________________
प्रबचन
सारोद्वारे.
सटीके
||५३०||
*“विण्हवण- होम - सिरपरिरया य खारडहणाई धृवे य । असरिसवेसग्गहणं अवतासण उत्भणबंधा ॥ १ ॥ " [पश्चवस्तुः १६४३ . क. भा. १३०६ ] तथा वसति शरीर- भाण्डकरक्षार्थं भस्मसूत्रादिना यत्परिवेष्टनकरणं तद् भूतिकर्म । उक्तं च"भूईए मट्टियाइ व सुत्त्रेण व होइ भूकम्मं तु । वसही- सरीर भंडयरक्खा अभिओगमाईया ॥ १॥" [पश्च० १६४४, बृ.मा. १३१०] तथा यत्रस्य पार्श्वे लामा लाभादि पृच्छयते स्वयं वा अङगुष्ठदर्पणखङ्गतोयादिषु दृश्यते स प्रश्नः । उक्तं च
★ पण्डो य होइ पसिणं जं पासड़ वा सयं तु तं पसिणं । अंगुच्चिङ-पए दप्पण- असि-तोय-कुडाई ॥ १॥" [ पञ्चव० १६४५, बृ. क. भा. १३११] तथा स्वप्ने स्वयं विद्यया कथितं घण्टिकाद्यवतीर्णदेवतया वा कथितं सत् यदन्यस्मै शुभाशुभ
* अपि स्नपन होम शिरः परिश्याच क्षारदद्दनानि धूपच असदृशवेषमहणम् अवत्रासनम्, अवस्तोभनम् बन्धः ॥ १ ॥ १० उच्छुभ० मु. १००जे भाप । पखवस्तु के थंभणं - इति पाठः
। बृक भाष्ये
● उत्भणः इति पाठः ॥ २ च सति-मु. ॥ भूत्या मृचिकया वा सूत्रेण वा भवति भूतिकर्म तु । वसति शरीर भाण्डरक्षा अभियोगादिकाच || १|| ★ प्रश्नश्च भवति प्रच्छनं यत् पश्यति वा स्वयं तु स प्रश्नः । अङ्गुष्ठोच्छिष्टपदे दर्पणाऽसि तोय-कुड्यादिषु ॥१॥ - ३ अंगुरु उचिट्ठपए-पो. । अंगुठविठपए-वि. अंगुट्टिए इति पञ्चत्रस्तु पाठः ॥
७३. द्वारे
अशुभ
भावनाः
गाथा
६४१
६४६
प्र.आ.
१८१
॥५३०॥