________________
प्रवचनसारोद्धारे सटीके
॥१७५॥
'उज्जुग १ गंतु पञ्चागई य २ गोमुत्तिा ३ पयंगविही ४ । पेडा य ५ अपेडा ६ अमितर ७ बाहिसंबुक्का ||३||
६ गृद्यति'काले अभिग्गहो पुण आई मज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई विति मज्झि तइयंते ॥४॥" | चारद्वारे
[पञ्चवस्तु ३००-३०१] |१२ तपसा प्रतीतभिक्षावेलाया आदी मध्येऽवसाने च कालविषयोऽभिग्रहः, तथा चाह-"अप्राप्ते सति भिक्षा
व्याख्या काले अटत आदिः-प्रथमः, मध्ये-भिनाकाल एवाटतो द्वितीयः, अन्ते भिक्षाकालावसानेऽटतस्तृतीयोऽभिग्रहः।
| गाथा" 'दिन्तगपहिच्छगाण हवेज्ज सुहुमंपि मा हु अचियत्तं । इइ अप्पत्ते अइए पवत्तणं मा अओ मझे।।।
२७०. उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा हैति । गायंतो व रुयन्तो जं देइ निसनमाड वा ॥"
२७२ [पञ्चवस्तु ३०२-३]
प्र.आ.६६ 'उक्वित्तमाइचरगत्ति उक्षिप्तादिचराः, उत्क्षिप्ते भाजनात् पिण्डे चरति-गच्छति यः स उत्क्षिप्तचर, एवं निक्षिप्ते भाजनादाविति भावनीयम ,
१ऋज गत्वाप्रत्यागतिश्च गोमूत्रिका पतङ्गवीथि: । पेटा अधेपेटा अभ्यासरशम्बूका बाह्यशम्बूका ॥३॥
२ कालेऽमिग्रहः पुनरादौ मध्ये तथैवावसाने ! अप्राप्ते सनिकाले भाद्यः, द्वितीयो मध्ये, तृतीयोऽन्त्ये ॥४॥ - ३ तथा च प्राप्ते-सं०॥ तु० पञ्चवस्तुटीका (३०१) ॥
४ ददस्प्रतीच्छकयोः सूक्ष्माऽप्यप्रीतिर्मा भूदिति अप्राप्तेऽतीते वा प्रवर्तनं पुरः-पश्चारकर्मादि मा भूदतो | मध्ये ।।१।। उत्क्षितादिचरकाः भावयुक्ताः खल्वमित्रहा मवन्ति गायन् वा रुदन् वा यददाति निषण्णादि ॥२॥
५३ मज्ज्ञमि-मु०॥ इतो मज्मे पंचव०॥