________________
प्रवचन
सारोद्वारे रूटी के
॥ ५३१ ॥
जीवितमरणादि परिकथयति स प्रश्नाप्रश्नः । उक्तं च
" परिणापसिणं सुमिये 'विज्जासिटं कहे अन्नस्स | अहवा आईखणिया घंटियसिर्द्धं परिकहे ||१|| " [पश्च० १६४६, बृ. क. भा. १३१२] तथा निमित्तम्-अतीताऽनागत-वर्तमान वस्तुपरिज्ञानहेतुर्ज्ञानविशेषः, उक्तं च“तिविहं होइ निमित्तं तीय पडुप्पण-नागयं चैव । तेण विणा उ न नेयं नज्जह तेणं निमित्तंतु || १||”. [. क. मा. १३१३] एतानि च कौतुक भूतिकर्मादीनि गौरवादिनिमित्तं कुर्वाणः साधुरभियोग निमित्तं कर्म बध्नाति । अपवादपदेन तु गौरवरहितः सन्नतिशयज्ञाने सति निःस्पृहवत्या यदा करोति तदाऽसौ आराधक एवं उच्च च गोत्रं बनातीति तीर्थोन्नतिकरणात् । उक्तं च
"याणि गारवट्ठा कुणमाणो अभियोगियं बंधे। बीयं गारवरहिओ कुव्वर आराहगुच्चं च ॥ १ ॥ [पञ्च० १६४८, बू. क. मा. १३१४] ॥ ६४४॥ अथ आसुरी भावनां पञ्चभेदामाह - सई' त्यादि, सदा विग्रहशीलत्वं १ संततपः २ निमित्तकथनं च ३ निष्पताऽपि चापरा ४ पञ्चमकं च निरनुकम्पत्वमिति । तत्र 'सदा' सर्वकालं 'विग्रह● प्रश्नाप्रश्नः स्वप्ने विद्याशिष्टं भन्यस्मै कथयति । अथवा क्षणिकाघण्टिकाशिष्टं परिकथयति ॥। १॥ १ विज्जासिद्ध-जे. ।। त्रिविधं भवति निमित्तमतीतं वर्त्तमानमनागतं चैव । तेन विना तु न ज्ञेयं ज्ञायते तेन निमित्तं तु ॥१॥ ०निवृत्तं मु ॥ * एतानि गौरवार्थ कुर्वन् अभियोगिकं बध्नाति । द्वितीयं पदं गौरवरहितः करोति आराधक उच्च शि
७३ ह
अशुभ
भावन
गाथा
६४१
६४६
प्र.आ.
१८२
१५३