SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ प्रवचनः सारोद्धारे सटीके ॥५२८i अथ युगपदिति द्वितीयः पक्षः सोऽप्ययुक्तः, यत एककालत्वाद् द्वयोरप्येकताऽऽपत्तिः प्राप्नोति । उक्तं च"* 'एगंतरसमुप्पाए अनोऽनावरणया दुवेण्हंपि । केवलदसण-णाणाणमेगकाले य एगतं ॥१॥" [च. क. भा. १३०४] धर्माचार्याणामवर्णवादो यथा-न शोभनतेषां आतिः, नैते लोकव्यवहारकुशलाः, न चैते औचित्य विदन्तीत्यादि विविधं गुरून प्रति भाषते । न चैतेषां विनयवृत्त्या वर्तते । तथा अहितश्छिद्राण्यन्वेषयन् सर्वसमक्षं गुरूणामेवासतोऽपि दोषान् वदति । सर्वदेव च तेषां प्रतिकलतामाचरतीति । उक्तं च."जच्चाईहिं अवण्णं विभासइ वट्टइ न यावि उववाए । अहिओ छिद्दप्पेही पगासवाई अणणुकूलो ॥१॥ पश्चवस्तुकः १६३६, वृ, क. भा. १३०५] सङ्घस्यावर्णवादो यथा-बहवश्व पशु-शगालादीनां सङ्घाः तत्कोऽयमिह सङ्घो भवतामाराध्य इत्यादि वदति । साधनामवर्णवादो यथा-नामी साधवः परस्परमपि सहन्ते अत एव देशान्तरं परस्परस्पर्धया परिभ्रमन्ति, अन्यथा एकत्रैव संहत्या तिष्ठेयुः । तथा मायावितया सर्वदेव लोकावर्जनाय मन्दगामिनः । महतोऽपि च प्रति प्रकृत्यैव निष्ठुरा । तदेव रुष्टास्तदेव तुष्टाश्च । तथा गृहिभ्यस्तैस्तैश्चादुवचनैरात्मानं रोचयन्ति । सर्वदा सर्ववस्तुसश्चयपराश्च । उक्तं च-~ भावना गाथा ६४१६४६ प्र.आ. ★ एकतरसमुत्पादे अन्योऽन्यावरणता दूयोरपि । केवलज्ञान-दर्शनयोः एककाले एकत्वम् ॥शा जात्याविमिरवण विमाषते न चाप्युपपाते इत्तेते। अहितश्छिद्रपेक्षी प्रकाशवाचननुकूलः ॥शा १ एगतर० मु.पो. वि.। बृ.क. मायेऽपि एगंतर० इति पाठः ॥ RA
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy