SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोदारे सटीके ॥१७६॥ " 'ओसकण अहिसक्कण परंमुहालंकिएतरो वावि । भावनतरेण य जुओ अह भावाभिम्गहो नाम १६ गृह्यति ॥१॥" [पश्चवस्तु ३०४] ॥३॥ चारद्वारे 'रसच्चाओ'त्ति, रसाना मतुब्लोपाद्विशिष्टरसवां विकारहेतूनां दुग्धादीनां त्यागो वर्जन रसत्यागः॥४॥ १२ तपस 'कायकिलेसो' त्ति कायस्य-शरीरस्य क्लेशः-शास्त्राविरोधेन बाधनं कायक्लेशः, स च वीरासनाद्या- व्याख्या सनकरणेन अप्रतिकर्मशरीरत्व-केशोल्लुश्चनादिना च विचित्रः, यदवाचि गाथा "वीरासणउक्कुड़गासणाई लोयाइओ य विन्नेओ । कायकिलेसो संसारवासनिव्वेयहेउत्ति ॥१॥ २७०. __ वीरासणाइसु गुणा कायनिरोहो दयाय जीवेसु । परलोगमई य तहा बहुमाणो चेव अन्नेसि ॥२॥ २७२ 'निस्संगया अपच्छा-पुरकम्मविवज्जणं च लोयगुणा। दुक्खसहत्तं नरगाइभावणाए य निव्वेओ॥३॥" ||५|| प्र.आ.६ _ 'संलोयणा य' ति, संलीनता-गुप्तता, सा चेन्द्रिय-कपाय-योगविषया विविक्तशयनासनता चेति चतुर्धा, यदुक्तम् १ अवष्वकणममिष्तष्कणं परामुखोऽळद कृत इतरो वापि । भावान्यतरेण वा युक्त एष भावामिग्रहो नाम ॥१॥ २ भावंत रेण भु० मात्र गाय रेण-पञ्चवस्तु ॥ ३ विरासनोकटुकासनादि लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेद हेतुरिति ॥१॥ ४ वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु । परलोकमतिश्च तथा बहुमानश्चैवान्येषाम् ।।२।। ५निःसंङ्गता च पश्चात्पुरः कर्मविवजेनं च लोचगुणाः । दुःखसहत्वं नारकमावनया च निर्वदः ।।३।। ||१७६। belifiliatantanslation Imun i taria n testantinophos
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy