SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥१७५॥ 'उज्जुग १ गंतु पञ्चागई य २ गोमुत्तिा ३ पयंगविही ४ । पेडा य ५ अपेडा ६ अमितर ७ बाहिसंबुक्का ||३|| ६ गृद्यति'काले अभिग्गहो पुण आई मज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई विति मज्झि तइयंते ॥४॥" | चारद्वारे [पञ्चवस्तु ३००-३०१] |१२ तपसा प्रतीतभिक्षावेलाया आदी मध्येऽवसाने च कालविषयोऽभिग्रहः, तथा चाह-"अप्राप्ते सति भिक्षा व्याख्या काले अटत आदिः-प्रथमः, मध्ये-भिनाकाल एवाटतो द्वितीयः, अन्ते भिक्षाकालावसानेऽटतस्तृतीयोऽभिग्रहः। | गाथा" 'दिन्तगपहिच्छगाण हवेज्ज सुहुमंपि मा हु अचियत्तं । इइ अप्पत्ते अइए पवत्तणं मा अओ मझे।।। २७०. उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा हैति । गायंतो व रुयन्तो जं देइ निसनमाड वा ॥" २७२ [पञ्चवस्तु ३०२-३] प्र.आ.६६ 'उक्वित्तमाइचरगत्ति उक्षिप्तादिचराः, उत्क्षिप्ते भाजनात् पिण्डे चरति-गच्छति यः स उत्क्षिप्तचर, एवं निक्षिप्ते भाजनादाविति भावनीयम , १ऋज गत्वाप्रत्यागतिश्च गोमूत्रिका पतङ्गवीथि: । पेटा अधेपेटा अभ्यासरशम्बूका बाह्यशम्बूका ॥३॥ २ कालेऽमिग्रहः पुनरादौ मध्ये तथैवावसाने ! अप्राप्ते सनिकाले भाद्यः, द्वितीयो मध्ये, तृतीयोऽन्त्ये ॥४॥ - ३ तथा च प्राप्ते-सं०॥ तु० पञ्चवस्तुटीका (३०१) ॥ ४ ददस्प्रतीच्छकयोः सूक्ष्माऽप्यप्रीतिर्मा भूदिति अप्राप्तेऽतीते वा प्रवर्तनं पुरः-पश्चारकर्मादि मा भूदतो | मध्ये ।।१।। उत्क्षितादिचरकाः भावयुक्ताः खल्वमित्रहा मवन्ति गायन् वा रुदन् वा यददाति निषण्णादि ॥२॥ ५३ मज्ज्ञमि-मु०॥ इतो मज्मे पंचव०॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy