________________
11
प्रवचनसारोद्धारे सटीके
॥५६७॥
जब परघरे अस्थि, विविई खाइम-साइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ॥१॥
दशवै.५/२/२७]
८६ द्वारे इत्यादि परिभाव्य प्रसन्नचेतसा अविकृतवदनेन च भवितव्यम् १५ ।
परीषहाः तथा रोगः-कण्ड-ज्वरादिरूपः, स एव परीपहो रोगपरीवहः । ज्वर-कास-श्वासादिके सत्यपि न गच्छ
२२ निर्गता जिनकल्पिकादयश्चिकित्माविधापने प्रवर्तन्ते, किन्तु सम्यगेव तदघिसहन्ते स्वकर्मणः फलमिदमुदितमिति चिन्तयन्तः । गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यग् सहन्ते प्रवचनोक्तेन वा विधिना
६८५. चिकित्सामपि कारयन्तीति। तथा तरन्तीति तृणानि, औणादिको नक् इस्वत्वं च, तेषां स्पर्शस्तृणस्पर्शः, स एव परीपहस्तृण
प्र.आ. स्पर्शपरीषदः । अशुपिरतणस्य हि दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गताना 'गच्छवासिनां च यतीनाम् , तत्र येषां शयनमनुज्ञातं निष्पन्नानां से तान दर्भान भूमात्रीषदातादियुक्तायामास्तीय संस्तारोत्तरपट्टको च दर्माणामुपरि विधाय शेरते । चौरापहृतोपकरणो वा अत्यन्तजीर्णत्वात्प्रतनुसंस्तारकपट्टको वा तदुपरि शेते । तत्र च शयानस्य यद्यपि कठिनतीक्ष्णाग्रभागैस्तृणैरत्यन्तपीडा समुपजायते तथापि परुषदर्भादितणस्पर्श सम्यक सहेतेति १७| तथा मलः-प्रस्वेदजलसम्पर्कतः कठिनीभूतं रजः, स एव परीषहो मलपरीषहः । मलो हि वपुषि
J॥५६७॥ ज"बहु परगृहे अस्ति, विविध खाद्य-स्वाधन तत्र पण्ठितः कुप्येत् , इच्छा पसे दद्यात् न वा ॥" १ गच्छनिवासिना-जे."