________________
प्रवचन
सारोद्वारे
सटीके
३५६९।।
san पुण्य-पापलक्षणो यदि कर्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वम् । अथ क्षमाक्रोधादिक धर्माधर्मौ ततः 'स्वानुभवत्वादात्मपरिणामरूपत्वात्प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखासक्तत्वान्मनुष्यलोके च कार्यस्याभावाद् दुष्पमानुभावाच्च न दर्शनगोचरमायान्ति, नारकाः पुनर्निरन्तरमेवातिवेदनार्त्ताः पूर्वकृतदुष्कर्मोदयांनगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमिह समायान्तीत्यादि परिभावयतोऽसम्यक्त्वपरीषजयो भवतीति २२ ।" [तुलना - आव हारिभद्री वृत्तिः पृ. ६५८ ]
इतिशब्द इयत्ताप्रदर्शनार्थः, एते क्षुदादयः सम्यक्त्वान्ता द्वाविंशतिरिति न न्यूनाधिकाः परीपहा भवन्तीति ।
सम्प्रत्येते द्वाविंशतेरपि परीपहाणां समवतारचिन्त्यते स च द्वेधा-प्रकृतिसमवतारो गुणस्थानकसमवतारश्च तत्र प्रकृतिसमत्रतारे ज्ञानावरण- वेदनीय मोहनीया- ऽन्तरायलक्षणासु चतसृषु प्रकृतिषु द्वाविंशति रपि परीपहाः समवतरन्ति ||६८५-६८६ ॥
↑
तत्र च यस्य यत्रावतारस्तमाह- 'दंसणे' स्यादिगाथात्रयम् मोहनीयं द्विधा चारित्रमोहनीयं दर्शनमोहनीयं च तत्र दर्शन मोहे-मिथ्यात्वादित्रयलक्षणे दर्शन परीषहः - सम्यक्त्व परिषह एकोऽवतरति, तदुदये तस्य भावात् । तथा "पन्न नाण' त्ति प्राकृतत्वेन प्रथमाद्विवचनलोपात् 'प्रज्ञाऽज्ञाने- प्रज्ञापरीषहोऽज्ञान
१ स्वानुभवादार मु. आ० हारि० वृत्तौ [प्र.६५८ ] अपि स्वानुभवत्यादा० इति पाठः ।। २ नारकास्तुनि० पो. बि. ॥ द्रष्टयम् मंगवतीसूत्रम् ८/८/सू. ३४३ ॥ ४ पन्नानापत्ति सं ॥ २ तुलना तत्वार्थसू०९।१३ ४ः ॥
८६ द्वारे परीषहाः
२२
गाथा
६८५
६९१
प्र. आ.
१९५
॥५६९॥