SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ । सारोद्धारे सटीके ॥१७७॥ |६ गृह्यति | चारद्वारे १२ तपस व्याख्या गाथा " 'हंदिय-फसाय-जोए पहुच्च संलीणया मुणेयव्वा । तह य विवित्ता परिया पन्नता वीयराएहिं ॥१॥" तत्र श्रवणेन्द्रियेण शब्देषु मधुरादिभेदेषु रागद्वेषाऽकरणं श्रवणेन्द्रियसंलीनता, यदाहु: " सद्देसु य भद्दयपाचएसु सोयविसयमुवगएसु । तुट्टेण व रुट्ठण व समणेण सया न होयव्वं ।।१।।" [ज्ञाता धर्म० १७११६] एवं चक्षुरादीन्द्रियेष्वपि भावनीयम् , यथा__ " "रूवेसु य भद्दयपावएसु चक्खुबिसयमुवगएसु तुट्टेण व रुद्रेण व समणेण सया न होयन्वं ।।१।।" इत्याद्यमिलापेनेति, कपायसंलीनता च कषायाणामनुदीर्णानामुदयनिरोधेन उदीर्णानां च निष्फलीकरणेन विज्ञेया, यदभ्यधायि "उदयस्सेव 'निरोहो उदयप्पत्ताण वाऽफलीकरणं । जं इत्थ कसायाणं कसायसंलीणया एसा ||" योगसंलीनता पुनर्मनो-वाकायलक्षणयोगानामकुशलानां निरोधः कुशलानामुदीरणं च; यदवोचन्१ इन्द्रिय कषाय योगान प्रतीत्य संलीनता सातव्या । तथा विविक्ता चर्या प्राप्ता वीतरागः ॥१६॥ २ बीयगगेहि-सं., दशवै० हा०टी० (०२९ A) ३ शन्देषु च भद्रकपापकेषु श्रीत्रविषयमुपगतेषु । श्रमणेन सदा तुष्टेन रुष्टेन वा न भवितव्यम् ॥१॥ ५ रूपेषु च मद्रकपायकेषु पक्षविषय०॥ ५ उदयस्येव निरोधःप्राप्तोदयानां वाइफलीकरणम् । यदत्र कषायाणां कषायसंलीनतेषा ॥॥ ६ निसेहो-मु०॥ २७२ प्र.आ.६६ ॥१७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy