________________
प्रवचनसारोद्वारे सटीके
|७३ द्वारे अशुभभावना
गाथा
"अविसहणाऽतुरियगई अण्णाणुवती य अवि गुरूणपि । खपामित्तपीइरोसा गिहिवच्छलगा य संचहगा॥१॥
[पञ्चवस्तुकः १६४०, वृ. के. भा. १३०६] अन्येरप्युक्तम्
___ “अनित्यनाशब्दमुदाहरन्ति, भग्नां च तुम्बी परिशोचयन्ति ।
यथा तथाऽन्यं च विकत्थयन्ति, हरीतकी नैच परित्यजन्ति ॥१॥" ___ या हु 'सबसणं ति पठिन्वा 'मायो' नि भिन्नैव पञ्चमी भावना प्रतिपादिता । यथा
20 "गृहइ आयमहावं छायइ य गुणे परम्स मंनेवि । नोगेच मत्रमंकी गुढायारो हबह माई ॥१॥" ॥६४३॥ [पञ्चवस्तुकः १६४१, तुलना वृ. क. भा. १३०७]
__ अथ आभियोगी भावना पञ्चभेदामाह-कोउये'त्यादि, अत्र सप्तमी तृतीयार्थे, ततः कौतुकेन १ भृतिकर्मणा २ प्रश्नेन ३ प्रश्नाप्रश्नेन ४ निमित्तेन ५ च पञ्चविकल्पा-पश्चभेदा भवेत् सा च-आभियोगिकी भावना । तत्र बालादीनां रक्षादिकरणनिमित्तं स्नपन करभ्रमणाभिमन्त्रण- धुकरणधूपदानादि यस्क्रियते तत्कौतुकम् । उम्तं च• अविषहणा अत्वरितगतयः गुरूणामध्यननुवृत्यः । क्षणमात्रप्रीतिरोषाः गृहिवत्सलकाश्च संचयिकाः१॥ - गूहते आत्मस्वभावं परस्य च सतोऽपि गुणान कादयति । चौर इव सशङ्की गूढाचारो मवति मायी या १ वित्ती-इति मुद्रिते पञ्चवस्तु के च पाठः। बत्ती इति छ, क. माध्ये पाठः ॥ २०पियरोसा-वि.॥ ३ गिहिवच्छलगाइ सं-इति वि.पो. प्रत्योः ब.क. भाष्ये च पाठः । गिहिवच्छलगा य सं० इति पञ्चवस्तु के ऽपि पाठः॥ ४ पलवस्तु के (गा. १६३६) .क. भाष्ये (माथा १५०२) इति ज्ञेयम् ॥ ५ थुक्थुकरणजे....
प्र.आ... १