________________
H
o
mednamaintamreatdhawoon
सारोद्धारे सटीके
"'बत्तीस किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलिआए अट्ठावीसं भवे कवला ॥१॥ कवलस्स य परिमाणं कुक्कुडिअंडगपमाणमित्तं तु । जंवा अविगियवयणो चयणम्मि छभिज्ज वीसंतो ॥२॥" इत्यादि । सा च अल्पाहारादिभेदतः पञ्चविधा भवति, यदाहुः
"अप्पाहार १ अबडा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ ।
अट्ठ दुवालस सोलस चउवीस तहेक्कतीसा य ॥ १॥" अयमत्र भावार्थ:--अल्पाहारोनोदरिका नाम एककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककबलमाना जघन्या अष्टकवलमाना पुनरुत्कृष्टा द्वयादिकवलमानभेदा मध्यमा १ । एवं नवभ्यः कवलेभ्य आरभ्य यावद् द्वादश कवलास्तावदपाधोंनोदरिका, अत्रापि नवकवला जघन्या द्वादशकवलोत्कृष्टा शेषा तु मध्यमा २ । एवं त्रयोदशभ्य आरभ्य यावन् पोडश कवलाः तावद्विभागोनोदरिका, जघन्यादिभेदत्रयभावना पूर्ववत् ३ । एवं सप्तदशम्य आरभ्य यावत् चतुर्विंशतिः कवलास्तावत् प्राप्तोनोदरिका, *जघन्यादित्रयभावना अत्रापि पूर्ववत् *४ । एवं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्कवलास्तावत् किश्चिदूनोदरिका,
६ गृह्यति चारद्वारे १२ तपसा व्याख्या गाथा२७०२७२
१ द्वात्रिंशत किल कवला माहारः कुक्षिपूरको मणितः । पुरुषस्य महीलाया अष्टाविंशतिः कवला भवेयुः ॥शा २ कवलस्य च प्रमाणं कुक्कुट्याण्डकप्रमाणमात्रमेव । यद्वा अविकृतत्रदनो वदने क्षिपेद्विश्वस्वः॥२॥] *सचिहृदयमध्यवर्ती पाठो जे.सं. नास्ति ।।
॥१७३॥