियज्वज्झाए' इत्यादयः पञ्च, तथा येषां न दीयते चन्दनकं तेऽपीतरे अनधिकारिणः पञ्चैत्र 'पासत्धो ओसन्नो' इत्यादयः, तथा पश्च प्रतिषेधाः 'ववित्तपराहत्ते' इत्यादयः, तथैकोऽवग्रहः 'आयप्पमाणमेत्तो' इत्यादिना भणिष्यमाणस्वरूपः, तथा बन्दनकस्य पश्चाभिधानानि-चंदणचिइकिहकम्म' इत्यादीनि पर्याया इत्यर्थः, तथा पञ्चैवोदाहरणानि 'सीयले खुड्डए' इत्यादीनि ॥ ९४॥ तथाऽऽशातनास्त्रयस्त्रिंशत् 'पुरओ पक्रवासन्ने' इत्यादिकाः, 'अणाढियं च थड च' |॥५५ । Ramnalesadivar th
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy