________________
प्रवचन
सारोबार सटीके
॥१७४||
जयन्यादिभेदत्रयं पूर्वबद्भावनीयम् ५। एक्मनेनानुसारेण पानेऽपि भणनीया, तथा स्त्रीणामप्येवं पुरुषानुसारेण द्रष्टव्या, भावत ऊनोदरिका क्रोधादिपरित्यागः, यत उक्तम्
६ गृह्यति"कोहाईणमणुदिणं चाओ जिणश्यणभाषणाओ य । भावेणोणोदरिआ पन्नत्ता वीयराएहि ॥६॥२॥ चरिद्वार वित्तीसंखेवणं'ति वर्तते अनयेति वृत्तिः-भैक्ष्यं तस्याः सङ्क्षपणं-सङ्कोचः तच्च गोचरामि
१२ तपसा
व्याख्या प्रहरूपम् , ते च गोचरविषया अभिग्रहा अनेकरूपाः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो
गाधामया अद्य भिक्षायां गतेन लेपकार्याद्येव कुन्ताग्रादिसंस्थितमण्डकादि वा ग्राह्यमित्यादयः, क्षेत्रत एक-द्विज्यादिगृह-स्वग्राम-परग्राम-पेटायपेटादिलब्धं दायकेन देहली-जङ्घयोरन्तर्विधाय वा दत्तं गृहीच्यामीत्यादयः,
२७२ कालतः पूर्वाह्यादौ सकलभिक्षाचरनिवर्तनावसरे वा पर्यटितव्यमित्यादयः, भावतो हसन-गान-रोदनादिक्रियाप्रवृत्तो बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः, उक्तं च
प्र.आ.६५ ___"लेवडमलेवडं वा अमुर्ग दव्वं च अज्ज घेच्छामि । अमुगेण व दम्वेणं अह दच्चाभिग्गहो नाम ॥१॥ [पञ्चवस्तु २६८] । 'अमुगेण ति चटुक्क-करोटिकादिना, ।
" अट्ठ उ गोयरभृमी एलुयविक्खंभमित्तगहणं च ।
"सग्गामे परम्गामे एवइअ घरा उ खेमि ॥२॥ [पश्चवस्तु २९९] ५ क्रोधादीनामनुदिनं त्यागो जिनवचनमावनाश्च । भावेनानोदरिका प्रक्षता वीतरागैः॥॥॥ २ लेपकवलेषकद्वाऽमुकं वा द्रव्यमद्य प्रहीष्यामि ! अमुकेन वा द्रव्येणेष द्रव्यामित्रहो नाम ॥१॥
॥१७४॥ ३ अष्टेव गोचरभूमयः एलुकविष्कम्ममात्रग्रहणं च । स्वनामे परमामे श्यन्ति गृहाणि तु क्षेत्रे ४ सग्गामपरम्गामी-मु०। सग्गाम-परग्गामे-दशहाटी. (पृ.२%A) | (२६६) पञ्चवस्तु ।।