SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे परिपहाः गाथा ॥५६॥ प्र.आ. स्थिरतां गतो श्रीप्पोष्मसन्तापजनितधर्मबलार्द्रता प्राप्तो दुर्गन्धिर्महान्तमुद्वेगमापादयति । तदपनयनाय न कदाचिदभिषेकामिलायं कुर्यादिति १८ । तथा मन्कारो-भक्तपानाऽअवस्त्रपात्रप्रदान-वन्दना-ऽभ्युत्थाना-ऽऽसनसम्पादन-मदनगणोत्कीर्तनादि रूपा प्रतिपत्तिः, स एव परीपहः सत्कारपरीषहः । सत्कारं हि परम्माज्जायमानं दृष्ट्वा नोत्कर्षायाकुलं चेतः कुर्यात् अमत्कारितो वा न प्रद्वयं व्रजेत् १६ । तथा प्रबायतेऽनया वस्तुतचमिति प्रज्ञा-बुद्धधतिशयः, स एव परीषदः प्रज्ञापरीपहः । मनोजानाप्राग्भाग्ग्रामो हि न गर्वमुद्रहेन । प्रज्ञाप्रतिपक्षेणाप्यबुद्धिकत्वेन परीषहो भवति, नाहं किश्चिजाने मुखोऽहं सर्वैः परिभूत इत्येवं परितापमुपागतस्य कर्मविषाकोऽयमिति मत्वा तदकरणाचत्परीपहजयः २० ॥ तथा ज्ञायते वस्तुनचमनेनेति ज्ञान-श्रुनाख्यं तदभावोऽज्ञानम् , स एव परीषहोऽज्ञानपरीषदः । आगमशून्योऽहमिति न मनसि खेदं विदध्यात् । एतत्प्रतिपक्षणापिज्ञानेन परीपहो भवति । ततः समग्रश्रुतपारगोऽहमिति नोत्सेकंगच्छेदिति २११ तथा सम्यक्त्वं-सम्यग्दर्शनं तदेव क्रियादिवादिना विचित्रमतश्रवणेऽपि सम्यक् परिषयमाणं निश्चलचित्ततया धार्यमाणं परीपहः सम्यक्त्वपरीपहः । आवश्यके तु असम्यक्त्वपरीषह इति पठितम. चैवं व्याख्या-"सर्वपापस्थानेभ्यो विस्तः प्रष्टतपोऽनुयायी निस्साशाह तथापि धर्माधर्मा. स्मदेवनारकादिभावान प्रेक्षे ततो मृपा ममस्तमेवेदमिति असम्यक्त्वपरीपहः । तत्रैवमालोचयेत-धर्मा
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy